Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 006

BORI CE: 07-006-001

संजय उवाच
सेनापत्यं तु संप्राप्य भारद्वाजो महारथः
युयुत्सुर्व्यूह्य सैन्यानि प्रायात्तव सुतैः सह

MN DUTT: 05-007-009

सैनापत्यं तु सम्पाष्य भारद्वाजो महारथः
युयुत्सुयूँह्य सैन्यानि प्रायात् तव सुतैः सह

M. N. Dutt: on Then having been installed the command of the army, that mighty car-warrior, the son of Bharadvaja, arranging the troops in battle-array, marched out, accompanied by your sons, from a desire of giving battle.

BORI CE: 07-006-002

सैन्धवश्च कलिङ्गश्च विकर्णश्च तवात्मजः
दक्षिणं पार्श्वमास्थाय समतिष्ठन्त दंशिताः

MN DUTT: 05-007-010

सैन्धवश्च कलिङ्गश्च विकर्णश्च तवात्मजः
दक्षिणं पार्श्वमास्थाय समतिष्ठन्त दंशिताः

M. N. Dutt: Donning their armours, the king of the Sindhus and the Kalingas and Vikarna, your son, stationed themselves in the right wing of Drona.

BORI CE: 07-006-003

प्रपक्षः शकुनिस्तेषां प्रवरैर्हयसादिभिः
ययौ गान्धारकैः सार्धं विमलप्रासयोधिभिः

MN DUTT: 05-007-011

प्रपक्षः शकुनिस्तेषां प्रवरैर्हयसादिभिः ययौ गान्धारकैः सार्धं विमलप्रासयोधिभिः

M. N. Dutt: Then accompanied by a numerous and picked cavalry recruited from men belonging to the Gandhara tribe and armed with lustrous lances, Shakuni marched out as their support.

BORI CE: 07-006-004

कृपश्च कृतवर्मा च चित्रसेनो विविंशतिः
दुःशासनमुखा यत्ताः सव्यं पार्श्वमपालयन्

MN DUTT: 05-007-012

कृपश्च कृतवर्मा च चित्रसेनो विविंशतिः
दुःशासनमुखा यत्ताः सव्यं पक्षमपालयन्

M. N. Dutt: Then Kripa, Kritavarman, Chitrasena and Vivinsati, having Dushasana at their head, proceeded, covering the left wing.

BORI CE: 07-006-005

तेषां प्रपक्षाः काम्बोजाः सुदक्षिणपुरःसराः
ययुरश्वैर्महावेगैः शकाश्च यवनैः सह

MN DUTT: 05-007-013

तेषां प्रपक्षाः काम्बोजा: सुदक्षिणपुरःसराः
ययुरश्वैर्महावेगैः शकाश्च यवनैः सह

M. N. Dutt: Then riding on horses of great fleetness, the Kamvojas headed by Sudakshina and the Shakas with the Yavanas, marched forth, forming the support of the last mentioned party.

BORI CE: 07-006-006

मद्रास्त्रिगर्ताः साम्बष्ठाः प्रतीच्योदीच्यवासिनः
शिबयः शूरसेनाश्च शूद्राश्च मलदैः सह

BORI CE: 07-006-007

सौवीराः कितवाः प्राच्या दाक्षिणात्याश्च सर्वशः
तवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः

BORI CE: 07-006-008

हर्षयन्सर्वसैन्यानि बलेषु बलमादधत्
ययौ वैकर्तनः कर्णः प्रमुखे सर्वधन्विनाम्

MN DUTT: 05-007-014

मद्रास्त्रिगर्ताः साम्बष्ठाः प्रतीच्योदीच्यमालवाः
शिवयः शूरसेनाश्च शूद्राश्च मलदैः सह
सौवीराः कितवाः प्राच्या दाक्षिणात्याश्च सर्वशः
तवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः
हर्षयन्तः स्वसैन्यानि ययुस्तव सुतैः सह
प्रवरः सर्वयोधानां बलेषु बलमादधत्
ययौ वैकर्तनः कर्णः प्रमुखे सर्वधन्विनाम्

M. N. Dutt: Then the Madras, the Trigartas, the Ambasthas, the warriors from the West and the North, the Malavas, the Shivis, the Surasenas, the Sudras with the Malavas, the Sauviras, the Kitavas, the warriors from the East and the South, all these with your son Duryodhana at son their head and the son of Suta at their rear, cheering the hearts of their own partisans, marched forth and increased the strength of the (advancing) troops. Karna, the of Vikartana, then marched at the head of all bowmen.

BORI CE: 07-006-009

तस्य दीप्तो महाकायः स्वान्यनीकानि हर्षयन्
हस्तिकक्ष्यामहाकेतुर्बभौ सूर्यसमद्युतिः

MN DUTT: 05-007-015

तस्य दीप्तो महाकाय: स्वान्यनीकानि हर्षयन्
हस्तिकक्ष्यो महाकेतुर्बभौ सूर्यसमद्युतिः

M. N. Dutt: His mighty standard, huge and resplendent and marked with the device of the elephant's girth, imparting delight into the hearts of his own soldiers, burned with effulgence cqual to that of the sun.

BORI CE: 07-006-010

न भीष्मव्यसनं कश्चिद्दृष्ट्वा कर्णममन्यत
विशोकाश्चाभवन्सर्वे राजानः कुरुभिः सह

MN DUTT: 05-007-016

न भीष्मव्यसनं कश्चिद् दृष्ट्वा कर्णममन्यत
विशोकाश्चाभवन् सर्वे राजानः कुरुभिः सह

M. N. Dutt: All the kings and the Kurus, seeing Karna, did pay no heed to the calamity that had befallen them in the shape of Bhishma's death and they all were shorn of their sorrow.

BORI CE: 07-006-011

हृष्टाश्च बहवो योधास्तत्राजल्पन्त संगताः
न हि कर्णं रणे दृष्ट्वा युधि स्थास्यन्ति पाण्डवाः

MN DUTT: 05-007-017

हृष्टाश्च बहवो योधास्तत्राजल्पन्त वेगतः
न हि कर्णे रणे दृष्ट्वा युधि स्थास्यान्ति पाण्डवाः

M. N. Dutt: Numerous warriors, highly delighted, forming into groups, thus began to talk, “Surely the Pandavas, seeing Karna in the field, will not stay a while in battle.

BORI CE: 07-006-012

कर्णो हि समरे शक्तो जेतुं देवान्सवासवान्
किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान्

MN DUTT: 05-007-018

कर्णो हि समरे शक्तो जेतुं देवान् सवासवान्
किमु पाण्डुसुतान् युद्धे हीनवीर्यपराक्रमान्

M. N. Dutt: Truly, Karna is powerful enough to gain victory in battle over the celestials led by Vasava himself, not to speak of the sons of Pandu, who are devoid of prowess and energy alike.

BORI CE: 07-006-013

भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना
तांस्तु कर्णः शरैस्तीक्ष्णैर्नाशयिष्यत्यसंशयम्

MN DUTT: 05-007-019

भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना
तांस्तु कर्णः शरैस्तीक्ष्णैर्नाशयिष्यति संयुगे

M. N. Dutt: The sons of Pritha were tenderly treated by the mighty-armed Bhishma in battle. But Karna shall slay them in the encounter with sharpened arrows.

BORI CE: 07-006-014

एवं ब्रुवन्तस्तेऽन्योन्यं हृष्टरूपा विशां पते
राधेयं पूजयन्तश्च प्रशंसन्तश्च निर्ययुः

MN DUTT: 05-007-020

एवं ब्रुवन्तस्तेऽन्योन्यं हृष्टरूपा विशाम्पते
राधेयं पूजयन्तश्च प्रशंसन्तश्च निर्ययुः
अस्माकं शकटव्यूहो द्रोणेन विहितोऽभवत्

M. N. Dutt: O lord of people, thus talking to one another with joyful looks and honouring and eulogising the son of Radha, they marched along (in battle-array). Our own army, O monarch, was arrayed in the form of a Sakata (or car).

BORI CE: 07-006-015

अस्माकं शकटव्यूहो द्रोणेन विहितोऽभवत्
परेषां क्रौञ्च एवासीद्व्यूहो राजन्महात्मनाम्
प्रीयमाणेन विहितो धर्मराजेन भारत

MN DUTT: 05-007-021

परेषां क्रौञ्च एवासीद् व्यूहो राजन् महात्मनाम्
प्रीयमाणेन विहितो धर्मराजेन भारत

M. N. Dutt: The army of our high-souled enemies was formed in the shape of a Krauncha (crane). O Bharata, by the very virtuous Yudhishthira with a delighted heart.

BORI CE: 07-006-016

व्यूहप्रमुखतस्तेषां तस्थतुः पुरुषर्षभौ
वानरध्वजमुच्छ्रित्य विष्वक्सेनधनंजयौ

MN DUTT: 05-007-022

व्यूहप्रमुखतस्तेषां तस्थतुः पुरुषर्षभौ
वानरध्वजमुच्छ्रित्य विष्वक्सेनधनंजयौ

M. N. Dutt: At the head of their array stood the two foremost of men, Vishvaksena (Vishnu) and Dhananjaya, with their banner, bearing the emblem of the ape, uplifted.

BORI CE: 07-006-017

ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम्
आदित्यपथगः केतुः पार्थस्यामिततेजसः

MN DUTT: 05-007-023

ककुदं सर्वसैन्यानां धाम सर्वधनुष्मताम्
आदित्यपथगः केतुः पार्थस्यामिततेजसः
दीपयामास तत् सैन्यं पाण्डवस्य महात्मनः

M. N. Dutt: That banner of Partha of immeasurable prowess, the hump of the whole army and the refuge of all wielders of bow, that banner which reached the orbit of the sun, seemed to illumine the whole army of Yudhishthira of high soul.

BORI CE: 07-006-018

दीपयामास तत्सैन्यं पाण्डवस्य महात्मनः
यथा प्रज्वलितः सूर्यो युगान्ते वै वसुंधराम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-007-024

यथा प्रज्वलितः सूर्यो युगान्ते वै वसुंधराम्
दीप्यन् दृश्येत हि तथा केतुः सर्वत्र धीमतः

M. N. Dutt: That banner of the most intelligent Partha appeared like the burning sun when at the end of a Yuga, it rises to consume the earth.

BORI CE: 07-006-019

अस्यतामर्जुनः श्रेष्ठो गाण्डीवं धनुषां वरम्
वासुदेवश्च भूतानां चक्राणां च सुदर्शनम्

MN DUTT: 05-007-025

योधानामजुनः श्रेष्ठो गाण्डीवं धनुषां वरम्
वासुदेवश्च भूतानां चक्राणां च सुदर्शनम्

M. N. Dutt: Of all the warriors Arjuna is the foremost; of all the bows Gandiva is the best. Vasudeva is the foremost of all created beings and Sudarshana is the best of all kinds of discus.

BORI CE: 07-006-020

चत्वार्येतानि तेजांसि वहञ्श्वेतहयो रथः
परेषामग्रतस्तस्थौ कालचक्रमिवोद्यतम्

MN DUTT: 05-007-026

चत्वार्येतानि तेजांसि वहश्वेतहयो रथः
परेषामग्रतस्तस्थौ कालचक्रमिवोद्यतम्
एवं तौ सुमहात्मानौ बलसेनाग्रगावुभौ

M. N. Dutt: The chariot, to which were harnessed white horses, carrying these four kinds of energy incarnate, stood at the head of the hostile array, like the discus of Kala raised (for being hurled). Thus those two high-souled heroes stood at the head of their armies. Karna stood at the head of your army and Dhananjaya at the head of the hostile troops.

BORI CE: 07-006-021

एवमेतौ महात्मानौ बलसेनाग्रगावुभौ
तावकानां मुखं कर्णः परेषां च धनंजयः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-006-022

ततो जाताभिसंरम्भौ परस्परवधैषिणौ
अवेक्षेतां तदान्योन्यं समरे कर्णपाण्डवौ

MN DUTT: 05-007-027

तावकानां मुखे कर्णः परेषां च धनंजयः
ततो जयाभिसंरब्धौ परम्परवधैषिणौ
अवेक्षेतां तदान्योन्यं समरे कर्णपाण्डवौ

M. N. Dutt: Oking! in that battle, the Kauravas and the Pandavas, looked at each other possessed with ire and each desirous of slaying the other.

BORI CE: 07-006-023

ततः प्रयाते सहसा भारद्वाजे महारथे
अन्तर्नादेन घोरेण वसुधा समकम्पत

MN DUTT: 05-007-028

ततः प्रयाते सहसा भारद्वाजे महारथे
आर्तनादेन घोरेण वसुधा समकम्पत

M. N. Dutt: Thereafter when the mighty car-warrior, the son of Bharadvaja, flew suddenly to the fight, the earth began to shake with the sound of terrible wails.

BORI CE: 07-006-024

ततस्तुमुलमाकाशमावृणोत्सदिवाकरम्
वातोद्धूतं रजस्तीव्रं कौशेयनिकरोपमम्

MN DUTT: 05-007-029

ततस्तुमुलमाकाशमावृणोत् सदिवाकरम्
वातोद्भूतं रजस्तीवं कौशेयनिकरोपमम्
ववर्ष द्यौरनभ्रापि मांसास्थिरुधिराण्युत

M. N. Dutt: Then thick clouds of dust, blown up by the storm and resembling heaps of tawny silk, intercepted from the view the welkin in and the sun. Though the sky was cloudless yet a shower of flesh bones and blood fell on the earth.

BORI CE: 07-006-025

अनभ्रे प्रववर्ष द्यौर्मांसास्थिरुधिराण्युत
गृध्राः श्येना बडाः कङ्का वायसाश्च सहस्रशः
उपर्युपरि सेनां ते तदा पर्यपतन्नृप

MN DUTT: 05-007-030

गृध्राः श्येना बकाः कङ्का वायसाच सहस्रशः
उपर्युपरि सेनां ते तदा पर्यपतन् नृप

M. N. Dutt: O king, vultures, hawks, cranes, kanakas and crows, by thousands swooped on your army, over and over again.

BORI CE: 07-006-026

गोमायवश्च प्राक्रोशन्भयदान्दारुणान्रवान्
अकार्षुरपसव्यं च बहुशः पृतनां तव
चिखादिषन्तो मांसानि पिपासन्तश्च शोणितम्

MN DUTT: 05-007-031

गोमायवश्च प्राक्रोशन् भयदान् दारुणान् रवान्
अकार्षुरपसव्यं च बहुशः पृतनां तव
चिखादिषन्तो मांसानि पिपासन्तश्च शोणितम्

M. N. Dutt: The jackals yelled forth and many dreadful and fierce rangers of the sky repeatedly placed your army to their right, being desirous of devouring flesh and thirsting for blood.

BORI CE: 07-006-027

अपतद्दीप्यमाना च सनिर्घाता सकम्पना
उल्का ज्वलन्ती संग्रामे पुच्छेनावृत्य सर्वशः

MN DUTT: 05-007-032

अवतद् दीप्यमाना च सनिर्घाता सकम्पना
उल्का ज्वलन्ती संग्रामे पुच्छेनावृत्य सर्वशः

M. N. Dutt: On the field of battle, illuminating the welkin, dropped many a burning meteor accompanied with thundering sounds and vibrating motions and covering with their tails large areas.

BORI CE: 07-006-028

परिवेषो महांश्चापि सविद्युत्स्तनयित्नुमान्
भास्करस्याभवद्राजन्प्रयाते वाहिनीपतौ

MN DUTT: 05-007-033

परिवेषो महांश्चापि सविद्युत्स्तनयित्नुमान्
भास्करस्याभवद् राजन् प्रयाते वाहिनीपतौ

M. N. Dutt: Then, O monarch, when the commander of the host (Drona) set out for battle, the wide circumference of the lustrous orb of day, emitted flashes of lightving and thundering sounds.

BORI CE: 07-006-029

एते चान्ये च बहवः प्रादुरासन्सुदारुणाः
उत्पाता युधि वीराणां जीवितक्षयकारकाः

MN DUTT: 05-007-034

एते चान्ये च बहवः प्रादुरासन् सुदारुणाः
उत्पाता युधि वीराणां जीवितक्षयकारिणः

M. N. Dutt: These and many other terrible portents appeared indicating a great loss of life of many heroes in the ensuing encounter.

BORI CE: 07-006-030

ततः प्रववृते युद्धं परस्परवधैषिणाम्
कुरुपाण्डवसैन्यानां शब्देनानादयज्जगत्

MN DUTT: 05-007-035

ततः प्रववृते युद्धं परस्परवधैषिणाम्
कुरुपाण्डवसैन्यानां शब्देनापूरूज्जगत्

M. N. Dutt: Thereafter the fight between the Kurus and the Pandus, both desirous of killing one another, commenced; and the terrible din rising therefrom filled the whole world.

BORI CE: 07-006-031

ते त्वन्योन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह
प्रत्यघ्नन्निशितैर्बाणैर्जयगृद्धाः प्रहारिणः

MN DUTT: 05-007-036

तेत्वनयोन्यं सुसंरन्धाः पाण्डवाः कौरवैः सह
अभ्यघ्नन् निशितैः शस्त्रैर्जयगृद्धाः प्रहारिणः

M. N. Dutt: Then, burning with wrath, the Pandavas and the Kauravas, all first-class smiters, began to pierce one another with sharpened weapons, ardently longing for victory.

BORI CE: 07-006-032

स पाण्डवानां महतीं महेष्वासो महाद्युतिः
वेगेनाभ्यद्रवत्सेनां किरञ्शरशतैः शितैः

MN DUTT: 05-007-037

स पाण्डवानां महतीं महेष्वासो महाद्युतिः
वेगेनाभ्यद्रवत् सेनां किरञ्छरशतैः शितैः

M. N. Dutt: Then that mighty champion (Drona) of great effulgence, charged, with headlong speed, the army of the sons of Pandu, shooting hundreds of sharpened shafts.

BORI CE: 07-006-033

द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सह सृञ्जयैः
प्रत्यगृह्णंस्तदा राजञ्शरवर्षैः पृथक्पृथक्

MN DUTT: 05-007-038

द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सह सृञ्जयैः
४४
प्रत्यगृणंस्तदा राजञ्छरवर्षैः पृथक् पृथक्

M. N. Dutt: Beholding Drona charge, the Pandavas along with the Srinjayas received him, o monarch, with showers of shafts in distinct sets.

BORI CE: 07-006-034

संक्षोभ्यमाणा द्रोणेन भिद्यमाना महाचमूः
व्यशीर्यत सपाञ्चाला वातेनेव बलाहकाः

MN DUTT: 05-007-039

विक्षोभ्यमाणा द्रोणेन भिद्यमाना महाचमूः
व्यशीर्यत सपाञ्चाला वातेनेव बलाहकाः

M. N. Dutt: That mighty host (of the Pandavas) along with the Panchalas agitated and routed by Drona, was shattered like rows of cranes by the wind.

BORI CE: 07-006-035

बहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संयुगे
अपीडयत्क्षणेनैव द्रोणः पाण्डवसृञ्जयान्

MN DUTT: 05-007-040

बहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संयुगे
अपीडयत् क्षणेनैव द्रोणः पाण्डवसृञ्जयान्

M. N. Dutt: In the encounter, invoking various celestial weapons Drona, in a moment, sorely oppressed the Pandavas and the Srinjayas.

BORI CE: 07-006-036

ते वध्यमाना द्रोणेन वासवेनेव दानवाः
पाञ्चालाः समकम्पन्त धृष्टद्युम्नपुरोगमाः

MN DUTT: 05-007-041

ते वध्यमाना द्रोणेन वासवेनेव दानवाः
पञ्चाला: समकम्पन्त धृष्टद्युम्नपुरोगमाः

M. N. Dutt: The Panchalas having Dhrishtadyumna at their head being slaughtered by Drona, like the Danavas by Vasava, began to quake.

BORI CE: 07-006-037

ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः
अभिनच्छरवर्षेण द्रोणानीकमनेकधा

MN DUTT: 05-007-042

ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः
अभिनच्छरवर्षेण द्रोणानीकमनेकधा

M. N. Dutt: Thereupon that mighty car-warriors, the heroic Yajnaserma versed in the knowledge of the celestial weapons, produced by his showers of arrows many a breach, in the columns of Drona.

BORI CE: 07-006-038

द्रोणस्य शरवर्षैस्तु शरवर्षाणि भागशः
संनिवार्य ततः सेनां कुरूनप्यवधीद्बली

MN DUTT: 05-007-043

द्रोणस्य शरवर्षाणि शरवर्षेण पार्षतः
संनिवार्य ततः सर्वान् कुरूनप्यवधीद् बली

M. N. Dutt: Then that powerful son of Prishata, checking the showers of Drona's arrows with those of his own, slew many a Kuru warrior.

BORI CE: 07-006-039

संहृत्य तु ततो द्रोणः समवस्थाप्य चाहवे
स्वमनीकं महाबाहुः पार्षतं समुपाद्रवत्

MN DUTT: 05-007-044

संयम्य तु ततो द्रोणः समवस्थाप्य चाहवे
स्वमनीकं महेष्वासः पार्षतं समुपाद्रवत्

M. N. Dutt: Thereupon Drona of mighty arms, again rallying has soldiers and re-arranging them, charged the son of Prishata in battle.

BORI CE: 07-006-040

स बाणवर्षं सुमहदसृजत्पार्षतं प्रति
मघवान्समभिक्रुद्धः सहसा दानवेष्विव

MN DUTT: 05-007-045

स बाणवर्ष सुमहदसृजत् पार्षतं प्रति
मघवान् समभिक्रुद्धः सहसा दानवानिव

M. N. Dutt: Then towards the son of Prishata he directed a close shower of arrows, like Meghavat exceedingly enraged shooting his shafts towards the Danavas.

BORI CE: 07-006-041

ते कम्प्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः
पुनः पुनरभज्यन्त सिंहेनेवेतरे मृगाः

MN DUTT: 05-007-046

ते कम्प्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः
पुनः पुनरभज्यन्त सिंहेनेवेतरे मृगाः

M. N. Dutt: Thus, agitated by Drona with his arrows, the Pandavas and Srinjays, again and again, broke their lines, like a herd of inferior beasts attacked by a lion.

BORI CE: 07-006-042

अथ पर्यपतद्द्रोणः पाण्डवानां बलं बली
अलातचक्रवद्राजंस्तदद्भुतमिवाभवत्

MN DUTT: 05-007-047

तथा पर्यचरद् द्रोणः पाण्डवानां बले बली
अलातचक्रवद् राजस्तदद्भुतमिवाभवत्

M. N. Dutt: Then O monarch, like a circle of firebrands, the mighty Drona careered through the army of the Pandavas; and that was a wonderful sight.

BORI CE: 07-006-043

खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या; चलदनिलपताकं ह्रादिनं वल्गिताश्वम्
स्फटिकविमलकेतुं तापनं शात्रवाणां; रथवरमधिरूढः संजहारारिसेनाम्

MN DUTT: 05-007-048

खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या चलदनिलपताकं ह्लादनं वल्पिताश्वम्
स्फटिकविमलकेतुं त्रासन शात्रवाणां रथवरमधिरूढः संजहारारिसेनाम्

M. N. Dutt: Riding on his own excellent cars, that resembled a city careering through the skies; that was well supplied with the implements of war according to the military science, the banner of which was fluttering on the air, the rattle of which was resounding all round the field, the steeds of which were well-driven and the flagstaff of which was shining like a rod of crystal-riding on such a chariot. Drona inspired the hostile army with terror and massacred (right and left).

Home | About | Back to Book 07 Contents | ← Chapter 5 | Chapter 7 →