Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 005

BORI CE: 07-005-001

संजय उवाच
रथस्थं पुरुषव्याघ्रं दृष्ट्वा कर्णमवस्थितम्
हृष्टो दुर्योधनो राजन्निदं वचनमब्रवीत्

MN DUTT: 05-005-001

संजय उवाच रथस्थं पुरुषव्याघ्रं दृष्ट्वा कर्णमवस्थितम्
हृष्टो दुर्योधनो राजन्निदं वचनमब्रवीत्

M. N. Dutt: Sanjaya said O monarch, seeing that foremost of men Karna scated on his car, Duryodhana highly enraptured, spoke these words.

BORI CE: 07-005-002

सनाथमिदमत्यर्थं भवता पालितं बलम्
मन्ये किं तु समर्थं यद्धितं तत्संप्रधार्यताम्

MN DUTT: 05-005-002

सनाथमिव मन्येऽहं भवता पालितं बलम्
अत्र किं नु समर्थे यद्धितं तत् सम्प्रधार्यताम्

M. N. Dutt: I consider this army, protected by you, to have found a suitable commander in you. Do you now decide that which will be beneficial (to this army) and which is practicable.

BORI CE: 07-005-003

कर्ण उवाच
ब्रूहि तत्पुरुषव्याघ्र त्वं हि प्राज्ञतमो नृप
यथा चार्थपतिः कृत्यं पश्यते न तथेतरः

MN DUTT: 05-005-003

कर्ण उवाच ब्रूहि नः पुरुषव्याघ्र त्वं हि प्राज्ञतमो नृप
यथा चार्थपतिः कृत्यं पश्यते न तथेतरः

M. N. Dutt: Karna said O foremost of men, yourself speak to us, since you are the wisest of kings. A third person cannot so well descry as to what should be done, as he who is interested in any affair.

BORI CE: 07-005-004

ते स्म सर्वे तव वचः श्रोतुकामा नरेश्वर
नान्याय्यं हि भवान्वाक्यं ब्रूयादिति मतिर्मम

MN DUTT: 05-005-004

ते स्म सर्वे तव वचः श्रोतुकामा नरेश्वर
नान्याय्यं हि भवान् वाक्यं ब्रूयादिति मतिर्मम

M. N. Dutt: All these rulers of men are desirous of hcaring your words; and I am sure you will never speak unjust words.

BORI CE: 07-005-005

दुर्योधन उवाच
भीष्मः सेनाप्रणेतासीद्वयसा विक्रमेण च
श्रुतेन च सुसंपन्नः सर्वैर्योधगुणैस्तथा

BORI CE: 07-005-006

तेनातियशसा कर्ण घ्नता शत्रुगणान्मम
सुयुद्धेन दशाहानि पालिताः स्मो महात्मना

MN DUTT: 05-005-005

दुर्योधन उवाच भीष्मः सेनाप्रणेताऽऽसीद् वयसा विक्रमेण च
श्रुतेन चोपसम्पन्नः सर्वैर्योधगणैस्तथा
तेनातियशसा कर्ण जता शत्रुगणान् मम
सुयुद्धेन दशाहानि पालिताः स्मो महात्मना

M. N. Dutt: Duryodhana said Owing to his prowess, seniority, knowledge of the Srutis and the support he obtained from all the warriors, he (Bhishma) was the leader of our host. In the fair battle of these ten days that highly glorious one of generous soul, O Karna, slew a large number of my foes and protected my own army.

BORI CE: 07-005-007

तस्मिन्नसुकरं कर्म कृतवत्यास्थिते दिवम्
कं नु सेनाप्रणेतारं मन्यसे तदनन्तरम्

MN DUTT: 05-005-006

तस्मिन्नसुकरं कर्म कृतवत्यास्थिते दिवम्
कंन सेनाप्रणेतारं मन्यसे तदनन्तरम्

M. N. Dutt: When that onc, who accomplished many difficult acts, is gone to heaven, ( Karna, whom do you consider capable of leading this host into battle)?

BORI CE: 07-005-008

न ऋते नायकं सेना मुहूर्तमपि तिष्ठति
आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौर्जले

MN DUTT: 05-005-007

न बिना नायकं सेना मुहूर्तमपि तिष्ठति
आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौ ले

M. N. Dutt: Like an unmanned boat in waters, the army cannot stand in battle even for a short while without a leader, O Karna, O you who are foremost in battle.

BORI CE: 07-005-009

यथा ह्यकर्णधारा नौ रथश्चासारथिर्यथा
द्रवेद्यथेष्टं तद्वत्स्यादृते सेनापतिं बलम्

MN DUTT: 05-005-008

यथा ह्यकर्णधारा नौ रथश्चासारथिर्यथा
द्रवेद् यथेष्टं तद्वत् स्याहते सेनापति बलम्

M. N. Dutt: An army without a commander is like a boat with none to steer her through or like a chariot without a driver, going any where.

Corresponding verse not found in BORI CE

MN DUTT: 05-005-009

अदेशिको यथा सार्थः सर्वः कृच्छ्रे समृच्छति
अनायका तथा सेना सर्वान् दोषान् समर्छति

M. N. Dutt: Just as a foreign trader in an unknown country reaps all distress, so an army without a commander is exposed to all dangers.

BORI CE: 07-005-010

स भवान्वीक्ष्य सर्वेषु मामकेषु महात्मसु
पश्य सेनापतिं युक्तमनु शांतनवादिह

MN DUTT: 05-005-010

स भवान् वीक्ष्य सर्वेषु मामकेषु महात्मसु
पश्य सेनापतिं युक्तमनु शान्तनवादिह

M. N. Dutt: Therefore do you look among all these high-souled warriors of ours and find out a proper person who may, as a commander, fill the place of Shantanu's son.

BORI CE: 07-005-011

यं हि सेनाप्रणेतारं भवान्वक्ष्यति संयुगे
तं वयं सहिताः सर्वे प्रकरिष्याम मारिष

MN DUTT: 05-005-011

यं हि सेनाप्रणेतारं भवान् वक्ष्यति संयुगे
तं वयं सहिताः सर्वे करिष्यामो न संशयः

M. N. Dutt: The person, who you will consider to be fit to lead our army, in battle, will undoubtedly be chosen to be so unanimously.

BORI CE: 07-005-012

कर्ण उवाच
सर्व एव महात्मान इमे पुरुषसत्तमाः
सेनापतित्वमर्हन्ति नात्र कार्या विचारणा

MN DUTT: 05-005-012

कर्ण उवाच सर्व एव महात्मान इमे पुरुषसत्तमाः
सेनापतित्वमर्हन्ति नात्र कार्या विचारणा

M. N. Dutt: Karna said All these foremost of men of high soul are worthy of the leadership (of this host). There is no necessity for making any selection. ever one

BORI CE: 07-005-013

कुलसंहननज्ञानैर्बलविक्रमबुद्धिभिः
युक्ताः कृतज्ञा ह्रीमन्त आहवेष्वनिवर्तिनः

MN DUTT: 05-005-013

कुलसंहननज्ञानैर्बलविक्रमबुद्धिभिः
युक्ताः श्रुतज्ञा धीमन्त आहवेष्वनिवर्तिनः

M. N. Dutt: All of them are perfectly acquainted with the genelogies (of princes) and with the vital parts of the body; they are possessed of prowess, might and intelligence; they are grateful, highly intelligent and unretreating from battle.

BORI CE: 07-005-014

युगपन्न तु ते शक्याः कर्तुं सर्वे पुरःसराः
एक एवात्र कर्तव्यो यस्मिन्वैशेषिका गुणाः

MN DUTT: 05-005-014

युगपन्न तु ते शक्याः कर्तुं सर्वे पुरःसराः
एक एव तु कर्तव्यो यस्मिन् वैशेषिका गुणाः

M. N. Dutt: But all of them cannot at the same time assume the leadership; therefore only one among them is to be chosen, in whom there reside superior qualities.

BORI CE: 07-005-015

अन्योन्यस्पर्धिनां तेषां यद्येकं सत्करिष्यसि
शेषा विमनसो व्यक्तं न योत्स्यन्ते हि भारत

MN DUTT: 05-005-015

अन्योन्यस्पर्धिनां होषां यद्येकं यं करिष्यसि
शेषा विमनसो व्यक्तं न योत्स्यन्ति हितास्तव

M. N. Dutt: If you promote among several contending rivals, the rest, it is clear, being depressed, will not fight with a desire for doing your good.

BORI CE: 07-005-016

अयं तु सर्वयोधानामाचार्यः स्थविरो गुरुः
युक्तः सेनापतिः कर्तुं द्रोणः शस्त्रभृतां वरः

MN DUTT: 05-005-016

अयं च सर्वयोधानामाचार्यः स्थविरो गुरुः
यक्तः सेनापतिः कर्तुं द्रोणः शस्त्रभृतां वरः

M. N. Dutt: But this foremost of all the wielders of weapons, this preceptor and teacher, of all the warriors, this Drona who is venerable in years, is worthy of being elected generalissimo.

BORI CE: 07-005-017

को हि तिष्ठति दुर्धर्षे द्रोणे ब्रह्मविदुत्तमे
सेनापतिः स्यादन्योऽस्माच्छुक्राङ्गिरसदर्शनात्

MN DUTT: 05-005-017

को हि तिष्ठति दुर्धर्षे द्रोणे शस्त्रभृतां वरे
सेनापतिः स्यादन्योऽस्माच्छुकाङ्गिरसदर्शनात्

M. N. Dutt: When the indomitable Drona, who is foremost among those conversant with Brahma and is equal to Shuka and Angirasa in learning, is here, who else is worthy of being selected as a leader?

BORI CE: 07-005-018

न च स ह्यस्ति ते योधः सर्वराजसु भारत
यो द्रोणं समरे यान्तं नानुयास्यति संयुगे

MN DUTT: 05-005-018

न च सोऽप्यस्ति ते योधः सर्वराजसु भारत
द्रोणं यः समरे यान्तं नानुयास्यति संयुगे

M. N. Dutt: O Bharata, there is not even a single warrior among this mighty host of kings, who will not follow Drona when he goes to fight.

BORI CE: 07-005-019

एष सेनाप्रणेतॄणामेष शस्त्रभृतामपि
एष बुद्धिमतां चैव श्रेष्ठो राजन्गुरुश्च ते

MN DUTT: 05-005-019

एष सेनाप्रणेतृणामेष शस्त्रभृतामपि
एष बुद्धिमतां चैव श्रेष्ठो राजन् गुरुस्तव

M. N. Dutt: O monarch, this one is the foremost of all leaders of warriors; he is the foremost of all wielders of arms, as also of all intelligent persons and he is also your preceptor (in arms).

BORI CE: 07-005-020

एवं दुर्योधनाचार्यमाशु सेनापतिं कुरु
जिगीषन्तोऽसुरान्संख्ये कार्त्तिकेयमिवामराः

MN DUTT: 05-005-020

एवं दुर्योधनाचार्यमाशु सेनापतिं कुरु
जिगीषन्तोऽसुरान् संख्ये कार्तिकेयमिवामराः

M. N. Dutt: As the immortals desirous of defeating the Asuras in battle made Kartikeya their leader, so, do you, O Duryodhana, soon elect this one (Drona) as the leader of your army.

BORI CE: 07-005-021

संजय उवाच
कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा
सेनामध्यगतं द्रोणमिदं वचनमब्रवीत्

MN DUTT: 05-006-001

संजय उवाच कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा
सेनामध्यगतं द्रोणमिदं वचनमब्रवीत्

M. N. Dutt: Sanjaya said Thereupon having listened to the words of Karna, king Duryodhana thus addressed Drona who was standing in the midst of the soldiers.

BORI CE: 07-005-022

वर्णश्रैष्ठ्यात्कुलोत्पत्त्या श्रुतेन वयसा धिया
वीर्याद्दाक्ष्यादधृष्यत्वादर्थज्ञानान्नयाज्जयात्

BORI CE: 07-005-023

तपसा च कृतज्ञत्वाद्वृद्धः सर्वगुणैरपि
युक्तो भवत्समो गोप्ता राज्ञामन्यो न विद्यते

BORI CE: 07-005-024

स भवान्पातु नः सर्वान्विबुधानिव वासवः
भवन्नेत्राः पराञ्जेतुमिच्छामो द्विजसत्तम

MN DUTT: 05-006-002

दुर्योधन उवाच वर्णश्रेष्ठ्यात् कुलोत्पत्त्या श्रुतेन वयसा धिया
वीर्याद् दाक्ष्यादधृष्यत्वादर्थज्ञानान्नयाज्जयात्
तपसा च कृतज्ञत्वाद् वृद्धः सर्वगुणैरपि
युक्तो भवत्समो गोप्ता राज्ञामन्यो न विद्यते
स भवान् पातु नः सर्वान् देवानिव शतक्रतुः
भवन्नेत्राः पराञ्जेतुमिच्छामो द्विजसत्तम

M. N. Dutt: Duryodhana said Amongst all this numerous host of kings, there is none who can be as good a protector as you, owing to the superiority of the order to which you belong, to the nobility of your birth, to your knowledge of the Shastras, your age, your intelligence, prowess, skillfulness, invincibility, perfect acquaintance with worldly matters, moral purity, self-control, asceticism, seniority and gratefulness, as also owing to your being endued with all desirable qualities. Like Indra protecting the celestials, do you protect ourselves, O foremost of the twice born ones, being led by yourself, we desire to obtain victory over our enemies.

BORI CE: 07-005-025

रुद्राणामिव कापाली वसूनामिव पावकः
कुबेर इव यक्षाणां मरुतामिव वासवः

BORI CE: 07-005-026

वसिष्ठ इव विप्राणां तेजसामिव भास्करः
पितॄणामिव धर्मोऽथ आदित्यानामिवाम्बुराट्

BORI CE: 07-005-027

नक्षत्राणामिव शशी दितिजानामिवोशनाः
श्रेष्ठः सेनाप्रणेतॄणां स नः सेनापतिर्भव

MN DUTT: 05-006-003

रुद्राणामिव कापाली वसूनामिव पावकः
कुबेर इव यक्षाणां मरुतामिव वासवः
वसिष्ठ इव विप्राणां तेजसामिव भास्करः
पितृणामिव धर्मेन्द्रो यादसामिव चाम्बुराट्

नक्षत्राणामिव शशी दितिजानामिवोशनाः
श्रेष्ठः सेनाप्रणेतृणां स नः सेनापतिर्भव

M. N. Dutt: Like Kapala amongst the Rudras; like Pavaka amongst the Vasus; like Kuvera amongst the Yakshas; like Vasava amongst the Marutas; like Vasistha amongst the Vipras, like Bhaskara (sun) amongst the lustrous bodies, like Yama amongst the Pitris, like Varuna amongst the creatures of the waters; like the moon amongst the stars, like Usanas amongst the sons of Diti, you are the foremost amongst all commanders of armies; therefore be you our leader.

BORI CE: 07-005-028

अक्षौहिण्यो दशैका च वशगाः सन्तु तेऽनघ
ताभिः शत्रून्प्रतिव्यूह्य जहीन्द्रो दानवानिव

MN DUTT: 05-006-004

अक्षौहिण्यो दशैका च वशगाः सन्तुतेऽनघ
ताभिः शत्रून् प्रतिव्यूह्य जहीन्द्रो दानवानिव

M. N. Dutt: Like Indra slaying the Danavas, do you slay our enemies, O sinless one, by arranging in battle-array this eleven Akshauhini of soldiers which will be placed under your complete disposal.

BORI CE: 07-005-029

प्रयातु नो भवानग्रे देवानामिव पावकिः
अनुयास्यामहे त्वाजौ सौरभेया इवर्षभम्

MN DUTT: 05-006-005

प्रयातु नो भवानग्रे देवानामिव पावकिः
अनुयास्यामहे त्वाजौ सौरभेया इवर्षभम्

M. N. Dutt: Like the son of Pavaka proceeding before the celestials, do you proceed at the head of this our army; we will follow you in battle like a heard of bulls following the leader.

BORI CE: 07-005-030

उग्रधन्वा महेष्वासो दिव्यं विस्फारयन्धनुः
अग्रे भवन्तं दृष्ट्वा नो नार्जुनः प्रसहिष्यते

MN DUTT: 05-006-006

उग्रधन्वामहेष्वासो दिव्यं विस्फारयन् धनुः
अग्रेभवं त्वां तु दृष्ट्वा नार्जुन: प्रहरिष्यति

M. N. Dutt: That fierce bowman, that mighty champion, : Arjuna, stretching his celestial bow, will not strike us seeing you go before us.

BORI CE: 07-005-031

ध्रुवं युधिष्ठिरं संख्ये सानुबन्धं सबान्धवम्
जेष्यामि पुरुषव्याघ्र भवान्सेनापतिर्यदि

MN DUTT: 05-006-007

ध्रुवं युधिष्ठिरं संख्ये सानुबन्धं सबान्धवम्
जेष्यामि पुरुषव्याघ्र भवान् सेनापतिर्यदि

M. N. Dutt: O foremost of men, if you accept our leadership, then I am sure to conquer in battle Yudhishthira with all his friends and followers.

BORI CE: 07-005-032

एवमुक्ते ततो द्रोणे जयेत्यूचुर्नराधिपाः
सिंहनादेन महता हर्षयन्तस्तवात्मजम्

MN DUTT: 05-006-008

संजय उवाच एवमुक्ते ततो द्रोर्ण जयेत्यूचुनराधिपाः
सिंहनादेन महता हर्षयन्तस्तवात्मजम्

M. N. Dutt: Sanjaya said When Duryodhana had finished his address, the kings, imparting great delight to your sons by their loud defiant shouts, exclaimed Victory to Drona.

BORI CE: 07-005-033

सैनिकाश्च मुदा युक्ता वर्धयन्ति द्विजोत्तमम्
दुर्योधनं पुरस्कृत्य प्रार्थयन्तो महद्यशः

MN DUTT: 05-006-009

सैनिकाच मुदा युक्ता वर्धयन्ति द्विजोत्तमम्
दुर्योधनं पुरस्कृत्य प्रार्थयन्तो महद् यशः
दुर्योधनं ततो राजन् द्रोणो वचनमब्रवीत्

M. N. Dutt: Then the soldiers also filled with delight and desirous of earning fame, began to extol that foremost of regenerate ones, with Duryodhana at their head. Thereupon, O monarch, Drona spoke these words of Duryodhana.

BORI CE: 07-005-034

द्रोण उवाच
वेदं षडङ्गं वेदाहमर्थविद्यां च मानवीम्
त्रैयम्बकमथेष्वस्त्रमस्त्राणि विविधानि च

MN DUTT: 05-007-001

द्रोण उवाच वेदं षडङ्ग वेदाहमर्थविद्यां च मानवीम्

M. N. Dutt: Drona said I am versed in the Vedas and in their six auxiliaries; and in the science of practical life concerning itself with men. I know the weapons of Tryambaka and various other weapons and mantras.

BORI CE: 07-005-035

ये चाप्युक्ता मयि गुणा भवद्भिर्जयकाङ्क्षिभिः
चिकीर्षुस्तानहं सत्यान्योधयिष्यामि पाण्डवान्

MN DUTT: 05-007-002

ये चाप्युक्ता मयि गुणा भवद्भिर्जयकाक्षिभिः
चिकीर्षुस्तानहं सर्वान् योधयिष्यामि पाण्डवान्

M. N. Dutt: Those qualities, which, you, desirous of victory, have ascribed to me, bringing them to play, I will offer battle to the sons of Pandu.

Corresponding verse not found in BORI CE

MN DUTT: 05-007-003

पार्षतं तु रणे राजन् न हनिष्ये कथंचन
स हि सृष्टो वधार्थाय ममैव पुरुषर्षभः

M. N. Dutt: But, O monarch, I shall never slay the son of Prisata in battle; O foremost of men, he has been created to kill me.

Corresponding verse not found in BORI CE

MN DUTT: 05-007-004

योधयिष्यामि सैन्यानि नाशयन् सर्वसोमकान्
न च मां पाण्डवा युद्धे योधयिश्यन्ति हर्षिताः

M. N. Dutt: I shall encounter the hostile array and kill the Somakas. In battle, the Pandavas will not meet me with delightful hearts.

BORI CE: 07-005-036

संजय उवाच
स एवमभ्यनुज्ञातश्चक्रे सेनापतिं ततः
द्रोणं तव सुतो राजन्विधिदृष्टेन कर्मणा

MN DUTT: 05-007-005

संजय उवाच स एवमभ्यनुज्ञातश्चक्रे सनापतिं ततः
द्रोणं तव सुतो राजन् विधिदृष्टेन कर्मणा

M. N. Dutt: Sanjaya said O monarch, then your son, with the perinission of Drona, made him the commander of his troops, with ceremonies enjoined by the ordinances for such occasions.

BORI CE: 07-005-037

अथाभिषिषिचुर्द्रोणं दुर्योधनमुखा नृपाः
सेनापत्ये यथा स्कन्दं पुरा शक्रमुखाः सुराः

MN DUTT: 05-007-006

अथाभिषिषिचुर्दोणं दुर्योधनमुखा नृपाः
सैनापत्ये यथा स्कन्दं पुरा शक्रमुखाः सुराः

M. N. Dutt: As in days of yore, the gods with Indra at their head, invested Skanda with their leadership, so now did the monarchs headed by Duryodhana, invest Drona with the command of the troops.

BORI CE: 07-005-038

ततो वादित्रघोषेण सह पुंसां महास्वनैः
प्रादुरासीत्कृते द्रोणे हर्षः सेनापतौ तदा

MN DUTT: 05-007-007

ततो वादित्रघोषेण शंखनां च महास्वनैः
प्रादुरासीत् कृते द्रोणे हर्षः सेनापतौ तदा

M. N. Dutt: thereupon on Drona's investiture with the command, the delight (of troops) was manifest by the sound of musical instruments and the deafening blare of the conchs.

BORI CE: 07-005-039

ततः पुण्याहघोषेण स्वस्तिवादस्वनेन च
संस्तवैर्गीतशब्दैश्च सूतमागधबन्दिनाम्

BORI CE: 07-005-040

जयशब्दैर्द्विजाग्र्याणां सुभगानर्तितैस्तथा
सत्कृत्य विधिवद्द्रोणं जितान्मन्यन्त पाण्डवान्

MN DUTT: 05-007-008

ततः पुण्याहघोषेण स्वस्तिवादस्वनेन च
संस्तवैतिशब्दैश्च सूतमागधबन्दिनाम्
जयशब्दैजिएयाणां सुभगानर्तितैस्तथा
सत्कृत्य विधिना द्रोणं मेनिरे पाण्डवाञ्जितान्

M. N. Dutt: Then honouring Drona with shouts the like of which fill the ear during a holy day, with sounds of benedictory utterances, with eulogies, songs and cries of bards, minstrels and panegyrists, with the cries of victory uttered by the foremost of regenerate ones and with the frolics of mimes, the Kauravas considered the sons of Pandu as already worsted in battle.

Home | About | Back to Book 07 Contents | ← Chapter 4 | Chapter 6 →