Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 004

BORI CE: 07-004-001

संजय उवाच
तस्य लालप्यतः श्रुत्वा वृद्धः कुरुपितामहः
देशकालोचितं वाक्यमब्रवीत्प्रीतमानसः

MN DUTT: 05-004-001

संजय उवाच तस्य लालप्यतः श्रुत्वा कुरुवृद्धः पितामहः
देशकालोचितं वाक्यमब्रवीत् प्रीतमानसः

M. N. Dutt: Sanjaya said When he had been thus speaking, the venerable grandsire of the Kurus, pleased with him, addressed to him these words suitable to season and place.

BORI CE: 07-004-002

समुद्र इव सिन्धूनां ज्योतिषामिव भास्करः
सत्यस्य च यथा सन्तो बीजानामिव चोर्वरा

BORI CE: 07-004-003

पर्जन्य इव भूतानां प्रतिष्ठा सुहृदां भव
बान्धवास्त्वानुजीवन्तु सहस्राक्षमिवामराः

MN DUTT: 05-004-002

समुद्र इव सिन्धूनां ज्योतिषामिव भास्करः
सत्यस्य च यथा सन्तो बीजानामिव चोर्वरा
पर्जन्य इव भूतानां प्रतिष्ठा सुहृदां भव
बान्धवास्त्वानुजीवन्तु सहस्राक्षमिवामराः

M. N. Dutt: May you be the refuge of your friends, even as the ocean is the refuge of the rivers, the sun of the other planets, the pious of the truth, fertile soil of the seeds and Parjanya of the created beings. May your relations depend on you even as the immortals depend upon the thousand-eyed Indra.

Corresponding verse not found in BORI CE

MN DUTT: 05-004-003

मानहा भव शत्रूणां मित्राणां नन्दिवर्धनः
कौरवाणां भव गतिर्यथा विष्णुर्दिवौकसाम्

M. N. Dutt: May you be the humiliator of the pride of your enemies, and may you be the enhancer of the delight of your friends, the Kauravas, as Vishnu is of the denizens of heaven.

BORI CE: 07-004-004

स्वबाहुबलवीर्येण धार्तराष्ट्रप्रियैषिणा
कर्ण राजपुरं गत्वा काम्बोजा निहतास्त्वया

MN DUTT: 05-004-004

स्वबाहुबलवीर्येण धार्तराष्ट्रजयैषिणा
कर्ण राजपुरं गत्वा काम्बोजा निर्जितास्त्वया

M. N. Dutt: ( Karna, ever anxious to perform the pleasures of the son of Dhritarashtra, you, with the strength and vigour of your arms, did defeat the Kambojas, having goue to their country, namely Rajapura.

BORI CE: 07-004-005

गिरिव्रजगताश्चापि नग्नजित्प्रमुखा नृपाः
अम्बष्ठाश्च विदेहाश्च गान्धाराश्च जितास्त्वया

MN DUTT: 05-004-005

गिरिव्रजगताश्चापि नग्नजित्प्रमुखा नृपाः
अम्बष्ठाश्च विदेहाश्च गान्धाराश्च जितास्त्वया

M. N. Dutt: You also vanquished the monarchs who was stopping at Girivraja and who was headed by Nagnajit, as also the Ambasthas, the Vidchas and the Gandharvas.

BORI CE: 07-004-006

हिमवद्दुर्गनिलयाः किराता रणकर्कशाः
दुर्योधनस्य वशगाः कृताः कर्ण त्वया पुरा

MN DUTT: 05-004-006

हिमवदुर्गनिलयाः किराता रणकर्कशाः
दुर्योधनस्य वशगास्त्वया कर्ण पूरा कृताः

M. N. Dutt: O Karna, in days gone by, you brought under the authority of Duryodhana the Kiratas obstinate in battle and peopling the strongholds of the Himavat.

Corresponding verse not found in BORI CE

MN DUTT: 05-004-007

उत्कला मेकला: पौण्ड्राः कलिङ्गान्ध्राश्च संयुगे
निषादाश्च त्रिगर्ताश्च बाह्रीकाश्च जितास्त्वया

M. N. Dutt: The Utkalas, the Mekhalas, the Paundras, the Kalingas, the Nishadhas, the Trigarttas and the Valhikas, were also worsted in battle by you.

BORI CE: 07-004-007

तत्र तत्र च संग्रामे दुर्योधनहितैषिणा
बहवश्च जिता वीरास्त्वया कर्ण महौजसा

MN DUTT: 05-004-008

तत्र तत्र च संग्रामे दुर्योधनहितैषिणा
बहवश्च जिताः कर्ण त्वया वीरा महौजसा

M. N. Dutt: O Karna, desirous of doing good to Duryodhana, you defeated in battle in various lands, O hero, numerous highly vigorous clans.

BORI CE: 07-004-008

यथा दुर्योधनस्तात सज्ञातिकुलबान्धवः
तथा त्वमपि सर्वेषां कौरवाणां गतिर्भव

MN DUTT: 05-004-009

यथा दुर्योधनस्तात सज्ञातिकुलवान्धवः
तथा त्वमपि सर्वेषां कौरवाणां गतिर्भव

M. N. Dutt: May you, O son, be the shelter of all the Kauravas, even as Duryodhana is, with his friends, relatives and kinsmen.

BORI CE: 07-004-009

शिवेनाभिवदामि त्वां गच्छ युध्यस्व शत्रुभिः
अनुशाधि कुरून्संख्ये धत्स्व दुर्योधने जयम्

MN DUTT: 05-004-010

शिवेनाभिवदामि त्वां गच्छ युध्यस्व शत्रुभिः
अनुशाधि कुरून् संख्ये धत्स्व दुर्योधने जयम्

M. N. Dutt: I do bid you farewell in benedictory language; go and fight with enemy; command the Kurus in battle and secure victory for Duryodhana.

BORI CE: 07-004-010

भवान्पौत्रसमोऽस्माकं यथा दुर्योधनस्तथा
तवापि धर्मतः सर्वे यथा तस्य वयं तथा

MN DUTT: 05-004-011

भवान् पौत्रसमोऽस्माकं यथा दुर्योधनस्तथा
तवापि धर्मतः सर्वे यथा तस्य वयं तथा

M. N. Dutt: Like Duryodhana, you are to us our grandson. Therefore, by the ordinances, we are the same to you as we are to him.

BORI CE: 07-004-011

यौनात्संबन्धकाल्लोके विशिष्टं संगतं सताम्
सद्भिः सह नरश्रेष्ठ प्रवदन्ति मनीषिणः

MN DUTT: 05-004-012

यौनात् सम्बन्धकाल्लोके विशिष्टं संगतं सताम्
सद्भिः सह नरश्रेष्ठ प्रवदन्ति मनीषिणः

M. N. Dutt: O foremost of men, the intelligent hold that in this world the connection of the pious with the pious is more closer in respect of relationship than that through the uterus.

BORI CE: 07-004-012

स सत्यसंगरो भूत्वा ममेदमिति निश्चितम्
कुरूणां पालय बलं यथा दुर्योधनस्तथा

MN DUTT: 05-004-013

स सत्यसंगतो भूत्वा ममेदमिति निश्चितः
कुरूणां पालय बलं यथा दुर्योधनस्तथा

M. N. Dutt: Therefore being faithfully united with the Kurus and believing their army to be your own, do you, like Duryodhana himself, protect it."

BORI CE: 07-004-013

इति श्रुत्वा वचः सोऽथ चरणावभिवाद्य च
ययौ वैकर्तनः कर्णस्तूर्णमायोधनं प्रति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-004-014

निशम्य वचनं तस्य चरणावभिवाद्य च
ययौ वैकर्तनः कर्णः समीपं सर्वधन्विनाम्

M. N. Dutt: Having heard these words of him (Bhishma) and having bowed down to his feet, Karna, the son of Vikartana, went to the place where all the bowmen were assembled.

BORI CE: 07-004-014

सोऽभिवीक्ष्य नरौघाणां स्थानमप्रतिमं महत्
व्यूढप्रहरणोरस्कं सैन्यं तत्समबृंहयत्

MN DUTT: 05-004-015

सोऽभिवीक्ष्य नरौघाणां स्थानमप्रतिमं महत्
व्यूढप्रहरणोरस्कं सैन्यं तत् समबृंहयत्

M. N. Dutt: Beholding that matchless and extensive encampment of the innumerable army, Karna encouraged that host of well-accoutered and broad-chested soldiers.

BORI CE: 07-004-015

कर्णं दृष्ट्वा महेष्वासं युद्धाय समवस्थितम्
क्ष्वेडितास्फोटितरवैः सिंहनादरवैरपि
धनुःशब्दैश्च विविधैः कुरवः समपूजयन्

MN DUTT: 05-004-016

षिताः कुरवः सर्वे दुर्योधनपुरोगमाः
उपागतं महाबाहुं सर्वानीकपुरःसरम्
कर्णे दृष्ट्वा महात्मानं युद्धाय समुपस्थितम्
क्ष्वेडितास्फोटितरवैः सिंहनादरवैरपि
धनुःशब्दैश्च विविधैः कुरुः समपूजयन्

M. N. Dutt: All the Kurus, having Duryodhana at their head, were greatly delighted; and seeing that mighty-armed and high-souled Karna come with the intent of battle and place himself at the command of the whole host, the Kurus welcomed him, with sounds produced by the striking of the arm-pits, with rending shouts, twang of bow-strings, roars like that of lions and diverse other kinds of sounds.

Home | About | Back to Book 07 Contents | ← Chapter 3 | Chapter 5 →