Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 010

BORI CE: 07-010-001

धृतराष्ट्र उवाच
शृणु दिव्यानि कर्माणि वासुदेवस्य संजय
कृतवान्यानि गोविन्दो यथा नान्यः पुमान्क्वचित्

MN DUTT: 05-011-001

धृतराष्ट्र उवाच शृणु दिव्यानि कर्माणि वासुदेवस्य संजया कृतवान् यानि गोविन्दो तथा नान्यः पुमान् क्वचित्

M. N. Dutt: Dhritarashtra said Hear, O Sanjaya, of the celestial feats of the son of Vasudeva,-feats which Govinda achieved and which no other person.

BORI CE: 07-010-002

संवर्धता गोपकुले बालेनैव महात्मना
विख्यापितं बलं बाह्वोस्त्रिषु लोकेषु संजय

MN DUTT: 05-011-002

संवर्धता गोपकुले बालेनैव महात्मना
विख्यापितं बलं बाहोस्त्रिषु लोकेषु संजय

M. N. Dutt: While he was being reared in the family of the cowherds, the illustrious one, even in his early years, made the might of his arms, O Sanjaya, known to the three worlds.

BORI CE: 07-010-003

उच्चैःश्रवस्तुल्यबलं वायुवेगसमं जवे
जघान हयराजं यो यमुनावनवासिनम्

MN DUTT: 05-011-003

उच्चैः श्रवस्तुल्यबलं वायुवेगसमं जवे
जघान हयराजं तं यमुनावनवासिनम्

M. N. Dutt: (Even then) he slew the Asura Hayaraja (prince of steeds) who was equal to the Uchchaishravas in might and the wind itself in fleetness and who infested the woods on the shores of the Yamuna.

BORI CE: 07-010-004

दानवं घोरकर्माणं गवां मृत्युमिवोत्थितम्
वृषरूपधरं बाल्ये भुजाभ्यां निजघान ह

MN DUTT: 05-011-004

दानवं घोरकर्माणं गवां मृत्युमिवोत्थितम्
वृषरूपधरं बाल्ये भुजाभ्यां निजधान ह

M. N. Dutt: In his early years, he killed with his two arms only, the Danava in the form of a bull, of terrible deeds and born as Death himself to the COWS.

BORI CE: 07-010-005

प्रलम्बं नरकं जम्भं पीठं चापि महासुरम्
मुरुं चाचलसंकाशमवधीत्पुष्करेक्षणः

MN DUTT: 05-011-005

प्रलम्बं नरकं जम्भं पीठं चापि महासुरम्
मुरं चान्तकसंकाशमवधीत् पुष्करेक्षणः

M. N. Dutt: He of eyes resembling lotus petals, also slew the great Asuras, named, Pralamba, Naraka, Jamva, Peeta, as also, Mura of godlike nature.

BORI CE: 07-010-006

तथा कंसो महातेजा जरासंधेन पालितः
विक्रमेणैव कृष्णेन सगणः शातितो रणे

MN DUTT: 05-011-006

तथा कंसो महातेजा जरासंधेन पालितः
विक्रमेणैव कृष्णेन सगणः पातितो रणे

M. N. Dutt: Also Kansa of great vigour who was protected by Jarasandha himself, was slain with his followers, in battle, by Krishna with his prowess alone.

BORI CE: 07-010-007

सुनामा नाम विक्रान्तः समग्राक्षौहिणीपतिः
भोजराजस्य मध्यस्थो भ्राता कंसस्य वीर्यवान्

BORI CE: 07-010-008

बलदेवद्वितीयेन कृष्णेनामित्रघातिना
तरस्वी समरे दग्धः ससैन्यः शूरसेनराट्

MN DUTT: 05-011-007

सुनामा रणविक्रान्तः समग्राक्षोहिणीपतिः
भोजराजस्य मध्यस्थो भ्राता कंसस्य वीर्यवान्
बलदेवद्वितीयेन कृष्णेनामित्रघातिना
तरस्वी समरे दग्धः ससैन्यः शूरसेनराट्

M. N. Dutt: The mighty sovereign of the Shurasenas, by name Sunamana, of great prowess in battle, the master of a complete Akshauhini, endued with activity and the second brother of Kansa the ruler of the Bhojas, with all his soldiers, was consumed in battle by that slayer of enemies, viz., Krishna with Baladeva as his second.

BORI CE: 07-010-009

दुर्वासा नाम विप्रर्षिस्तथा परमकोपनः
आराधितः सदारेण स चास्मै प्रददौ वरान्

MN DUTT: 05-011-008

दुर्वासा नाम विप्रर्षिस्तथा परमकोपनः
आराधितः सदारेण स चास्मै प्रददौ वरान्

M. N. Dutt: That highly passionate Brahmanical sage, by name Durvasa, was adored by him (Krishna) along with his wives. The sage (pleased with him) accorded boons to him.

BORI CE: 07-010-010

तथा गान्धारराजस्य सुतां वीरः स्वयंवरे
निर्जित्य पृथिवीपालानवहत्पुष्करेक्षणः

BORI CE: 07-010-011

अमृष्यमाणा राजानो यस्य जात्या हया इव
रथे वैवाहिके युक्ताः प्रतोदेन कृतव्रणाः

MN DUTT: 05-011-009

तथा गान्धारराजस्य सुतां वीरः स्वयंवरे
निर्जित्य पृथिवीपालानावहत् पुष्करेक्षणः
अमृष्यमाणा राजानो यस्य जात्या हया इव
रथे वैवाहिके युक्ताः प्रतोदेन कृतव्रणाः

M. N. Dutt: That one eyes resembling lotus petals, that most puissant hero, (Krishna), carried away the daughter of the king of the Gandharas, after having defeated, at a Svayamvara (Self-choice) all the rulers of the earth. Like horses, those exasperated kings were harnessed to his bridal chariot and lacerated with the cut of his whip.

BORI CE: 07-010-012

जरासंधं महाबाहुमुपायेन जनार्दनः
परेण घातयामास पृथगक्षौहिणीपतिम्

MN DUTT: 05-011-010

जरासंधं महाबाहुमुपायेन जनार्दनः
परेण घातयामास समग्राक्षौहिणीपतिम्

M. N. Dutt: That Janardana, through the instrumentality of another, slew Jarasandha of mighty arms, the lord of a complete Akshauhini.

BORI CE: 07-010-013

चेदिराजं च विक्रान्तं राजसेनापतिं बली
अर्घे विवदमानं च जघान पशुवत्तदा

MN DUTT: 05-011-011

चेदिराजं च विक्रान्तं राजसेनापति बली
अर्पा विवदमानं च जघान पशुवत् तदा

M. N. Dutt: That puissant one, slaughtered, like a beast, the king of the Chedis, that powerful leader of kingly hosts, when the latter disputed with him about the (sacrificial) Arghya.

BORI CE: 07-010-014

सौभं दैत्यपुरं स्वस्थं शाल्वगुप्तं दुरासदम्
समुद्रकुक्षौ विक्रम्य पातयामास माधवः

MN DUTT: 05-011-012

सौभं दैत्यपुरं खस्थं शाल्वगुप्तं दुरासदम्
समुद्रकुक्षौ विक्रम्य पातयामास माधवः

M. N. Dutt: Madhava, by his prowess, hurled into the bosomn of the sea, the fortress of the Danavas known as Soubha, situated in heaven, protected by Shalva and considered to be invulnerable.

BORI CE: 07-010-015

अङ्गान्वङ्गान्कलिङ्गांश्च मागधान्काशिकोसलान्
वत्सगर्गकरूषांश्च पुण्ड्रांश्चाप्यजयद्रणे

MN DUTT: 05-011-013

अङ्गान् वङ्गान् कलिङ्गांश्च मागधान् काशिकोसलान्
वात्स्यगार्यकरूषांश्च पौण्ड्रांश्चाप्यजयद् रणे

M. N. Dutt: He obtained victory in battle over the Angas, the Bangas, the Kalingas, the Magadhas, the Kasis, the Koshalas, the Vatsyas, the Gargas, the Karushas and the Poundras,

BORI CE: 07-010-016

आवन्त्यान्दाक्षिणात्यांश्च पार्वतीयान्दशेरकान्
काश्मीरकानौरसकान्पिशाचांश्च समन्दरान्

BORI CE: 07-010-017

काम्बोजान्वाटधानांश्च चोलान्पाण्ड्यांश्च संजय
त्रिगर्तान्मालवांश्चैव दरदांश्च सुदुर्जयान्

BORI CE: 07-010-018

नानादिग्भ्यश्च संप्राप्तान्व्रातानश्वशकान्प्रति
जितवान्पुण्डरीकाक्षो यवनांश्च सहानुगान्

MN DUTT: 05-011-014

आवन्त्यान् दाक्षिणात्यांश्च पर्वतीयान् दशेरकान्
काश्मीरकानौरसिकान् पिशाचांश्च समुद्गलान्
काम्बोजान् वाटधानांश्च चोलान् पाण्ड्यांश्च संजय
त्रिगर्तान् मालवांश्चैव दरदांश्च सुदुर्जयान्
नानादिग्भ्यश्च सम्प्राप्तान् खशांश्चैव शकांस्तथा
जितवान् पुण्डरीकाक्षो यवनं च सहानुगम्

M. N. Dutt: Avantyas, the Southerners, the Mountaineers, the Daserakas, the Kashmirakas, the Auroshikas, the Pishachas, the Samudgalas, the Kambojas, the Vatadhanas, the Cholas, the Pandavas and, O Sanjaya, the Trigarttas, the Malavas, the Daradas incapable of being defeated. The Khasas and the Shakas, comform various directions and the Yavanas with their followers, that one of eyes resembling the petals of a blue lotus, conquered all these tribes in battle.

BORI CE: 07-010-019

प्रविश्य मकरावासं यादोभिरभिसंवृतम्
जिगाय वरुणं युद्धे सलिलान्तर्गतं पुरा

MN DUTT: 05-011-015

प्रविश्य मकारावासं यादोगणनिषेवितम्
जिगाय वरुणं संख्ये सलिलान्तर्गतं पुरा

M. N. Dutt: In days gone by, entering into the abode of the sea-monster Makara, he defeated in battle Varuna, surrounded by all kinds of sea-animals and hidden underneath watery depths.

BORI CE: 07-010-020

युधि पञ्चजनं हत्वा पातालतलवासिनम्
पाञ्चजन्यं हृषीकेशो दिव्यं शङ्खमवाप्तवान्

MN DUTT: 05-011-016

युधि पञ्चजनं हत्वा दैत्यं पातालवासिनम् पाञ्चजन्यं हृषीकेशो दिव्यं शङ्खमवाप्तवान्

M. N. Dutt: Hrishikesha obtained the celestial conch called Panchajanya, after having slain in battle Panchajana, who lived in the nether regions.

BORI CE: 07-010-021

खाण्डवे पार्थसहितस्तोषयित्वा हुताशनम्
आग्नेयमस्त्रं दुर्धर्षं चक्रं लेभे महाबलः

MN DUTT: 05-011-017

खाण्डवे पार्थसहितस्तोषयित्वा हुताशनम्
आग्नेयमस्त्रं दुर्धर्षं चक्रं लेभे महाबलः

M. N. Dutt: That puissant hero, obtained his indomitable weapon of fire, the discus (Sudarshana), by propitiating Hutashana (Fire) by helping it to burn down the Khandava forest, in which act he was assisted by the son of Pritha (Arjuna).

BORI CE: 07-010-022

वैनतेयं समारुह्य त्रासयित्वामरावतीम्
महेन्द्रभवनाद्वीरः पारिजातमुपानयत्

MN DUTT: 05-011-018

वैनतेयं समारुह्य त्रासयित्वाऽमरावतीम्
महेन्द्रभवनाद् वीरः पारिजातमुपानयत्

M. N. Dutt: Riding on the son of Vinata and creating quite a panic in the city of the Immortals, that hero carried away the Parijata tree from the abode of the great Indra.

BORI CE: 07-010-023

तच्च मर्षितवाञ्शक्रो जानंस्तस्य पराक्रमम्
राज्ञां चाप्यजितं कंचित्कृष्णेनेह न शुश्रुम

MN DUTT: 05-011-019

अच्च मर्षितवाशक्रो जानंस्तस्य पराक्रमम्
राज्ञां चाप्यजितं कञ्चित् कृष्णेनेह न शुश्रुम

M. N. Dutt: That act Shakra submissively brooked, for he was perfectly acquainted with the prowess of Krishna. We have never heard of a king who has not been worsted by Krishna (in battle).

BORI CE: 07-010-024

यच्च तन्महदाश्चर्यं सभायां मम संजय
कृतवान्पुण्डरीकाक्षः कस्तदन्य इहार्हति

MN DUTT: 05-011-020

यच्च तन्महदाश्चर्ये सभायां मम संजय
कृतवान् पुण्डरीकाक्षः कस्तदन्य इहार्हति

M. N. Dutt: That most marvelous act, which he achieved in my assembly hall, O Sanjaya, who else, save that one of eyes resembling lotus petal, is capable of doing?

BORI CE: 07-010-025

यच्च भक्त्या प्रपन्नोऽहमद्राक्षं कृष्णमीश्वरम्
तन्मे सुविदितं सर्वं प्रत्यक्षमिव चागमत्

MN DUTT: 05-011-021

यच्च भक्त्या प्रसन्नोऽहमद्राक्षं कृष्णमीश्वरम्
तन्मे सुविदितं सर्वे प्रत्यक्षमिव चागमम्

M. N. Dutt: Since inspired by reverence I have been able to recognise Krishna as the Lord, everything in the Vedas is well-known to me and is before my eyes.

BORI CE: 07-010-026

नान्तो विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः
कर्मणः शक्यते गन्तुं हृषीकेशस्य संजय

MN DUTT: 05-011-022

नान्तो विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः
कर्मणां शक्यते गन्तुं हृषीकेशस्य संजय

M. N. Dutt: Verily, O Sanjaya, none can reach the end (of the account) of of achievements Hrishikesha who is endued with prowess and intelligence. or

BORI CE: 07-010-027

तथा गदश्च साम्बश्च प्रद्युम्नोऽथ विदूरथः
आगावहोऽनिरुद्धश्च चारुदेष्णश्च सारणः

BORI CE: 07-010-028

उल्मुको निशठश्चैव झल्ली बभ्रुश्च वीर्यवान्
पृथुश्च विपृथुश्चैव समीकोऽथारिमेजयः

BORI CE: 07-010-029

एते वै बलवन्तश्च वृष्णिवीराः प्रहारिणः
कथंचित्पाण्डवानीकं श्रयेयुः समरे स्थिताः

BORI CE: 07-010-030

आहूता वृष्णिवीरेण केशवेन महात्मना
ततः संशयितं सर्वं भवेदिति मतिर्मम

MN DUTT: 05-011-023

तथा गदश्च साम्बश्च प्रद्युम्नोऽथ विदूरथः
अगावहोऽनिरुद्धश्च चारुदेष्णः ससारणः
उल्मुको निशठश्चैव झिल्ली बभ्रुश्च वीर्यवान्
पृथुश्च विपृथुश्चैद शमीकोऽथारिमेजय
एतेऽन्ये बलवन्तश्च वृष्णिवीराः प्रहारिणः
कथंचित् पाण्डवानीकं श्रयेयुः समरे स्थिताः
आहूता वृष्णिवीरेण केशवेन महात्मना
ततः संशयितं सर्वे भवेदिति मतिर्मम

M. N. Dutt: Then also Gada, Shamva, Pradyumna, Viduratha, Agaboha Anirudina, Charudeshna along with Sarana, Ulmuka, Nisata, the powerful Jhilhivobhru, Prithu, Viprithu, Somika and Arimejaya. These and other most puissant Vrishni heroes, skilled in the art of smiting, will, standing on the field, betake to the ranks of the Pandava host. Being called to do so by that foremost of Vrishni warriors, viz., Keshava of high soul; then me-seems, everything (on my side) will be in great dangers.

BORI CE: 07-010-031

नागायुतबलो वीरः कैलासशिखरोपमः
वनमाली हली रामस्तत्र यत्र जनार्दनः

MN DUTT: 05-011-024

नागायुतबलो वीरः कैलासशिखरोपमः
वनवाली हली रामस्तत्र यत्र जनार्दनः

M. N. Dutt: The heroic Rama, decked with garlands of wild flowers, equal in strength to two thousand elephants, resembling the peck of the Kailasa mountain and armed with the plough, will be there where Janardana is.

BORI CE: 07-010-032

यमाहुः सर्वपितरं वासुदेवं द्विजातयः
अपि वा ह्येष पाण्डूनां योत्स्यतेऽर्थाय संजय

MN DUTT: 05-011-025

यमाहुः सर्वपितरं वासुदेवं द्विजातयः
अपि वा ह्येष पाण्डूनां योत्स्यतेऽर्थाय संजय

M. N. Dutt: That son of Vasudeva, whom all the regenerate ones call the Father of all, O Sanjaya, will battle for the interests of the sons of Pandu?

BORI CE: 07-010-033

स यदा तात संनह्येत्पाण्डवार्थाय केशवः
न तदा प्रत्यनीकेषु भविता तस्य कश्चन

MN DUTT: 05-011-026

स यदा तात संनोत् पाण्डवार्थाय संजय
न तदा प्रतिसंयोद्धा भविता तत्र कश्चन

M. N. Dutt: When that one, O son, O Sanjaya, clothes himself in mail for the interests of the Pandavas, none will come forth as his antagonist.

BORI CE: 07-010-034

यदि स्म कुरवः सर्वे जयेयुः सर्वपाण्डवान्
वार्ष्णेयोऽर्थाय तेषां वै गृह्णीयाच्छस्त्रमुत्तमम्

MN DUTT: 05-011-027

यदि स्म कुरवः सर्वे जयेयुर्नाम पाण्डवान्
वार्ष्णेयोऽर्थाय तेषां वै गृह्णीयाच्छस्त्रमुत्तमम्

M. N. Dutt: If, per chance, the Kurus obtain victory over the Pandavas then that one of the Vrishni race, for the interests of these latter will take up his excellent weapon (the discus).

BORI CE: 07-010-035

ततः सर्वान्नरव्याघ्रो हत्वा नरपतीन्रणे
कौरवांश्च महाबाहुः कुन्त्यै दद्यात्स मेदिनीम्

MN DUTT: 05-011-028

ततः सर्वान् नरव्याघ्रो हत्वा नरपतीन् रणे
कौरवांश्च महाबाहुः कुन्त्यैदद्यात् स मेदिनीम्

M. N. Dutt: Then that foremost of men, that mightyarmed hero, having slain in battle the Kauravas and the (assembled) monarchs will offer the whole earth of Kunti.

BORI CE: 07-010-036

यस्य यन्ता हृषीकेशो योद्धा यस्य धनंजयः
रथस्य तस्य कः संख्ये प्रत्यनीको भवेद्रथः

MN DUTT: 05-011-029

यस्य यन्ता हृषीकेशो योद्धा यस्य धनंजयः
रथस्य तस्य का संख्ये प्रत्यनीको भवेद् रथः

M. N. Dutt: What other car can encounter in battle, that car of which the driver is Hrishikesha and the warrior is Dhananjaya?

BORI CE: 07-010-037

न केनचिदुपायेन कुरूणां दृश्यते जयः
तस्मान्मे सर्वमाचक्ष्व यथा युद्धमवर्तत

MN DUTT: 05-011-030

न केनचिदुपायेन कुरूणां दृश्यते जयः
तस्मान्मे सर्वमाचक्ष्व यथा युद्धमवर्तत

M. N. Dutt: In any way, I do not see victory for the Kurus, Recount to me then, all as to how the battle raged.

BORI CE: 07-010-038

अर्जुनः केशवस्यात्मा कृष्णोऽप्यात्मा किरीटिनः
अर्जुने विजयो नित्यं कृष्णे कीर्तिश्च शाश्वती

MN DUTT: 05-011-031

अर्जुनः केशवस्यात्माकृष्णोऽप्यात्मा किरीटिनः
अर्जुने विजयो नित्यं कृष्णे कीर्तिश्च शाश्वती

M. N. Dutt: Arjuna is the soul of Keshava and Krishna is the soul of the diadem-decked (Arjuna). In Arjuna victory ever resides and eternal glory is in Krishna.

Corresponding verse not found in BORI CE

MN DUTT: 05-011-032

सर्वेष्वपि च लोकेषु बीभत्सुरपराजितः
प्राधान्येनैव भूयिष्ठममेयाः केशवे गुणा:

M. N. Dutt: In all the regions, Vibhatsu is unconquerable. All virtues are in Keshava in an extraordinary degree.

BORI CE: 07-010-039

प्राधान्येन हि भूयिष्ठममेयाः केशवे गुणाः
मोहाद्दुर्योधनः कृष्णं यन्न वेत्तीह माधवम्

BORI CE: 07-010-040

मोहितो दैवयोगेन मृत्युपाशपुरस्कृतः
न वेद कृष्णं दाशार्हमर्जुनं चैव पाण्डवम्

MN DUTT: 05-011-032

सर्वेष्वपि च लोकेषु बीभत्सुरपराजितः
प्राधान्येनैव भूयिष्ठममेयाः केशवे गुणा:

MN DUTT: 05-011-033

मोहाद् दुर्योधनः कृष्णं यो न वेत्तीह केशवम्
मोहितो दैवयोगेन मृत्युपाशपुरस्कृतः

MN DUTT: 05-011-034

न वेद कृष्णं दाशार्हमर्जुनं चैव पाण्डवम्
पूर्वदेवी महात्मानौ नरनारायणावुभौ

M. N. Dutt: In all the regions, Vibhatsu is unconquerable. All virtues are in Keshava in an extraordinary degree. Duryodhana, through foolishness cannot recognise Krishna or Keshava; he is befooled by Destiny and the noose of Death hangs over him. Duryodhana knows not Krishna of the Dasharha race and Arjuna the son of Pandu; they both are supreme divinities, of high soul, know on earth as Nara and Narayana.

BORI CE: 07-010-041

पूर्वदेवौ महात्मानौ नरनारायणावुभौ
एकात्मानौ द्विधाभूतौ दृश्येते मानवैर्भुवि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-010-042

मनसापि हि दुर्धर्षौ सेनामेतां यशस्विनौ
नाशयेतामिहेच्छन्तौ मानुषत्वात्तु नेच्छतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-010-043

युगस्येव विपर्यासो लोकानामिव मोहनम्
भीष्मस्य च वधस्तात द्रोणस्य च महात्मनः

BORI CE: 07-010-044

न ह्येव ब्रह्मचर्येण न वेदाध्ययनेन च
न क्रियाभिर्न शस्त्रेण मृत्योः कश्चिद्विमुच्यते

BORI CE: 07-010-045

लोकसंभावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ
भीष्मद्रोणौ हतौ श्रुत्वा किं नु जीवामि संजय

BORI CE: 07-010-046

यां तां श्रियमसूयामः पुरा यातां युधिष्ठिरे
अद्य तामनुजानीमो भीष्मद्रोणवधेन च

BORI CE: 07-010-047

तथा च मत्कृते प्राप्तः कुरूणामेष संक्षयः
पक्वानां हि वधे सूत वज्रायन्ते तृणान्यपि

BORI CE: 07-010-048

अनन्यमिदमैश्वर्यं लोके प्राप्तो युधिष्ठिरः
यस्य कोपान्महेष्वासौ भीष्मद्रोणौ निपातितौ

BORI CE: 07-010-049

प्राप्तः प्रकृतितो धर्मो नाधर्मो मानवान्प्रति
क्रूरः सर्वविनाशाय कालः समतिवर्तते

MN DUTT: 05-011-035

नेच्छतः
एकात्मानौ द्विधाभूतौ दृश्येते मानवैर्भुवि
मनसाऽपि हि दुर्धर्षी सेनामेतां यशस्विनौ
नाशयेतामिहेच्छन्तौ मानुषत्वाच्च युगस्येव विपर्यासो लोकानामिव मोहनम्
भीष्मस्य च वधस्तात द्रोणस्य च महात्मनः
न होव ब्रह्मचर्येण न वेदाध्ययनेन च

MN DUTT: 05-011-036

न क्रियाभिर्न चास्त्रेण मृत्योः कश्चिनिवार्यते
लोकसम्भावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ

MN DUTT: 05-011-037

भीष्मद्रोणौ हतौ श्रुत्वा किं नु जीवामि संजय
यां तां श्रियमसूयामः पुरा दृष्ट्वा युधिष्ठिरे

MN DUTT: 05-011-038

अद्य तामनुजानीमो भीष्मद्रोणवधेन ह
मत्कृते चाप्यनुप्राप्तः कुरूणामेष संक्षयः

MN DUTT: 05-011-039

पक्वानां हि वधे सूत वज्रायन्ते तृणान्युत
अनन्तमिदमैश्वर्यं लोके प्राप्तो युधिष्ठिरः

MN DUTT: 05-011-040

यस्य कोपान्महात्मानौ भीष्मद्रोणौ निपातितौ
प्राप्तः प्रकृतितो धर्मो न धर्मो मामकान् प्रति

MN DUTT: 05-011-041

क्रूरः सर्वविनाशाय कालोऽसौ नातिवर्तते
अन्यथा चिन्तिता ह्या नरैस्तात मनस्विभिः

M. N. Dutt: On earth they appear to men as two different persons, though ir reality they are of one and the same soul. That highly-renowned invincible pair, can with the fiat of their will slay this host, if only they wish it. But for humanity's sake, they do not wish it. O son, the slaughter of Bhishma and Drona, of high souls, appears to be like the over-turning of the Yuga and the stupefaction of the senses. In this world neither by Brahmacharya, nor by the study of the Vedas. Nor by the performance of rites or by the dint of weapons, can any one be saved from Death. Those two heroes, held in high honour by the worlds, accomplished in the use of Weapons and invincible in battle. Namely, Bhishma and Drona, hearing of their death, why do I, O Sanjaya, still live? That prosperity, seeing which attend Yudhishthira before, we were so jealous. Today, deprived of that prosperity, we shall have to live, in consequence of the death of Bhishma and Drona. This complete annihilation of the Kurus has come consequent upon my actions. For the destruction of those, O you of the Suta caste, who are ripe for it, even the straw behave like a thunder-bolt. In this world Yudhishthira is going to obtain prosperity which is infinite. Yudhishthira, through whose wrath Bhisma and Drona have met their ends. Righteousness had naturally attached itself to Yudhishthira, while it is hostile of the cause of my sons. Time so cruel, that has come for destroying every one, cannot be overcome! O son, things calculated in one way even by intelligent persons.

BORI CE: 07-010-050

अन्यथा चिन्तिता ह्यर्था नरैस्तात मनस्विभिः
अन्यथैव हि गच्छन्ति दैवादिति मतिर्मम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-010-051

तस्मादपरिहार्येऽर्थे संप्राप्ते कृच्छ्र उत्तमे
अपारणीये दुश्चिन्त्ये यथाभूतं प्रचक्ष्व मे

MN DUTT: 05-011-042

अन्यथैव प्रपद्यन्ते दैवादिति मतिर्मम
तस्मादपरिहार्येऽर्थे सम्प्राप्ते कृच्छ्र उत्तमे
अपारणीये दुश्चिन्त्ये यथाभूतं प्रचक्ष्व मे

M. N. Dutt: Result in an altogether different way, through the agency of Destiny; this is my belief. Therefore relate to me truly all that occurred, on the advent of that dreadful but inevitable calamity (the death Drona, generating most grieving thoughts and incapable of being crossed over by us).

Home | About | Back to Book 07 Contents | ← Chapter 9 | Chapter 11 →