Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 011

BORI CE: 07-011-001

संजय उवाच
हन्त ते वर्णयिष्यामि सर्वं प्रत्यक्षदर्शिवान्
यथा स न्यपतद्द्रोणः सादितः पाण्डुसृञ्जयैः

MN DUTT: 05-012-001

संजय उवाच हन्त ते कथयिष्यामि सर्वं प्रत्यक्षदर्शिवान्
यथा स न्यपतद् द्रोणः सूदितः पाण्डुसृञ्जयै :

M. N. Dutt: Sanjaya said Alas! I shall relate to you everything, as I saw with my own eyes, how Drona fell being slain by the Pandus and the Srinjayas.

BORI CE: 07-011-002

सेनापतित्वं संप्राप्य भारद्वाजो महारथः
मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यमब्रवीत्

MN DUTT: 05-012-002

सेनापतित्वं सम्प्राप्य भारद्वाजो महारथः
मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यमब्रवीत्

M. N. Dutt: The mighty car-warrior, the of Bharadvaja, having been installed as the commander of the army, said these words to your son, in the very midst of the soldiers. son

BORI CE: 07-011-003

यत्कौरवाणामृषभादापगेयादनन्तरम्
सेनापत्येन मां राजन्नद्य सत्कृतवानसि

MN DUTT: 05-012-003

यत् कौरवाणामृषभादापगेयादनन्तरम्
सैनापत्येन यद् राजन् मामद्य कृतवानसि

M. N. Dutt: “O monarch, in as much as, today you have honoured me with the general-ship of this army, immediately after that foremost of the Kauravas, the son of the river (Ganga).

BORI CE: 07-011-004

सदृशं कर्मणस्तस्य फलं प्राप्नुहि पार्थिव
करोमि कामं कं तेऽद्य प्रवृणीष्व यमिच्छसि

MN DUTT: 05-012-004

सदृशं कर्मणस्तस्य फलं प्राप्नुहि भारत
करोमि कामं कं तेऽद्य प्रवृणीष्व यमिच्छसि

M. N. Dutt: O Bharata, reap the adequate fruit of that act of yours. What desire of yours shall I fulfill now? Ask whatever boon you may like?"

BORI CE: 07-011-005

ततो दुर्योधनश्चिन्त्य कर्णदुःशासनादिभिः
तमथोवाच दुर्धर्षमाचार्यं जयतां वरम्

MN DUTT: 05-012-005

ततो दुर्योधनो राजा कर्णदुःशासनादिभिः
सम्मत्र्योवाच दुर्धर्षमाचार्य जयतां चार्यं जयतां वरम्

M. N. Dutt: Thereupon king Duryodhana, accompanied by Karna, Dushasana and others thus spoke to the invincible preceptor, the foremost of all victors.

BORI CE: 07-011-006

ददासि चेद्वरं मह्यं जीवग्राहं युधिष्ठिरम्
गृहीत्वा रथिनां श्रेष्ठं मत्समीपमिहानय

MN DUTT: 05-012-006

ददासि चेद् वरं मह्यं जीवग्राहं युधिष्ठिरम्
गृहीत्वा रथिनां श्रेष्ठं मत्समीपमिहानय

M. N. Dutt: If you would at all accord me a boon, then having captured that foremost of car-warriors, Yudhishthira alive, do you bring him to me.

BORI CE: 07-011-007

ततः कुरूणामाचार्यः श्रुत्वा पुत्रस्य ते वचः
सेनां प्रहर्षयन्सर्वामिदं वचनमब्रवीत्

MN DUTT: 05-012-007

ततः कुरूणामाचार्यः श्रुत्वा पुत्रस्य ते वचः
सेनां प्रहर्षयन् सर्वामिदं वचनमब्रवीत्

M. N. Dutt: Thereupon the preceptor of the Kurus hearing these words of your son, spoke the following words, thereby imparting great delight to the troops.

BORI CE: 07-011-008

धन्यः कुन्तीसुतो राजा यस्य ग्रहणमिच्छसि
न वधार्थं सुदुर्धर्ष वरमद्य प्रयाचसि

MN DUTT: 05-012-008

धन्यः कुन्तीसुतो राजन यस्य ग्रहणमिच्छसि
न वधार्थं सुदुर्धर्षं वरमद्य प्रयाचसे

M. N. Dutt: Fortunate is the king, the son of Kunti, whose capture only you desire. O invincible one, you do not ask for any other boon, such as his slaughter.

BORI CE: 07-011-009

किमर्थं च नरव्याघ्र न वधं तस्य काङ्क्षसि
नाशंससि क्रियामेतां मत्तो दुर्योधन ध्रुवम्

MN DUTT: 05-012-009

किमर्थे च नरव्याघ्र न वधं तस्य काक्षसे
नाशंससि क्रियामेतां मत्तो दुर्योधन ध्रुवम्

M. N. Dutt: Why, O foremost of men, do you not desire his slaughter? For what reason do you not allude to his death? Surely ODuryodhana, you are not wanting in policy.

BORI CE: 07-011-010

आहोस्विद्धर्मपुत्रस्य द्वेष्टा तस्य न विद्यते
यदिच्छसि त्वं जीवन्तं कुलं रक्षसि चात्मनि

MN DUTT: 05-012-010

आहोस्विद् धर्मराजस्य द्वेष्टा तस्य न विद्यते
यदीच्छसि त्वं जीवन्तं कुलं रक्षसि चात्मनः

M. N. Dutt: It is wonderful that the virtuous king Yudhishthira should have none deadly inimical to him. As you desire him to live, either you intend to preserve your own race.

BORI CE: 07-011-011

अथ वा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान्
राज्यांशं प्रतिदत्त्वा च सौभ्रात्रं कर्तुमिच्छसि

MN DUTT: 05-012-011

अथवा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान्
राज्यं सम्प्रति दत्त्वा च सौभ्रात्रं कर्तुमिच्छसि

M. N. Dutt: Or, O foremost of the Bharatas, having defeated the Pandavas in battle, you desire to re-establish brotherly feelings (with them), by giving them back their kingdom.

BORI CE: 07-011-012

धन्यः कुन्तीसुतो राजा सुजाता चास्य धीमतः
अजातशत्रुता सत्या तस्य यत्स्निह्यते भवान्

MN DUTT: 05-012-012

धन्यः कुन्तीसुतो राजा सुजातं चास्य धीमतः
अज्ञातशत्रुता सत्या तस्य यत् स्निह्यते भवान्

M. N. Dutt: Praised be that king the son of Kunti. The birth of that intelligent one was auspicious. The fact of his being Ajatasatru (having no enemy) is verified today, in as much as even you are affectionate towards him.

BORI CE: 07-011-013

द्रोणेन त्वेवमुक्तस्य तव पुत्रस्य भारत
सहसा निःसृतो भावो योऽस्य नित्यं प्रवर्तते

MN DUTT: 05-012-013

द्रोणेन चैवमुक्तस्य तव पुत्रस्य भारत
सहसा निःसृतो भावो योऽस्य नित्यं हदि स्थितः

M. N. Dutt: ( Bharata, when your son had been thus addressed by Drona, the feeling that was then present in his heart, suddenly round vent.

BORI CE: 07-011-014

नाकारो गूहितुं शक्यो बृहस्पतिसमैरपि
तस्मात्तव सुतो राजन्प्रहृष्टो वाक्यमब्रवीत्

MN DUTT: 05-012-014

नाकारो गृहितुं शक्यो बृहस्पतिसमैरपि
तस्मात्तव सुतो राजन् प्रहृष्टो वाक्यमव्रवीत्

M. N. Dutt: Even beings like Brihaspati himself cannot suppress the outward manifestations of internal feelings. Therefore, O menarch, your son, transported with joy, spoke these words.

BORI CE: 07-011-015

वधे कुन्तीसुतस्याजौ नाचार्य विजयो मम
हते युधिष्ठिरे पार्थो हन्यात्सर्वान्हि नो ध्रुवम्

MN DUTT: 05-012-015

वधे कुन्तिसुतस्याजौ नाचार्य विजयो मम
हते युधिष्ठिरे पार्था हन्युः सर्वान् हि नो ध्रुवम्

M. N. Dutt: On the event of the death of the son of Kunti in battle, O preceptor, victory cannot be inine. If Yudhishthira were to be slain, Partha is sure to slay all of us.

BORI CE: 07-011-016

न च शक्यो रणे सर्वैर्निहन्तुममरैरपि
य एव चैषां शेषः स्यात्स एवास्मान्न शेषयेत्

MN DUTT: 05-012-016

न च शक्या रणे सर्वे निहन्तुममरैरपि
य एव तेषां शेषः स्यात् स एवास्मान् न शेषयेत्

M. N. Dutt: Even the immortals cannot slay all of them in battle; so he that will survive the rest of them is sure to extirpate us all.

BORI CE: 07-011-017

सत्यप्रतिज्ञे त्वानीते पुनर्द्यूतेन निर्जिते
पुनर्यास्यन्त्यरण्याय कौन्तेयास्तमनुव्रताः

MN DUTT: 05-012-017

सत्यप्रतिज्ञे त्वानीते पुन तेन निर्जिते
पुनर्यास्यन्त्यख्याय पाण्डवास्तमनुव्रताः

M. N. Dutt: ever to.. his If Yudhishthira, truthful promises, be brought here alive, he being once more defeated at dice, the Pandavas obedient to him, will again repair to the woods.

BORI CE: 07-011-018

सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति
अतो न वधमिच्छामि धर्मराजस्य कर्हिचित्

MN DUTT: 05-012-018

सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति
अतो न वधमिच्छामि धर्मराजस्य कर्हिचित्

M. N. Dutt: In this way, it is obvious, that my victory will endure for a long time. It is for this that I do never desire the death of the virtuous king Yudhishthira.

BORI CE: 07-011-019

तस्य जिह्ममभिप्रायं ज्ञात्वा द्रोणोऽर्थतत्त्ववित्
तं वरं सान्तरं तस्मै ददौ संचिन्त्य बुद्धिमान्

MN DUTT: 05-012-019

तस्य जिह्ममभिप्रायं ज्ञात्वा द्रोणोऽथतत्त्ववित्
तं वरं सान्तरं तस्मै ददौ संचिन्त्य बुद्धिमान्

M. N. Dutt: Being apprised of his crooked intentions, Drona of keen intellect and conversant with the science of polity, accorded the boon to him after a little reflection, modifying it thus.

BORI CE: 07-011-020

द्रोण उवाच
न चेद्युधिष्ठिरं वीर पालयेदर्जुनो युधि
मन्यस्व पाण्डवं ज्येष्ठमानीतं वशमात्मनः

MN DUTT: 05-012-020

द्रोण उवाच न चेद् युधिष्ठिरं वीरः पालयत्यर्जुनो युधि
मन्यस्व पाण्डवश्रेष्ठमानीतं वशमात्मनः

M. N. Dutt: Drona said "If in battle, the heroic Arjuna does not protect king Yudhishthira, then you may already regard the foremost of the Pandavas, brought under your control.

BORI CE: 07-011-021

न हि पार्थो रणे शक्यः सेन्द्रैर्देवासुरैरपि
प्रत्युद्यातुमतस्तात नैतदामर्षयाम्यहम्

MN DUTT: 05-012-021

न हि शक्यो रणे पार्थः सैन्ट्रैर्देवासुरैरपि
प्रत्युद्यातुमतस्तात नैतदामर्षयाम्यहम्

M. N. Dutt: Even the celestials with Indra at their head and united with the Asuras theinselves, cannot cope with Partha in battle; for this reason, O son, I do not venture to advance against him.

BORI CE: 07-011-022

असंशयं स शिष्यो मे मत्पूर्वश्चास्त्रकर्मणि
तरुणः कीर्तियुक्तश्च एकायनगतश्च सः

MN DUTT: 05-012-022

असंशयं स मे शिष्यो मत्पूर्वश्चास्त्रकर्मणि
तरुणः सुकृतैर्युक्त एकायनगतश्च ह

M. N. Dutt: No doubt, he is my disciple and I am senior to him in the use of weapons. But he is youthful, blessed with a good fortune and assiduous in (the execution of) his intents.

BORI CE: 07-011-023

अस्त्राणीन्द्राच्च रुद्राच्च भूयांसि समवाप्तवान्
अमर्षितश्च ते राजंस्तेन नामर्षयाम्यहम्

MN DUTT: 05-012-023

अस्त्राणीन्द्राच्च रुद्राच्च भूयः स समवाप्तवान्
अमर्षितश्च ते राजंस्ततो नामर्षयाम्यहम्

M. N. Dutt: Moreover, he has obtained weapons from Indra and Rudra; besides he has been, O king, incensed by you. It is for these reasons, that I venture not to perform what you ask me to do.

BORI CE: 07-011-024

स चापक्रम्यतां युद्धाद्येनोपायेन शक्यते
अपनीते ततः पार्थे धर्मराजो जितस्त्वया

MN DUTT: 05-012-024

स चापक्रम्यतां युद्धाद् येनोपायेन शक्यते
अपनीते ततः पार्थे धर्मराजो जितस्त्वया

M. N. Dutt: Withdraw Arjuna from the battle by what means so ever that can be done. On Partha being removed, the righteous Yudhishthira is as good as vanquished by you.

BORI CE: 07-011-025

ग्रहणं चेज्जयं तस्य मन्यसे पुरुषर्षभ
एतेन चाभ्युपायेन ध्रुवं ग्रहणमेष्यति

MN DUTT: 05-012-025

ग्रहणे हि जयस्तस्य न वधे पुरुषर्षभ
एतेन चाप्युपायेन ग्रहणं समुपैष्यसि

M. N. Dutt: O foremost of men, victory depends on his capture and not on the death; and his capture can be brought about by this artifice.

BORI CE: 07-011-026

अहं गृहीत्वा राजानं सत्यधर्मपरायणम्
आनयिष्यामि ते राजन्वशमद्य न संशयः

MN DUTT: 05-012-026

अहं गृहीत्वा राजानं सत्यधर्मपरायणम्
आनयिष्यामि ते राजन् वशमद्य न संशयः

M. N. Dutt: I, having seized that king devoted to truth and righteousness, will, O monarch, no doubt, bring him under your control today.

BORI CE: 07-011-027

यदि स्थास्यति संग्रामे मुहूर्तमपि मेऽग्रतः
अपनीते नरव्याघ्रे कुन्तीपुत्रे धनंजये

MN DUTT: 05-012-027

यदि स्थास्यति संग्रामे मुहूर्तमपि मेऽग्रतः
अपनीते नरव्याघ्र कुन्तीपुत्रे धनंजये

M. N. Dutt: Provided, he remains even for a moment before me in battle of course, if that foremost of men the son of Kunti Dhananjaya be removed from the field of battle.

BORI CE: 07-011-028

फल्गुनस्य समक्षं तु न हि पार्थो युधिष्ठिरः
ग्रहीतुं समरे शक्यः सेन्द्रैरपि सुरासुरैः

MN DUTT: 05-012-028

तु न हि शक्यो युधिष्ठिरः
ग्रहीतुं समरे राजन् सेन्ट्रैरपि सुरासुरैः

M. N. Dutt: But, Oking, before the eyes of Phalguna, Yudhishthira cannot be captured in battle, even by the celestials and the Asuras exerting jointly with Indra at their head.

BORI CE: 07-011-029

संजय उवाच
सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे
गृहीतं तममन्यन्त तव पुत्राः सुबालिशाः

MN DUTT: 05-012-029

फाल्गुनस्य समीपे संजय उवाच सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे
गृहीतं तममन्यन्त तव पुत्राः सुबालिशाः

M. N. Dutt: Sanjaya said When under these circumscription's, Drona had promised the capture of king Yudhishthira, jour greatly-foolish sons regarded the latter as already scized.

BORI CE: 07-011-030

पाण्डवेषु हि सापेक्षं द्रोणं जानाति ते सुतः
ततः प्रतिज्ञास्थैर्यार्थं स मन्त्रो बहुलीकृतः

MN DUTT: 05-012-030

पाण्डवेयेषु साक्षेपं द्रोणं जानाति ते सुतः
तत: प्रतिज्ञास्थर्यार्थं स मन्त्रो बहुलीकृतः

M. N. Dutt: Your son was perfectly aware of the partiality Drona cherished for the Pandavas; so to make Drona strictly redeem his promise, Duryodhana gave publicity to that counsel.

BORI CE: 07-011-031

ततो दुर्योधनेनापि ग्रहणं पाण्डवस्य तत्
सैन्यस्थानेषु सर्वेषु व्याघोषितमरिंदम

MN DUTT: 05-012-031

ततो दुर्योधनेनापि ग्रहणं पाण्डवस्य तत्
सैन्यस्थानेषु सर्वेषु सुघोषितमरिंदम

M. N. Dutt: Thereafter, O grinder of your foes, Drona's promise regarding the seizure of amongst the eldest of the Pandavas, was proclaimed all his soldiers by Duryodhana himself.

Corresponding verse not found in BORI CE

MN DUTT: 05-013-001

संजय उवाच सान्तरे तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे
ततस्ते सैनिकाः श्रुत्वा तं युधिष्ठिरनिग्रहम्

M. N. Dutt: Sanjaya said When Drona had promised the capture of the king under these limitations your soldiers, hearing of the probable capture of Yudhishthira.

Home | About | Back to Book 07 Contents | ← Chapter 10 | Chapter 12 →