Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 013

BORI CE: 07-013-001

संजय उवाच
ततः स पाण्डवानीके जनयंस्तुमुलं महत्
व्यचरत्पाण्डवान्द्रोणो दहन्कक्षमिवानलः

MN DUTT: 05-014-001

संजय उवाच ततः स पाण्डवानीके जनयन् सुमहद् भयम्
व्यचरत् पृतनां द्रोणो दहन कक्षमिवानलः

M. N. Dutt: Sanjaya said Then Drona creating great confusion c*! the ranks of the Pandava host, trampled : under foot, like a forest-conflagration burning down trees.

BORI CE: 07-013-002

निर्दहन्तमनीकानि साक्षादग्निमिवोत्थितम्
दृष्ट्वा रुक्मरथं युद्धे समकम्पन्त सृञ्जयाः

MN DUTT: 05-014-002

निद्रहन्तमनीकानि साक्षादग्निमिवोत्थितम्
दृष्ट्वा रुक्मरथं क्रुद्धं समकम्पन्त सृञ्जया:

M. N. Dutt: The Srinjayas began to tremble with fear, seeing that enraged hero of the golden cam (Drona), consume their division like a raging conflagration.

BORI CE: 07-013-003

प्रततं चास्यमानस्य धनुषोऽस्याशुकारिणः
ज्याघोषः श्रूयतेऽत्यर्थं विस्फूर्जितमिवाशनेः

MN DUTT: 05-014-003

सततं कृष्यतः संख्ये धनुषोऽस्याशुकारिणः
जयाघोषः शुश्रुवेऽत्यर्थं विस्फूर्जितमिवाशनेः

M. N. Dutt: In that battle, they heard the twang of the constantly stretched bow of that warrior of great activity, twang that resembled the rumbling of the thunder.

BORI CE: 07-013-004

रथिनः सादिनश्चैव नागानश्वान्पदातिनः
रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः

MN DUTT: 05-014-004

रथिनः सादिनश्चैव नागानश्वान् पदातिनः
रौद्रा हस्तवता मुक्ताः सम्मृद्नन्ति स्म सायका

M. N. Dutt: Terrible shafts shot by that one of great lightness of hands, completely crushed carwarriors and cavalry and clephants horses and infantry.

BORI CE: 07-013-005

नानद्यमानः पर्जन्यः सानिलः शुचिसंक्षये
अश्मवर्षमिवावर्षत्परेषामावहद्भयम्

MN DUTT: 05-014-005

नानद्यमानः पर्जन्यः प्रवृद्धः शुचिसंक्षये
अश्मवर्षमिवावर्षत् परेषामावहद् भयम्

M. N. Dutt: At the expiration of the summer, like the rain-cloud, assisted by the strong gale, showering its contents, Drona, pouring streams of iron-tipped arrows, struck terror into the hearts of his enemies.

BORI CE: 07-013-006

व्यचरत्स तदा राजन्सेनां विक्षोभयन्प्रभुः
वर्धयामास संत्रासं शात्रवाणाममानुषम्

MN DUTT: 05-014-006

विचरन् स तदा राजन सेनां संक्षोभयन् प्रभुः
वर्धयामास संत्रासं शात्रवाणाममानुषम्

M. N. Dutt: Then, O king, that puissant one careering through the troops of the enemy and agitating them, aggravated their fears.

BORI CE: 07-013-007

तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम्
भ्रमद्रथाम्बुदे तस्मिन्दृश्यते स्म पुनः पुनः

MN DUTT: 05-014-007

तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम्
भ्रमद्रथाम्बुदे चास्मिन् दृश्यते स्म पुनः पुनः

M. N. Dutt: Like flashes of lightning traversing dense of clouds, his bow of golden effulgence, was repeatedly seen to flash in his whirling car that resembled a mass of cloud itself.

BORI CE: 07-013-008

स वीरः सत्यवान्प्राज्ञो धर्मनित्यः सुदारुणः
युगान्तकाले यन्तेव रौद्रां प्रास्कन्दयन्नदीम्

MN DUTT: 05-014-008

स वीरः सत्यवान् प्राज्ञो धर्मनित्यः सदा पुनः
युगान्तकालवद् घोरां रोद्रां प्रावर्तयनदीम्

M. N. Dutt: That hero, ever devoted to truth, endued with intelligence and firm righteousness, then caused a dreadful river with swelling currents, to flow there, that appeared like the one seen at the end of a Yuga.

BORI CE: 07-013-009

अमर्षवेगप्रभवां क्रव्यादगणसंकुलाम्
बलौघैः सर्वतः पूर्णां वीरवृक्षापहारिणीम्

MN DUTT: 05-014-009

अमर्षवेगप्रभवां क्रव्यादगणसंकुलाम्
बलौघैः सर्वत: पूर्णो ध्वजवृक्षापहारिणीम्

M. N. Dutt: That had its origin in the flow of Dronas wrath; that was infested with numerous masses ever ill carnivorous animals; that was filled with waves consisting of the troops; the ate away the trees (standing on its banks) consisting of heroic warriors.

BORI CE: 07-013-010

शोणितोदां रथावर्तां हस्त्यश्वकृतरोधसम्
कवचोडुपसंयुक्तां मांसपङ्कसमाकुलाम्

MN DUTT: 05-014-010

शोणितोदां रथावर्ती हस्त्यश्वकृतरोधसम्
कवचोडुपसंयुक्तां मांसपङ्कसमाकुलाम्

M. N. Dutt: That had blood for its waters, cars, for its eddies, elephants and horses for its banks, armours for its rows of lotuses and flesh for the mire filling its bed.

BORI CE: 07-013-011

मेदोमज्जास्थिसिकतामुष्णीषवरफेनिलाम्
संग्रामजलदापूर्णां प्रासमत्स्यसमाकुलाम्

MN DUTT: 05-014-011

मेदोमज्जास्थिसिकतामुष्णीषचयफेनिलाम्
संग्रामजलदापूर्णो प्रासमत्स्यसमाकुलाम्

M. N. Dutt: That had, fat, marrow and bones, for its beaches and excellent head-gears for its froth; that had the raging encounter for the cloudy canopy over its surface and the split lances for the fishes that abounded in it.

BORI CE: 07-013-012

नरनागाश्वसंभूतां शरवेगौघवाहिनीम्
शरीरदारुशृङ्गाटां भुजनागसमाकुलाम्

MN DUTT: 05-014-012

नरनागाश्वकलिला शरवेगौधवाहिनीम्
शरीरदारुसंघट्टां रथकच्छपसंकुलाम्

M. N. Dutt: That was inaccessible in conscquence of the corpses of large number of men, elephants and horses; that flew in strong currents constituted by the impetus of the shafts; that had the slain bodies for logs of timber floating on it; that swarmed with tortoises constituted by cars.

BORI CE: 07-013-013

उत्तमाङ्गोपलतलां निस्त्रिंशझषसेविताम्
रथनागह्रदोपेतां नानाभरणनीरजाम्

MN DUTT: 05-014-013

उत्तमाङ्गैः पङ्कजिनी निस्त्रिंशझषसंकुलाम्
रथनागह्रदोपेतां नानाभरणभूषिताम्

M. N. Dutt: That had heads for pebbles scattered on its banks; that had scimitars for the fishes abounding in it; that had elephants and chariots for its lakes; that was adorned with many ornaments.

BORI CE: 07-013-014

महारथशतावर्तां भूमिरेणूर्मिमालिनीम्
महावीर्यवतां संख्ये सुतरां भीरुदुस्तराम्

MN DUTT: 05-014-014

महारथशतावर्ती भूमिरेणूर्मिमालिनीम्
महावीर्यवतां संख्ये सुतरूं भीरुदुस्तराम्

M. N. Dutt: That had mighty car-warriors for its hundred little whirlpools; that was ornamented with little wavelets constituted by the dust of the earth; that was capable of being crossed over in battle by those endued with great prowess and incapable of being crossed by the cowards.

Corresponding verse not found in BORI CE

MN DUTT: 05-014-015

शरीरशतसम्बाधां गृध्रकङ्कनिषेविताम्
महारथसहस्राणि नयन्तीं यमसादनम्

M. N. Dutt: That had heaps of corpses obstructing its navigation; that was haunted by Kankas, and vultures; that carried, by thousand, mighty carwarriors to the regions of Death.

BORI CE: 07-013-015

शूरव्यालसमाकीर्णां प्राणिवाणिजसेविताम्
छिन्नच्छत्रमहाहंसां मुकुटाण्डजसंकुलाम्

MN DUTT: 05-014-016

शूलव्यालसमाकीर्णां प्राणिवाजिनिषेविताम्
छिन्नक्षत्रमहाहंसां मुकुटाण्डजसेविताम्

M. N. Dutt: That was infested by snakes consisting of the (broken) spears; that abounded in aquatic fowls consisting of living fighters, that had torn umbrellas for its large swans and (fallen) diadems for its smaller birds.

BORI CE: 07-013-016

चक्रकूर्मां गदानक्रां शरक्षुद्रझषाकुलाम्
बडगृध्रसृगालानां घोरसंघैर्निषेविताम्

MN DUTT: 05-014-017

चक्रकूर्मो गदानकां शरक्षुद्रझषाकुलाम् बकगृध्रसृगालानां घोरसंधैर्निषेविताम्

M. N. Dutt: That had wheels (or discs) for its turtles and maces for its sharks and arrows for its smaller fishes; that was resorted to by fearful swarms of crows, vultures and jackals.

BORI CE: 07-013-017

निहतान्प्राणिनः संख्ये द्रोणेन बलिना शरैः
वहन्तीं पितृलोकाय शतशो राजसत्तम

MN DUTT: 05-014-018

निहतान प्राणिनः संख्ये द्रोणेन बलिना रणे
वहन्ती पितृलोकाय शतशो राजसत्तमम्

M. N. Dutt: And, O foremost of kings, that bore in hundreds to the regions of the ancestral manes, beings slain by the powerful Drona in that battle.

BORI CE: 07-013-018

शरीरशतसंबाधां केशशैवलशाद्वलाम्
नदीं प्रावर्तयद्राजन्भीरूणां भयवर्धिनीम्

MN DUTT: 05-014-019

शरीरशतसम्बाधां केशशैवलशाद्वलाम्
नदी प्रावर्तयद् राजन् भीरूणां भयवर्धिनीम्

M. N. Dutt: That was choked up with heaps of dead bodies; that had hair for its mosses and weeds. O monarch, such a river Drona caused to flow, that enhanced the apprehension of the cowards.

BORI CE: 07-013-019

तं जयन्तमनीकानि तानि तान्येव भारत
सर्वतोऽभ्यद्रवन्द्रोणं युधिष्ठिरपुरोगमाः

MN DUTT: 05-014-020

तर्जयन्तमनीकानि तानि तानि महारथम्
सर्वतोऽभ्यद्रवन द्रोणं युधिष्ठिरपुरोगमाः

M. N. Dutt: Then all those divisions having Yudhishthira at their head, assaulted on all sides that mighty car-warrior Drona who had been uttering loud shouts.

BORI CE: 07-013-020

तानभिद्रवतः शूरांस्तावका दृढकार्मुकाः
सर्वतः प्रत्यगृह्णन्त तदभूल्लोमहर्षणम्

MN DUTT: 05-014-021

तानभिद्रवतः शूरांस्तावका दृढ़विक्रमाः
सर्वतः प्रत्यगृह्णन्त तदभूल्लोमहर्षणम्

M. N. Dutt: Then all your heroic troops endued with steady prowess received (unflinchingly) that rushing army on all sides, the result was horripilating

BORI CE: 07-013-021

शतमायस्तु शकुनिः सहदेवं समाद्रवत्
सनियन्तृध्वजरथं विव्याध निशितैः शरैः

MN DUTT: 05-014-022

शतमायस्तु शकुनिः सहदेवं समाद्रवत्
सनियन्तृध्वजरथं विव्याध निशितैः शरैः

M. N. Dutt: Shakuni conversant with hundred kinds of deceitful practices, encountered Sahadeva, piercing the latters charioteer, chariot and flagstaff with sharpened shafts.

BORI CE: 07-013-022

तस्य माद्रीसुतः केतुं धनुः सूतं हयानपि
नातिक्रुद्धः शरैश्छित्त्वा षष्ट्या विव्याध मातुलम्

MN DUTT: 05-014-023

तस्य माद्रीसुतः केतुं धनुः सूतं हयानपि
नातिक्रुद्धः शरैश्छित्त्वा षष्ट्या विव्याध सौबलम्

M. N. Dutt: Thereupon the son of Madri, wrought up with ire, cut down with his arrows, the standard, bow, charioteer and steeds of the son of Subala and then pierced the latter with sixty shafts.

BORI CE: 07-013-023

सौबलस्तु गदां गृह्य प्रचस्कन्द रथोत्तमात्
स तस्य गदया राजन्रथात्सूतमपातयत्

MN DUTT: 05-014-024

सौबलस्तु गदां गृह्य प्रचस्कन्द रथोत्तमात्
स तस्य गदया राजन् रथात् सूतमपातयत्

M. N. Dutt: Thereupon the son of Subala, grasping a mace, jumped down from his best of cars; then with the stroke of his mace, he felled, O king, the driver of Sahadeva, from his chariot.

BORI CE: 07-013-024

ततस्तौ विरथौ राजन्गदाहस्तौ महाबलौ
चिक्रीडतू रणे शूरौ सशृङ्गाविव पर्वतौ

MN DUTT: 05-014-025

ततस्तौ विरथौ राजन् गदाहस्तौ महाबलौ
चिक्रीडतू रणे शूरौ सशृङ्गाविव पर्वतौ

M. N. Dutt: Then, O monarch, those two heroic mighty warriors deprived of their cars, armed with their clubs, began to roam in the field of battic like two mountains adorned with peaks,

BORI CE: 07-013-025

द्रोणः पाञ्चालराजानं विद्ध्वा दशभिराशुगैः
बहुभिस्तेन चाभ्यस्तस्तं विव्याध शताधिकैः

MN DUTT: 05-014-026

द्रोणः पाञ्चालराजानं विद्ध्वा दशभिराशुगैः
बहुभिस्तेन चाभ्यस्तस्तं विव्याध ततोऽधिकैः

M. N. Dutt: Drona, having pierced the king of the Panchalas with ten swift-going (shafts), was in return, pierced by him with many shafts; and he then again pierced the latter with a still larger number of arrows.

BORI CE: 07-013-026

विविंशतिं भीमसेनो विंशत्या निशितैः शरैः
विद्ध्वा नाकम्पयद्वीरस्तदद्भुतमिवाभवत्

MN DUTT: 05-014-027

विविंशति भीमसेनो विंशत्या निशितैः शरैः
विद्ध्वा नाकम्पयद् वीरस्तदद्भुतमिवाभवत्

M. N. Dutt: Bhimasena pierced Vivinsati with twenty keen-pointed shafts; but being so pierced, he did not tremble; and that was indeed marvelous.

BORI CE: 07-013-027

विविंशतिस्तु सहसा व्यश्वकेतुशरासनम्
भीमं चक्रे महाराज ततः सैन्यान्यपूजयन्

MN DUTT: 05-014-028

विविंशतिस्तु सहसा व्यश्वकेतुशरासनम्
भीमं चक्रे महाराज ततः सैनयान्यपूजयन्

M. N. Dutt: But O mighty sovereign, Vivinsati suddenly deprived Bhimasena of his horses, standard and bow; and then the troops highly applauded him.

BORI CE: 07-013-028

स तन्न ममृषे वीरः शत्रोर्विजयमाहवे
ततोऽस्य गदया दान्तान्हयान्सर्वानपातयत्

MN DUTT: 05-014-029

स तन्न मसृषे वीरः शत्रोर्विक्रममाहवे
ततोऽस्य गदया दान्तान् हयान् सर्वानपातयत्

M. N. Dutt: But the latter did not tolerate that act of prowess achieved by his adversary in battle; and then with his mace he felled the excellently trajned horses of Vivinsati.

Corresponding verse not found in BORI CE

MN DUTT: 05-014-030

हताश्वात् सरथाद् राजन् गृह्य चर्म महाबलः
अभ्यायाद् भीमसेनं तु मत्तो मत्तमिव द्विपम्

M. N. Dutt: Then like an infuriated clephant rushing at an infuriated rival, the puissant Vivinsati, grasping a buckler, jumped down from his car the steeds of which had been slain and assaulted Bhimasena.

BORI CE: 07-013-029

शल्यस्तु नकुलं वीरः स्वस्रीयं प्रियमात्मनः
विव्याध प्रहसन्बाणैर्लाडयन्कोपयन्निव

MN DUTT: 05-014-031

शल्यस्तु नकुलं वीर: स्वस्त्रीयं प्रियमात्मनः
विव्याध प्रहसन् बाणैालयन् कोपयन्निव

M. N. Dutt: The heroic Shalya, pierced, smilingly, his own dear nephew Nakula, as if in dalliance, with arrows, in order to excite the latter's Wrath.

BORI CE: 07-013-030

तस्याश्वानातपत्रं च ध्वजं सूतमथो धनुः
निपात्य नकुलः संख्ये शङ्खं दध्मौ प्रतापवान्

MN DUTT: 05-014-032

तस्याश्वानातपत्रं च ध्वजं सूतमथो धनुः
निपात्य नकुलः संख्ये शङ्ख दध्मौ प्रतापवान्

M. N. Dutt: But the mighty Nakula, cutting dowii, in the battle, Shalya's steeds, umbrella, standard, charioteer and bow, blew his conch.

BORI CE: 07-013-031

धृष्टकेतुः कृपेनास्ताञ्छित्त्वा बहुविधाञ्शरान्
कृपं विव्याध सप्तत्या लक्ष्म चास्याहरत्त्रिभिः

MN DUTT: 05-014-033

धृष्टकेतुः कृपेणास्तान् छित्त्वा बहुविधाञ्छरान्
कृपं विव्याध सप्तत्या लक्ष्म चास्याहरत् त्रिभिः

M. N. Dutt: Dhristaketu having sundered in twain various shafts shot by Kripa, pierced the latter with seventy arrows; and then with three more cut-off the device on Kripa's standard.

BORI CE: 07-013-032

तं कृपः शरवर्षेण महता समवाकिरत्
निवार्य च रणे विप्रो धृष्टकेतुमयोधयत्

MN DUTT: 05-014-034

तं कृपः शरवर्षण महता समवारयत्
विव्याध च रणे विप्रो धृष्टकेतुममर्षणम्

M. N. Dutt: Thereupon Kripa encompassed him with a unighty shower of arrows; thus holding Dhristaketu in check, the Vipra fought on with him, in battle.

BORI CE: 07-013-033

सात्यकिः कृतवर्माणं नाराचेन स्तनान्तरे
विद्ध्वा विव्याध सप्तत्या पुनरन्यैः स्मयन्निव

MN DUTT: 05-014-035

सात्यकिः कृतवर्माणं नाराचेन स्तनान्तरे
विद्ध्वा विव्याध सप्तत्या पुनरन्यैः स्मयन्निव

M. N. Dutt: Satyaki pierced Kritavarman in the middle of his breast with a Naracha; then again piercing him with seventy arrows, he dove many more inside the latter's body laughing all the while.

BORI CE: 07-013-034

सप्तसप्ततिभिर्भोजस्तं विद्ध्वा निशितैः शरैः
नाकम्पयत शैनेयं शीघ्रो वायुरिवाचलम्

MN DUTT: 05-014-036

तं भोजः सप्तसप्तत्या विद्ध्वाऽऽशु निशितैःशरैः
नाकम्पयत शैनेयं शीघ्रो वायुरिवाचलम्

M. N. Dutt: The warrior of the Bhoja race, then pierced Satyaki with seven and seventy keen pointed arrows; but he failed to move the latter like the fleet wind failing to move the mountain.

BORI CE: 07-013-035

सेनापतिः सुशर्माणं शीघ्रं मर्मस्वताडयत्
स चापि तं तोमरेण जत्रुदेशे अताडयत्

MN DUTT: 05-014-037

सेनापतिः सुशर्माणं भृशं मर्मस्वताडयत्
स चापि तं तोमरेण जत्रुदेशेऽभ्यताडयत्

M. N. Dutt: Senapati sorely pierced Susarman to the very quick. The latter also struck the former on the shoulder-joint with a Tomara (or lance).

BORI CE: 07-013-036

वैकर्तनं तु समरे विराटः प्रत्यवारयत्
सह मत्स्यैर्महावीर्यैस्तदद्भुतमिवाभवत्

MN DUTT: 05-014-038

वैकर्तनं त समरे विराटः प्रत्यवारयत्
सह मत्स्यैर्महावीर्यस्तदद्भुतमिवाभवत्

M. N. Dutt: King Virata, with the highly puissant Matsyas, opposed in battle the of Vikartana. And there raged a wonderful combat.

BORI CE: 07-013-037

तत्पौरुषमभूत्तत्र सूतपुत्रस्य दारुणम्
यत्सैन्यं वारयामास शरैः संनतपर्वभिः

MN DUTT: 05-014-039

तत् पौरुषमभूत् तत्र सूतपुत्रस्य दारुणम्
यत् सैन्यं वारयामास शरैः संनतपर्वभिः

M. N. Dutt: Then a great feat was achieved by the son of the charioteer, when he held the whole force (of Virata) in check with (a shower ot) his shafts of close-joints.

BORI CE: 07-013-038

द्रुपदस्तु स्वयं राजा भगदत्तेन संगतः
तयोर्युद्धं महाराज चित्ररूपमिवाभवत्
भूतानां त्रासजननं चक्रातेऽस्त्रविशारदौ

MN DUTT: 05-014-040

द्रुपदस्तु स्वयं राजा भगदत्तेन संगतः
तयोर्युद्धं महाराज चित्ररूपमिवाभवत्

M. N. Dutt: King Drupada himself was engaged with Bhagadatta. O mighty monarch, the combat between them was indeed marvellous.

Corresponding verse not found in BORI CE

MN DUTT: 05-014-041

भगदत्तस्तु राजानं दुपदं नतपर्वभिः
सनियन्तृध्वजरथं विव्याध पुरुषर्षभः

M. N. Dutt: Bhagadatta, the foremost of men, pierced with close-jointed shafts, king Drupada, his charioteer, flag-staffs and chariot.

Corresponding verse not found in BORI CE

MN DUTT: 05-014-042

द्रुपदस्तु ततः क्रुद्धो भगदत्तं महारथम्
आजधानोरसि क्षिप्रं शरेणानतपर्वणा

M. N. Dutt: Thereupon, wrought up with ire, king Drupada, swiftly struck the mighty car-warrior Bhagadatta on the chest with a close-jointed Shafi.

Corresponding verse not found in BORI CE

MN DUTT: 05-014-043

युद्धं योधवरौ लोके सौमदत्तिशिखण्डिनौ
भूतानां त्रासजननं चक्रातेऽस्त्रविशारदौ

M. N. Dutt: Those two foremost of warriors on carth, both conversant with the use of weapons, namely, Sikhandin and the son of Somadatta, fought with one another in a combat that inspired terror into the hearts of all creatures.

BORI CE: 07-013-039

भूरिश्रवा रणे राजन्याज्ञसेनिं महारथम्
महता सायकौघेन छादयामास वीर्यवान्

MN DUTT: 05-014-044

भूरिश्रवा रणे राजन् याज्ञसेनं महारथम्
महता सायकौघेन छादयामास वीर्यवान्

M. N. Dutt: Bhurisrava endued with great prowess, O king, covered in battle with a great stream of arrows, the mighty car-warrior, the son of Yajnasena.

BORI CE: 07-013-040

शिखण्डी तु ततः क्रुद्धः सौमदत्तिं विशां पते
नवत्या सायकानां तु कम्पयामास भारत

MN DUTT: 05-014-045

शिखण्डी तु ततः क्रुद्धः सौमदत्तिं विशाम्पते
नवत्या सायकानां तु कम्पयामास भारत

M. N. Dutt: O ruler of men, Sikhandin, filled with rage, picrced the son of Somadatta with ninety shafts and, O Bharata, caused hinm to tremble.

BORI CE: 07-013-041

राक्षसौ भीमकर्माणौ हैडिम्बालम्बुसावुभौ
चक्रातेऽत्यद्भुतं युद्धं परस्परवधैषिणौ

MN DUTT: 05-014-046

राक्षसौ रौद्रकर्माणौ हैडिम्बालम्बुषावुभौ
चक्रातेऽत्यद्भुतं युद्धं परस्परजयैषिणौ

M. N. Dutt: The two Rakshasas of fierce deeds, viz., Hidimba and Alambusha, desirous of vanquishing cach other, were engaged in a terrible combat.

BORI CE: 07-013-042

मायाशतसृजौ दृप्तौ मायाभिरितरेतरम्
अन्तर्हितौ चेरतुस्तौ भृशं विस्मयकारिणौ

MN DUTT: 05-014-047

मायाशतसृजौ दृप्तौ मायाभिरितरेतरम्
अन्तर्हितौ चेरतुस्तौ भृशं विस्मयकारिणौ

M. N. Dutt: Capable of creating a hundred illusions, inflamed with arrogance and each desirous of vanquishing the other, they fought a wonderful battle assailing one another with their power of iilusions.

BORI CE: 07-013-043

चेकितानोऽनुविन्देन युयुधे त्वतिभैरवम्
यथा देवासुरे युद्धे बलशक्रौ महाबलौ

MN DUTT: 05-014-048

चेकितानोऽनुविन्देन युयुधे चातिभैरवम्
यथा देवासुरे युद्धे बलशक्रौ महाबलौ

M. N. Dutt: The dreadful Chekitana fought with Anuvindha; they careered through the field of battle, disappearing at times and exciting great wonder.

BORI CE: 07-013-044

लक्ष्मणः क्षत्रदेवेन विमर्दमकरोद्भृशम्
यथा विष्णुः पुरा राजन्हिरण्याक्षेण संयुगे

MN DUTT: 05-014-049

लक्ष्मणः क्षत्रदेवेन विमर्दमकरोद् भृशम्
यथा विष्णुः पुरा राजन् हिरण्याक्षेण संयुगे

M. N. Dutt: Lakshmana was engaged in a terrible combat with Kshatradeva, as, O monarch, Vishnu was, in days of yore, engaged with the Daitya Hiranyakashipu.

BORI CE: 07-013-045

ततः प्रजविताश्वेन विधिवत्कल्पितेन च
रथेनाभ्यपतद्राजन्सौभद्रं पौरवो नदन्

MN DUTT: 05-014-050

ततः प्रचलिताश्वेन विधिवत्कल्पितेन च
रथेनाभ्यपतद् राजन् सौभद्रं पौरवो नदन्

M. N. Dutt: Then, O king, Paurava, uitering a loud roar and mounting on a car, to which were yoked fleet steeds and which was properly furnished, rushed at the son of Subhadra,

BORI CE: 07-013-046

ततोऽभियाय त्वरितो युद्धाकाङ्क्षी महाबलः
तेन चक्रे महद्युद्धमभिमन्युररिंदमः

MN DUTT: 05-014-051

ततोऽभ्ययात् सत्वरितो युद्धाकाक्षी महाबलः
तेन चक्रे महद् युद्धमभिमन्युररिंदमः

M. N. Dutt: Then desirous of battle, Paurava possessed of great might assaulted Abliimanyu. Then that grinder of focs (Abhimanyu) battled fiercely with his antagonist.

BORI CE: 07-013-047

पौरवस्त्वथ सौभद्रं शरव्रातैरवाकिरत्
तस्यार्जुनिर्ध्वजं छत्रं धनुश्चोर्व्यामपातयत्

MN DUTT: 05-014-052

पौरवस्त्वथ सौभद्रं शरव्रतैरवाकिरत्
तस्या निर्ध्वजं छत्रं धनुश्चोक्मपातयत्

M. N. Dutt: Then the son of Puru covered the son of Subhadra with a thick shower of arrows. Then the son of Arjuna cut down on earth the standard, umbrella and steeds of the former.

BORI CE: 07-013-048

सौभद्रः पौरवं त्वन्यैर्विद्ध्वा सप्तभिराशुगैः
पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः

MN DUTT: 05-014-053

सौभद्रः पौरवं त्वन्यैर्विद्ध्वा सप्तभिराशुगैः
पञ्चभिस्तस्य विव्याध हयान् सूतं च सायकैः

M. N. Dutt: Then the son of Subhadra having pierced Paurava with seven swiftly-flying arrows, pierced with five shafts his charioteer and horses.

BORI CE: 07-013-049

ततः संहर्षयन्सेनां सिंहवद्विनदन्मुहुः
समादत्तार्जुनिस्तूर्णं पौरवान्तकरं शरम्

MN DUTT: 05-014-054

ततः प्रहर्षयन् सेनां सिंहवद् विनदन् मुहुः
समादत्तार्जुनिस्तूर्णे पौरवान्तकरं शरम्

M. N. Dutt: Thus imparting delight to his own troops and repeatedly uttering leonine roars, Arjuna's son quickly took in his hand a shaft that was sure to cause Paurava's death.

Corresponding verse not found in BORI CE

MN DUTT: 05-014-055

तं तु संधितमाज्ञाय सायकं घोरदर्शनम्
द्वाभ्यां शराभ्यां हार्दिक्यश्चिच्छेद सशरं धनुः

M. N. Dutt: The son of Hridika seeing that shaft of dreadful sight fixed on the bow-string (of Subinadra's son) cut it down, along with the bow, with two arrows.

BORI CE: 07-013-050

द्वाभ्यां शराभ्यां हार्दिक्यश्चकर्त सशरं धनुः
तदुत्सृज्य धनुश्छिन्नं सौभद्रः परवीरहा
उद्बबर्ह सितं खड्गमाददानः शरावरम्

MN DUTT: 05-014-056

तदुत्सृज्य धनुश्छिन्नं सौभद्रः परवीरहा
उद्ववर्ह सितं खङ्गमाददानः शरावरम्

M. N. Dutt: Thereupon throwing aside that severed bow, the son of Subhadra, that slayer of inimical heroes, grasping a sharp sword and a buckler jumped down (from his car).

BORI CE: 07-013-051

स तेनानेकतारेण चर्मणा कृतहस्तवत्
भ्रान्तासिरचरन्मार्गान्दर्शयन्वीर्यमात्मनः

MN DUTT: 05-014-057

स तेनानेकतारेण चर्मणा कृतहस्तवत्
भ्रान्तासिनाचरन्मार्गान् दर्शयन् वीर्यमात्मनः

M. N. Dutt: Then whirling that buckler bearing the devices of many stars which seemed to be identified with his hands as also the sword, he careered through the field of battle displaying his prowess.

BORI CE: 07-013-052

भ्रामितं पुनरुद्भ्रान्तमाधूतं पुनरुच्छ्रितम्
चर्मनिस्त्रिंशयो राजन्निर्विशेषमदृश्यत

MN DUTT: 05-014-058

भ्रामितं पुनरुद्धान्तमाधूतं पुनरुत्थितम्
चर्मनिस्त्रिंशयो राजन् निर्विशेषमदृश्यत

M. N. Dutt: O king, whirling the weapons by his sides and whirling them on high and shaking them and himself jumping up he made the distinction between the sword and shield to to be imperceptible.

BORI CE: 07-013-053

स पौरवरथस्येषामाप्लुत्य सहसा नदन्
पौरवं रथमास्थाय केशपक्षे परामृशत्

MN DUTT: 05-014-059

स पौरवरथस्येषामाप्लुत्य सहसा नदन्
पौरवं रथमास्थाय केशपक्षे परामृशत्

M. N. Dutt: Then with a loud shout he suddenly leapt upon the shaft of Paurava's car; then ascending the car he dragged Paurava by the hair.

BORI CE: 07-013-054

जघानास्य पदा सूतमसिनापातयद्ध्वजम्
विक्षोभ्याम्भोनिधिं तार्क्ष्यस्तं नागमिव चाक्षिपत्

MN DUTT: 05-014-060

जघानास्य पदा सूतमसिनापातयद् ध्वजम्
विक्षोभ्याम्भोनिधि ताह्मस्तं नागमिव चाक्षिपत्

M. N. Dutt: Then with a kick of his leg he killed the latter's charioteer and with his sword cut down the standard; then he threw off Paurava, like the son of Tarkhya throwing aside a snake that he had seized having agitated the waters of the ocean.

BORI CE: 07-013-055

तमाकलितकेशान्तं ददृशुः सर्वपार्थिवाः
उक्षाणमिव सिंहेन पात्यमानमचेतनम्

MN DUTT: 05-014-061

तमागलितकेशान्तं ददृशुः सर्वपार्थिवाः
उक्षाणमिव सिंहेन पात्यमानमचेतसम्

M. N. Dutt: Then all the rulers of earth saw Paurava with disheveled hair resembling an ox deprived of his senses, while on the point of being felled by a lion.

BORI CE: 07-013-056

तमार्जुनिवशं प्राप्तं कृष्यमाणमनाथवत्
पौरवं पतितं दृष्ट्वा नामृष्यत जयद्रथः

MN DUTT: 05-014-062

तमा निवशं प्राप्तं कृष्यमाणमनाथवत्
पौरवं पातितं दृष्ट्वा नामृष्यत जयद्रथः
६२

M. N. Dutt: Then beholding Paurava at the mercy of the son of Arjuna and dragged like one helpless and fallen on the ground, Jayadratha did not tolerate it.

BORI CE: 07-013-057

स बर्हिणमहावाजं किङ्किणीशतजालवत्
चर्म चादाय खड्गं च नदन्पर्यपतद्रथात्

MN DUTT: 05-014-063

स बर्हिबर्हावततं किंकिणीशतजालवत्
चर्म चादाय खङ्गं च नदन् पर्यपतद् रथात्

M. N. Dutt: Grasping a sword and a shield decorated with the emblem of a peacock and furnished with a row of hundred small tinklers and uttering a loud roar, he jumped down from his chariot.

BORI CE: 07-013-058

ततः सैन्धवमालोक्य कार्ष्णिरुत्सृज्य पौरवम्
उत्पपात रथात्तूर्णं श्येनवन्निपपात च

MN DUTT: 05-014-064

ततः सैन्धवमालोक्य कार्ष्णिरुत्सृज्य पौरवम्
उत्पपात रथात् तूर्णे श्येनवनिपपात च

M. N. Dutt: Thereupon the nephew of of Krishna beholding the prince of the Sindhus, left Paurava alone and like a hawk suddenly jumped down from the latter's car.

BORI CE: 07-013-059

प्रासपट्टिशनिस्त्रिंशाञ्शत्रुभिः संप्रवेरितान्
चिच्छेदाथासिना कार्ष्णिश्चर्मणा संरुरोध च

MN DUTT: 05-014-065

प्रासपट्टिशनिस्त्रिशाञ्छत्रुभिः सम्प्रचोदितान्
चिच्छेद चासिना कार्ष्णिश्चर्मणा संसरोध च

M. N. Dutt: The nephew of Krishna, severed down with his sword or warded off with his shield, the Prasas (lances) Pattishas (axes) and scimitars directed to him by his enemies.

BORI CE: 07-013-060

स दर्शयित्वा सैन्यानां स्वबाहुबलमात्मनः
तमुद्यम्य महाखड्गं चर्म चाथ पुनर्बली

BORI CE: 07-013-061

वृद्धक्षत्रस्य दायादं पितुरत्यन्तवैरिणम्
ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम्

MN DUTT: 05-014-066

स दर्शयित्वा सैन्यानां स्वबाहुबलमात्मनः
तमुद्यम्य महाखङ्गं चर्म चाथ पुनर्बली
वृद्धक्षत्रस्य दायादं पितुरत्यन्तवैरिणम्
ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम्

M. N. Dutt: Then displaying to the troops the might of his own arms, that puissant hero again uplifting his heavy sword and his shield, advanced towards the son of Vriddhakshatra, the eternal enemy of his father, like a tiger rushing at an elephant.

BORI CE: 07-013-062

तौ परस्परमासाद्य खड्गदन्तनखायुधौ
हृष्टवत्संप्रजह्राते व्याघ्रकेसरिणाविव

MN DUTT: 05-014-067

तौ परस्परमासाद्य खड्गदन्तनखायुधौ
हृष्टवत् सम्प्रजह्राते व्याघ्रकेसरिणाविव

M. N. Dutt: Then having encountered each other as if out of delight, they began to strike each other with their swords, like a tiger and a lion attacking each other with teeth and claws.

BORI CE: 07-013-063

संपातेष्वभिपातेषु निपातेष्वसिचर्मणोः
न तयोरन्तरं कश्चिद्ददर्श नरसिंहयोः

MN DUTT: 05-014-068

सम्पातेष्वभिघातेषु निपातेष्वसिचर्मणोः
न तयोरन्तरं कश्चिद् ददर्श नरसिंहयोः

M. N. Dutt: Between those two foremost of men no person could notice any distinctiun regarding the whirl, the strokes and the descent of their swords and shields.

BORI CE: 07-013-064

अवक्षेपोऽसिनिर्ह्रादः शस्त्रान्तरनिदर्शनम्
बाह्यान्तरनिपातश्च निर्विशेषमदृश्यत

MN DUTT: 05-014-069

अवक्षेपोऽसिनिर्हादः शस्त्रान्तरनिदर्शनम्
बाह्यान्तरनिपातश्च निर्विशेषमदृश्यत

M. N. Dutt: There seemed no distinction between them as regards the descent and the whirl of their swords and the warding off of each other's blows.

BORI CE: 07-013-065

बाह्यमाभ्यन्तरं चैव चरन्तौ मार्गमुत्तमम्
ददृशाते महात्मानौ सपक्षाविव पर्वतौ

MN DUTT: 05-014-070

बाह्यमाभ्यन्तरं चैव चरन्तौ मार्गमुत्तमम्
ददृशाते महात्मानौ सपक्षाविव पर्वतौ

M. N. Dutt: Then those two high-souled ones, careering inward and outward, in most excellent tracks, appeared like two mountains furnished with wings.

BORI CE: 07-013-066

ततो विक्षिपतः खड्गं सौभद्रस्य यशस्विनः
शरावरणपक्षान्ते प्रजहार जयद्रथः

MN DUTT: 05-014-071

ततो विक्षिपतः खङ्गं सौभद्रस्य यशस्विनः
शरावरणपक्षान्ते प्रजहार जयद्रथः

M. N. Dutt: Then when the high-famed son of Subhadra was on the point of bringing down his sword on the head of Jayadratha, the latter struck him on his shield.

BORI CE: 07-013-067

रुक्मपक्षान्तरे सक्तस्तस्मिंश्चर्मणि भास्वरे
सिन्धुराजबलोद्धूतः सोऽभज्यत महानसिः

MN DUTT: 05-014-072

रुक्मपत्रान्तरे सक्तस्तस्मिंश्चर्मणि भास्वरे
सिन्धुराजबलोद्भूतः सोऽभज्यत महानसिः

M. N. Dutt: Then that mighty sword, struck into the gold plate of Abhimanyu's buckler, O Bharata, broke (in twain) as the king of the Sindhus tried to take it off with force.

BORI CE: 07-013-068

भग्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट्
सोऽदृश्यत निमेषेण स्वरथं पुनरास्थितः

MN DUTT: 05-014-073

भग्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट्
अदृश्यत निमेषेण स्वरथं पुनरास्थितः

M. N. Dutt: Beholding his own sword break, Jayadratha receded six steps and within an wink of the eye, was seen to be mounted on his own car.

BORI CE: 07-013-069

तं कार्ष्णिं समरान्मुक्तमास्थितं रथमुत्तमम्
सहिताः सर्वराजानः परिवव्रुः समन्ततः

MN DUTT: 05-014-074

तं कार्णिं समरान्मुक्तमास्थितं रथमुत्तमम्
सहिताः सर्वराजानः परिवतः सन्ततः

M. N. Dutt: Then all the kings in a body encompassed on all sides the nephew of Krishna, who had been then disengaged from the combat and had been sitting on his excellent chariot.

BORI CE: 07-013-070

ततश्चर्म च खड्गं च समुत्क्षिप्य महाबलः
ननादार्जुनदायादः प्रेक्षमाणो जयद्रथम्

MN DUTT: 05-014-075

ततश्चर्म च खङ्गं च समुत्क्षिप्य महाबलः
ननादार्जुनदायादः प्रेक्षमाणो जयद्रथम्

M. N. Dutt: Then the highly puissant son of Arjuna looking at Jayadratha, whirled his sword and buckler.

BORI CE: 07-013-071

सिन्धुराजं परित्यज्य सौभद्रः परवीरहा
तापयामास तत्सैन्यं भुवनं भास्करो यथा

MN DUTT: 05-014-076

सिन्धुराजं परित्यज्य सौभद्रः परवीरहा
तापयामास तत् सैन्यं भुवनं भास्करो यथा

M. N. Dutt: Subhadra's son, the slayer of hostile heroes, having vanquished the king of the Sindhus, consumed the troops led by the latter like the Sun scorching the world.

BORI CE: 07-013-072

तस्य सर्वायसीं शक्तिं शल्यः कनकभूषणाम्
चिक्षेप समरे घोरां दीप्तामग्निशिखामिव

MN DUTT: 05-014-077

तस्य सर्वायसी शक्तिं शल्यः कनकभूषणाम्
चिक्षेप समरे घोरां दीप्तामग्निशिखामिव

M. N. Dutt: Thereupon, at him (Abhimanyu) Shalya hurled, in battle, his dreadful dart made of all iron, decked with gold and resembling a flashing flame of fire.

BORI CE: 07-013-073

तामवप्लुत्य जग्राह सकोशं चाकरोदसिम्
वैनतेयो यथा कार्ष्णिः पतन्तमुरगोत्तमम्

MN DUTT: 05-014-078

तामवप्लुत्य जग्राह विकोशं चाकरोदसिम्
वैनतेयो यथा कार्ष्णिः पतन्तमुरगोत्तमम्

M. N. Dutt: Then like the son of Vinata catching hold of a mighty falling snake, the nephew of Krishna, leaping up caught hold of the dart; and having caught it, he drew his sword out of its sheathe.

BORI CE: 07-013-074

तस्य लाघवमाज्ञाय सत्त्वं चामिततेजसः
सहिताः सर्वराजानः सिंहनादमथानदन्

MN DUTT: 05-014-079

तस्य लाघवमाज्ञाय सत्त्वं चामिततेजसः
सहिताः सर्वराजानः सिंहनादमथानदन्

M. N. Dutt: Thereupon all the monarchs in a chorus uttered a shout resembling the roar of a lion, having seen the lightness and prowess of that one of immeasurable energy (Abhimanyu).

BORI CE: 07-013-075

ततस्तामेव शल्यस्य सौभद्रः परवीरहा
मुमोच भुजवीर्येण वैडूर्यविकृताजिराम्

MN DUTT: 05-014-080

ततस्तामेव शल्यस्य सौभद्रः परवीरहा
मुमोच भुजवीर्येण वैदूर्यविकृतां शिताम्

M. N. Dutt: There after the son of Subhadra, that slayer of hostile heroes, let go, charging with the might of his arms, the self same dart of Shalya of great resplendence and decked with lapises.

BORI CE: 07-013-076

सा तस्य रथमासाद्य निर्मुक्तभुजगोपमा
जघान सूतं शल्यस्य रथाच्चैनमपातयत्

MN DUTT: 05-014-081

सा तस्य रथमासाद्य निर्मुक्तभुजगोपमा
जघान सूतं शल्यस्य रथाच्चैनमपातयत्

M. N. Dutt: Then that dart, the resembled a snake that had recently cast off its slough, reaching Shalya's chariot, slew its driver and felled him down from the car.

BORI CE: 07-013-077

ततो विराटद्रुपदौ धृष्टकेतुर्युधिष्ठिरः
सात्यकिः केकया भीमो धृष्टद्युम्नशिखण्डिनौ
यमौ च द्रौपदेयाश्च साधु साध्विति चुक्रुशुः

MN DUTT: 05-014-082

ततो विराटदुपदौ धृष्टकेतुर्युधिष्ठिरः
सात्यकिः केकया भीमो धृष्टद्युम्नशिखण्डिनौ
यमो च द्रौपदेयाश्च साधु साध्विति चुकुशुः
बाणशब्दाश्च विविधाः सिंहनादाश्च पुष्कलाः

M. N. Dutt: Thereupon Virata, Drupada, Dhristaketu and Yudhishthira, Satyaki, Kaikaya, Bhima, Dhrishtadyumna and Sikhandin, the twins Nakula and Sahadeva and the sons of

Corresponding verse not found in BORI CE

MN DUTT: 05-014-083

शरैः

M. N. Dutt: Draupadi, all exclaimed “Well-done" “Welldone." Whizzing sounds produced by the discharge of various arrows and ample leonine roars.

BORI CE: 07-013-078

बाणशब्दाश्च विविधाः सिंहनादाश्च पुष्कलाः
प्रादुरासन्हर्षयन्तः सौभद्रमपलायिनम्
तन्नामृष्यन्त पुत्रास्ते शत्रोर्विजयलक्षणम्

MN DUTT: 05-014-084

प्रादुरासन् हर्षयन्तः सौभद्रमपलायिनम्
तन्नामृष्यन्त पुत्रास्ते शात्रोविजयलक्षणम्

M. N. Dutt: Arose there, imparting delight to the unreceding son of Subhadra. But your sons could not tolerate these indications of victory of their adversaries;

BORI CE: 07-013-079

अथैनं सहसा सर्वे समन्तान्निशितैः शरैः
अभ्याकिरन्महाराज जलदा इव पर्वतम्

MN DUTT: 05-014-085

अथैनं सहसा सर्वे समन्तानिशितैः अभ्याकिरन् महाराज जलदा इव पर्वतम्

M. N. Dutt: And so, suddenly there covered him from all sides, with showers of sharpened shafts, O monarch, like the clouds pouring their contents on the mountain.

BORI CE: 07-013-080

तेषां च प्रियमन्विच्छन्सूतस्य च पराभवात्
आर्तायनिरमित्रघ्नः क्रुद्धः सौभद्रमभ्ययात्

MN DUTT: 05-014-086

तेषां च प्रियमन्विच्छन् सूतस्य च पराभवम्
आर्तायनिरमित्रनः क्रुद्धः सौभद्रमभ्ययात्
1८७

M. N. Dutt: Then Artayani, the slayer of foes, desirous of doing good to your sons and remembering the overthrow of his charioteer, rushed in rage at the son of Subhadra.

Home | About | Back to Book 07 Contents | ← Chapter 12 | Chapter 14 →