Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 014

BORI CE: 07-014-001

धृतराष्ट्र उवाच
बहूनि सुविचित्राणि द्वंद्वयुद्धानि संजय
त्वयोक्तानि निशम्याहं स्पृहयामि सचक्षुषाम्

MN DUTT: 05-015-001

धृतराष्ट्र उवाच बहूनि सुविचित्राणि द्वन्द्वयुद्धानि संजय
त्वयोक्तानि निशम्याहं स्पृहयामि सचक्षुषाम्

M. N. Dutt: Dhritarashtra said O Sanjaya, you have described to me various wonderful accounts of single combats; hearing them I envy those who are blessed with eyes.

BORI CE: 07-014-002

आश्चर्यभूतं लोकेषु कथयिष्यन्ति मानवाः
कुरूणां पाण्डवानां च युद्धं देवासुरोपमम्

MN DUTT: 05-015-002

आश्चर्यभूतं लोकेषु कथयिष्यन्ति मानवाः
कुरूणां पाण्डवानां च युद्धं देवासुरोपमम्

M. N. Dutt: In this world, all men will speak of this battle between the Kurus and the Pandavas, resembling that between the celestials and the Asuras, as very wonderful.

BORI CE: 07-014-003

न हि मे तृप्तिरस्तीह शृण्वतो युद्धमुत्तमम्
तस्मादार्तायनेर्युद्धं सौभद्रस्य च शंस मे

MN DUTT: 05-015-003

न हि मे तृप्तिरस्तीह शृण्वतो युद्धमुत्तमम्
तस्मादार्तायनेयुद्धं सौभद्रस्य च शंस मे

M. N. Dutt: I am never satiated with the audition of this excellent fight; therefore do you recount to me the (details of the combat between Atrayan and the son of Subhadra.

BORI CE: 07-014-004

संजय उवाच
सादितं प्रेक्ष्य यन्तारं शल्यः सर्वायषीं गदाम्
समुत्क्षिप्य नदन्क्रुद्धः प्रचस्कन्द रथोत्तमात्

MN DUTT: 05-015-004

संजय उवाच सादितं प्रेक्ष्य यन्तारं शल्यः सर्वायसीं गदाम्
समुत्क्षिप्य नदन् क्रुद्धः प्रचस्कन्द रथोत्तमात्

M. N. Dutt: Sanjaya said Seeing his charioteer overthrown, Shalya uplifting a mace wholly made of iron and in rage uttering a loud shout, jumped down from his excellent car.

BORI CE: 07-014-005

तं दीप्तमिव कालाग्निं दण्डहस्तमिवान्तकम्
जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम्

MN DUTT: 05-015-005

तं दीप्तमिव कालाग्निं दण्डहस्तमिवान्तकम्
जवेनाभ्यपतद् भीमः प्रगृह्य महतीं गदाम्

M. N. Dutt: Thereupon Bhima also grasping a mighty mace speedily encountered him (Shalya) who then resembled the all-destroying fire in effulgence and also the God of death wielding his bludgecn.

BORI CE: 07-014-006

सौभद्रोऽप्यशनिप्रख्यां प्रगृह्य महतीं गदाम्
एह्येहीत्यब्रवीच्छल्यं यत्नाद्भीमेन वारितः

MN DUTT: 05-015-006

जवेनाभ्यपतद् भीमः प्रगृह्य महतीं गदाम्
एह्येहीत्यब्रवीच्छल्यं यत्नाद् भीमेन वारितः

M. N. Dutt: The son of Subhadra also grasping a huge mace that looked like the thunderbolt itself, called out to Shalya saying 'Come, Come'; but Bhima, with great efforts, prevented him (from joining in the fray).

BORI CE: 07-014-007

वारयित्वा तु सौभद्रं भीमसेनः प्रतापवान्
शल्यमासाद्य समरे तस्थौ गिरिरिवाचलः

MN DUTT: 05-015-007

वारयित्वा तु सौभद्रं भीमसेनः प्रतापवान्
शल्यमासाद्य समरे तस्थौ गिरिरिवाचलः

M. N. Dutt: Then having dissuaded the son of Subhadra, the puissant Bhimasena, meeting Shalya in battle, stood immovable like a mountain.

BORI CE: 07-014-008

तथैव मद्रराजोऽपि भीमं दृष्ट्वा महाबलम्
ससाराभिमुखस्तूर्णं शार्दूल इव कुञ्जरम्

MN DUTT: 05-015-008

तथैव मद्रराजोऽपि भीमं दृष्ट्वा महाबलम्
ससाराभिमुखस्तूर्णं शार्दूल इव कुञ्जरम्

M. N. Dutt: Also the mighty-powerful king of the Madras, beholding Bhima, rushed at him with impetuosity, like a tiger attacking an elephant.

BORI CE: 07-014-009

ततस्तूर्यनिनादाश्च शङ्खानां च सहस्रशः
सिंहनादाश्च संजज्ञुर्भेरीणां च महास्वनाः

MN DUTT: 05-015-009

ततस्तूर्यनिनादाश्च शङ्खानां च सहस्रशः
सिंहनादाश्च संजजुर्भेरीणां च महास्वनाः

M. N. Dutt: Then there arose the blare of trumpets and conchs by thousands, as also leonine roars and deafening sounds of drums.

BORI CE: 07-014-010

पश्यतां शतशो ह्यासीदन्योन्यसमचेतसाम्
पाण्डवानां कुरूणां च साधु साध्विति निस्वनः

MN DUTT: 05-015-010

पश्यता शतशो ह्यासीदन्योन्यमभिधावताम्
पाण्डवानां कुरूणां च साधु साध्विति नि:स्वनः

M. N. Dutt: Loud shouts of Well-done' “Well-done' were uttered by hundreds of Kuru and Pandava warriors who had been looking on and rushing against one another.

BORI CE: 07-014-011

न हि मद्राधिपादन्यः सर्वराजसु भारत
सोढुमुत्सहते वेगं भीमसेनस्य संयुगे

MN DUTT: 05-015-011

न हि मद्राधिपादन्यः सर्वराजसु भारत
सोढुमुत्सहते वेगं भीमसेनस्य संयुगे

M. N. Dutt: Bharata, none among host of kings, except the ruler of the Madras, could withstand in battle, the impetuosity of the attack of Bhimasena.

BORI CE: 07-014-012

तथा मद्राधिपस्यापि गदावेगं महात्मनः
सोढुमुत्सहते लोके कोऽन्यो युधि वृकोदरात्

MN DUTT: 05-015-012

तथा मद्राधिपस्यापि गदावेगं महात्मनः
सोढुमुत्सहते लोके युधि कोऽन्यो वृकोदरात्

M. N. Dutt: Also, in this earth, none except Vrikodara, could bear the vehemence of the mace wielded by the king of the Madras, of illustrious soul attack of Bhimasena.

BORI CE: 07-014-013

पट्टैर्जाम्बूनदैर्बद्धा बभूव जनहर्षिणी
प्रजज्वाल तथाविद्धा भीमेन महती गदा

MN DUTT: 05-015-013

पटैर्जाम्बूनदैर्बद्धा बभूव जनहर्षणी
प्रजज्वाल तदाऽऽविद्धा भीमेन महती गदा

M. N. Dutt: Then that huge mace, covered over with a 11C/-work composed of hempen strings and gold wires, imparted grcal delight into the hearts of the troops and being wielded by Bhima it seemed to blaze forth.

BORI CE: 07-014-014

तथैव चरतो मार्गान्मण्डलानि च भागशः
महाविद्युत्प्रतीकाशा शल्यस्य शुशुभे गदा

MN DUTT: 05-015-014

तथैव चरतो मार्गान् मण्डलानि च सर्वशः
महाविद्युत्प्रतीकाशा शल्यस्य शुशुभे गदा

M. N. Dutt: Similarly, the mace was getting grace like lightening in the hands of king Shalya when it was being played in orbits, circles and several trends as prescribed for truncheon-war.

BORI CE: 07-014-015

तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः
आवर्जितगदाशृङ्गावुभौ शल्यवृकोदरौ

MN DUTT: 05-015-015

तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः
आवर्तितगदाशृङ्गावुभौ शल्यवृकोदरौ

M. N. Dutt: The both Shalya and Vrikodara, whirling their maces and moving in various orders, began to course in various circles.

BORI CE: 07-014-016

मण्डलावर्तमार्गेषु गदाविहरणेषु च
निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः

MN DUTT: 05-015-016

मण्डलावर्तमार्गेषु गदाविहरणेषु च
निर्विशेषमभूद् युद्धं तयोः पुरुषसिंहयोः

M. N. Dutt: Whether as regards their circular movements and whirling motions or their wielding of the maces, the fight between those two foremost of men as equal in every respect.

BORI CE: 07-014-017

ताडिता भीमसेनेन शल्यस्य महती गदा
साग्निज्वाला महारौद्रा गदाचूर्णमशीर्यत

MN DUTT: 05-015-017

ताडिता भीमसेनेन शल्यस्य महती गदा
साग्निज्वाला महारौद्रा तदा तूर्णमशीर्यत

M. N. Dutt: The prodigious mace of Shalya being struck against that of Bhimasena, emitted dreadful flashes of fire and then quickly fell into fragments.

BORI CE: 07-014-018

तथैव भीमसेनस्य द्विषताभिहता गदा
वर्षाप्रदोषे खद्योतैर्वृतो वृक्ष इवाबभौ

MN DUTT: 05-015-018

तथैव भीमसेनस्य द्विषताभिहता गदा
वर्षाप्रदोघे खद्योतैर्वृतो वृक्ष इवाबभौ

M. N. Dutt: Similarly the mace of Bhimasena being struck against that of his adversary, resembled a tree lighted by fire-flies during the rainy season at night-fall.

BORI CE: 07-014-019

गदा क्षिप्ता तु समरे मद्रराजेन भारत
व्योम संदीपयाना सा ससृजे पावकं बहु

MN DUTT: 05-015-019

गदा क्षिप्ता तु समरे मद्रराजेन भारत
व्योम दीपयमाना सा ससृजे पावकं मुहुः

M. N. Dutt: The mace hurled by the king of the Madras in battle, O Bharata, illuminating the welkin, frequently emitted flashes of fires.

BORI CE: 07-014-020

तथैव भीमसेनेन द्विषते प्रेषिता गदा
तापयामास तत्सैन्यं महोल्का पतती यथा

MN DUTT: 05-015-020

तथैव भीमसेनेन द्विषते प्रेषिता गदा
तापयामास तत् सैन्यं महोल्का पतती यथा

M. N. Dutt: Similarly the mace hurled by Bhimasena at his foe, consumed the latter's troops like a dreadful meteor shooting down.

BORI CE: 07-014-021

ते चैवोभे गदे श्रेष्ठे समासाद्य परस्परम्
श्वसन्त्यौ नागकन्येव ससृजाते विभावसुम्

MN DUTT: 05-015-021

ते गदे गदिनां श्रेष्ठौ समासाद्य परस्परम्
श्वसन्त्यौनागकन्येव ससृजाते विभावसुम्

M. N. Dutt: Then those two excellent of maces, clashing against each other, appeared like two fiercely breathing she-snakes and emitted flashes of fire.

BORI CE: 07-014-022

नखैरिव महाव्याघ्रौ दन्तैरिव महागजौ
तौ विचेरतुरासाद्य गदाभ्यां च परस्परम्

MN DUTT: 05-015-022

नखैरिव महाव्याघ्रौ दन्तैरिव महागजौ
तौ विचेरतुरासाद्य गदाण्याभ्यां परस्परम्

M. N. Dutt: Then like two mighty tigers attacking one another with their claws or like two infuriated elephants doing the same with their tusks, those two heroes, coursed (in the field), having grasped their two excellent maces.

BORI CE: 07-014-023

ततो गदाग्राभिहतौ क्षणेन रुधिरोक्षितौ
ददृशाते महात्मानौ पुष्पिताविव किंशुकौ

MN DUTT: 05-015-023

ततो गदाग्राभिहतौ क्षणेन रुधिरोक्षितौ
ददृशाते महात्मानौ किंशुकाविव पुष्पितौ

M. N. Dutt: Then both of them being simultaneously struck with those excellent of maces, were soon besmeared with blood and they resembled two Kinshuka trees decked with blossoms.

BORI CE: 07-014-024

शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः
गदाभिघातसंह्रादः शक्राशनिरवोपमः

MN DUTT: 05-015-024

शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः
गदाभिधातसंहादः शक्राशनिरवोपमः
२४

M. N. Dutt: Then in all the points of the compass was heard, like the rumbling of Shakra's thunder, the sound generated by the clash of the maces wielded by those two foremost of men.

BORI CE: 07-014-025

गदया मद्रराजेन सव्यदक्षिणमाहतः
नाकम्पत तदा भीमो भिद्यमान इवाचलः

MN DUTT: 05-015-025

गदया मद्रराजेन सब्यदक्षिणमाहतः
नाकम्पत तदा भीमो भिद्यमान इवाचलः

M. N. Dutt: Struck with the mace of the ruler of the Madras both on the left and on the right side, Bhima did not tremble, even like a mountain cleft open (by the thunder-bolt).

BORI CE: 07-014-026

तथा भीमगदावेगैस्ताड्यमानो महाबलः
धैर्यान्मद्राधिपस्तस्थौ वज्रैर्गिरिरिवाहतः

MN DUTT: 05-015-026

तथा भीमगदावेगैस्ताड्यमानो महाबलः
धैर्यानमद्राधिपस्तस्थौ वचैर्गिरिरिवाहतः

M. N. Dutt: Also the puissant king of the Madras being struck by impetus of the mace of Bhima, patiently stood immovable like a mountain riven by the thunder-bolt itself.

BORI CE: 07-014-027

आपेततुर्महावेगौ समुच्छ्रितमहागदौ
पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः

MN DUTT: 05-015-027

आपेततुर्महावेगौ समुच्छ्रितगदावुभौ
पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः

M. N. Dutt: Upraising their maces, they assaulted one another with great impetus; they then again began to course in shorter circles.

BORI CE: 07-014-028

अथाप्लुत्य पदान्यष्टौ संनिपत्य गजाविव
सहसा लोहदण्डाभ्यामन्योन्यमभिजघ्नतुः

MN DUTT: 05-015-028

अथाप्लुत्य पदान्यष्टौ संनिपत्य गजाविव
सहसा लोहदण्डाभ्यामन्योन्यमभिजघ्नतुः

M. N. Dutt: Leaping over space measuring eight steps and falling upon one another like two rival elephants, they began to strike with vehemence, one another, with their iron bludgeons.

BORI CE: 07-014-029

तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ
युगपत्पेततुर्वीरौ क्षिताविन्द्रध्वजाविव

MN DUTT: 05-015-029

तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ
युगपत् पेततुर्वीरौ क्षिताविन्द्रध्वजाविव

M. N. Dutt: In consequence of their great impetus and being struck sorely with each other's mace, those two heroes simultaneously fell down on earth like two poles raised in honour of Indra.

BORI CE: 07-014-030

ततो विह्वलमानं तं निःश्वसन्तं पुनः पुनः
शल्यमभ्यपतत्तूर्णं कृतवर्मा महारथः

MN DUTT: 05-015-030

ततो विह्वलमानं तं निःश्वसन्तं पुनः पुनः
शल्यमभ्यपतत् तूर्णे कृतवर्मा महारथः

M. N. Dutt: Thereupon the mighty car-warrior Kritavarman speedily came to Shalya's rescue who was deprived of his senses and was breathing quickly.

BORI CE: 07-014-031

दृष्ट्वा चैनं महाराज गदयाभिनिपीडितम्
विचेष्टन्तं यथा नागं मूर्छयाभिपरिप्लुतम्

MN DUTT: 05-015-031

दृष्ट्वा चैनं महाराज गदयाभिनिपीडितम्
विचेष्टन्तं यथा नागं मूर्च्छयाभिपरिप्लुतम्

M. N. Dutt: Seeing Shalya crushed with the stroke of the mace and writhing like a snake and overwhelmed with a swoon, O monarch.

BORI CE: 07-014-032

ततः सगदमारोप्य मद्राणामधिपं रथम्
अपोवाह रणात्तूर्णं कृतवर्मा महारथः

MN DUTT: 05-015-032

ततः स्वरथमारोष्य मद्राणामधिपं रणे
अपोवाह रणात् तूर्णे कृतवर्मा महारथः

M. N. Dutt: The mighty car-warrior car-warrior Kritavarman, speedily taking up the ruler of the Madras on his car carried him away from the field of battle.

BORI CE: 07-014-033

क्षीबवद्विह्वलो वीरो निमेषात्पुनरुत्थितः
भीमोऽपि सुमहाबाहुर्गदापाणिरदृश्यत

MN DUTT: 05-015-033

क्षीबवद् विह्वलो वीरो निमेषात् पुनरुत्थितः
भीमोऽपि सुमहाबाहुर्गदापाणिरदृश्यत

M. N. Dutt: Though unconscious like one drunk the mighty-armed and heroic Bhima rose up in a twinkling of the eye and was seen standing with his mace in his grost.

BORI CE: 07-014-034

ततो मद्राधिपं दृष्ट्वा तव पुत्राः पराङ्मुखम्
सनागरथपत्त्यश्वाः समकम्पन्त मारिष

MN DUTT: 05-015-034

ततो मद्राधिपं दृष्ट्वा तव पुत्राः पराङ्मुखम्
सनागपत्त्यश्वरथाः समकम्पन्त मारिष

M. N. Dutt: Thereupon your sons-seeing the king of the Madras turn back from the field of battle, O Sire, began to tremble supported though they were by elephant, infantry, cavalry and cars.

BORI CE: 07-014-035

ते पाण्डवैरर्द्यमानास्तावका जितकाशिभिः
भीता दिशोऽन्वपद्यन्त वातनुन्ना घना इव

MN DUTT: 05-015-035

ते पाण्डवैरर्यमानास्तावका जितकाशिभिः
भीता दिशोऽन्वपद्यन्त वातनुन्ना घना इव

M. N. Dutt: The warriors of your army being crushed by the Pandavas desirous of victory and struck with fear, fled in all directions like clouds driven by the storm.

BORI CE: 07-014-036

निर्जित्य धार्तराष्ट्रांस्तु पाण्डवेया महारथाः
व्यरोचन्त रणे राजन्दीप्यमाना यशस्विनः

MN DUTT: 05-015-036

निर्जित्य धार्तराष्ट्रांस्तु पाण्डवेया महारथाः
व्यरोचन्त रणे राजन् दीप्यमाना इवाग्नयः

M. N. Dutt: The mighty warriors, Oking, of the Pandava host having vanquished, in battle, the army of Dhritarashtra, appeared effulgent like blazing fires.

BORI CE: 07-014-037

सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च हर्षिताः
भेरीश्च वादयामासुर्मृदङ्गांश्चानकैः सह

MN DUTT: 05-015-037

सिंहनादान् भृशं चक्रुः शङ्खान् दध्मुश्च हर्षिताः
भेरीश्च वादयामासुर्मृदङ्गांश्चानकैः सह

M. N. Dutt: Transported with joy, they blew their conchs and gave forth roars resembling those of the lions and struck up their drums along with Mridangas and cymbals.

Home | About | Back to Book 07 Contents | ← Chapter 13 | Chapter 15 →