Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 015

BORI CE: 07-015-001

संजय उवाच
तद्बलं सुमहद्दीर्णं त्वदीयं प्रेक्ष्य वीर्यवान्
दधारैको रणे पाण्डून्वृषसेनोऽस्त्रमायया

MN DUTT: 05-016-001

संजय उवाच तद् बलं सुमहद् दीर्णं त्वदीयं प्रेक्ष्य वीर्यवान्
दधारैको रणे राजन् वृषसेनोऽस्त्रमायया

M. N. Dutt: Sanjaya said Seeing that army of yours thoroughly routed in battle, O monarch, Vrishasena endued with prowess, single-handed, began to protect it by means of the illusion of this weapons.

BORI CE: 07-015-002

शरा दश दिशो मुक्ता वृषसेनेन मारिष
विचेरुस्ते विनिर्भिद्य नरवाजिरथद्विपान्

MN DUTT: 05-016-002

शरा दश दिशो मुक्ता वृषसेनेन संयुगे
विचेरुस्ते विनिर्भिद्य नरवाजिरथद्विपान्

M. N. Dutt: In that battle numerous shafts discharged by Vrishasena flew in all the ten directions of the compass, piercing men, horses, cars and elephants.

BORI CE: 07-015-003

तस्य दीप्ता महाबाणा विनिश्चेरुः सहस्रशः
भानोरिव महाबाहो ग्रीष्मकाले मरीचयः

MN DUTT: 05-016-003

तस्य दीप्ता महाबाणा विनिश्चेरुः सहस्रशः
भानोरिव महाराज धर्मकाले मरीचयः

M. N. Dutt: Like the rays of the sun, o king, mighty arrows of blazing effulgence shot by him, began to fly (on all sides).

BORI CE: 07-015-004

तेनार्दिता महाराज रथिनः सादिनस्तथा
निपेतुरुर्व्यां सहसा वातनुन्ना इव द्रुमाः

MN DUTT: 05-016-004

तेनार्दिता महाराज रथिनः सादिनस्तथा
निपेतुरुवा॒ सहसा वातभग्ना इव द्रुमाः

M. N. Dutt: O monarch, pierced by him car-warriors and cavalry began to fall down suddenly on the ground, like trees broken by the hurricane.

BORI CE: 07-015-005

हयौघांश्च रथौघांश्च गजौघांश्च समन्ततः
अपातयद्रणे राजञ्शतशोऽथ सहस्रशः

MN DUTT: 05-016-005

हयौघांश्च रथौघांश्च गजौघांश्च महारथः
अपातयद् रणे राजशतशोऽथ सहस्रशः

M. N. Dutt: That mighty car-warrior felled in battle, O monarch, large divisions of steeds, car-warriors and elephants, by hundreds and thousands.

BORI CE: 07-015-006

दृष्ट्वा तमेवं समरे विचरन्तमभीतवत्
सहिताः सर्वराजानः परिवव्रुः समन्ततः

MN DUTT: 05-016-006

दृष्ट्वा तमेकं समरे विचरन्तमभीतवत्
सहिताः सर्वराजानः परिवठ्ठः समन्ततः

M. N. Dutt: Seeing him career along through the field of battle, like one fearless, all the monarchs uniting together encompassed him on all sides.

BORI CE: 07-015-007

नाकुलिस्तु शतानीको वृषसेनं समभ्ययात्
विव्याध चैनं दशभिर्नाराचैर्मर्मभेदिभिः

MN DUTT: 05-016-007

नाकुलिस्तु शतानीको वृषसेनं समभ्ययात्
विव्याध चैनं दशभिनौराचैर्मर्मभेदिभिः

M. N. Dutt: The son of Nakula by name Shatanika charged Vrishasena and pierced the latter with ten Narachas that could penetrate into the very vitals.

BORI CE: 07-015-008

तस्य कर्णात्मजश्चापं छित्त्वा केतुमपातयत्
तं भ्रातरं परीप्सन्तो द्रौपदेयाः समभ्ययुः

MN DUTT: 05-016-008

तस्य कर्णात्मजश्चापं छित्त्वा केतुमपातयत्
तं भ्रातरं परीप्सन्तो द्रौपदेयाः समभ्ययुः

M. N. Dutt: The son of Karna, in return, sundered his bow and cut down his standard. The sons of Draupadi desiring to rescue their brother, rushed towards him.

BORI CE: 07-015-009

कर्णात्मजं शरव्रातैश्चक्रुश्चादृश्यमञ्जसा
तान्नदन्तोऽभ्यधावन्त द्रोणपुत्रमुखा रथाः

MN DUTT: 05-016-009

कर्णात्मजं शरवातैरदृश्यं चक्रुरञ्जसा
तान् नदन्तोऽभ्यधावन्त द्रोणपुत्रमुखा रथाः

M. N. Dutt: Soon with their arrowy showers they made the son of Karna disappear from the view. Thereupon car-warriors headed by the son of Drona charged them, removing the shower of their arrows.

BORI CE: 07-015-010

छादयन्तो महाराज द्रौपदेयान्महारथान्
शरैर्नानाविधैस्तूर्णं पर्वताञ्जलदा इव

MN DUTT: 05-016-010

छादयन्तो महाराज द्रोपदेयान् महारथान्
शरैर्नानाविधै स्तूर्णं पर्वताञ्जलदा इव

M. N. Dutt: o monarch, these warriors (headed by Drona's son) speedily covered over the mighty car-warriors namely the sons of Draupadi, with arrows of various description like clouds pouring their contents on a mountain.

BORI CE: 07-015-011

तान्पाण्डवाः प्रत्यगृह्णंस्त्वरिताः पुत्रगृद्धिनः
पाञ्चालाः केकया मत्स्याः सृञ्जयाश्चोद्यतायुधाः

MN DUTT: 05-016-011

तान् पाण्डवाः प्रत्यगृहंस्त्वरिताः पुत्रगृद्धिनः
पञ्चाला: केकया मत्स्याः सृञ्जयाचोद्यतायुधाः

M. N. Dutt: Prompted by their affection for their sons, the Pandavas quickly encountered them (assailants), being followed by the Panchalas, Kaikayas, Matsyas and Srinjayas, with their arms uplifted.

BORI CE: 07-015-012

तद्युद्धमभवद्घोरं तुमुलं लोमहर्षणम्
त्वदीयैः पाण्डुपुत्राणां देवानामिव दानवैः

MN DUTT: 05-016-012

तद् युद्धमभवद् घोरं सुमहल्लोमहर्षणम्
त्वदीयैः पाण्डुपुत्राणां देवानामिव दानवैः

M. N. Dutt: Then commenced a fierce and sanguinary and hair-stirring engagement between your army and the army of the sons of Pandu like that between the celestials and the Danavas.

BORI CE: 07-015-013

एवमुत्तमसंरम्भा युयुधुः कुरुपाण्डवाः
परस्परमुदीक्षन्तः परस्परकृतागसः

MN DUTT: 05-016-013

एवं युयुधिरे वीराः संरब्धाः कुरुपाण्डवाः
परस्परमुदीक्षन्तः परस्परकृतागसः

M. N. Dutt: Thus the heroes among the Kuru and the Pandava hosts, wrought up with wrath, fought with one another looking furiously at one another and nourishing (deadly) hatred for one another.

BORI CE: 07-015-014

तेषां ददृशिरे कोपाद्वपूंष्यमिततेजसाम्
युयुत्सूनामिवाकाशे पतत्रिवरभोगिनाम्

MN DUTT: 05-016-014

तेषां दशरे कोपाद् वपूंष्यमिततेजसाम्
युयुत्सूनामिवाकाशे पतत्रिवरभोगिनाम्

M. N. Dutt: The bodies of those warriors of immeasurable prowess in consequence of their being inspired with wrath, appeared like those of the feathered chief (Garuda) and of the mighty serpents fighting in the skies.

BORI CE: 07-015-015

भीमकर्णकृपद्रोणद्रौणिपार्षतसात्यकैः
बभासे स रणोद्देशः कालसूर्यैरिवोदितैः

MN DUTT: 05-016-015

भीमकर्णकृपद्रोणद्रोणिपार्षतसात्यकैः
बभासे स रणोद्देश: कालसूर्य इवोदितः

M. N. Dutt: The scene of action with Bhima. Karna, Kripa, Drona and Drona's son and Parshata and Satyaki, appeared effulgent like the alldestructive sun that rises (at the time of the universal annihilation).

BORI CE: 07-015-016

तदासीत्तुमुलं युद्धं निघ्नतामितरेतरम्
महाबलानां बलिभिर्दानवानां यथा सुरैः

MN DUTT: 05-016-016

तदाऽऽसीत् तुमुलं युद्धं निघ्नतामितरेतरम्
महाबलानां बलिभिर्दानवानां यथा सुरैः

M. N. Dutt: Then there ensued a dreadful battle, like that between the celestials and the Danavas, in which mighty warriors engaged with mighty antagonists smote down one another.

BORI CE: 07-015-017

ततो युधिष्ठिरानीकमुद्धूतार्णवनिस्वनम्
त्वदीयमवधीत्सैन्यं संप्रद्रुतमहारथम्

MN DUTT: 05-016-017

ततो युधिष्ठिरानीकमुद्धतार्णवनि:स्वनम्
त्वदीयमवधीत् सैन्यं सम्प्रदुतमहारथम्

M. N. Dutt: Thereafter the host of Yudhishthira, setting up a noise loud as that of the (agitated) ocean, fell to slaughter your host, of which the mighty car-warriors have fled.

BORI CE: 07-015-018

तत्प्रभग्नं बलं दृष्ट्वा शत्रुभिर्भृशमर्दितम्
अलं द्रुतेन वः शूरा इति द्रोणोऽभ्यभाषत

MN DUTT: 05-016-018

तत् प्रभग्नं बलं दृष्ट्वा शत्रुभि शमर्दितम्
अलं द्रुतेन वः शूरा इति द्रोणोऽभ्यभाषत

M. N. Dutt: Then seeing the (Kaurava) host thoroughly shattered and excessively mutilated by the enemy, Drona exclaimed-'You need not fly, Oheroes.'

BORI CE: 07-015-019

ततः शोणहयः क्रुद्धश्चतुर्दन्त इव द्विपः
प्रविश्य पाण्डवानीकं युधिष्ठिरमुपाद्रवत्

MN DUTT: 05-016-019

ततः शोणहयः क्रुद्धश्चतुर्दन्त इव द्विपः
प्रविश्य पाण्डवानीकं युधिष्ठिरमुपाद्रवत्

M. N. Dutt: Thereafter that hero owning chest-nut steeds, inflamed with rage, like an elephant bearing four tusks, penetrated into the Pandava ranks and rushed at Yudhishthira.

BORI CE: 07-015-020

तमविध्यच्छितैर्बाणैः कङ्कपत्रैर्युधिष्ठिरः
तस्य द्रोणो धनुश्छित्त्वा तं द्रुतं समुपाद्रवत्

MN DUTT: 05-016-020

तमाविध्यच्छितैर्बाणैः कङ्कपत्रैर्युधिष्ठिरः
तस्य द्रोणो धनुश्छित्त्वा तं द्रुतं समुपाद्रवत्

M. N. Dutt: Thereupon Yudhishthira pierced him with shafts, keen-pointed and furnished with feathers of the Kanka bird, Drona also cutting his bow in two charged him with great impctus.

BORI CE: 07-015-021

चक्ररक्षः कुमारस्तु पाञ्चालानां यशस्करः
दधार द्रोणमायान्तं वेलेव सरितां पतिम्

MN DUTT: 05-016-021

चक्ररक्षः कुमारस्तु पञ्चालानां यशस्करः
दधार द्रोणमायान्तं वेलेव सरितां पतिम्

M. N. Dutt: Thereat the protectors of Yudhishthira's car-wheels namely Kumara, the glory of the Panchala races, resisted the rushing Drona, like the beach opposing the swelling sea.

BORI CE: 07-015-022

द्रोणं निवारितं दृष्ट्वा कुमारेण द्विजर्षभम्
सिंहनादरवो ह्यासीत्साधु साध्विति भाषताम्

MN DUTT: 05-016-022

द्रोणं निवारितं दृष्ट्वा कुमारेण द्विजर्षभम्
सिंहनादरवो ह्यासीत् साधु साध्विति भाषितम्

M. N. Dutt: When Drona the foremost of the regenerated ones was seen to be held in check by Kumara, there were heard sounds of carcries and exclamations of Excellent, excellent etc.

BORI CE: 07-015-023

कुमारस्तु ततो द्रोणं सायकेन महाहवे
विव्याधोरसि संक्रुद्धः सिंहवच्चानदन्मुहुः

MN DUTT: 05-016-023

कुमारस्तु ततो द्रोणं सायकेन महाहवे
विव्याधोरसि संक्रुद्धः सिंहवच्च नदन् मुहुः

M. N. Dutt: Then in that baitle, fierce Kumara. wrought up with ire, pierced, with a shaft, Drona on the chest; and then repeatedly uttered roars like those of the lion.

BORI CE: 07-015-024

संवार्य तु रणे द्रोणः कुमारं वै महाबलः
शरैरनेकसाहस्रैः कृतहस्तो जितक्लमः

MN DUTT: 05-016-024

संवार्य च रणे द्रोणं कुमारस्तु महाबलः
शरैरनेकसाहौः कृतहस्तो जितश्रमः

M. N. Dutt: Then that highly puissant and indefatigable Kumara of great lightness of hands, having held Drona at bay in that battle, pierced him with thousands of shafts.

BORI CE: 07-015-025

तं शूरमार्यव्रतिनमस्त्रार्थकृतनिश्रमम्
चक्ररक्षमपामृद्नात्कुमारं द्विजसत्तमः

MN DUTT: 05-016-025

तं शूरमार्यव्रतिनं मन्त्रास्त्रेषु कृतश्रमम्
चक्ररक्षं परामृनात् कुमारं द्विजपुङ्गवः

M. N. Dutt: Thereafter the foremost of the twice-born one (Drona) slew Kumara that protector of Yudhishthira's car-wheels who was brave, of illustrious vows and well-versed in the use of weapons and mantras.

BORI CE: 07-015-026

स मध्यं प्राप्य सेनायाः सर्वाः परिचरन्दिशः
तव सैन्यस्य गोप्तासीद्भारद्वाजो रथर्षभः

MN DUTT: 05-016-026

समध्यं प्राप्य सैन्यानां सर्वा:प्रविचरन् दिशः
तव सैन्यस्य गोप्ताऽऽसीद् भारद्वाजोद्विजर्षभः

M. N. Dutt: Then that foremost of the regenerate ones, the son of the Bharadvaja, became the protector of your army, having penetrated into the centre of the Pandava host and coursing on all directions. son

BORI CE: 07-015-027

शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम्
नकुलं पञ्चभिर्विद्ध्वा सहदेवं च सप्तभिः

BORI CE: 07-015-028

युधिष्ठिरं द्वादशभिर्द्रौपदेयांस्त्रिभिस्त्रिभिः
सात्यकिं पञ्चभिर्विद्ध्वा मत्स्यं च दशभिः शरैः

MN DUTT: 05-016-027

शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम्
नकुलं पञ्चभिर्विद्ध्वा सहदेवं च सप्तभिः
युधिष्ठिरं द्वादशभिद्रौपदेयांस्त्रिभिस्त्रिभिः
सात्यकि पञ्चभिर्विद्ध्वा मत्स्यं च दशभिः शरैः

M. N. Dutt: Piercing Sikhandin with twelve arrows, Uttamaujas with twenty, Nakula with five and Sahadeva with seven. Yudhishthira with twelve and the sons of Draupadi each with three, Satyaki with five and the ruler of the Matsyas with ten arrows.

BORI CE: 07-015-029

व्यक्षोभयद्रणे योधान्यथामुख्यानभिद्रवन्
अभ्यवर्तत संप्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम्

MN DUTT: 05-016-028

व्यक्षोभयद् रणे योधान् यथा मुख्यमभिद्रवन्
अभ्यवर्तत सम्प्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम्

M. N. Dutt: And rushing at the foremost warriors of the Pandavas in due order, he (Drona) agitated the warlike host in that battle. Then desirous of capturing the of Kunti namely Yudhishthira, he (Drona) charged him.

BORI CE: 07-015-030

युगंधरस्ततो राजन्भारद्वाजं महारथम्
वारयामास संक्रुद्धं वातोद्धूतमिवार्णवम्

MN DUTT: 05-016-029

युगन्धरस्ततो राजन् भारद्वाजं महारथम्
वारयामास संक्रुद्धं वातोद्धतमिवार्णवम्

M. N. Dutt: Thereupon, 0 monarch, Yugandhara opposed the mighty car-warrior, the son of Bharadvaja, who was inflamed with rage like the ocean swelling with the tempest.

BORI CE: 07-015-031

युधिष्ठिरं स विद्ध्वा तु शरैः संनतपर्वभिः
युगंधरं च भल्लेन रथनीडादपाहरत्

MN DUTT: 05-016-030

युधिष्ठिरं स विद्ध्वा तु शरैः संनतपर्वभिः
युगन्धरं तु भल्लेन रथनीडादपातयत्

M. N. Dutt: But Drona, having pierced Yudhishthira with close-jointed shafts, overthrew Yugandhara from his niche in the car with a broad-headed arrow.

BORI CE: 07-015-032

ततो विराटद्रुपदौ केकयाः सात्यकिः शिबिः
व्याघ्रदत्तश्च पाञ्चाल्यः सिंहसेनश्च वीर्यवान्

BORI CE: 07-015-033

एते चान्ये च बहवः परीप्सन्तो युधिष्ठिरम्
आवव्रुस्तस्य पन्थानं किरन्तः सायकान्बहून्

MN DUTT: 05-016-031

ततो विराटद्रुपदौ केकया: सात्यकिः शिबिः
व्याघ्रदत्तश्च पाञ्चाल्य: सिंहसेनश्च वीर्यवान्
एते चान्ये च बहवः परीप्सन्तो युधिष्ठिरम्
आवब्रुस्तस्य पन्थानं किरन्तः सायकान् बहून्

M. N. Dutt: Thereupon Virata and Drupada, Kekaya and Satyaki and Shini and Vyaghradatta, the prince of the Panchalas and Sinhasena ondued with prowess. These and many other warriors, desirous of rescuing Yudhishthira, impeded Drona's path by scattering innumerable arrows.

BORI CE: 07-015-034

व्याघ्रदत्तश्च पाञ्चाल्यो द्रोणं विव्याध मार्गणैः
पञ्चाशद्भिः शितै राजंस्तत उच्चुक्रुशुर्जनाः

MN DUTT: 05-016-032

व्याघ्रदत्तस्तुपाञ्चाल्योद्रोणं विव्याघ मार्गणैः
पञ्चाशता शितै राजंस्तत उच्चुक्रुशुर्जनाः

M. N. Dutt: Vyaghradatta, the prince of the Panchalas, pierced Drona with fifty whetted arrows; as thereupon, O monarch, the Pandava host uttered a loud shout.

BORI CE: 07-015-035

त्वरितं सिंहसेनस्तु द्रोणं विद्ध्वा महारथम्
प्राहसत्सहसा हृष्टस्त्रासयन्वै यतव्रतम्

MN DUTT: 05-016-033

त्वरितं सिंहसेनस्तु द्रोण विद्ध्वा महारथम्
प्राहसत् सहसा हृष्टस्त्रासयन् व महारथान्

M. N. Dutt: Sinhasena also having quickly pierced the mighty car-warrior Drona, suddenly, out of delight, broke out into a laugh, inspiring terror into the hearts of the mighty car-warriors.

BORI CE: 07-015-036

ततो विस्फार्य नयने धनुर्ज्यामवमृज्य च
तलशब्दं महत्कृत्वा द्रोणस्तं समुपाद्रवत्

MN DUTT: 05-016-034

ततो विस्फार्य नयने धनुर्ध्यामवमृज्य च
तलशब्दं महत् कृत्वा द्रोणस्तं समुपाद्रवत्

M. N. Dutt: Thereupon expanding his eyes and twanging his bow-string and making a loud sound by striking his arms with his palms, Drona rushed upon him (Sinhasena).

BORI CE: 07-015-037

ततस्तु सिंहसेनस्य शिरः कायात्सकुण्डलम्
व्याघ्रदत्तस्य चाक्रम्य भल्लाभ्यामहरद्बली

MN DUTT: 05-016-035

ततस्तु सिंहसेनस्य शिरः कायात् सकुण्डलम्
व्याघ्रदत्तस्य चाक्रम्य भल्लाभ्यामाहरबली

M. N. Dutt: Then Drona of great prowess putting forth his energy, severed the head of Sinhasena decked with ear-rings also that of Vyaghradatta, with a pair of broad-headed shafis.

BORI CE: 07-015-038

तान्प्रमृद्य शरव्रातैः पाण्डवानां महारथान्
युधिष्ठिरसमभ्याशे तस्थौ मृत्युरिवान्तकः

MN DUTT: 05-016-036

तान् प्रमथ्य शरवातैः पाण्डवानां महारथान्
युधिष्ठिररथाभ्याशे तस्थौ मृत्युरिवान्तकः

M. N. Dutt: Then with the shower of his arrows having crushed the inighty car-warriors of the Pandava host, he stood near the chariot of Yudhishthira like the all-destroying Death himself.

BORI CE: 07-015-039

ततोऽभवन्महाशब्दो राजन्यौधिष्ठिरे बले
हृतो राजेति योधानां समीपस्थे यतव्रते

MN DUTT: 05-016-037

ततोऽभवन्महाशब्दो राजन् यौधिष्ठिरे बले
हतो राजेति योधानां समीपस्थे यतव्रते

M. N. Dutt: When Drona of regulated vows reached the vicinity of Yudhishthira, O monarch, loud cries of 'The king is slain' were uttered by the warriors of Yudhishthira's army.

BORI CE: 07-015-040

अब्रुवन्सैनिकास्तत्र दृष्ट्वा द्रोणस्य विक्रमम्
अद्य राजा धार्तराष्ट्रः कृतार्थो वै भविष्यति
आगमिष्यति नो नूनं धार्तराष्ट्रस्य संयुगे

MN DUTT: 05-016-038

अब्रुवन् सैनिकास्तत्र दृष्ट्वा द्रोणस्य विक्रमम्
अद्य राजा धार्तराष्ट्रः कृतार्थो वै भविष्यति

M. N. Dutt: Then the soldiers, beholding the prowess of Drona said, "Today the royal son of Dhritarashtra will attain the fruition of his desire.

Corresponding verse not found in BORI CE

MN DUTT: 05-016-039

अस्मिन् मुहूर्ते द्रोणस्तु पाण्डवं गृह्य हर्षितः
आगमिष्यति नो नूनं धार्तराष्ट्रस्य संयुगे

M. N. Dutt: This very moment Drona, having captured in battle the son of Pandu, will, being transported with joy, surely return to us and to the son of Dhritarashtra.

BORI CE: 07-015-041

एवं संजल्पतां तेषां तावकानां महारथः
आयाज्जवेन कौन्तेयो रथघोषेण नादयन्

MN DUTT: 05-016-040

एवं संजल्पतां तेषां तावकानां महारथः
आयाज्जवेन कौन्तेयो रथघोषेण नादयन्

M. N. Dutt: When your soldiers had been thus conversing, the mighty car-warrior, the son of Kunti (Arjuna) rushed there with impetuosity, resounding the welkin with the rattle of his car and

BORI CE: 07-015-042

शोणितोदां रथावर्तां कृत्वा विशसने नदीम्
शूरास्थिचयसंकीर्णां प्रेतकूलापहारिणीम्

MN DUTT: 05-016-041

शोणितोदां रथावर्ती कृत्वा विशसने नदीम्
शुरास्थिचयसंकीर्णां प्रेतकूलापहारिणीम्

M. N. Dutt: Creating, by the carnage he caused, a river, of which the water consisted of blood and the eddies of cars; which was stagnant with bones and corpses of brave warriors and which conveyed creatures to the regions of the departed.

BORI CE: 07-015-043

तां शरौघमहाफेनां प्रासमत्स्यसमाकुलाम्
नदीमुत्तीर्य वेगेन कुरून्विद्राव्य पाण्डवः

MN DUTT: 05-016-042

तां शरौघमहाफेनां प्रासमत्स्यसमाकुलाम्
नदीमुत्तीर्थ वेगेन कुरून् विद्राव्य पाण्डवः

M. N. Dutt: Having crossed that river having the myriad shafts for its forth and abounding in fishes consisting of lances the son of Pandu came there crushing the Kurus with his speed.

BORI CE: 07-015-044

ततः किरीटी सहसा द्रोणानीकमुपाद्रवत्
छादयन्निषुजालेन महता मोहयन्निव

BORI CE: 07-015-045

शीघ्रमभ्यस्यतो बाणान्संदधानस्य चानिशम्
नान्तरं ददृशे कश्चित्कौन्तेयस्य यशस्विनः

MN DUTT: 05-016-043

ततः किरीटी सहसा द्रोणानीकमुपाद्रवत्
छादयन्निषुजालेन महता मोहयन्निव
शीघ्रमभ्यस्यतो बाणान् संदधानस्य चानिशम्
नान्तरं ददृशे कश्चित् कौन्तेयस्य यशस्विनः

M. N. Dutt: Thereafter the diadem-decked Arjuna suddenly charged Drona's division, covering it with net-work of mighty arrows and stupefying therewith the warriors that followed Drona. Nobody was able to perceive any interval between the swift placing of the arrows on the bow-string and their discharge by the wellrenowned son of Kunti.

BORI CE: 07-015-046

न दिशो नान्तरिक्षं च न द्यौर्नैव च मेदिनी
अदृश्यत महाराज बाणभूतमिवाभवत्

MN DUTT: 05-016-044

न दिशो नान्तरिक्षं च न द्यौर्नेव च मेदिनी
अदृश्यन्त महाराज बाणभूता इवाभवन्

M. N. Dutt: Neither the cardinal quarters, not the welkin, nor the conclave dome, nor the earth, could be seen any longer, O monarch; everything then appeared to be a continuous mass of arrows.

BORI CE: 07-015-047

नादृश्यत तदा राजंस्तत्र किंचन संयुगे
बाणान्धकारे महति कृते गाण्डीवधन्वना

MN DUTT: 05-016-045

नादृश्यत तदा राजंस्तत्र किंचन संयुगे
बाणान्धकारे महति कृते गाण्डीवधन्वना

M. N. Dutt: Then when the wielder of the Gandiva had caused a 'palpable darkness' in the field of the battle with his shafts, nothing, O monarch, could be distinguished.

BORI CE: 07-015-048

सूर्ये चास्तमनुप्राप्ते रजसा चाभिसंवृते
नाज्ञायत तदा शत्रुर्न सुहृन्न च किंचन

MN DUTT: 05-016-046

सूर्ये चास्तमनुप्राप्ते तमसा चाभिसंवृते
नाज्ञायत तदा शत्रुर्न सुहन च कश्चन

M. N. Dutt: At the setting of the sun at that moment, and at the enveloping of the earth with dusk, neither foe nor friend could be distinguished any longer.

BORI CE: 07-015-049

ततोऽवहारं चक्रुस्ते द्रोणदुर्योधनादयः
तान्विदित्वा भृशं त्रस्तानयुद्धमनसः परान्

MN DUTT: 05-016-047

ततोऽवहारं चक्रुस्ते द्रोणदुर्योधनादयः
तान् विदित्वा पुनस्त्रस्तानयुद्धमनसः परान्

M. N. Dutt: Thereupon Drona and Duryodhana and others began to withdraw their forces. Considering his enemies to be inspired with terror and unwilling to carry on the fight.

BORI CE: 07-015-050

स्वान्यनीकानि बीभत्सुः शनकैरवहारयत्
ततोऽभितुष्टुवुः पार्थं प्रहृष्टाः पाण्डुसृञ्जयाः
पाञ्चालाश्च मनोज्ञाभिर्वाग्भिः सूर्यमिवर्षयः

BORI CE: 07-015-051

एवं स्वशिबिरं प्रायाज्जित्वा शत्रून्धनंजयः
पृष्ठतः सर्वसैन्यानां मुदितो वै सकेशवः

MN DUTT: 05-016-048

स्वान्यनीकानि बीभत्सुः शनकैरवहारयत्
ततोऽभितुष्टुवुः पार्थे प्रहृष्टाः पाण्डुसंजयाः
पञ्चालाश्च मनोज्ञाभिर्वाग्भिः सूर्यमिवर्षयः
एवं स्वशिबिरं प्रायाज्जित्वा शत्रून् धनंजयः
पृष्ठतः सर्वसैन्यानां मुदितो वै सकेशवः

M. N. Dutt: Vibhatsu also slowly withdrew his own divisions; then the Pandus and the Srinjayas and the Panchalas highly delighted began to praise the son of Pritha (Arjuna), with agreeable words, like the Rishis praising the Sun. Thus having vanquished his foes Dhananjaya, filled with rapture and accompanied by Keshava, retired to his own camp, bringing up the rear of his whole army.

BORI CE: 07-015-052

मसारगल्वर्कसुवर्णरूप्यै;र्वज्रप्रवालस्फटिकैश्च मुख्यैः
चित्रे रथे पाण्डुसुतो बभासे; नक्षत्रचित्रे वियतीव चन्द्रः

MN DUTT: 05-016-049

वज्रप्रवालस्फटिकैश्च मुख्यैः
चित्रे रथे पाण्डुसुतो बभासे नक्षत्रचित्रे वियतीव चन्द्रः

M. N. Dutt: Seated in the terrace of his excellent chariot adorned with emeralds and rubies and diamonds of the first water and with the costliest specimens of gold, silver, corals and crystal, the son of Pandu shone like the moon in the heavens adorned with the stars. costliest specimens of gold, silver, corals and crystal, the son of Pandu shone like the moon in the heavens adorned with the stars.

Home | About | Back to Book 07 Contents | ← Chapter 14 | Chapter 16 →