Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 017

BORI CE: 07-017-001

संजय उवाच
ततः संशप्तका राजन्समे देशे व्यवस्थिताः
व्यूह्यानीकं रथैरेव चन्द्रार्धाख्यं मुदान्विताः

MN DUTT: 05-018-001

संजय उवाच ततः संशप्तका राजन् समे देशे व्यवस्थिताः
व्यूह्यानीकं रथैरेव चन्द्राकारं मुदा युताः

M. N. Dutt: Sanjaya said Then, O monarch, the Samsaptakas, filled with joy, stood on the level plain, having, with their chariots, formed an array figuring the moon.

BORI CE: 07-017-002

ते किरीटिनमायान्तं दृष्ट्वा हर्षेण मारिष
उदक्रोशन्नरव्याघ्राः शब्देन महता तदा

MN DUTT: 05-018-002

ते किरीटिनमायान्तं दृष्ट्वा हर्षेण मारिष
उदक्रोशन् नरव्याघ्राः शब्देन महता तदा

M. N. Dutt: O Sire, seeing the diadem-decked Arjuna rush at them, those foremost of men, highly delighted, gave out deafening roars.

BORI CE: 07-017-003

स शब्दः प्रदिशः सर्वा दिशः खं च समावृणोत्
आवृतत्वाच्च लोकस्य नासीत्तत्र प्रतिस्वनः

MN DUTT: 05-018-003

स शब्दः प्रदिशः सर्वा दिशः खं च समावृणोत्
आवृतत्वाच्चलोकस्य नासीत् तत्र प्रतिस्वनः

M. N. Dutt: Those roars filled the subsidiary and the cardinal quarters and also the conclave dome. There were produced no reverberations owing to the field being covered over with men.

BORI CE: 07-017-004

अतीव संप्रहृष्टांस्तानुपलभ्य धनंजयः
किंचिदभ्युत्स्मयन्कृष्णमिदं वचनमब्रवीत्

MN DUTT: 05-018-004

सोऽतीव सम्प्रहृष्टांस्तानुपलभ्य धनंजयः
किंचिदभ्युत्स्मयन् कृष्णमिदं वचनमब्रवीत्

M. N. Dutt: Then Dhananjaya, ascertaining them to be excessively delighted, said these words to Krishna, smiling the while.

BORI CE: 07-017-005

पश्यैतान्देवकीमातर्मुमूर्षूनद्य संयुगे
भ्रातॄंस्त्रैगर्तकानेवं रोदितव्ये प्रहर्षितान्

MN DUTT: 05-018-005

पश्यैतान् देवकीगतर्मुमूर्पूनद्य संयुगे
भ्रातृस्त्रैगर्तकानेवं रोदितव्ये प्रहर्षितान्

M. N. Dutt: Behold, you who have Devaki for your mother, these Trigartta brothers, who are about to fall in battle today, are transported with joy at the time when they really ought to weep.

BORI CE: 07-017-006

अथ वा हर्षकालोऽयं त्रैगर्तानामसंशयम्
कुनरैर्दुरवापान्हि लोकान्प्राप्स्यन्त्यनुत्तमान्

MN DUTT: 05-018-006

अथवा हर्षकालोऽयं त्रैगर्तानामसंशयम्
कुनरैर्दुरवापान् हि लोकान् प्राप्स्यन्त्यनुत्तमान्

M. N. Dutt: Or surely, this is the time for joy for the Trigarttas, as they shall, ere long, attain to those excellent regions which cannot be obtained by the cowards.

BORI CE: 07-017-007

एवमुक्त्वा महाबाहुर्हृषीकेशं ततोऽर्जुनः
आससाद रणे व्यूढां त्रैगर्तानामनीकिनीम्

MN DUTT: 05-018-007

एवमुक्त्वा महाबाहुर्हषीकेशं ततोऽर्जुनः
आससाद रणे व्यूढां त्रिगर्तानाममनीकिनीम्

M. N. Dutt: Having thus spoken to the mighty-armed Hrishikesha, Arjuna encountered in battle the ranks of the Trigartta soldiers disposed of in battle-array.

BORI CE: 07-017-008

स देवदत्तमादाय शङ्खं हेमपरिष्कृतम्
दध्मौ वेगेन महता फल्गुनः पूरयन्दिशः

MN DUTT: 05-018-008

स देवदत्तमादाय शङ्ख हेमपरिष्कृतम्
दध्मौ वेगेन महता घोषेणापूरयन् दिशः

M. N. Dutt: Thereafter taken up his conch known as Devadatta of the effulgence of gold, he blew it with great force, filling the points of the compass with the blare.

BORI CE: 07-017-009

तेन शब्देन वित्रस्ता संशप्तकवरूथिनी
निश्चेष्टावस्थिता संख्ये अश्मसारमयी यथा

MN DUTT: 05-018-009

तेन शब्देन विवस्ता संशप्तकवरूथिनी
विचेष्टाऽवस्थिता संख्ये ह्यश्मसारमयी यथा

M. N. Dutt: Terrified at that blare, the car-host of the Samshaptakas stood motionless in the field of battle as if turned into adamant.

BORI CE: 07-017-010

वाहास्तेषां विवृत्ताक्षाः स्तब्धकर्णशिरोधराः
विष्टब्धचरणा मूत्रं रुधिरं च प्रसुस्रुवुः

MN DUTT: 05-018-010

वाहास्तेषां विवृत्ताक्षाः स्तब्धकर्णशिरोधराः
विष्टब्धचरणा मूत्रं रुधिरं च प्रसुस्रुवुः

M. N. Dutt: All their steeds stood with their eyes expanded and their ears, necks and lips paralysed and their legs motionless, and they discharged urine and vomited blood.

BORI CE: 07-017-011

उपलभ्य च ते संज्ञामवस्थाप्य च वाहिनीम्
युगपत्पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः

MN DUTT: 05-018-011

उपलभ्य ततः सामवस्थाप्य च वाहिनीम्
युगपत् पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः

M. N. Dutt: However, regaining consciousness and rallying their forces, the Samsaptakas discharged simultaneously, at the son of Pandu, shafts furnished with the feathers of the Kanka bird.

BORI CE: 07-017-012

तान्यर्जुनः सहस्राणि दश पञ्चैव चाशुगैः
अनागतान्येव शरैश्चिच्छेदाशुपराक्रमः

MN DUTT: 05-018-012

तान्यर्जुनः सहस्राणि दशपञ्चभिराशुगैः
अनागतान्येव शरैश्चिच्छेदाशु पराक्रमी

M. N. Dutt: Thereupon Arjuna, capable of manifesting with lightness his prowess in battle, severed t'hose thousand arrows before they could reach him, with fifteen swift-coursing shafts of his.

BORI CE: 07-017-013

ततोऽर्जुनं शितैर्बाणैर्दशभिर्दशभिः पुनः
प्रत्यविध्यंस्ततः पार्थस्तानविध्यत्त्रिभिस्त्रिभिः

MN DUTT: 05-018-013

ततोऽर्जुनं शितैर्बाणैर्दशभिर्दशभिः पुनः
प्राविध्यन्त ततः पार्थस्तानविध्यत् स्त्रिभिस्त्रिभिः

M. N. Dutt: Thereat they pierced Arjuna with ten whetted shafts separately; and the son of Pritha also pierced them separately with three shafts each.

BORI CE: 07-017-014

एकैकस्तु ततः पार्थं राजन्विव्याध पञ्चभिः
स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमी

MN DUTT: 05-018-014

एकैकस्तु ततः पार्थं राजन् विव्याघ पञ्चभिः
स च तान् प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमी

M. N. Dutt: Then, O monarch, each of them separately pierced the son of Pritha with five shafts; and the puissant Partha in return pierced them each with a couple of arrows.

BORI CE: 07-017-015

भूय एव तु संरब्धास्तेऽर्जुनं सहकेशवम्
आपूरयञ्शरैस्तीक्ष्णैस्तटाकमिव वृष्टिभिः

MN DUTT: 05-018-015

भूय एव तु संक्रुद्धास्त्वर्जुनं सह केशवम्
आपूरयशरैस्तीक्ष्णैस्तडागमिव वृष्टिभिः

M. N. Dutt: Wrought up with ire, they once again quickly filled Arjuna and Keshava with arrows, like the rains filling up a lake.

BORI CE: 07-017-016

ततः शरसहस्राणि प्रापतन्नर्जुनं प्रति
भ्रमराणामिव व्राताः फुल्लद्रुमगणे वने

MN DUTT: 05-018-016

ततः शरसहस्राणि प्रापतन्नर्जुनं प्रति
भ्रमराणामिव वाताः फुल्लं दुमगणं वने

M. N. Dutt: Then those thousands of arrows fell upon Arjuna like hosts of bees falling, in a forest, on trees decked with blossoms.

BORI CE: 07-017-017

ततः सुबाहुस्त्रिंशद्भिरद्रिसारमयैर्दृढैः
अविध्यदिषुभिर्गाढं किरीटे सव्यसाचिनम्

MN DUTT: 05-018-017

ततः सुबाहुस्त्रिं शद्भिरद्रिसारमयैः शरैः
अविध्यदिषुभिर्गाढं किरीटे सव्यसाचिनम्

M. N. Dutt: Thereafter Subahu deeply stuck on the diadem of Savyasachi (Arjuna) thirty shafts made of the hardest adamant.

BORI CE: 07-017-018

तैः किरीटी किरीटस्थैर्हेमपुङ्खैरजिह्मगैः
शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः

MN DUTT: 05-018-018

तैः किरीटी किरीटस्थैर्हमपुजैरजिह्मगैः
शातकुम्भमयापीडो बभौ सूर्य इवोत्थितः

M. N. Dutt: Having those straight-going shafts furnished with wings of gold stuck on his diadem, Arjuna, as if adorned with ornaments of gold, shone like the rising Sun.

BORI CE: 07-017-019

हस्तावापं सुबाहोस्तु भल्लेन युधि पाण्डवः
चिच्छेद तं चैव पुनः शरवर्षैरवाकिरत्

MN DUTT: 05-018-019

हस्तावापं सुबाहोस्तु भल्लेन युधि पाण्डवः
चिच्छेद तं चैव पुनः शरवर्षैरवाकिरत्

M. N. Dutt: Then in that battle the son of Pandu, with a broad-headed arrow cut-off the finger-guard of Suvahu and also covered him over with arrowy showers.

BORI CE: 07-017-020

ततः सुशर्मा दशभिः सुरथश्च किरीटिनम्
सुधर्मा सुधनुश्चैव सुबाहुश्च समर्पयन्

MN DUTT: 05-018-020

ततः सुशर्मा दशभिः सुरथस्तु किरीटिनम्
सुधर्मा सुधनुश्चैव सुबाहुश्च समार्पयत्

M. N. Dutt: Thereafter Susarman, Suratha, Sudhaman and Subahu, pierced the diadem decked Arjuna with ten arrows each.

BORI CE: 07-017-021

तांस्तु सर्वान्पृथग्बाणैर्वानरप्रवरध्वजः
प्रत्यविध्यद्ध्वजांश्चैषां भल्लैश्चिच्छेद काञ्चनान्

MN DUTT: 05-018-021

तांस्तु सर्वान् पृथग्बाणैर्वानरप्रवरध्वजः
प्रत्यविध्यद् ध्वजांश्चैषां.भल्लैश्चिच्छेद सायकान्

M. N. Dutt: Thereat, that one bearing the foremost of the monkeys as a device on his banner, pierced them all with several arrows in return and he cut down their golden flag-staffs with broadheadedshafts.

BORI CE: 07-017-022

सुधन्वनो धनुश्छित्त्वा हयान्वै न्यवधीच्छरैः
अथास्य सशिरस्त्राणं शिरः कायादपाहरत्

MN DUTT: 05-018-022

सुधन्वनो धनुश्छित्त्वा हयांश्चास्यावधीच्छरैः
अथास्य सशिरस्त्राणं शिरः कायादपातयत्

M. N. Dutt: Having severed the bow of Sudhaman, Arjuna slew his horses with his shafts. Then Arjuna severed from the trunk, the head of the former furnished with a head-gear.

BORI CE: 07-017-023

तस्मिंस्तु पतिते वीरे त्रस्तास्तस्य पदानुगाः
व्यद्रवन्त भयाद्भीता येन दौर्योधनं बलम्

MN DUTT: 05-018-023

तस्मिन्निपतिते वीरे त्रस्तास्तस्य पदानुगा:
व्यद्रवन्त भयाद् भीता यत्र दौर्योधनं बलम्

M. N. Dutt: At the fall of that brave warrior, his followers, were inspired with terror; and seized with panic they ran to where the army of Duryodhana was.

BORI CE: 07-017-024

ततो जघान संक्रुद्धो वासविस्तां महाचमूम्
शरजालैरविच्छिन्नैस्तमः सूर्य इवांशुभिः

MN DUTT: 05-018-024

ततो जघान संक्रुद्धो वासविस्तां महाचमूम्
शरजालैरविच्छिन्नस्तमः सूर्य इवांशुभिः

M. N. Dutt: Then the son of Vasava, (Arjuna) wrought up with rage, began to destroy that mighty host with his continuous network of arrows, like the rays of the sun destroying the darkness (of night).

BORI CE: 07-017-025

ततो भग्ने बले तस्मिन्विप्रयाते समन्ततः
सव्यसाचिनि संक्रुद्धे त्रैगर्तान्भयमाविशत्

MN DUTT: 05-018-025

ततो भग्ने बले तस्मिन् विप्रलीने समन्ततः
सव्यसाचिनि संक्रुद्धे त्रैगर्तान् भयमाविशत्

M. N. Dutt: When that host was shattered and scattered in all directions and when Savyasachin was inflamed with wrath, panic seized Trigarttas.

BORI CE: 07-017-026

ते वध्यमानाः पार्थेन शरैः संनतपर्वभिः
अमुह्यंस्तत्र तत्रैव त्रस्ता मृगगणा इव

MN DUTT: 05-018-026

ते वध्यमानाः पार्थेन शरैः संनतपर्वभिः
अमुास्तत्र तत्रैव त्रस्ता मृगगणा इव

M. N. Dutt: the Then they, slaughtered with the close joined shafts of Partha, were over-whelmed with swoons, in that field, like a terrified herd of deer.

BORI CE: 07-017-027

ततस्त्रिगर्तराट्क्रुद्धस्तानुवाच महारथान्
अलं द्रुतेन वः शूरा न भयं कर्तुमर्हथ

MN DUTT: 05-018-027

ततस्त्रिगर्तराट् क्रुद्धस्तानुवाच महारथान्
अलं द्रुतेन वः शूरा न भयं कर्तुमर्हथ

M. N. Dutt: Thereupon, excited with rage, the sovereign of the Trigarttas addressing those mighty carwarriors said, 'Fly not, you heroes, it behoves you not to be seized with panic.

BORI CE: 07-017-028

शप्त्वा तु शपथान्घोरान्सर्वसैन्यस्य पश्यतः
गत्वा दौर्योधनं सैन्यं किं वै वक्ष्यथ मुख्यगाः

MN DUTT: 05-018-028

शप्त्वाथ शपथान् घोरान् सर्वसैन्यस्य पश्यतः
गत्वा दौर्योधनं सैन्यं किं वै वक्ष्यथ मुख्यशः

M. N. Dutt: Having taken dreadful oaths before the eyes of the entire troops, what shall you say to the leaders of Duryodhana's army if now you go back to them?

BORI CE: 07-017-029

नावहास्याः कथं लोके कर्मणानेन संयुगे
भवेम सहिताः सर्वे निवर्तध्वं यथाबलम्

MN DUTT: 05-018-029

नावहास्याः कथं लोके कर्मणानेन संयुगे
भवेम सहिताः सर्वे निवर्तध्वं यथाबलम्

M. N. Dutt: Will we not be the objects of derision in this world, for this (cowardly) act of ours in battle? United together, do you again repair to your own divisions?'

BORI CE: 07-017-030

एवमुक्तास्तु ते राजन्नुदक्रोशन्मुहुर्मुहुः
शङ्खांश्च दध्मिरे वीरा हर्षयन्तः परस्परम्

MN DUTT: 05-018-030

एवमुक्तास्तु ते राजन्नुदक्रोशन् मुहुर्मुहुः
शङ्खांश्च दध्मिरे वीरा हर्षयन्तः परस्परम्

M. N. Dutt: Thus being spoken to, O monarch. they uttered continuous roars and those heroes blew their conchs imparting delight to one another.

BORI CE: 07-017-031

ततस्ते संन्यवर्तन्त संशप्तकगणाः पुनः
नारायणाश्च गोपालाः कृत्वा मृत्युं निवर्तनम्

MN DUTT: 05-018-031

ततस्ते सन्यवर्तन्त संशप्तकगणाः पुनः
नारायणाश्च गोपाला मृत्युं कृत्या निवर्तनम्

M. N. Dutt: Thereafter that Samshaptaka host once more rallied themselves; and with the Narayana cow-herds, they were determined even to encounter Death himself.

Home | About | Back to Book 07 Contents | ← Chapter 16 | Chapter 18 →