Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 022

BORI CE: 07-022-001

धृतराष्ट्र उवाच
सर्वेषामेव मे ब्रूहि रथचिह्नानि संजय
ये द्रोणमभ्यवर्तन्त क्रुद्धा भीमपुरोगमाः

MN DUTT: 05-023-001

धृतराष्ट्र उवाच सर्वेषामेव में ब्रूहि रथचिह्नानि संजय
ये द्रोणमभ्यवर्तन्त क्रुद्धा भीमपुरोगमाः

M. N. Dutt: Dhritarastra said Describe to me, O Sanjaya, the distinctive marks of the cars of all those heroes, who, wrought up with rage and headed by Bhima, then rushed at Drona.

BORI CE: 07-022-002

संजय उवाच
ऋश्यवर्णैर्हयैर्दृष्ट्वा व्यायच्छन्तं वृकोदरम्
रजताश्वस्ततः शूरः शैनेयः संन्यवर्तत

MN DUTT: 05-023-002

संजय उवाच ऋक्षवणैर्हयैदृष्ट्वा व्यायच्छन्तं वृकोदरम्
रजाताश्वस्ततः शूरः शैनेयः संन्यवर्तत

M. N. Dutt: Sanjaya said Seeing Vrikodara rush into battle, (on a car drawn by steeds of chappled hue) the heroic grandson of Sini advanced being borne by steeds of the colour of silver.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-003

सारङ्गाश्वो युधामन्युः स्वयं प्रत्वरयन् हयान्
पर्यवर्तत दुर्धर्षः क्रुद्धो द्रोणरथं प्रति

M. N. Dutt: Inflamed with ire, the invincible Yudhamanyu proceeded towards the car of Drona, being borne by excellent steeds of variegated hue.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-004

पारावतसवर्णैस्तु हेमभाण्डैर्महाजवैः
पाञ्चालराजस्य सुतो धृष्टद्युम्नो न्यवर्तत

M. N. Dutt: The son of the ruler of the Panchalas, namely Dhrishtadyumna, proceeded, being borne by steeds of great fleetness caparisoned with gold trappings and of the hue of pigeons.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-005

पितरं तु परिप्रेप्सुः क्षत्रधर्मा यतव्रतः
सिद्धिं चास्य परां काझन्शोणाश्वः संन्यवर्तत

M. N. Dutt: Desirous of supporting his father (Dhrishtadyumna) and wishing his complete success, Kshatradarman of regulated vows followed (in a car drawn by chestnut steeds).

Corresponding verse not found in BORI CE

MN DUTT: 05-023-006

पद्मपत्रनिभांश्चाश्वान् मल्लिकाक्षान् स्वलंकृतान्
शैखण्डिः क्षत्रदेवस्तु स्वयं प्रत्वरयन् ययौ

M. N. Dutt: Kshatradeva, the son of Sikhandin, himself urging well-trapped steeds of the hue of lotusleaves and with pure white eyes, advanced towards Drona.

BORI CE: 07-022-003

दर्शनीयास्तु काम्बोजाः शुकपत्रपरिच्छदाः
वहन्तो नकुलं शीघ्रं तावकानभिदुद्रुवुः

MN DUTT: 05-023-007

दर्शनीयास्तु काम्बोजाः शुकपत्रपरिच्छदाः
वहन्तो नकुलं शीघ्रं तावकानभिदुद्रुवुः

M. N. Dutt: Steeds of Kamboja bred beautiful to look at the decked with the feathers of the Shuka bird, bearing Nakula, quickly made against your army.

BORI CE: 07-022-004

कृष्णास्तु मेघसंकाशाः सहदेवमुदायुधम्
भीमवेगा नरव्याघ्रमवहन्वातरंहसः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-008

कृष्णास्तु मेघसंकाशा अवहन्नुत्तमौजसम्
दुर्धर्षायाभिसंधाय क्रुद्धं युद्धाय भारत

M. N. Dutt: O Bharata, delighted steeds of the colour of clouds, inflamed with rage, bore Uttamaujas to battle against the invincible Drona who was Standing with arrows fixed (on the bow-string).

Corresponding verse not found in BORI CE

MN DUTT: 05-023-009

तथा तित्तिरिकल्माषा हया वातसमा जवे
अवहंस्तुमुले युद्धे सहदेवमुदायुधम्

M. N. Dutt: Steeds of the fleetness of wind and of variegated hue, carried Sahadeva with uplifted arms to that dreadful battle.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-010

दन्तवर्णास्तु राजानं कालवाला युधिष्ठिरम्
भीमवेगा नरव्याघ्रमवहन् वातरंहसः

M. N. Dutt: Steeds of the hue of the tusks of elephants, of the fleetness of wind, of black mein and of great impetuosity, carried king Yudhishthira, the foremost of men.

BORI CE: 07-022-005

हेमोत्तमप्रतिच्छन्नैर्हयैर्वातसमैर्जवे
अभ्यवर्तन्त सैन्यानि सर्वाण्येव युधिष्ठिरम्

MN DUTT: 05-023-011

हेमोत्तमप्रतिच्छन्नैर्हयैर्वातसमैर्जवे
अभ्यवर्तन्त सैन्यानि सर्वाण्येव युधिष्ठिरम्

M. N. Dutt: Riding on horses caparisoned with gold trappings and all fleet as the wind, many warriors followed Yudhishthira.

BORI CE: 07-022-006

राज्ञस्त्वनन्तरं राजा पाञ्चाल्यो द्रुपदोऽभवत्
जातरूपमयच्छत्रः सर्वैः स्वैरभिरक्षितः

MN DUTT: 05-023-012

राज्ञस्त्वनन्तरो राजा पाञ्चाल्यो दुपदोऽभवत्
जातरूपमयच्छत्रः सर्वैस्तैरभिरक्षितः

M. N. Dutt: After king Yudhishthira, came Drupada, the ruler of the Panchalas, with a golden umbrella held over his head and himself protected by all those soldiers.

BORI CE: 07-022-007

ललामैर्हरिभिर्युक्तैः सर्वशब्दक्षमैर्युधि
राज्ञां मध्ये महेष्वासः शान्तभीरभ्यवर्तत

MN DUTT: 05-023-013

लामैर्हरिभिर्युक्तः सर्वशब्दक्षमैयुधि
राज्ञां मध्ये महेष्वासः शान्तभीरभ्यवर्तत

M. N. Dutt: That mighty warrior among all monarchs, namely, Santabhi, advanced, borne by excellent steeds capable of putting up with every noise.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-014

तं विराटोऽन्वयाच्छीघ्रं सह सर्वैर्महारथैः
केकयाश्च शिखण्डी च धृष्टकेतुस्तथैव च

M. N. Dutt: Accompanied by various mighty carwarriors, Virata speedily followed him. The Kekayas and Sikhandin and Dhristaketu.

BORI CE: 07-022-008

तं विराटोऽन्वयात्पश्चात्सह शूरैर्महारथैः
केकयाश्च शिखण्डी च धृष्टकेतुस्तथैव च
स्वैः स्वैः सैन्यैः परिवृता मत्स्यराजानमन्वयुः

BORI CE: 07-022-009

ते तु पाटलपुष्पाणां समवर्णा हयोत्तमाः
वहमाना व्यराजन्त मत्स्यस्यामित्रघातिनः

BORI CE: 07-022-010

हारिद्रसमवर्णास्तु जवना हेममालिनः
पुत्रं विराटराजस्य सत्वराः समुदावहन्

BORI CE: 07-022-011

इन्द्रगोपकवर्णैस्तु भ्रातरः पञ्च केकयाः
जातरूपसमाभासः सर्वे लोहितकध्वजाः

BORI CE: 07-022-012

ते हेममालिनः शूराः सर्वे युद्धविशारदाः
वर्षन्त इव जीमूताः प्रत्यदृश्यन्त दंशिताः

BORI CE: 07-022-013

आमपात्रनिभाकाराः पाञ्चाल्यममितौजसम्
दान्तास्ताम्रारुणा युक्ताः शिखण्डिनमुदावहन्

BORI CE: 07-022-014

तथा द्वादशसाहस्राः पाञ्चालानां महारथाः
तेषां तु षट्सहस्राणि ये शिखण्डिनमन्वयुः

BORI CE: 07-022-015

पुत्रं तु शिशुपालस्य नरसिंहस्य मारिष
आक्रीडन्तो वहन्ति स्म सारङ्गशबला हयाः

BORI CE: 07-022-016

धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः
काम्बोजैः शबलैरश्वैरभ्यवर्तत दुर्जयः

BORI CE: 07-022-017

बृहत्क्षत्रं तु कैकेयं सुकुमारं हयोत्तमाः
पलालधूमवर्णाभाः सैन्धवाः शीघ्रमावहन्

BORI CE: 07-022-018

मल्लिकाक्षाः पद्मवर्णा बाह्लिजाताः स्वलंकृताः
शूरं शिखण्डिनः पुत्रं क्षत्रदेवमुदावहन्

MN DUTT: 05-023-014

तं विराटोऽन्वयाच्छीघ्रं सह सर्वैर्महारथैः
केकयाश्च शिखण्डी च धृष्टकेतुस्तथैव च

MN DUTT: 05-023-015

स्वैः स्वैः सैन्यैः परिवृता मत्स्यराजानमन्वयुः
तं तु पाटलिपुष्पाणां समवर्णा हयोत्तमाः
वहमाना व्यराजन्त मत्स्यस्यामित्रघातिनः
हरिद्रासमवर्णास्तु जवना हेममालिनः
पुत्रं विराटराजस्य सत्वरं समुदावहन्
इन्द्रगोपाकवर्णैश्च भ्रातरः पञ्च केकयाः

MN DUTT: 05-023-016

जातरूपसमाभासा: सर्वे लोहितकध्वजाः
ते हेममालिनः शूराः सर्वे युद्धविशारदाः

MN DUTT: 05-023-017

वर्षन्त इव जीमूताः प्रत्यदृश्यन्त दंशिताः
आमपात्रनिकाशास्तु पाञ्चाल्यममितौजसम्
दत्तासतुम्बुरुणा दिव्याः शिखण्डिनमुदावहन्
तथा द्वादश साहस्राः पञ्चालानां महारथाः

MN DUTT: 05-023-018

तेषां तु षट् सहस्राणि ये शिखण्डिनमन्वयुः
पुत्रं तु शिशुपालस्य नरसिंहस्य मारिष

MN DUTT: 05-023-019

आक्रीडन्तो वहन्ति स्म सारङ्गशबला हयाः
धृष्टकेतुस्तु चेदीनामृशभोऽतिबलोदितः

MN DUTT: 05-023-020

काम्बोजैः शबलैरश्वैरभ्यवर्तत दुर्जयः
बृक्षत्रं तु कैकेयं सुकुमारं हयोत्तमाः
पलालधूमसंकाशाः सैन्धवाः शीघ्रमावहन्
मल्लिकाक्षाः पद्मवर्णा बाह्निजाता: स्वलंकृताः

MN DUTT: 05-023-021

शृरं शिखण्डिनः पुत्रमृक्षदेवमुदावहन्
रुक्मभाण्डप्रतिच्छन्नाः कौशेयसदृशा हयाः

M. N. Dutt: Accompanied by various mighty carwarriors, Virata speedily followed him. The Kekayas and Sikhandin and Dhristaketu. Surrounded by their respective forces, followed the king of the Matsyas. Excellent steeds of the colour of trumpet-flowers bearing this latter, appeared very beautiful. Fleet steeds decked with golden chains and resembling turmeric in colour, appeared highly beautiful as they carried the son of that slayer of foes, namely, Virata the royal chief of the Matsya. The five Kekaya brothers were borne by horses of crimson colour. All these heroes accomplished in battle, having complexions effulgent like god, owning standards of red huc and be-decked with golden chains. Were scon, clad in mail and showering arrows, like the clouds showering (torrents of) rain. Stecds of the hue of ivory and that of unbaked earthenware pots, carried Sikhandin, the Panchala prince of immeasurable energy. In all, twelve thousand mighty car-warriors of the Panchala race proceeded in battle. Of these twelve thousands, six thousand followed Sikhandin. O sire, the son of Shishupala, the foremost of men. Was borne by sportive steeds of the hue of antelopes, Dhristaketu, the foremost of the Chedis, endued with great prowess. And invincible in battle, was carried by horses of Kamboja breed and of variegated hue. Excellent steeds of thc Sindhu breed, of beautiful limbs and of the colour of the smoke emitted by burning straws, quickly bore the prince of the Kekayas, namely, Vrihatkshastra. Possessed of eyes of the hue of jasmine, of lotus hue, of Valhika breed and decked with gold trappings, such steeds. Bore the heroic son of Sikhandin viz., Kshatradeva, decorated with caparison of gold and of the hue of silk, steeds.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-022

क्षमावन्तोऽवहन् संख्ये सेनाबिन्दुमरिंदमम्
युवानमवहन् युद्धे क्रोञ्चवर्णा हयोत्तमाः

M. N. Dutt: Of quiet nature, bore into battle Senavindu, that chastiser of foes. Excellent steeds of the colour of cream, carried into battle the youthful.

BORI CE: 07-022-019

युवानमवहन्युद्धे क्रौञ्चवर्णा हयोत्तमाः
काश्यस्याभिभुवः पुत्रं सुकुमारं महारथम्

BORI CE: 07-022-020

श्वेतास्तु प्रतिविन्ध्यं तं कृष्णग्रीवा मनोजवाः
यन्तुः प्रेष्यकरा राजन्राजपुत्रमुदावहन्

BORI CE: 07-022-021

सुतसोमं तु यं धौम्यात्पार्थः पुत्रमयाचत
माषपुष्पसवर्णास्तमवहन्वाजिनो रणे

MN DUTT: 05-023-022

क्षमावन्तोऽवहन् संख्ये सेनाबिन्दुमरिंदमम्
युवानमवहन् युद्धे क्रोञ्चवर्णा हयोत्तमाः

MN DUTT: 05-023-023

काश्यस्याभिभुवः पुत्रं सुकुमारं महारथम्
श्वेतास्तु प्रतिविन्ध्यं तं कृष्णग्रीवा मनोजवाः
यन्तुः प्रेष्यकरा राजन् राजपुत्रमुदावहन्
सुतसोमं तु यः सौम्यं पार्थः पुत्रमजीजनत्
माषपुष्पसवर्णास्तमवहन् वाजिनो रणे

M. N. Dutt: Of quiet nature, bore into battle Senavindu, that chastiser of foes. Excellent steeds of the colour of cream, carried into battle the youthful. Delicate and mighty car-warrior, the son of the king of the Kasis. White horses, having black necks and endued with the fleetness of the mind and obedient of the (reins of the) driver, O monarch, bore prince Prativindhya. Steeds of the hue of the Masa flower carried in battle Sutasoma, the son of Partha, whom the latter had obtained through (the favour of) Soma.

BORI CE: 07-022-022

सहस्रसोमप्रतिमा बभूवुः; पुरे कुरूणामुदयेन्दुनाम्नि
तस्मिञ्जातः सोमसंक्रन्दमध्ये; यस्मात्तस्मात्सुतसोमोऽभवत्सः

MN DUTT: 05-023-024

सहस्रसोमप्रतिमो बभूव पुरे कुरूणामुदयेन्दुनाम्नि
तस्मिञ्जातः सोमसंक्रन्दमध्ये यस्मात् तस्मात् सुतसोमोऽभवत् सः

M. N. Dutt: Of the radiance of a thousand Moons, he was born in the city of the Kurus, known as Udayendu. In as much as in an assembly of the Somas he won great renown, he came to be siylcd Sutasoma.

BORI CE: 07-022-023

नाकुलिं तु शतानीकं शालपुष्पनिभा हयाः
आदित्यतरुणप्रख्याः श्लाघनीयमुदावहन्

MN DUTT: 05-023-025

नाकुलिं तु शतानीकं शालपुष्पनिभा हयाः
आदित्यतरुणप्रख्याः श्लाघनीयमुदावहन्

M. N. Dutt: Steeds, resembling the flower of the Sala in hue and radiant like the rising sun, bore the glorious son of Nakula, by name Shatanika.

BORI CE: 07-022-024

काञ्चनप्रतिमैर्योक्त्रैर्मयूरग्रीवसंनिभाः
द्रौपदेयं नरव्याघ्रं श्रुतकर्माणमावहन्

MN DUTT: 05-023-026

काञ्चनापिहितैर्योक्त्रैर्मयूरग्रीवसंनिभाः
द्रौपदेयं नरव्याघ्रं श्रुतकर्माणमाहवे

M. N. Dutt: Decked with caparisons of gold and possessed of the hue of the peacock's neck, steed bore in battle, that foremost of men Shrutakarman, the son of Draupadi (by Bhima).

BORI CE: 07-022-025

श्रुतकीर्तिं श्रुतनिधिं द्रौपदेयं हयोत्तमाः
ऊहुः पार्थसमं युद्धे चाषपत्रनिभा हयाः

MN DUTT: 05-023-027

श्रुतकीर्ति श्रुतनिधिं द्रौपदेयं हयोत्तमाः
पार्थसमं युद्धे चाषपत्रनिभा हयाः

M. N. Dutt: Excellent stceds of the colour of the feathers of the king fisher, carried into battle, Shrutakirti, the son of Draupadi, who was equal to Partha in his knowledge of the Srutis.

BORI CE: 07-022-026

यमाहुरध्यर्धगुणं कृष्णात्पार्थाच्च संयुगे
अभिमन्युं पिशङ्गास्तं कुमारमवहन्रणे

MN DUTT: 05-023-028

यमाहुरध्यर्धगुणं कृष्णात् पार्थाच्च संयुगे
अभिमन्यु पिशङ्गास्तं कुमारमवहन् रणे

M. N. Dutt: Tawny-coloured steeds bore in battle prince Abhimanyu, who is said to be one and a half time superior in battle to both Krishna and Partha.

BORI CE: 07-022-027

एकस्तु धार्तराष्ट्रेभ्यः पाण्डवान्यः समाश्रितः
तं बृहन्तो महाकाया युयुत्सुमवहन्रणे

BORI CE: 07-022-028

पलालकाण्डवर्णास्तु वार्धक्षेमिं तरस्विनम्
ऊहुः सुतुमुले युद्धे हया हृष्टाः स्वलंकृताः

MN DUTT: 05-023-029

एकस्तु धार्तराष्ट्रेभ्यः पाण्डवान् यः समाश्रितः
तं बृहन्तो महाकाया युयुत्सुमवहन् रणे
पलालकाण्डवर्णास्तु वार्धक्षेमि तरस्विनम्
ऊहुः सुतुमुले युद्धे हयाः कृष्णाः स्वलंकृताः

M. N. Dutt: Huge-bodied steeds bore to battle Yuyutsu, who alone, among the sons of Dhritarashtra, had sided with the Pandavas, (deserting his own brothers). Steeds, plump, decked with golden caparisons and of the hue of the stalk of paddy, bore to that dreadful battle, Vardhakshemi of great activity.

BORI CE: 07-022-029

कुमारं शितिपादास्तु रुक्मपत्रैरुरश्छदैः
सौचित्तिमवहन्युद्धे यन्तुः प्रेष्यकरा हयाः

MN DUTT: 05-023-030

कुमारं शितिपादास्तु रुक्मचित्रैरुरच्छदैः
सौचित्तिमवहन् युद्धे यन्तुः प्रेष्यकरा हयाः

M. N. Dutt: Steeds, having black legs, caparisoned with golden breast-plates and obedient to the driver, bore to battle, the youthful Sauchithi.

BORI CE: 07-022-030

रुक्मपृष्ठावकीर्णास्तु कौशेयसदृशा हयाः
सुवर्णमालिनः क्षान्ताः श्रेणिमन्तमुदावहन्

MN DUTT: 05-023-031

रुक्मपीठावकीर्णास्तु कौशेयसदृशा हयाः
सुवर्णमालिनः क्षान्ता: श्रेणिमन्तमुदावहन्

M. N. Dutt: Quiet steeds of the hue of red silk, decked with chains of gold and having their backs covered with armour of the same metal, bore Shreniman.

BORI CE: 07-022-031

रुक्ममालाधराः शूरा हेमवर्णाः स्वलंकृताः
काशिराजं हयश्रेष्ठाः श्लाघनीयमुदावहन्

MN DUTT: 05-023-032

रुक्ममालाधराः शूरा हेमपृष्ठाः स्वलंकृताः
काशिराज नरश्रेष्ठं श्लाघनीयमुदावहन्

M. N. Dutt: The gallant warriors with gold garland around their neck and the well decorated horses with golden back side brought the competitive king Kashiraja to the battle-field.

BORI CE: 07-022-032

अस्त्राणां च धनुर्वेदे ब्राह्मे वेदे च पारगम्
तं सत्यधृतिमायान्तमरुणाः समुदावहन्

MN DUTT: 05-023-033

अस्त्राणां च धनुर्वेद ब्राह्मे वेदे च पारगम्
तं सत्य धृतिमायान्तमरुणा: समुदावहन्

M. N. Dutt: Crimson steeds bore the assaulting Satyadhriti, who was proficient in the sciences dealing with the use of weapons and the bow and also in the divine Vedas.

BORI CE: 07-022-033

यः स पाञ्चालसेनानीर्द्रोणमंशमकल्पयत्
पारावतसवर्णाश्वा धृष्टद्युम्नमुदावहन्

MN DUTT: 05-023-034

यः स पाञ्चालसेनानीोणमंशमकल्पयत्
पारावतसवर्णास्तं धृष्टद्युम्नमुदावहन्

M. N. Dutt: He that was the commander of the Panchala forces and that considered Drona to be the victim destined to fall by his hand, that Dhrishtadyumna was borne by steeds of the hue of pigeons.

BORI CE: 07-022-034

तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः
श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभो

MN DUTT: 05-023-035

तमन्वयात् सत्यधृतिः सौचित्तियुद्धदुर्मदः
श्रेणिमान् वसुदानश्च पुत्रः काश्यस्य चाभिभूः

M. N. Dutt: Satyadhriti and Sauchithi both irrepressible in battle followed him, as also Shrenimat, Vasudana and Vibhu the son of the ruler of Kasis. or

BORI CE: 07-022-035

युक्तैः परमकाम्बोजैर्जवनैर्हेममालिभिः
भीषयन्तो द्विषत्सैन्यं यमवैश्रवणोपमाः

MN DUTT: 05-023-036

युक्तैः परमकाम्बोजैर्जवनैर्हेममालिभिः
भीषयन्तो द्विषत्सैन्यं यमवैश्रवणोपमाः

M. N. Dutt: These were borne by fleet steeds of the best Kamboja breed, decked with chains of gold. Resembling Yama Vaishravana, they proceeded striking terror into the hearts of his enemies.

BORI CE: 07-022-036

प्रभद्रकास्तु पाञ्चालाः षट्सहस्राण्युदायुधाः
नानावर्णैर्हयश्रेष्ठैर्हेमचित्ररथध्वजाः

BORI CE: 07-022-037

शरव्रातैर्विधुन्वन्तः शत्रून्विततकार्मुकाः
समानमृत्यवो भूत्वा धृष्टद्युम्नं समन्वयुः

MN DUTT: 05-023-037

प्रभद्रकास्तु काम्बोजाः षट्सहस्राण्युदायुधाः
नानावणैर्हयैः श्रेष्ठैर्हेमवर्णरथध्वजाः
शरवातैर्विधुन्वन्तः शत्रून् विततकार्मुकाः
समानमृत्यवो भूत्वा धृष्टद्युम्नं समन्वयुः

M. N. Dutt: The Prabhadrakas of the Kamboja country, six thousand strong, with uplifted arms, with excellent steeds of various hues, with golddecked standards mounted on their cars. With their stretched bows discharging arrows that produced confusion in the hostile host and with a determination to die together, followed Dhrishtadyumna.

BORI CE: 07-022-038

बभ्रुकौशेयवर्णास्तु सुवर्णवरमालिनः
ऊहुरग्लानमनसश्चेकितानं हयोत्तमाः

MN DUTT: 05-023-038

बभ्रुकौशेयवर्णास्तु सुवर्णवरमालिनः
ऊहुरम्लानमनसश्चेकितानं हयोत्तमाः

M. N. Dutt: Excellent steeds of the hue of yellow silk, decorated with beautiful chains of gold cheerfully bore Chekitana.

BORI CE: 07-022-039

इन्द्रायुधसवर्णैस्तु कुन्तिभोजो हयोत्तमैः
आयात्सुवश्यैः पुरुजिन्मातुलः सव्यसाचिनः

MN DUTT: 05-023-039

इन्द्रायुधसवर्णैस्तु कुन्तिभोजो हयोत्तमैः
आयात् सदश्वैः पुरुजिन्मातुलः सव्यसाचिनः

M. N. Dutt: Borne by excellent steeds of the best breed and of the colour of rainbow, came Kuntibhoja or Purujit the maternal uncle of Savyasachin.

BORI CE: 07-022-040

अन्तरिक्षसवर्णास्तु तारकाचित्रिता इव
राजानं रोचमानं ते हयाः संख्ये समावहन्

MN DUTT: 05-023-040

अन्तरिक्षसवर्णास्तु तारकाचित्रिता इव
राजानं रोचमानं ते हयाः संख्ये समावहन्

M. N. Dutt: Steeds of the appearance of the star-studded firmament, bore king Rochamana to battle.

BORI CE: 07-022-041

कर्बुराः शितिपादास्तु स्वर्णजालपरिच्छदाः
जारासंधिं हयश्रेष्ठाः सहदेवमुदावहन्

MN DUTT: 05-023-041

कर्बुराः शितिपादास्तु स्वर्णजालपरिच्छदाः
जारासंधिं हयाः श्रेष्ठाः सहदेवमुदावहन्

M. N. Dutt: Sahadeva, the son of Jarasandha was brought to battle-field by stripped horses having black hoofs and decorated by the gold gauze.

BORI CE: 07-022-042

ये तु पुष्करनालस्य समवर्णा हयोत्तमाः
जवे श्येनसमाश्चित्राः सुदामानमुदावहन्

MN DUTT: 05-023-042

तु पुष्करमालस्य समवर्णा हयोत्तमाः
जवे श्येनसमाश्चित्राः सुदामानमुदावहन्

M. N. Dutt: was as The best and excellent white colour horses like lotus stem, speedy as the bird eagle appeared in the battle-field with Sudama rode on the chariot driven by them.

BORI CE: 07-022-043

शशलोहितवर्णास्तु पाण्डुरोद्गतराजयः
पाञ्चाल्यं गोपतेः पुत्रं सिंहसेनमुदावहन्

MN DUTT: 05-023-043

शशलोहितवर्णास्तु पाण्डुरोद्गतराजयः
पाञ्चाल्यं गोपतेः पुत्रं सिंहसेनमुदावहन्

M. N. Dutt: Steeds of the colour of the red deer having white stripes all over their body, bore the prince of the Panchalas, the son of Gopati, by name Singhasena.

BORI CE: 07-022-044

पाञ्चालानां नरव्याघ्रो यः ख्यातो जनमेजयः
तस्य सर्षपपुष्पाणां तुल्यवर्णा हयोत्तमाः

MN DUTT: 05-023-044

पञ्चालानां नरव्याघ्रो यः ख्यातो जनमेजयः
तस्य सर्षपपुष्पाणां तुल्यवर्णा हयोत्तमाः

M. N. Dutt: Excellent steeds of the hue of the mustard flowers belonged to that foremost among the Panchalas, who well known Janamejaya.

BORI CE: 07-022-045

माषवर्णास्तु जवना बृहन्तो हेममालिनः
दधिपृष्ठाश्चन्द्रमुखाः पाञ्चाल्यमवहन्द्रुतम्

MN DUTT: 05-023-045

माषवर्णाश्च जवना बृहन्तो हेममालिनः
दधिपृष्ठाश्चित्रमुखाः पाञ्चाल्यमवहन् द्रुतम्

M. N. Dutt: Fleet, huge-bodied steeds of the hue of Masa, decked with gold chains with backs white like the hue of curds and faces beautiful like the moon, speedily bore the ruler of the Panchalas.

BORI CE: 07-022-046

शूराश्च भद्रकाश्चैव शरकाण्डनिभा हयाः
पद्मकिञ्जल्कवर्णाभा दण्डधारमुदावहन्

MN DUTT: 05-023-046

शूराश्च भद्रकाश्चैव शरकाण्डनिभा हयाः
पद्मकिञ्जल्कवर्णाभा दण्डधारमुदावहन्

M. N. Dutt: Brave and gentle steeds resembling reedstalks and of the hue of the palms of the lotus, bore Dandadhara.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-047

रासभारुणवर्णाभाः पृष्ठतो मूषिकप्रभाः
वल्गन्त इव संयत्ता व्याघ्रदत्तमुदावहन्

M. N. Dutt: Steeds, of the huge of donkeys, with backs of the hue of mice and with necks proudly drawn up, bore Vyaghradatta.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-048

हरयः कालकाश्चित्रमाल्यविभूषिताः
सुधन्वानं नरव्याघ्रं पाञ्चाल्यं समुदावहन्

M. N. Dutt: Dart-spotted steeds, decorated with beautiful garlands, bore that foremost of men Sudhanvan, the prince of the Panchalas.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-049

इन्द्राशनिसमस्पर्शा इन्द्रगोपकसंनिभाः
काये चित्रान्तराश्चित्राश्चित्रायुधमुदावहन्

M. N. Dutt: Steeds of the impetuosity of Indra's thunderbolt, of the hue of the Indragopakas and variegated with patches, bore Chitrayudha.

BORI CE: 07-022-047

बिभ्रतो हेममालाश्च चक्रवाकोदरा हयाः
कोसलाधिपतेः पुत्रं सुक्षत्रं वाजिनोऽवहन्

MN DUTT: 05-023-050

बिभ्रतो हेममालास्तु चक्रवाकोदरा हयाः
कोसलाधिपतेः पुत्रं सुक्षत्रं वाजिनोऽवहन्

M. N. Dutt: Decorated with golden garlands and having bellies of the hue of the Chakravaka, steeds bore the son of the ruler of the Kosalas, by name Sukshatra.

BORI CE: 07-022-048

शबलास्तु बृहन्तोऽश्वा दान्ता जाम्बूनदस्रजः
युद्धे सत्यधृतिं क्षैमिमवहन्प्रांशवः शुभाः

MN DUTT: 05-023-051

शबलास्तु बृहन्तोऽश्वादान्ता जाम्बूनदस्रजः
युद्धे सत्यधृति क्षेमिमवहन् प्रांशवः शुभाः

M. N. Dutt: Excellent and tall steeds, of huge bodies, variegated hue, excecdingly docile and caparisoned with golden chains, bore Satyadhriti accomplished in battle.

BORI CE: 07-022-049

एकवर्णेन सर्वेण ध्वजेन कवचेन च
अश्वैश्च धनुषा चैव शुक्लैः शुक्लो न्यवर्तत

MN DUTT: 05-023-052

एकवर्णेन सर्वेण ध्वजेन कवचेन च अश्वैश्च धनुषा चैव शुक्लैः शक्लो न्यवर्तत

M. N. Dutt: Shukla proceeded to battle with standards, armours, bow and steeds, all of the same white colour.

BORI CE: 07-022-050

समुद्रसेनपुत्रं तु सामुद्रा रुद्रतेजसम्
अश्वाः शशाङ्कसदृशाश्चन्द्रदेवमुदावहन्

MN DUTT: 05-023-053

समुद्रसेनपुत्रं तु सामुद्रा रुद्रतेजसम्
अश्वाः शशाङ्कसदृशाश्चन्द्रसेनमुदावहन्

M. N. Dutt: Ocean-bred steeds of the hue of the moon, bore Chandrasena of fierce energy, the son of Samudrasena.

BORI CE: 07-022-051

नीलोत्पलसवर्णास्तु तपनीयविभूषिताः
शैब्यं चित्ररथं युद्धे चित्रमाल्यावहन्हयाः

MN DUTT: 05-023-054

नीलोत्पलसवर्णास्तु तपनीयविभूषिताः
शैब्यं चित्ररप्रिं संख्ये चित्रमाल्याऽवहन् हयाः

M. N. Dutt: Steeds of the hue of the blue lotus and decked with ornaments of gold and adorned with beautiful garlands of flowers, bore to battle Shaivya owning a beautiful chariot.

BORI CE: 07-022-052

कलायपुष्पवर्णास्तु श्वेतलोहितराजयः
रथसेनं हयश्रेष्ठाः समूहुर्युद्धदुर्मदम्

MN DUTT: 05-023-055

कलायपुष्पवर्णास्तु श्वेतलोहितराजयः
रथसेनं हयश्रेष्ठाः समूहुर्युद्धदुर्मदम्

M. N. Dutt: Excellent steeds of the hue of the Kalaya flower, covered with red and white stripes, bore to battle Rathasena difficult to be repressed in battle.

BORI CE: 07-022-053

यं तु सर्वमनुष्येभ्यः प्राहुः शूरतरं नृपम्
तं पटच्चरहन्तारं शुकवर्णावहन्हयाः

MN DUTT: 05-023-056

यं तु सर्वमनुष्येभ्यः प्राहुः शूरतरं नृपम्
तं पटच्चरहन्तारं शुकवर्णाऽवहन् हयाः

M. N. Dutt: Steeds of the hue of the blue parrot, bore that king who had slain the Pattacharas and who was regarded as the best hero among all men.

BORI CE: 07-022-054

चित्रायुधं चित्रमाल्यं चित्रवर्मायुधध्वजम्
ऊहुः किंशुकपुष्पाणां तुल्यवर्णा हयोत्तमाः

MN DUTT: 05-023-057

चित्रायुधं चित्रमाल्यं चित्रवर्मायुधध्वजम्
ऊहुः किंशुकपुष्पाणां समवर्णा हयोत्तमाः

M. N. Dutt: Superior steeds of hue resembling that of the Kinshuka flowers, bore Chitrayudha, decorated with beautiful garlands and owning beautiful armour, weapons and standard.

BORI CE: 07-022-055

एकवर्णेन सर्वेण ध्वजेन कवचेन च
धनुषा रथवाहैश्च नीलैर्नीलोऽभ्यवर्तत

MN DUTT: 05-023-058

एकवर्णेन सर्वेण ध्वजेन कवचेन च
धनुषा रथवाहैश्च नीलैनीलोऽभ्यवर्तत

M. N. Dutt: King Nila protected to battle, with standards, armour, bow and steeds, all of the same blue colour.

BORI CE: 07-022-056

नानारूपै रत्नचित्रैर्वरूथध्वजकार्मुकैः
वाजिध्वजपताकाभिश्चित्रैश्चित्रोऽभ्यवर्तत

MN DUTT: 05-023-059

नानारूपै रत्नचिरैर्वरूथरथकार्मुकैः
वाजिध्वजपताकाभिश्चित्रश्चित्रोऽभ्यवर्तत

M. N. Dutt: Chitra advanced to battle, with car-fence and standard and bow, all set with various kinds of gems and with excellent steeds and beautiful banners and banner-staffs.

BORI CE: 07-022-057

ये तु पुष्करपत्रस्य तुल्यवर्णा हयोत्तमाः
ते रोचमानस्य सुतं हेमवर्णमुदावहन्

MN DUTT: 05-023-060

ये तु पुष्करपर्णस्य तुल्यवर्णा हयोत्तमाः
ते रोचमानस्य सुतं हेमवर्णमुदावहन्

M. N. Dutt: Excellent steeds that resembled in colour the hue of the Puskara flower, bore Hemavarna the son of Rochamana.

BORI CE: 07-022-058

योधाश्च भद्रकाराश्च शरदण्डानुदण्डजाः
श्वेताण्डाः कुक्कुटाण्डाभा दण्डकेतुमुदावहन्

MN DUTT: 05-023-061

योधाश्च भद्रकाराश्च शरदण्डानुदण्डयः
श्वेताण्डाः कुक्कुटाण्डाभादण्डकेतुं हयाऽवहन्

M. N. Dutt: Metted chargers of gentle appearance, possessed of vertebral columns erect like reedstalks, having white tests and endued with the colour of the hen's eggs, bore Dandaketu.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-062

केशवेन हते संख्ये पितर्यथ नराधिपे
भिन्ने कपाटे पाण्ड्यानां विद्रुतेषु च बन्धुषु
भीष्मादवाप्य चास्त्राणि दोणाद् रामात् कृपात् तथा
अस्त्रैः समत्वं सम्प्राप्य रुक्मिकर्णार्जुनाच्युतैः
इयेष द्वारकां हन्तुं कृत्स्नां जेतुं च मेदिनीम्
निवारितस्ततः प्राज्ञैः सुद्भिर्हितकाम्यया
वैरानुबन्धमुत्सृज्य स्वराज्यमनुशास्ति यः
स सागरध्वजः पाण्ड्यश्चन्द्ररश्मिनिभैर्हयैः
वैडूर्यजालसंछन्नैर्वीर्यद्रविणमाश्रितः
दिव्यं विस्फारयंश्चापं द्रोणमभ्यद्रवद् बली

M. N. Dutt: The heroic Sarangadvaja endowed with the wealth of energy, the ruler of the Pandyas, mounted on chargers of the colour of the moon-beams and clad in coats of mail set with lapises, rushed at Drona stretching his bow of superior make. His dominions having been on invaded and his relatives having escaped, his sire had been slain, O monarch, in battle by Krishna; securing weapons then from Bhishma, Drona and Rama and Kripa, he became, in the use of weapons, equal to Rukmi, Karna, Arjuna and Achyuta. He then became intent on destroying the city of Dvaraka and subjugating the whole world. But his wise friends out of a desire to do good to him. prevented him from that course. Abandoning all thoughts of revenge, he is now ruling his own dominions.

BORI CE: 07-022-059

आटरूषकपुष्पाभा हयाः पाण्ड्यानुयायिनाम्
अवहन्रथमुख्यानामयुतानि चतुर्दश

MN DUTT: 05-023-063

आटरूषकवर्णाभा हयाः पाण्ड्यानुयायिनाम्
अवहन् रथमुख्यानामयुतानि चतुर्दश

M. N. Dutt: Steeds of the hue of the Atarusha flower bore one thousand and forty thousand foremost car-warrior who followed that king of the Pandya.

BORI CE: 07-022-060

नानारूपेण वर्णेन नानाकृतिमुखा हयाः
रथचक्रध्वजं वीरं घटोत्कचमुदावहन्

MN DUTT: 05-023-064

नानावर्णेन रूपेण नानाकृतिमुखा हयाः
रथचक्रध्वजं वीरं घटोत्कचमुदावहन्

M. N. Dutt: Charges of various hues and appearance and stature and face, born the heroic Ghatotkacha, the device on whose banner was a car-wheel.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-065

भारतानां समेतानामुत्सृज्यैको मतानि यः
गतो युधिष्ठिरं भक्त्या त्यक्त्वा सर्वमभीप्सितम्
लोहिताक्षं महाबाहुं बृहन्तं तमरट्टजाः
महासत्त्वा महाकायाः सौवर्णस्यन्दने स्थितम्

M. N. Dutt: Setting at naught the opinions of the assembled Bharatas, that prince who alone out of his reverence for Yudhishthira had sided with him abandoning all his cherished hopes. That mighty-armed Brihanta of red eyes was borne by huge-bodied, greatly powerful steeds, as he sat in his chariot.

BORI CE: 07-022-061

सुवर्णवर्णा धर्मज्ञमनीकस्थं युधिष्ठिरम्
राजश्रेष्ठं हयश्रेष्ठाः सर्वतः पृष्ठतोऽन्वयुः
वर्णैश्चोच्चावचैर्दिव्यैः सदश्वानां प्रभद्रकाः

MN DUTT: 05-023-066

सुवर्णवर्णा धर्मज्ञमनीकस्थं युधिष्ठिरम्
राजश्रेष्ठं हयश्रेष्ठाः सर्वतः पृष्ठतोऽन्वयुः

M. N. Dutt: Excellent steeds of the gold followed behind the virtuous Yudhishthira, that foremost of kings, as he advanced on his car.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-067

वर्णरुच्चावचैरन्यैः सदश्वानां प्रभद्रकाः
संन्यवर्तन्त युद्धाय बहवो देवरूपिणः

M. N. Dutt: Hosts of the Prabhadrakas of divine appearance, proceeded to battle, on superior chargers of various beautiful colours,

BORI CE: 07-022-062

ते यत्ता भीमसेनेन सहिताः काञ्चनध्वजाः
प्रत्यदृश्यन्त राजेन्द्र सेन्द्रा इव दिवौकसः

MN DUTT: 05-023-068

ते यत्ता भीमसेनेन सहिताः काञ्चनध्वजाः
प्रत्यदृश्यन्त राजेन्द्र सेन्द्रा इव दिवौकसः

M. N. Dutt: All of them possessing golden standards, full of energy and accompanied by Bhimasena, appeared, O monarch, like the celestials, headed by Indra.

BORI CE: 07-022-063

अत्यरोचत तान्सर्वान्धृष्टद्युम्नः समागतान्
सर्वाण्यपि च सैन्यानि भारद्वाजोऽत्यरोचत

MN DUTT: 05-023-069

अत्यरोचत तान् सर्वान् धृष्टद्युम्नः समागतान्
सर्वाण्यति च सेन्यानि भारद्वाजो व्यरोचत

M. N. Dutt: Dhrishtadyumna liked that assembled host very much. But the son of Bharadvaja, excelled the rest of the warriors in splendour.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-070

अतीव शुशुभे तस्य ध्वजः कृष्णाजिनोत्तरः
कमण्डलुमहाराज जातरूपमयः शुभ:

M. N. Dutt: O monarch, his standard, with a black decr skin fluttering from its top and bearing the beautiful waterpot and made of the finest gold, appeared exceedingly beautiful.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-071

ध्वजं तु भीमसेनस्य वेदूर्यमणिलोचनम्
भ्राजमानं महासिंहं राजन्तं दृष्टवानहम्

M. N. Dutt: The standard of Bhimasena bearing the device of a mighty lion in silver, with two eyes of the lapis lazuli, appeared highly resplendent.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-072

ध्वजं तु कुरुराजस्य पाण्डवस्य महौजसः
दृष्टवानस्मि सौवर्णं सोमं ग्रहगणान्वितम्

M. N. Dutt: The standard of Yudhishthira endued with great energy bearing he emblem of the golden moon surrounded by the pianets, looked exceedingly charming.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-073

मृदङ्गौ चात्र विपुलौ दिव्यौ नन्दोपनन्दकौ
यन्त्रेणाहन्यमानौ च सुस्वनौ हर्षवर्धनौ

M. N. Dutt: Two. prodigious Mridangas of celestial make called Nanda and Upanandaka were tied to it. Struck by mechanical arrangements, they emitted melodies that enhanced the joy of all.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-074

शरभं पृष्ठसोवर्णं नकुलस्य महाध्वजम्
अपश्याम रथेऽत्युग्रं भीषयाणमवस्थितम्

M. N. Dutt: For striking terror into the hearts of the enemy, we saw that tall and fierce standard of Nakula, mounted on his car, that bore the device of Sharabha having golden back.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-075

हंसस्तु राजतः श्रीमान् ध्वजेघण्टापताकवान्
सहदेवस्य दुर्धर्षो द्विषतां शोकवर्धनः

M. N. Dutt: On the standard of Sahadeva, was seen a charming swan of irrepressible might made of silver, decked with bells and banners and capable of enhancing the grief of the enemy.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-076

पञ्चानां द्रोपदेयानां प्रतिमा ध्वजभूषणम्
धर्ममारुतशक्राणामश्विनौश्च महात्मनोः

M. N. Dutt: The standards of the five sons of Draupadi bore as their device the beautiful images of Dharma, Maruta, Shakra and of the twin Ashvins of high-soul.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-077

अभिमन्योः कुमारस्य शाहूपक्षी हिरण्मयः
रथे ध्वजवरो राजंस्तप्तचामीकरोज्ज्वलः

M. N. Dutt: On the car of the youthful Abhimanyu, O monarch, there was a standard of best make, bearing the device of a golden peacock, which was as radiant as molten gold.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-078

घटोत्कचस्य राजेन्द्र ध्वजे गृध्रो व्यरोचत
अश्वाश्च कामगास्तस्य रावणस्य पुरा यथा

M. N. Dutt: O monarch, the device of a vulture enhanced the beauty of the standard of Ghatotkacha; his steeds had the power of ranging everywhere at will, like those of Ravana in days of yore.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-079

माहेन्द्रं च धनुर्दिव्यं धर्मराजे युधिष्ठिरे
वायव्यं भीमसेनस्य धनुर्दिव्यमभूत्रप

M. N. Dutt: In the hands of Yudhishthira was the bow called Mahendra of celestial make; the celestial Vyavya was, o king, in the hands of Bhimasena.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-080

त्रैलोक्यरक्षणार्थाय ब्राह्मणा सृष्टमायुधम्
तद दिव्यमजरं चैव फाल्गुनार्थाय वै धनुः

M. N. Dutt: For preserving the triune world Brahma had created a bow; that bow of celestial make and ever indestructible, was in the hands of Phalguna.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-081

वैष्णवं नकुलायाथ सहदेवाय चाश्विजम्
घटोत्कचाय पौलस्त्यं धनुर्दिव्यं भयानकम्

M. N. Dutt: The Vaishnava bow was wielded by Nakula and the bow Ashvina by Sahadeva; the Paulastya of terrible appearance and celestial make, was held by Ghatotkacha.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-082

रौद्रमाग्नेयकौबेरं याम्यं गिरिशमेव च
पञ्चानां द्रोपदेयानां धनूरत्नानि भारत

M. N. Dutt: O_Bharata, these five jewels of bows, namely the Rudra and Agneya, the Kauberya, the Yamya and the Girisha were held by the five sons of Draupadi.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-083

रौद्रं धनुर्वरं श्रेष्ठं लेभे यद् रोहिणीसुतः
तत् तुष्टः प्रददौ रामः सौभद्राय महात्मने

M. N. Dutt: That foremost of bows of best make called Rudra which the son of Rohini had obtained, that bow was given, out of delight, to the highsouled son of Subhadra, by Rama.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-084

एते चान्ये च बहवो ध्वजा हेमविभूषिताः
तत्रादृश्यन्त शूराणां द्विषतां शोकवर्धनाः

M. N. Dutt: These and many other standards, decked with gold, of heroic warriors were seen there, that enhanced the grief of the foes.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-085

तदभूद् ध्वजसम्बाधमकापुरुषसेवितम्
द्रोणानीकं महाराज पटे चित्रमिवार्पितम्

M. N. Dutt: Then, O monarch, the host led by Drona, which abounded in myriad's of standards and which numbered not a single coward, looked like images painted on canvas.

Corresponding verse not found in BORI CE

MN DUTT: 05-023-086

शुश्रुवुर्नामगोत्राणि वीराणां संयुगे तदा
द्रोणमाद्रवतां राजन् स्वयंवर इवाहवे

M. N. Dutt: Then in that battle we heard, O monarch, the names and lineage of various heroic warriors, as they rushed at Drona, like to what is heard at a Svayamvara.

Home | About | Back to Book 07 Contents | ← Chapter 21 | Chapter 23 →