Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 023

BORI CE: 07-023-001

धृतराष्ट्र उवाच
व्यथयेयुरिमे सेनां देवानामपि संयुगे
आहवे ये न्यवर्तन्त वृकोदरमुखा रथाः

MN DUTT: 05-024-001

धृतराष्ट्र उवाच व्यथयेयुरिमे सेनां देवानामपि संजय
आहवे ये न्यवर्तन्त वृकोदरमुखा नृपाः

M. N. Dutt: Dhritarashtra said O Sanjaya, those heroic sovereigns who now returned to the charge, being headed by Vrikodara, were capable of crushing even the host of the celestials themselves.

BORI CE: 07-023-002

संप्रयुक्तः किलैवायं दिष्टैर्भवति पूरुषः
तस्मिन्नेव तु सर्वार्था दृश्यन्ते वै पृथग्विधाः

MN DUTT: 05-024-002

सम्प्रयुक्तः किलैवायं दिष्टैर्भवति पूरुषः
तस्मिन्नेव च सर्वार्थाः प्रदृश्यन्ते पृथग्विधाः

M. N. Dutt: Led by Destiny, man surely engages in any action and it is through the decrees of Destiny that his various acts are attended with various results.

BORI CE: 07-023-003

दीर्घं विप्रोषितः कालमरण्ये जटिलोऽजिनी
अज्ञातश्चैव लोकस्य विजहार युधिष्ठिरः

MN DUTT: 05-024-003

दीर्घ विप्रोषितः कालमरण्ये जटिलोऽजिनी
अज्ञातश्चैव लोकस्य विजहार युधिष्ठिरः

M. N. Dutt: That Yudhishthira, who wandered exiled in woods, for a long time, wearing matted locks and black deer-skin and who also had to wander incognito.

BORI CE: 07-023-004

स एव महतीं सेनां समावर्तयदाहवे
किमन्यद्दैवसंयोगान्मम पुत्रस्य चाभवत्

MN DUTT: 05-024-004

स एव महतीं सेनां समावर्तयदाहवे
किमन्यद् दैवसंयोगान्मम पुत्रस्य चाभवत्

M. N. Dutt: Even that very Yudhishthira is now leading this mighty host in battle! What else but evil. can befall my son through this adverse influence of Destiny?

BORI CE: 07-023-005

युक्त एव हि भाग्येन ध्रुवमुत्पद्यते नरः
स तथाकृष्यते तेन न यथा स्वयमिच्छति

MN DUTT: 05-024-005

युक्त एव हि भाग्येन ध्रुवमुत्पद्यते नरः
स तथाऽऽकृष्यते तेन न यथा स्वयमिच्छति

M. N. Dutt: Surely man is born subject to the decrees of Destiny; and so he is compelled by it to do what he does not at all desire.

BORI CE: 07-023-006

द्यूतव्यसनमासाद्य क्लेशितो हि युधिष्ठिरः
स पुनर्भागधेयेन सहायानुपलब्धवान्

MN DUTT: 05-024-006

द्यूतव्यसनमासाद्य क्लेशितो हि युधिष्ठिरः
स पुनर्भागधेयेन सहायानुपलब्धवान्

M. N. Dutt: Becoming addicted to the vice of gambling at dice, Yudhishthira reaped great affliction; but now through the agency of Destiny, he has again been united to his supporters.

BORI CE: 07-023-007

अर्धं मे केकया लब्धाः काशिकाः कोसलाश्च ये
चेदयश्चापरे वङ्गा मामेव समुपाश्रिताः

MN DUTT: 05-024-007

अद्य मे केकया लब्धाः काशिका: कोसलाश मे
चेदयश्चापरे वङ्गा मामेव समुपाश्रिताः

M. N. Dutt: *Today the Kekayas are rallying to me; the Kausikas, the Kosalas, the Chedis, the Vangas and others are all betaking to me.

BORI CE: 07-023-008

पृथिवी भूयसी तात मम पार्थस्य नो तथा
इति मामब्रवीत्सूत मन्दो दुर्योधनस्तदा

MN DUTT: 05-024-008

पृथिवी भूयसी तात मम पार्थस्य नो तथा
इति मामब्रवीत् सूत मन्दो दुर्योधनः पुरा

M. N. Dutt: All this extensive earth has taken my side, O sire and not that of the sons of Pritha.' 0 Suta, these were the words that were spoken to ine by the wicked Duryodhana before.

BORI CE: 07-023-009

तस्य सेनासमूहस्य मध्ये द्रोणः सुरक्षितः
निहतः पार्षतेनाजौ किमन्यद्भागधेयतः

MN DUTT: 05-024-009

तस्य सेनासमूहस्य मध्ये द्रोणः सुरक्षितः
निहतः पार्षतेनाजौ किमन्यद् भागधेयतः

M. N. Dutt: Drona, guarded amidst this host of his warriors, as slain by the son of Prisata in battle; what can it be but there decree of Fate?

BORI CE: 07-023-010

मध्ये राज्ञां महाबाहुं सदा युद्धाभिनन्दिनम्
सर्वास्त्रपारगं द्रोणं कथं मृत्युरुपेयिवान्

MN DUTT: 05-024-010

मध्ये राज्ञां महाबाहुं सदा युद्धाभिनन्दिनम्
सर्वास्त्रपारगं द्रोणं कथं मृत्युरुपेयिवान्

M. N. Dutt: Amidst that royal host how could Death approach that mighty-armed Drona who ever delighted in battle and who was accomplished in the use of all sorts of weapons?

BORI CE: 07-023-011

समनुप्राप्तकृच्छ्रोऽहं संमोहं परमं गतः
भीष्मद्रोणौ हतौ श्रुत्वा नाहं जीवितुमुत्सहे

MN DUTT: 05-024-011

समनुप्राप्तकृच्छोऽहं मोहं परममागतः
भीष्मद्रोणौ हतौ श्रुत्वा नाहं जीवितुमुत्सहे

M. N. Dutt: I am plunged in distress and a swoon overwhelms me. Oh, I cannot live hearing both Bhishma and Drona slain.

BORI CE: 07-023-012

यन्मा क्षत्ताब्रवीत्तात प्रपश्यन्पुत्रगृद्धिनम्
दुर्योधनेन तत्सर्वं प्राप्तं सूत मया सह

MN DUTT: 05-024-012

यन्मां क्षत्ताब्रवीत् तात प्रपश्यन् पुत्रगृद्धिनम्
दुर्योधनेन तत् सर्वे प्राप्तं सूत मया सह

M. N. Dutt: O Suta, that which the prophetic Khatva said to me, seeing me, infatuated with the affection for my son, O sire, everything of that has now overtaken me and Duryodhana himself.

BORI CE: 07-023-013

नृशंसं तु परं तत्स्यात्त्यक्त्वा दुर्योधनं यदि
पुत्रशेषं चिकीर्षेयं कृच्छ्रं न मरणं भवेत्

MN DUTT: 05-024-013

नृशंसं तु परं नु स्यात् तयक्त्वा दुर्योधनं यदि
पुत्रशेषं चिकीर्षेयं कृत्स्नं न मरणं व्रजेत्

M. N. Dutt: It would have been very cruel had I saved the rest of my progeny by abandoning Duryodhana, but then the rest could have lived.

BORI CE: 07-023-014

यो हि धर्मं परित्यज्य भवत्यर्थपरो नरः
सोऽस्माच्च हीयते लोकात्क्षुद्रभावं च गच्छति

MN DUTT: 05-024-014

यो हि धर्मं परित्यज्य भवत्यर्थपरो नरः
सोऽस्माच्च हीयते लोकात् क्षुद्रभावं च गच्छति

M. N. Dutt: The monarch, that abandoning righteousness, pursues interest, is debarred from the enjoyment of felicity and imbibes meanness.

BORI CE: 07-023-015

अद्य चाप्यस्य राष्ट्रस्य हतोत्साहस्य संजय
अवशेषं न पश्यामि ककुदे मृदिते सति

MN DUTT: 05-024-015

अद्य चाप्यस्य राष्ट्रस्य हतोत्साहस्य संजय
अवशेषं न पश्यामि ककुदे मृदिते सति

M. N. Dutt: O Sanjaya, today, when the hump of this kingdom has been crushed, I see that nothing will be left of it, as it has lost all energy (by the death of Drona).

BORI CE: 07-023-016

कथं स्यादवशेषं हि धुर्ययोरभ्यतीतयोः
यौ नित्यमनुजीवामः क्षमिणौ पुरुषर्षभौ

MN DUTT: 05-024-016

कथं स्यादवशेषो हि धुर्ययोरभ्यतीतयोः
यो नित्यमुपजीवामः क्षमिणौ पुरुषर्षभौ

M. N. Dutt: When those two foremost of men, viz. Bhishma and Drona of forgiving nature who used to be our primary support, when they both have been killed, how can any thing remain of this kingdom?

BORI CE: 07-023-017

व्यक्तमेव च मे शंस यथा युद्धमवर्तत
केऽयुध्यन्के व्यपाकर्षन्के क्षुद्राः प्राद्रवन्भयात्

MN DUTT: 05-024-017

व्यक्तमेव च मे शंस यथा युद्धमवर्तत
केऽयुध्यन् के व्यापकुर्वन् के क्षुद्राः प्राद्रवन् भयात्

M. N. Dutt: Relate to me, in detail, as to how that battle raged: who were they that fought, who assaulted (the enemy) and what mean fellows fled, out of terror?

BORI CE: 07-023-018

धनंजयं च मे शंस यद्यच्चक्रे रथर्षभः
तस्माद्भयं नो भूयिष्ठं भ्रातृव्याच्च विशेषतः

MN DUTT: 05-024-018

धनंजयं च मे शंस यद् यच्चक्रे रथर्षभः
तस्माद् भयं नो भूयिष्ठं भ्रातृव्याच्च वृकोदरात्

M. N. Dutt: Tell me also what that foremost of carwarriors, namely, Dhananjaya, did? We are much afraid of him and of his brother, Vrikodara, who is our (implacable) enemy.

BORI CE: 07-023-019

यथासीच्च निवृत्तेषु पाण्डवेषु च संजय
मम सैन्यावशेषस्य संनिपातः सुदारुणः
मामकानां च ये शूराः कांस्तत्र समवारयन्

MN DUTT: 05-024-019

यथाऽऽसीच्च निवृत्तेषु पाण्डवेयेषु संजय
मम सैन्यावशेषस्य संनिपातः सुदारुणः

M. N. Dutt: Tell me, O Sanjaya, of the terrible collusion that took place between the Pandava hosts and the remnant of my army, when the former returned to the charge?

Corresponding verse not found in BORI CE

MN DUTT: 05-024-020

कथं च वो मनस्तात निवृत्तेष्वभवत् तदा
मामकानां च ये शूराः के कांस्तत्र न्यवारयन्

M. N. Dutt: What also, O sire, was the state of your mind when they returned to the attack. What heroes of our army with stood them on the field of battle?

Home | About | Back to Book 07 Contents | ← Chapter 22 | Chapter 24 →