Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 024

BORI CE: 07-024-001

संजय उवाच
महद्भैरवमासीन्नः संनिवृत्तेषु पाण्डुषु
दृष्ट्वा द्रोणं छाद्यमानं तैर्भास्करमिवाम्बुदैः

MN DUTT: 05-025-001

संजय उवाच महद् भैरवमानीन्नः संनिवृत्तेषु पाण्डुषु
दृष्ट्वा द्रोणं छाद्यमानं तैर्भास्करमिवाम्बुदैः

M. N. Dutt: Sanjaya said When the Pandava host returned to the battle, a mighty apprehension took possession of ourselves covered (by the arrows) like the lustrous rob covered over by a continuous) mass of rain-clouds.

BORI CE: 07-024-002

तैश्चोद्धूतं रजस्तीव्रमवचक्रे चमूं तव
ततो हतममन्याम द्रोणं दृष्टिपथे हते

MN DUTT: 05-025-002

तैश्चोळूतं रजस्तीव्रमवचक्रे चमू तव
ततो हतममस्याम द्रोणं दृष्टिपथे हते

M. N. Dutt: Thick clouds of dust raised by them covered over your army; and our sight being intercepted, we thought Drona to be slain.

BORI CE: 07-024-003

तांस्तु शूरान्महेष्वासान्क्रूरं कर्म चिकीर्षतः
दृष्ट्वा दुर्योधनस्तूर्णं स्वसैन्यं समचूचुदत्

MN DUTT: 05-025-003

तांस्तु शूरान् महेष्वासान् क्रूरं कर्म चिकीर्षतः
दृष्ट्वा दुर्योधनस्तूणे स्वसैन्यं समचूचुदत्

M. N. Dutt: Beholding those mighty and heroic warriors intent on the perpetration of a very heartless act (i.e., the slaughter of Drona), Duryodhana encouraged his troops without the least delay,

BORI CE: 07-024-004

यथाशक्ति यथोत्साहं यथासत्त्वं नराधिपाः
वारयध्वं यथायोगं पाण्डवानामनीकिनीम्

MN DUTT: 05-025-004

यथाशक्ति यथोत्साहं यथासत्त्वं नराधिपाः
वारयध्वं यथायोगं पाण्डवानामनीकिनीम्

M. N. Dutt: "O rulers of men, do you check the Pandava host, according to your strength energy and prowess and according to the opportunities that may present themselves."

BORI CE: 07-024-005

ततो दुर्मर्षणो भीममभ्यगच्छत्सुतस्तव
आराद्दृष्ट्वा किरन्बाणैरिच्छन्द्रोणस्य जीवितम्

MN DUTT: 05-025-005

ततो दुर्मर्पणो भीममभ्यगच्छत् सुतस्तव
आराद् दृष्ट्वा किरन् बाणैर्जिघृक्षुस्तस्य जीवितम्

M. N. Dutt: Thereafter your son Durmarsana beholding Bhima near him, fell upon him; and desirous of saving Drona's life, he covered the latter with a downpour of arrows.

BORI CE: 07-024-006

तं बाणैरवतस्तार क्रुद्धो मृत्युमिवाहवे
तं च भीमोऽतुदद्बाणैस्तदासीत्तुमुलं महत्

MN DUTT: 05-025-006

तं बाणैरवतस्तार क्रुद्धो मृत्युरिवाहवे
तं च भीमोऽतुदद् बाणैस्तदाऽऽसीत् तुमुलं महत्

M. N. Dutt: Wrought up with ire, he assaulted Bhima with his arrows, even like Death himself in that battle. Bhima also pierced him with arrows and thus a fierce combat raged between them.

BORI CE: 07-024-007

त ईश्वरसमादिष्टाः प्राज्ञाः शूराः प्रहारिणः
बाह्यं मृत्युभयं कृत्वा प्रत्यतिष्ठन्परान्युधि

MN DUTT: 05-025-007

त ईश्वरसमादिष्टाः प्राज्ञाः शूराः प्रहारिणः
राज्यं मृत्युभयं त्यक्त्वा प्रत्यतिष्ठन् परान् युधि

M. N. Dutt: In that battle, heroic warriors endowed with prudence and accomplished in smiting, being commanded by their leaders withstood their adversaries, disregardful of their kingdom and the fear of death. one

BORI CE: 07-024-008

कृतवर्मा शिनेः पुत्रं द्रोणप्रेप्सुं विशां पते
पर्यवारयदायान्तं शूरं समितिशोभनम्

MN DUTT: 05-025-008

कृतवर्मा शिनेः पौत्रं द्रोणं प्रेप्सुं विशाम्पते
पर्यवारयदायान्तं शूरं समरशोभिनम्

M. N. Dutt: O majesty! The chivalrous and gracious Satyaki was prevented by Kritavarma who was marching ahead with an intention to suppress Drona.

BORI CE: 07-024-009

तं शैनेयः शरव्रातैः क्रुद्धः क्रुद्धमवारयत्
कृतवर्मा च शैनेयं मत्तो मत्तमिव द्विपम्

MN DUTT: 05-025-009

तं शैनेयः शरव्रातः क्रुद्धः क्रुद्धमवारयत्
कृतवर्मा च शैनेयं मत्तो मत्तमिव द्विपम्

M. N. Dutt: Like infuriate elephant resisting another, Kritavarman checked the grandson of Sini.

BORI CE: 07-024-010

सैन्धवः क्षत्रधर्माणमापतन्तं शरौघिणम्
उग्रधन्वा महेष्वासं यत्तो द्रोणादवारयत्

MN DUTT: 05-025-010

सैन्धवः क्षत्रवर्माणमायान्तं निशितैः शरैः
उग्रधन्वा महेष्वासं यत्तो द्रोणादवारयत्

M. N. Dutt: That fierce bowman, the ruler of the Sindhus, with his keen-pointed shaft kept the mighty warriors Kshtravarman away from Drona, as the former advanced towards the latter.

BORI CE: 07-024-011

क्षत्रधर्मा सिन्धुपतेश्छित्त्वा केतनकार्मुके
नाराचैर्बहुभिः क्रुद्धः सर्वमर्मस्वताडयत्

MN DUTT: 05-025-011

क्षत्रवर्मा सिन्धुपतेश्छित्त्वा केतनकार्मुके
नाराचैर्दशभिः क्रुद्धः सर्वमर्मस्वताडयत्

M. N. Dutt: Kshatravarman cutting down the bow and banner of the ruler of the Sindhus and excited with wrath, pierced him in his vitals with ten Narachas.

BORI CE: 07-024-012

अथान्यद्धनुरादाय सैन्धवः कृतहस्तवत्
विव्याध क्षत्रधर्माणं रणे सर्वायसैः शरैः

MN DUTT: 05-025-012

अथान्यद् धनुरुदाय सैन्धवः कृतहस्तवत्
विव्याध क्षत्रवर्माणं रणे सर्वायसैः शरैः

M. N. Dutt: Thereupon the ruler of the Sindhus, with an admirable lightness of hand, taking up another bow picrced. Kshatravarman in that battle with arrows, all made of iron.

BORI CE: 07-024-013

युयुत्सुं पाण्डवार्थाय यतमानं महारथम्
सुबाहुर्भ्रातरं शूरं यत्तो द्रोणादवारयत्

MN DUTT: 05-025-013

युयुत्सुं पाण्डवार्थाय यतमानं महारथम्
सुबाहु रतं शूरं यत्तो द्रोणादवारयत्

M. N. Dutt: With all his endeavours, Subahu kept away from Drona, his brother, the mighty and heroic car-warrior Yuyutsu, who was fighting for the Pandavas.

BORI CE: 07-024-014

सुबाहोः सधनुर्बाणावस्यतः परिघोपमौ
युयुत्सुः शितपीताभ्यां क्षुराभ्यामच्छिनद्भुजौ

MN DUTT: 05-025-014

सुबाहोः सधनुर्बाणावस्यतः परिघोपमौ
युयुत्सुः शितपीताभ्यां क्षुराभ्यामच्छिनद् भुजौ

M. N. Dutt: Yuyutsu cut-off with two whetted and welltempered and razor-like arrows, the two arms of Subahu which were wielding the bow and the arrows and which resembled a couple of bludgeons.

BORI CE: 07-024-015

राजानं पाण्डवश्रेष्ठं धर्मात्मानं युधिष्ठिरम्
वेलेव सागरं क्षुब्धं मद्रराट्समवारयत्

MN DUTT: 05-025-015

राजानां पाण्डवश्रेष्ठं धर्मात्मानं युधिष्ठिरम्
वेलेव सागर क्षुब्धं मद्रराट् समवारयत्

M. N. Dutt: The ruler of the Madras, resisted king Yudhishthira of righteous soul, that foremost of the Pandavas, like the banks resisting the agitated ocean.

BORI CE: 07-024-016

तं धर्मराजो बहुभिर्मर्मभिद्भिरवाकिरत्
मद्रेशस्तं चतुःषष्ट्या शरैर्विद्ध्वानदद्भृशम्

MN DUTT: 05-025-016

तं धर्मराजो बहुभिर्मर्मभिद्भिरवाकिरत्
मद्रेशस्तं चतुःषष्ट्या शरैर्विद्धवानदद् भृशम्

M. N. Dutt: Him the righteous king Yudhishthira covered with many shafts capable of penetrating into the very vitals. The lord of the Madras piercing Yudhishthira with sixty-four arrows uttered a loud war cry.

BORI CE: 07-024-017

तस्य नानदतः केतुमुच्चकर्त सकार्मुकम्
क्षुराभ्यां पाण्डवश्रेष्ठस्तत उच्चुक्रुशुर्जनाः

MN DUTT: 05-025-017

तस्य नानदतः केतुमुच्चकर्त च कार्मुकम्
क्षुराभ्यां पाण्डवो ज्येष्ठस्तत उच्चुक्रुशुर्जनाः

M. N. Dutt: But while the former was still roaring, with two razor sharp arrows, the foremost of the Pandavas severed his bow and banner. At this the warriors shouted forth (in joy).

BORI CE: 07-024-018

तथैव राजा बाह्लीको राजानं द्रुपदं शरैः
आद्रवन्तं सहानीकं सहानीको न्यवारयत्

MN DUTT: 05-025-018

तथैव राजा बाह्रीको राजानं दुपदं शरैः
आद्रवन्तं सहानीकः सहानीकं न्यवारयत्

M. N. Dutt: Then king Valhika also at the head of his army, resisted, with his arrows, king Drupada the latter was advancing leading a formidable division,

BORI CE: 07-024-019

तद्युद्धमभवद्घोरं वृद्धयोः सहसेनयोः
यथा महायूथपयोर्द्विपयोः संप्रभिन्नयोः

MN DUTT: 05-025-019

तद् युद्धमभवद् घोरं वृद्धयोः सह सेनयोः
यथा महायूथपयोपियाः सम्प्रभिन्नयोः

M. N. Dutt: Thereat between those two old supported by their respective army, a fierce encounter raged. Which resembled that between two mighty leaders, with rent temples, of two different herds of elephants.

BORI CE: 07-024-020

विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम्
सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम्

MN DUTT: 05-025-020

विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम्
सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम्

M. N. Dutt: Vindha and Anvindna of the Avanti country, at the head of their army, encountered Virata, the ruler of the Matsyas, at the head of his troops, like Indra and Agni encountering the Danava Bali, in the days of yore.

BORI CE: 07-024-021

तदुत्पिञ्जलकं युद्धमासीद्देवासुरोपमम्
मत्स्यानां केकयैः सार्धमभीताश्वरथद्विपम्

MN DUTT: 05-025-021

तदुत्पिञ्जलकं युद्धमासीद् देवासुरोपमम्
मत्स्यानां केकयैः सार्धमभीताश्वरथद्विपम्

M. N. Dutt: Then between the Matsyas and the Kekayas a confused combat raged in which the horses, as men warriors, the car-warriors and the elephantwarriors fought undauntedly and which resembled the encounter between the celestials and the Asuras.

BORI CE: 07-024-022

नाकुलिं तु शतानीकं भूतकर्मा सभापतिः
अस्यन्तमिषुजालानि यान्तं द्रोणादवारयत्

MN DUTT: 05-025-022

नाकुलिं तु शतानीकं भूतकर्मा सभापतिः
अस्यन्तमिषुजालानि यान्तं द्रोणादवारयत्

M. N. Dutt: Bhutakarma, the ruler of the Sabhas, kept away from Drona, Nakula's son, Shatanika, as the latter advanced discharging a net-work of arrows.

BORI CE: 07-024-023

ततो नकुलदायादस्त्रिभिर्भल्लैः सुसंशितैः
चक्रे विबाहुशिरसं भूतकर्माणमाहवे

MN DUTT: 05-025-023

ततो नकुलदायादस्त्रिभिर्भल्लैः सुसंशितैः
चक्रे विवाहुशिरसं भूतकर्माणमाहवे

M. N. Dutt: Thereat the son of Nakula with three wellsharpened Bhallas (broad-headed arrows). Made Bhutakarma headless and armless in that battle.

BORI CE: 07-024-024

सुतसोमं तु विक्रान्तमापतन्तं शरौघिणम्
द्रोणायाभिमुखं वीरं विविंशतिरवारयत्

MN DUTT: 05-025-024

सतसोमं तु विक्रान्तमायान्तं तं शरौघिणम्
द्रोणायाभिमुखं वीरं विविंशतिरवारयत्

M. N. Dutt: Vivinsati checked the heroic Sutasoma endued with prowess, as he was advancing towards Dronia discharging innumerable shafts.

BORI CE: 07-024-025

सुतसोमस्तु संक्रुद्धः स्वपितृव्यमजिह्मगैः
विविंशतिं शरैर्विद्ध्वा नाभ्यवर्तत दंशितः

MN DUTT: 05-025-025

सुतसोमस्तु संक्रुद्धः स्वपितृव्यमजिह्मगैः
विविंशति शर्भित्त्वा नाभ्यवर्तत दंशितः

M. N. Dutt: Sutasoma also excited with anger and clad in mail pierced his uncle Vivinsati with straight-going shafts and he desisted from attacking the latter.

BORI CE: 07-024-026

अथ भीमरथः शाल्वमाशुगैरायसैः शितैः
षड्भिः साश्वनियन्तारमनयद्यमसादनम्

MN DUTT: 05-025-026

अथ भीमरथः शाल्वमाशुगैरायसैः शितैः
षड्भिः साश्वनियन्तारमनयद् यमसादनम्

M. N. Dutt: Then Bhimaratha, with six swift-going shafts, made wholly of iron, dispatched Shalva together with his steeds and charioteer to the regions of Death.

BORI CE: 07-024-027

श्रुतकर्माणमायान्तं मयूरसदृशैर्हयैः
चैत्रसेनिर्महाराज तव पौत्रो न्यवारयत्

MN DUTT: 05-025-027

श्रुतकर्माणमायान्तं मयूरसदृशैर्हयैः
चैत्रसेनिर्महाराज तव पौत्रं न्यवारयत्

M. N. Dutt: O mighty monarch, the son of Chitrasena resisted your grandson Shrutakarman, as the latter rushed at (Drona), being drawn by steeds resembling peacocks.

BORI CE: 07-024-028

तौ पौत्रौ तव दुर्धर्षौ परस्परवधैषिणौ
पितॄणामर्थसिद्ध्यर्थं चक्रतुर्युद्धमुत्तमम्

MN DUTT: 05-025-028

तौ पौत्रौ तव दुर्घर्षों परस्परवधैषिणौ
पितॄणामर्थसिद्ध्यर्थे चक्रतुर्युद्धमुत्तमम्

M. N. Dutt: Those two grandsons of yours, of prowess difficult of being checked, desirous of slaying each other. Fought admirable with each other for bringing about the success of their respective sire's purposes.

BORI CE: 07-024-029

तिष्ठन्तमग्रतो दृष्ट्वा प्रतिविन्ध्यं तमाहवे
द्रौणिर्मानं पितुः कुर्वन्मार्गणैः समवारयत्

MN DUTT: 05-025-029

तिष्ठन्तमग्रे तं दृष्ट्वा प्रतिविध्यं महाहवे
द्रौणिर्मानं पितुः कुर्वन् मार्गणैः समवारयत्

M. N. Dutt: The son of Drona, seeing Prativindhya stand before him in that battle, checked him with arrows, in order to do honour to his sire.

BORI CE: 07-024-030

तं क्रुद्धः प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः
सिंहलाङ्गूललक्ष्माणं पितुरर्थे व्यवस्थितम्

MN DUTT: 05-025-030

तं क्रुद्धं प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः
सिंहलाङ्गललक्ष्माणं पितुरर्थे व्यवस्थितम्

M. N. Dutt: Wrought up with rage, Prativindhya with whetted shafts pierced him who bore the device of the lion's tail in his banner and who was anxious to serve his father's interests.

BORI CE: 07-024-031

प्रवपन्निव बीजानि बीजकाले नरर्षभ
द्रौणायनिर्द्रौपदेयं शरवर्षैरवाकिरत्

MN DUTT: 05-025-031

प्रवपन्निव बीजानि बीजकाले नरर्षभ
द्रोणायनिद्रौपदेयं शरवर्षैरवाकिरत्

M. N. Dutt: O foremost of men, like a sower sowing seeds in the sowing season. The son of Draupadi, covered the son of Drona with an arrowy downpour.

Corresponding verse not found in BORI CE

MN DUTT: 05-025-032

आर्जुनि श्रुतकीर्ति तु द्रौपदेयं महारथम्
द्रोणायाभिमुखं यान्तं दौःशासनिरवारयत्

M. N. Dutt: The son of Dushasana resisted the mighty car-warrior Shrutakirti, the son of Arjuna by Draupadi, as the latter was rushing at Drona.

Corresponding verse not found in BORI CE

MN DUTT: 05-025-033

तस्य कृष्णसमः कार्ष्णिस्त्रिभिर्भल्लैः सुसंशितैः
धनुर्ध्वजं च सूतं च छित्त्वा द्रोणान्तिकं ययौ

M. N. Dutt: But that son of Krishna equal to Krishna (in prowess), cutting off with three well sharpened Bhallas, the bow, banner and charioteer of the former (the son of Dushasana), advanced towards Drona.

BORI CE: 07-024-032

यस्तु शूरतमो राजन्सेनयोरुभयोर्मतः
तं पटच्चरहन्तारं लक्ष्मणः समवारयत्

MN DUTT: 05-025-034

यस्तु शूरतमो राजन्नुभयोः सेनयोर्मत:
तं पटच्चहन्तारं लक्ष्मणः समवारयत्

M. N. Dutt: Lakshmana checked that slayer slayer of Patachara who is regarded, O king, as the bravest aniong the two hosts.

BORI CE: 07-024-033

स लक्ष्मणस्येष्वसनं छित्त्वा लक्ष्म च भारत
लक्ष्मणे शरजालानि विसृजन्बह्वशोभत

MN DUTT: 05-025-035

स लक्ष्मणस्येष्वसनं छित्त्वा लक्ष्म च भारत
लक्ष्मणे शरजालानि विसृजन् बबशोभत

M. N. Dutt: But the latter, O Bharata, appeared resplendent, having cut-off Lakshmana's bow and banner-mark and showering myriad shafts on him.

BORI CE: 07-024-034

विकर्णस्तु महाप्राज्ञो याज्ञसेनिं शिखण्डिनम्
पर्यवारयदायान्तं युवानं समरे युवा

MN DUTT: 05-025-036

विकर्णस्तु महाप्राज्ञो याज्ञसेनि शिखण्डिनम्
पर्यवारयदायान्तं युवानं समरे युवा

M. N. Dutt: The youthful Vikarna, endued with great intelligence, opposed, in that battle, the youthful Sikhandin, the son of Yajnasena, as he advanced.

BORI CE: 07-024-035

ततस्तमिषुजालेन याज्ञसेनिः समावृणोत्
विधूय तद्बाणजालं बभौ तव सुतो बली

MN DUTT: 05-025-037

ततस्तमिषुजालेन याज्ञसेनिः समावृणोत्
विधूय तद् बाणजालं बभौ तव सुतो बली

M. N. Dutt: Thereat the son of Yajnasena covered the former with a net-work of arrows. Your son endued with prowess appeared beautiful by defeating that shower of arrows.

BORI CE: 07-024-036

अङ्गदोऽभिमुखः शूरमुत्तमौजसमाहवे
द्रोणायाभिमुखं यान्तं वत्सदन्तैरवारयत्

MN DUTT: 05-025-038

अङ्गदोऽभिमुखं वीरमुत्तमौजसमाहवे
द्रोणायाभिमुखं यान्तं शरौघेण न्यवारयत्

M. N. Dutt: Angada checked the heroic Uttamaujasa, with a down-pour of arrows, as the latter advanced in that battle against Drona.

BORI CE: 07-024-037

स संप्रहारस्तुमुलस्तयोः पुरुषसिंहयोः
सैनिकानां च सर्वेषां तयोश्च प्रीतिवर्धनः

MN DUTT: 05-025-039

स सम्प्रहारस्तुमुलस्तयोः पुरुषसिंहयोः
सैनिकानां च सर्वेषां तयोश्च प्रतीतिवर्धनः

M. N. Dutt: The awful encounter between those two foremost of men enhanced the delight of all the soldiers as also of them both.

BORI CE: 07-024-038

दुर्मुखस्तु महेष्वासो वीरं पुरुजितं बली
द्रोणायाभिमुखं यान्तं कुन्तिभोजमवारयत्

MN DUTT: 05-025-040

दुर्मुस्वस्तु महेष्वासो वीरं पुरुजितं बली
द्रोणायाभिमुखं यान्तं वत्सदन्तैरवारयत्

M. N. Dutt: The mighty bowman Durmukha endued with prowess, resisted with shafts called Vatsadantas, the heroic Purujit was rushing at Drona.

BORI CE: 07-024-039

स दुर्मुखं भ्रुवोर्मध्ये नाराचेन व्यताडयत्
तस्य तद्विबभौ वक्त्रं सनालमिव पङ्कजम्

MN DUTT: 05-025-041

स दुर्मुखं भ्रुवोर्मध्ये नाराचेनाभ्यताडयत्
तस्य तद् विबभौ वक्त्रं सनालमिव पङ्कजम्

M. N. Dutt: As the latter struck Durmukha between his two eye-brows with a Naracha. Thereupon the countenance of Durmukha appeared charming like a lotus with its stem.

BORI CE: 07-024-040

कर्णस्तु केकयान्भ्रातॄन्पञ्च लोहितकध्वजान्
द्रोणायाभिमुखं याताञ्शरवर्षैरवारयत्

MN DUTT: 05-025-042

कर्णस्तु केकयान् भ्रातॄन् पञ्च लोहितकध्वजान्
द्रोणायाभिमुखं याताशरव(रवारयत्

M. N. Dutt: Karna checked with an arrowy shower the Kekaya brothers owning crimson standards, as they rushed towards Drona.

BORI CE: 07-024-041

ते चैनं भृशसंक्रुद्धाः शरव्रातैरवाकिरन्
स च तांश्छादयामास शरजालैः पुनः पुनः

MN DUTT: 05-025-043

ते चैनं भृशसंतप्ताः शरवर्षैरवाकिरन्
स च तांश्छादयामास शरजालैः पुनः पुनः

M. N. Dutt: Greatly afflicted, they also covered Karna with a down-pour of arrows. Karna also covered them repeatedly with showers of arrows.

BORI CE: 07-024-042

नैव कर्णो न ते पञ्च ददृशुर्बाणसंवृताः
साश्वसूतध्वजरथाः परस्परशराचिताः

MN DUTT: 05-025-044

नैव कर्णो न ते पञ्च ददृशुर्बाणसंवृताः
साश्वसूतध्वजरथाः परस्परशराचिताः

M. N. Dutt: Neither they nor Karna was to be seen being covered over with (clouds of) shafts. Their steeds, drivers and standards and cars were all lost to sight being covered with thick arrowy showers.

BORI CE: 07-024-043

पुत्रस्ते दुर्जयश्चैव जयश्च विजयश्च ह
नीलं काश्यं जयं शूरास्त्रयस्त्रीन्प्रत्यवारयन्

MN DUTT: 05-025-045

पुत्रास्ते दुर्जयश्चैव जयश्च विजयश्च ह
नीलकाश्यजयत्सेनांस्त्रयस्त्रीन् प्रत्यवारयन्

M. N. Dutt: Your three sons, viz., Duryaja, Jaya and Vijaya resisted the three, viz., king Nila, the ruler of Kasis and king Jayatsena.

BORI CE: 07-024-044

तद्युद्धमभवद्घोरमीक्षितृप्रीतिवर्धनम्
सिंहव्याघ्रतरक्षूणां यथेभमहिषर्षभैः

MN DUTT: 05-025-046

तद् युद्धमभवद् धारेमीक्षितुप्रीतिवर्धनम्
सिंहव्याघ्रतरक्षूणां यथर्भमहिषर्षभैः

M. N. Dutt: Then the fierce combat between them afforded delight to the lookers-on like that between a tiger, a lion and a wolf on the one side and a bear, a buffalo and a bull on the other side.

BORI CE: 07-024-045

क्षेमधूर्तिबृहन्तौ तौ भ्रातरौ सात्वतं युधि
द्रोणायाभिमुखं यान्तं शरैस्तीक्ष्णैस्ततक्षतुः

MN DUTT: 05-025-047

क्षेमधूर्तिबृहन्तौ तु भ्रातरौ सात्वतं युधि
द्रोणायाभिमुखं यान्तं शरैस्तीक्ष्णैस्ततक्षतुः

M. N. Dutt: Kshemadhuri and Vrihanta, these two brothers together wounded with keen-pointed shafts, him of the Satvata race, as he advanced towards Drona in all battle.

BORI CE: 07-024-046

तयोस्तस्य च तद्युद्धमत्यद्भुतमिवाभवत्
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने

MN DUTT: 05-025-048

तयोस्तस्य च तद् युद्धमत्यद्भुतमिवाभवत्
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने

M. N. Dutt: Then the battle between those brothers and Satyaki became exceedingly wonderful. Like that between a lion and a couple of leaderelephants with rent temples in the woods.

BORI CE: 07-024-047

राजानं तु तथाम्बष्ठमेकं युद्धाभिनन्दिनम्
चेदिराजः शरानस्यन्क्रुद्धो द्रोणादवारयत्

MN DUTT: 05-025-049

राजानं तु तथाम्बष्ठमेकं युद्धाभिनन्दिनम्
चेदिराजः शरानस्यन् क्रुद्धो द्रोणादवारयत्

M. N. Dutt: Excited with wrath the ruler of the Chedis, kept away, by discharging shafts, from Drona, king Ambastha who always delighted in battle.

BORI CE: 07-024-048

तमम्बष्ठोऽस्थिभेदिन्या निरविध्यच्छलाकया
स त्यक्त्वा सशरं चापं रथाद्भूमिमथापतत्

MN DUTT: 05-025-050

ततोऽम्बष्ठोऽस्थिभेदिन्या निरभिद्यच्छलाकया
सत्यक्त्वा सशरं चापं स्थाद् भूमिमुपागमत्

M. N. Dutt: Then Ambastha pierced him with a long shaft that penetrated into his very bones. Loosing hold of his bow furnished with arrows, he fell down from his chariot.

BORI CE: 07-024-049

वार्धक्षेमिं तु वार्ष्णेयं कृपः शारद्वतः शरैः
अक्षुद्रः क्षुद्रकैर्द्रोणात्क्रुद्धरूपमवारयत्

MN DUTT: 05-025-051

वार्धक्षेमिं तु वार्ष्णेयं कृपः शारद्वतः शरैः
अक्षुद्रः क्षुद्रकोणात् क्रुद्धरूपमवारयत्

M. N. Dutt: The generous son of Sharadvata namely Kripa, with arrows called Kshudrakas, resisted Vardhakshemi of the Vrishni race, whose very appearance reflected wrath.

BORI CE: 07-024-050

युध्यन्तौ कृपवार्ष्णेयौ येऽपश्यंश्चित्रयोधिनौ
ते युद्धसक्तमनसो नान्या बुबुधिरे क्रियाः

MN DUTT: 05-025-052

युध्यन्तौ कृपवार्ष्णेयौ येऽपश्यश्चित्रयोधिनौ
ते युद्धासक्तमनसो नान्यां बुबुधिरे क्रियाम्

M. N. Dutt: Then those that saw Kripa and him of the Vrishni race-the heroes accomplished in various modes of warfare-engaged in battle with each other, became absorbed in that encounter and they could attend to no other action.

BORI CE: 07-024-051

सौमदत्तिस्तु राजानं मणिमन्तमतन्द्रितम्
पर्यवारयदायान्तं यशो द्रोणस्य वर्धयन्

MN DUTT: 05-025-053

सौमदत्तिस्तु राजानं मणिमन्तमतन्द्रितम्
पर्यवारयदायान्तं यशो द्रोणस्य वर्धयन्

M. N. Dutt: The son of Somadatta for adding to the glory of Drona, opposed the ever vigilant king Manimanta as the latter rushed towards Drona.

BORI CE: 07-024-052

स सौमदत्तेस्त्वरितश्छित्त्वेष्वसनकेतने
पुनः पताकां सूतं च छत्रं चापातयद्रथात्

MN DUTT: 05-025-054

स सौमदत्तेस्त्वरितश्चित्रेष्वसनकेतने
पुनः पताकां सूतं च छत्रं चापातयद् रथात्

M. N. Dutt: The son of Somadatta then with great activity, cut-off the latter's bowstring, banner, charioteer, umbrella and flag-staff and felled him from his car.

BORI CE: 07-024-053

अथाप्लुत्य रथात्तूर्णं यूपकेतुरमित्रहा
साश्वसूतध्वजरथं तं चकर्त वरासिना

MN DUTT: 05-025-055

अथाप्लुत्य रथात् तूर्णे यूपकेतुरमित्रहा
साश्वसूतध्वजरूां तं चकर्त वरासिना

M. N. Dutt: Then the slayer of foes, Yupaketu (owning the devise of a sacrificial stake on his standard) jumping down, with lightness, from the car and cut-off with a best-tempered sword king Manimanta with his steeds, charioteer, standard and chariot.

BORI CE: 07-024-054

रथं च स्वं समास्थाय धनुरादाय चापरम्
स्वयं यच्छन्हयान्राजन्व्यधमत्पाण्डवीं चमूम्

MN DUTT: 05-025-056

रथं च स्वयं समास्थाय धनुरादाय चापरम्
स्वयं यच्छन् हयान् राजन् व्यधमत् पाण्डवी चमूम्

M. N. Dutt: Thereafter remounting his own chariot and grasping another bow and himself urging his steeds, he began to consume the host of the Pandavas.

Corresponding verse not found in BORI CE

MN DUTT: 05-025-057

पाण्ड्यमिन्द्रमिवायान्तमसुरान् प्रति दुर्जयम्
समर्थः सायकौधेन वृषसेनो न्यवारयत्

M. N. Dutt: Vrishasena, a worthy combatant, checked with an arrowy shower, king Pandya who was rushing to battle like Indra rushing after the Asuras for slaying them.

BORI CE: 07-024-055

मुसलैर्मुद्गरैश्चक्रैर्भिण्डिपालैः परश्वधैः
पांसुवाताग्निसलिलैर्भस्मलोष्ठतृणद्रुमैः

BORI CE: 07-024-056

आरुजन्प्ररुजन्भञ्जन्निघ्नन्विद्रावयन्क्षिपन्
सेनां विभीषयन्नायाद्द्रोणप्रेप्सुर्घटोत्कचः

MN DUTT: 05-025-058

गदापरिघनिस्त्रिंशपट्टिशायोधनोपलैः
कडङ्गरैर्भुशुण्डीभिः प्रासैस्तोमरसायकैः
मुसलैमुद्गरैश्चकैर्भिन्दिपालपरश्वधैः
पांसुवाताग्निसलिलैर्भस्मलोष्ठतृणदुमैः
आतुदन् प्ररुजन् भञ्जन निघ्नन् विद्रावयन् क्षिपन्
सेनां विभीषयन्नायाद् द्रौणप्रेप्सुर्घटोत्कचः

M. N. Dutt: With maces, bludgeons, scimitars, axes stones and other weapons and with sort clubs, mallets, discs, Bhindipalas, battle-axes and with dusts, wind, fire, water, ashes, gravel's, straw, trees, afflicting, smiting, breaking, slaying, routing and throwing down and terrifying the hostile troops, came Ghatotkacha, desirous of getting near Drona.

BORI CE: 07-024-057

तं तु नानाप्रहरणैर्नानायुद्धविशेषणैः
राक्षसं राक्षसः क्रुद्धः समाजघ्ने ह्यलम्बुसः

MN DUTT: 05-025-059

तं तु नानाप्रहरणैर्नानायुद्धविशेषणैः
राक्षसं राक्षसः क्रुद्धः समाजघ्ने ह्यलम्बुषः

M. N. Dutt: Excited with wrath, Rakshasa Alambusha began to strike that Rakshasa (Ghatotkacha) with various kinds of weapons and various implements of war.

BORI CE: 07-024-058

तयोस्तदभवद्युद्धं रक्षोग्रामणिमुख्ययोः
तादृग्यादृक्पुरा वृत्तं शम्बरामरराजयोः

MN DUTT: 05-025-060

तयोस्तदभवद् युद्धं रक्षोग्रामणिमुख्ययोः
तादृग् यादृक् पुरावृत्तं शम्बरामरराजयोः

M. N. Dutt: The encounter that then took place between those two foremost of the Rakshasas, resembled that which took place between Sumeru and the king of the immortals, in days gone by.

BORI CE: 07-024-059

एवं द्वंद्वशतान्यासन्रथवारणवाजिनाम्
पदातीनां च भद्रं ते तव तेषां च संकुलम्

MN DUTT: 05-025-061

एवं द्वन्द्वशतान्यासन् रथवारणवाजिनाम्
पदातीनां च भद्रं ते तव तेषां च संकुले

M. N. Dutt: Good betide you. Thus amidst that dreadful general engagements, hundreds of single combats were fought between the car-warriors, the elephant-warriors, horse-warriors and footsoldiers of your army and theirs.

BORI CE: 07-024-060

नैतादृशो दृष्टपूर्वः संग्रामो नैव च श्रुतः
द्रोणस्याभावभावेषु प्रसक्तानां यथाभवत्

MN DUTT: 05-025-062

नैतादृशो दृष्टपूर्वः संग्रामो नैव च श्रुतः
द्रोणस्याभावभावे तु प्रसक्तानां यथाऽभवत्

M. N. Dutt: Indeed the battle that then raged between the warriors that were intent on destroying and protecting Drona indeed such a battle was never seen or heard of before.

BORI CE: 07-024-061

इदं घोरमिदं चित्रमिदं रौद्रमिति प्रभो
तत्र युद्धान्यदृश्यन्त प्रततानि बहूनि च

MN DUTT: 05-025-063

इदं घोरमिदं चित्रमिदं रौद्रमिति प्रभो
तत्र युद्धान्यदृश्यन्त प्रततानि बहूनि च

M. N. Dutt: Many were the combats that were seen raging on that field; O lord, some of which were dreadful, some wonderful and some exceedingly terrible.

Home | About | Back to Book 07 Contents | ← Chapter 23 | Chapter 25 →