Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 025

BORI CE: 07-025-001

धृतराष्ट्र उवाच
तेष्वेवं संनिवृत्तेषु प्रत्युद्यातेषु भागशः
कथं युयुधिरे पार्था मामकाश्च तरस्विनः

MN DUTT: 05-026-001

धृतराष्ट्र उवाच तेष्वेवं संनिवृत्तेषु प्रत्युद्यातेषु भागशः
कथं युयुधिरे पार्था मामकाश्च तरस्विनः

M. N. Dutt: Dhritarashtra said When the Pandavas returned and when division clashed against divisions, how did the warriors of my army and those belonging to the sons of Pritha, endued with activity, fight?

BORI CE: 07-025-002

किमर्जुनश्चाप्यकरोत्संशप्तकबलं प्रति
संशप्तका वा पार्थस्य किमकुर्वत संजय

MN DUTT: 05-026-002

किमर्जुनश्चाप्यकरोत् संशप्तकबलं प्रति
संशप्तका पार्थस्य किमकुर्वत संजय

M. N. Dutt: What also did Arjuna do to the car-warriors of the Samshaptaka host and what, O Sanjaya, did the Samshaptakas do to Arjuna in return?

BORI CE: 07-025-003

संजय उवाच
तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः
स्वयमभ्यद्रवद्भीमं नागानीकेन ते सुतः

MN DUTT: 05-026-003

संजय उवाच तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः
स्वयमभ्यद्रवन् भीमं नागानीकेन ते सुतः

M. N. Dutt: Sanjaya said When the Pandavas did return to the charge and when divisions clashed against divisions, your son (Duryodhana) himself at the head of the elephant division, rushed at Bhimasena. son

BORI CE: 07-025-004

स नाग इव नागेन गोवृषेणेव गोवृषः
समाहूतः स्वयं राज्ञा नागानीकमुपाद्रवत्

MN DUTT: 05-026-004

सर्वतो मदम्
स नाग इव नागेन गोवृषेणेव गोवृषः
समाहूतः स्वयं राज्ञा नागानीकमुपाद्रवत्

M. N. Dutt: Like an elephant challenged by another or like a bovine bull summoned by a rival, Bhimasena, challenged by the king himself, rushed against that elephant division.

BORI CE: 07-025-005

स युद्धकुशलः पार्थो बाहुवीर्येण चान्वितः
अभिनत्कुञ्जरानीकमचिरेणैव मारिष

MN DUTT: 05-026-005

स युद्धकुशलः पार्थो बाहुवीर्येण चान्वितः
अभिनत् कुञ्जरानीकमचिरेणैव मारिष

M. N. Dutt: And, O sire, that of Pritha, accomplished in battle and endued with strength of arms, soon shattered that host of elephants.

BORI CE: 07-025-006

ते गजा गिरिसंकाशाः क्षरन्तः सर्वतो मदम्
भीमसेनस्य नाराचैर्विमुखा विमदीकृताः

MN DUTT: 05-026-006

ते गजा गिरिसंकाशाः क्षरन्तः भीमसेनस्य नाराचैर्विमुखा विमदीकृताः

M. N. Dutt: Those elephants, prodigious like mountains and with ichor exuding from all parts of their bodies, were crushed and compelled to turn back by the Narachas of Bhimasena.

BORI CE: 07-025-007

विधमेदभ्रजालानि यथा वायुः समन्ततः
व्यधमत्तान्यनीकानि तथैव पवनात्मजः

MN DUTT: 05-026-007

विधमेदभ्रजालानि यथा वायुः समुद्धतः
व्यधमत् तान्यनीकानि तथैव पवनात्मजः

M. N. Dutt: Indeed as a raging tempest tears away a network of clouds, so did the son of the Wind (Bhima) shatter that host (of elephants).

BORI CE: 07-025-008

स तेषु विसृजन्बाणान्भीमो नागेष्वशोभत
भुवनेष्विव सर्वेषु गभस्तीनुदितो रविः

MN DUTT: 05-026-008

स तेषु विसृजन् बाणान् भीमो नागेष्वशोभत
भुवनेष्विव सर्वेषु गभस्तीनुदितो रविः

M. N. Dutt: Scattering arrows on that herd of elephants, Bhima appeared beautiful, like the sun scattering his shining rays on all objects of the world.

BORI CE: 07-025-009

ते भीमबाणैः शतशः संस्यूता विबभुर्गजाः
गभस्तिभिरिवार्कस्य व्योम्नि नानाबलाहकाः

MN DUTT: 05-026-009

ते भीमबाणाभिहताः संस्यूता विबभुर्गजाः
गभस्तिभिरिवार्कस्य व्योम्नि नानाबलाहकाः

M. N. Dutt: Afflicted with the shafts of Bhima and bespattered with biood, those elephants looked beautiful like various masses of clouds in the heavens streaked with the rays of the sun.

BORI CE: 07-025-010

तथा गजानां कदनं कुर्वाणमनिलात्मजम्
क्रुद्धो दुर्योधनोऽभ्येत्य प्रत्यविध्यच्छितैः शरैः

MN DUTT: 05-026-010

तथा गजानां कदनं कुर्वाणमनिलात्मजम्
क्रूद्धोदोधनोऽभ्येत्य प्रत्यविध्यच्छितैः शरैः

M. N. Dutt: Thereupon Duryodhana excited with wrath, approached and pierced with whetted shafts the son of the Wind who was afflicting his (Duryodhana's) own division of elephants.

BORI CE: 07-025-011

ततः क्षणेन क्षितिपं क्षतजप्रतिमेक्षणः
क्षयं निनीषुर्निशितैर्भीमो विव्याध पत्रिभिः

MN DUTT: 05-026-011

ततः क्षणेन क्षितिपं क्षतजप्रतिमेक्षणः
क्षयं निनीषुर्निशितैर्भीमो विव्याध पत्रिभिः

M. N. Dutt: Thereat, with blood-red eyes, Bhima within a while, desirous of dragging the king to destruction, began to pierce the latter with winged shafts.

BORI CE: 07-025-012

स शरार्पितसर्वाङ्गः क्रुद्धो विव्याध पाण्डवम्
नाराचैरर्करश्म्याभैर्भीमसेनं स्मयन्निव

MN DUTT: 05-026-012

स शराचितसर्वाङ्गः क्रुद्धो विव्याध पाण्डवम्
नाराचैरर्करशम्याभैर्भीमसेनं स्मयन्निव

M. N. Dutt: Then Duryodhana, covered with arrows on all parts of his body and wrought up with rage, began to pierce the son of Pandu, viz., Bhimasena, with Narachas of the effulgence of the rays of the sun, laughing all the while.

BORI CE: 07-025-013

तस्य नागं मणिमयं रत्नचित्रं ध्वजे स्थितम्
भल्लाभ्यां कार्मुकं चैव क्षिप्रं चिच्छेद पाण्डवः

MN DUTT: 05-026-013

तस्य नागं मणिमयं रत्नचित्रध्वजे स्थितम्
भल्लाभ्यां कार्मुकं चैव क्षिप्रं चिच्छेद पाण्डवः

M. N. Dutt: Duryodhana had an (artificial) elephant embossed with gems and jewels as the device gracing his banner; this elephant together with the former's blow, the son of Pandu severed with two Bhallas in all haste.

BORI CE: 07-025-014

दुर्योधनं पीड्यमानं दृष्ट्वा भीमेन मारिष
चुक्षोभयिषुरभ्यागादङ्गो मातङ्गमास्थितः

MN DUTT: 05-026-014

दुर्योधनं पीड्यमानं दृष्ट्वा भीमेन मारिष
चक्षोभयिषुरभ्यागादङ्गो मातङ्गमास्थितः

M. N. Dutt: Beholding Duryodhana afflicted by Bhima, O sire, the sovereign of the Angas, riding on an elephant, came with a view to afflict Bhima,

BORI CE: 07-025-015

तमापतन्तं मातङ्गमम्बुदप्रतिमस्वनम्
कुम्भान्तरे भीमसेनो नाराचेनार्दयद्भृशम्

MN DUTT: 05-026-015

तमापतन्तं नागेन्द्रमम्बुदप्रतिमस्वनम्
कुम्भान्तरे भीमसेना नाराचैरार्दयद् भृशम्

M. N. Dutt: Secing that best of elephants make towards himself with a roar resembling the rumble of the clouds, Bhima struck it sore with a Naracha between its two frontal globes.

BORI CE: 07-025-016

तस्य कायं विनिर्भिद्य ममज्ज धरणीतले
ततः पपात द्विरदो वज्राहत इवाचलः

MN DUTT: 05-026-016

तस्य कायं विनिर्भिद्य न्यमज्जद् धरणीतले
ततः पपात द्विरदो वजाहत इवाचलः

M. N. Dutt: That Naracha, penetrating through the body of the elephant at last struck on the ground. Then that elcphant fell like a mountain struck with the thunder-bolt.

BORI CE: 07-025-017

तस्यावर्जितनागस्य म्लेच्छस्यावपतिष्यतः
शिरश्चिच्छेद भल्लेन क्षिप्रकारी वृकोदरः

MN DUTT: 05-026-017

तस्यावर्जितनागस्य म्लेच्छस्याधः पतिष्यतः
शिरश्चिच्छेद भल्लेन क्षिप्रकारी वृकोदरः

M. N. Dutt: The Mlechha king who could not extricate himself from the dropping elephant was also falling with it; with an admirable lightness of hand, Vrikodara cut-off the head of that monarch.

BORI CE: 07-025-018

तस्मिन्निपतिते वीरे संप्राद्रवत सा चमूः
संभ्रान्ताश्वद्विपरथा पदातीनवमृद्नती

MN DUTT: 05-026-018

तस्मिन् निपतिते वीरे सम्प्राद्रवत् सा चमूः
सम्भ्रान्ताश्वद्विपरथा पदातानवमृद्नती

M. N. Dutt: At the fall of the heroic ruler of the Angas, his division fled in all directions. Horses, elephants and car-warrior, seized with panic, began to crush the foot-soldiers in their fight.

BORI CE: 07-025-019

तेष्वनीकेषु सर्वेषु विद्रवत्सु समन्ततः
प्राग्ज्योतिषस्ततो भीमं कुञ्जरेण समाद्रवत्

MN DUTT: 05-026-019

तेष्वनीकेषु भग्नेषु विद्रवत्सु समन्ततः
प्राग्ज्योतिषस्ततो भीमं कुञ्जरेण समाद्रवत्

M. N. Dutt: When that host had been thus broken and rouled in all directions, the sovereign of the Pragjyotisas rushed at Bhima, riding on his elephant.

BORI CE: 07-025-020

येन नागेन मघवानजयद्दैत्यदानवान्
स नागप्रवरो भीमं सहसा समुपाद्रवत्

MN DUTT: 05-026-020

येन नागेन मघवानजयद् दैत्यदानवान्
तदन्वयेन नागेन भीमसेनमुपाद्रवत्

M. N. Dutt: Bhagadatta attacked on Bhimasena by riding on the elephant of Airavata breed using which as vehicle, Indra had defeated the demons and monsters.

BORI CE: 07-025-021

श्रवणाभ्यामथो पद्भ्यां संहतेन करेण च
व्यावृत्तनयनः क्रुद्धः प्रदहन्निव पाण्डवम्

MN DUTT: 05-026-021

स नागप्रवरो भीमं सहसा समुपाद्रवत्
चरणाभ्यामथो द्वाभ्यां संहतेन करेण च
व्यावृत्तनयनः क्रुद्धः प्रमथनिव पाण्डवम्
वृकोदररथं साश्चमविशेषमचूर्णयत्

M. N. Dutt: With its two forelegs and its trunk contracted and with its eyes rolling and inflamed with fury, the elephant seemed to consume the son of Pandu. It then shattered to pieces the car of Vrikodara together with the steeds harnessed thereto. Thereat running on his legs Bhima hid himself underneath body of the elephant.

BORI CE: 07-025-022

ततः सर्वस्य सैन्यस्य नादः समभवन्महान्
हा हा विनिहतो भीमः कुञ्जरेणेति मारिष

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-026-022

पद्भ्यां भीमोऽप्यथो धावंस्तस्य गात्रेष्वलीयत
जाननञ्जलिकावेधं नापाक्रामत पाण्डवः

M. N. Dutt: The son of Pandu did not really fly, for he was acquainted with the science called Anjalikavedha. Getting underneath the elephant's body, that elephant that was intent on slaying him; he began to strike it with his bare arms repeatedly.

Corresponding verse not found in BORI CE

MN DUTT: 05-026-023

गात्राभ्यन्तरगो भूत्वा करेणाताडयन्मुहुः
लालयामास तं नागं वधाकाक्षिणमव्ययम्
कुलालचक्रवन्नागस्तदा तूर्णमथाभ्रमत्
नागायुतबलःश्रीमान् कालयानो वृकोदरम्

M. N. Dutt: He began to afflict that elephant that was intent on slaying him; Whereupon the elephant began to whirl round like a potter's wheel in rapid motion. Possessed of the might of ten thousand elephants, the glorious Vrikodara, having struck the elephant. Came out from underneath its body and stood stood before Supratika.

Corresponding verse not found in BORI CE

MN DUTT: 05-026-024

भीमोऽपिनिष्क्रम्य तत: सुप्रतीकाग्रतोऽभवत्
भीमं करेणावनम्य जानुभ्यामभ्यताडयत्
ग्रीवायां वेष्टयित्वैनं स गजो हन्तुमैहत
करवेष्टं भीमसेनो भ्रमं दत्त्वा व्यमोचयत्

M. N. Dutt: Holding down Bhima with its trunk, Supratika then struck him with its knees. And winding its trunk round the neck of Bhima, it really tried to kill him. Whirling round Bhimasena freed himself from the twine of the elephant's trunk.

Corresponding verse not found in BORI CE

MN DUTT: 05-026-025

पुनर्गात्राणि नागस्य प्रविवेश वृकोदरः
यावत् प्रतिगजायातं स्वबले प्रत्यवेक्षत

M. N. Dutt: Then once more Vrikodara got under the body of that elephant. Then when he saw a rival elephant of his own army make towards the one (underneath which he was standing).

Corresponding verse not found in BORI CE

MN DUTT: 05-026-026

भीमोऽपि नागगात्रेभ्यो विनिःसृत्यापयाज्जवात्
ततः सर्वस्य सैन्यस्य नादः समभवनमहान्

M. N. Dutt: Bhima issuing out from under the body of the elephant, ran away with speed. Thereupon cry in whole army.

BORI CE: 07-025-023

तेन नादेन वित्रस्ता पाण्डवानामनीकिनी
सहसाभ्यद्रवद्राजन्यत्र तस्थौ वृकोदरः

MN DUTT: 05-026-027

अहो घिङ् निहतो भीमः कुञ्जरेणेति मारिष
तेन नागेन संत्रस्ता पाण्डवानामनीकिनी
सहसाभ्यद्रवद् राजन् यत्र तस्थौ वृकोदरः

M. N. Dutt: 'Alas, Bhima is slain by the elephant' was set up by all the troops, O sire. Frightened by that elephant, the Pandava army suddenly fled, O king, there where Vrikodara was standing.

BORI CE: 07-025-024

ततो युधिष्ठिरो राजा हतं मत्वा वृकोदरम्
भगदत्तं सपाञ्चालः सर्वतः समवारयत्

MN DUTT: 05-026-028

ततो युधिष्ठिरो राजा हतं मत्वा वृकोदरम्

M. N. Dutt: Thereupon, considering Vrikodara to be slain, king Yudhishthira assisted by the Panchalas, environed Bhagadatta on all sides. a loud

BORI CE: 07-025-025

तं रथै रथिनां श्रेष्ठाः परिवार्य समन्ततः
अवाकिरञ्शरैस्तीक्ष्णैः शतशोऽथ सहस्रशः

MN DUTT: 05-026-029

सर्वतः समवारयत्
तं रथं रथिनां श्रेष्ठाः परिवार्य परंतपाः
अवाकिरशरैस्तीक्ष्णैः शतशोऽथ सहस्रशः

M. N. Dutt: That foremost of car-warriors Yudhishthira, having surrounded Bhagadatta with cars on all sides, covered the latter with keen-pointed shafts by hundreds and thousands.

BORI CE: 07-025-026

स विघातं पृषत्कानामङ्कुशेन समाचरन्
गजेन पाण्डुपाञ्चालान्व्यधमत्पर्वतेश्वरः

MN DUTT: 05-026-030

स विधातं पृषत्कानामङ्कुशेन समाहरन्
गजेन पाण्डुपञ्चालान् व्यधमत् पर्वतेश्वरः

M. N. Dutt: Baffling those myriad shafts with his iron hook, the Mountain-king, (Bhagadatta) agitated with his elephant the host of the Pandavas and the Panchalas.

BORI CE: 07-025-027

तदद्भुतमपश्याम भगदत्तस्य संयुगे
तथा वृद्धस्य चरितं कुञ्जरेण विशां पते

MN DUTT: 05-026-031

तदद्भुतमपश्याम भगदत्तस्य संयुगे
तथा वृद्धस्य चरितं कुञ्जरेण विशाम्पते

M. N. Dutt: Then, O ruler of men, we did indeed behold a wonderful feat achieved in that battle by the old Bhagadatta, through the instrumentality of his elephant.

BORI CE: 07-025-028

ततो राजा दशार्णानां प्राग्ज्योतिषमुपाद्रवत्
तिर्यग्यातेन नागेन समदेनाशुगामिना

MN DUTT: 05-026-032

ततो राजा दशार्णानां प्राग्ज्योतिषमुपाद्रवत्
तिर्यग्यातेन नागेन समदेनाशुगामिना

M. N. Dutt: Then the sovereign of the Dasarnas advanced against the ruler of the Pragjyotisas, mounted on a swift-coursing elephant exuding the temporal juice and moving in a tortuous inotion.

BORI CE: 07-025-029

तयोर्युद्धं समभवन्नागयोर्भीमरूपयोः
सपक्षयोः पर्वतयोर्यथा सद्रुमयोः पुरा

MN DUTT: 05-026-033

तयोर्युद्धं समभवन्नागयोर्भीमरूपयोः
सपक्षयोः पर्वतयोर्यथा सदुपयोः पुरा

M. N. Dutt: Then the encounter that ensued between those two elephants of prodigious appearance, resembled the fight, in the days of yore, between winged mountains covered with trees.

BORI CE: 07-025-030

प्राग्ज्योतिषपतेर्नागः संनिपत्यापवृत्य च
पार्श्वे दशार्णाधिपतेर्भित्त्वा नागमपातयत्

MN DUTT: 05-026-034

प्राग्ज्योतिषपते गः संनिवृत्यापसृत्य च
पार्वे दशार्णाधिपतेर्भित्त्वा नागमपातयत्

M. N. Dutt: Thereafter the elephant of the ruler of the Pragjyotisas, turning and wheeling round, slew the elephant of the king of the Dasarnas, by ripping open its flanks.

BORI CE: 07-025-031

तोमरैः सूर्यरश्म्याभैर्भगदत्तोऽथ सप्तभिः
जघान द्विरदस्थं तं शत्रुं प्रचलितासनम्

MN DUTT: 05-026-035

तोमरैः सूर्यरश्म्याभैर्भगदत्तोऽथ सप्तभिः
जघान द्विरदस्थं तं शत्रु प्रचलितासनम्

M. N. Dutt: King Bhagadatta also, with seven Tomaras of the effulgence of the sur's rays, slew his adversary riding on an elephant just when the latter was about to slip down from his seat.

BORI CE: 07-025-032

उपसृत्य तु राजानं भगदत्तं युधिष्ठिरः
रथानीकेन महता सर्वतः पर्यवारयत्

MN DUTT: 05-026-036

व्यवच्छिद्य तु राजानं भगदत्तं युधिष्ठिरः
स्थानीकेन महता सर्वतः पर्यवारयत्

M. N. Dutt: Thereupon Yudhishthira lacerating king Bhagadatta (with many shafts), surrounding him on all sides with a numerous host of carwarriors.

BORI CE: 07-025-033

स कुञ्जरस्थो रथिभिः शुशुभे सर्वतो वृतः
पर्वते वनमध्यस्थो ज्वलन्निव हुताशनः

MN DUTT: 05-026-037

स कुञ्जरस्थोरथिभिः शुशुभे सर्वतो वृतः
पर्वत वनमध्यस्थो ज्वलन्निव हुताशनः

M. N. Dutt: Mounted on his elephant and surrounded on all sides by the car-warriors, he (Bhagadatta) appeared beautiful like fire illumining a mountain surrounded by forests.

BORI CE: 07-025-034

मण्डलं सर्वतः श्लिष्टं रथिनामुग्रधन्विनाम्
किरतां शरवर्षाणि स नागः पर्यवर्तत

MN DUTT: 05-026-038

मण्डलं सर्वतः श्लिष्टं रथिनामुग्रधन्विनाम्
किरतां शरवर्षाणि स नागः पर्यवर्तत

M. N. Dutt: Then mounted on his elephant, he remained inside that compact circle of fierce bow-men riding on chariots and pouring showers of arrows. a

BORI CE: 07-025-035

ततः प्राग्ज्योतिषो राजा परिगृह्य द्विपर्षभम्
प्रेषयामास सहसा युयुधानरथं प्रति

MN DUTT: 05-026-039

ततः प्राग्ज्योतिषो राजा परिगृह्य महागजम्
प्रेषयामास सहसा युयुधानस्थं प्रति

M. N. Dutt: Thereafter the king of the Pragjyotisas, poking his prodigious elephant, urged it towards the chariot of Yuyudhana.

BORI CE: 07-025-036

शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः
अभिचिक्षेप वेगेन युयुधानस्त्वपाक्रमत्

MN DUTT: 05-026-040

शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः
अभिचिक्षेप वेगेन युयुधानस्त्वपाक्रमत्

M. N. Dutt: Thereat the mighty elephant twining with its trunks the car of Sini's grandson, threw it violently to distance; but Yuyudhana escaped.

BORI CE: 07-025-037

बृहतः सैन्धवानश्वान्समुत्थाप्य तु सारथिः
तस्थौ सात्यकिमासाद्य संप्लुतस्तं रथं पुनः

MN DUTT: 05-026-041

बृहत: सैन्धवानश्वान् समुत्थाप्याथ सारथिः
तस्थौ सात्यकिमासाद्य सम्प्लुतस्तं रथं प्रति

M. N. Dutt: His charioteer jumping upon the car, urged the mighty steeds of the Shindhu breed yoked thereto and stopped reaching the spot where Satyaki was sianding.

BORI CE: 07-025-038

स तु लब्ध्वान्तरं नागस्त्वरितो रथमण्डलात्
निश्चक्राम ततः सर्वान्परिचिक्षेप पार्थिवान्

MN DUTT: 05-026-042

स तु लध्वान्तरं नागस्त्वरितो रथमण्डलात्
निश्चकाम ततः सर्वान् परिचिक्षेप पार्थिवान्

M. N. Dutt: Then that elephani, availing itself of that breach in the circle of cars, came speedily out of it and began to overthrow all the rulers of the carth.

BORI CE: 07-025-039

ते त्वाशुगतिना तेन त्रास्यमाना नरर्षभाः
तमेकं द्विरदं संख्ये मेनिरे शतशो नृपाः

MN DUTT: 05-026-043

ते त्वाशुगतिना तेन त्रास्यमाना नरर्षभाः
तमेकं द्विरदं संख्ये मेनिरे शतशो द्विपान्

M. N. Dutt: Those foremost of men being frightened by that swift-coursing elephant, regarded that single one to be multiplied into hundred elephants, in that battle.

BORI CE: 07-025-040

ते गजस्थेन काल्यन्ते भगदत्तेन पाण्डवाः
ऐरावतस्थेन यथा देवराजेन दानवाः

MN DUTT: 05-026-044

ते गजस्थेन काल्यन्ते भगदत्तेन पाण्डवाः
ऐरावतस्थेन यथा देवराजेन दानवाः

M. N. Dutt: The Pandavas crushed by Bhagadatta mounted on his elephant, appeared like the Danavas crushed by Indra mounted on his clephant, appeared like the Danavas crushed by Indra mounted on the Airavata.

BORI CE: 07-025-041

तेषां प्रद्रवतां भीमः पाञ्चालानामितस्ततः
गजवाजिकृतः शब्दः सुमहान्समजायत

MN DUTT: 05-026-045

तेषां प्रद्रवतां भीमः पञ्चालानामितस्ततः
गजवाजिकृतः शब्दः सुमहान् समजायत

M. N. Dutt: When the Panchalas were flying on all sides, a defending and dreadful din was created by their elephants and steeds.

BORI CE: 07-025-042

भगदत्तेन समरे काल्यमानेषु पाण्डुषु
प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमः समभ्ययात्

MN DUTT: 05-026-046

भगदत्तेन समरे काल्यमानेषु पाण्डुषु
प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमः समभ्ययात्

M. N. Dutt: Thus when the Pandavas were being afflicted by Bhagadatta in that battle, Bhima wrought up with wrath once more rushed against the ruler of the Pragjyotisas.

BORI CE: 07-025-043

तस्याभिद्रवतो वाहान्हस्तमुक्तेन वारिणा
सिक्त्वा व्यत्रासयन्नागस्ते पार्थमहरंस्ततः

MN DUTT: 05-026-047

तस्याभिद्रवतो वाहान् हस्तमुक्तेन वारिणा
सिक्त्वा व्यत्रासयन्नागस्ते पार्थमहरंस्ततः

M. N. Dutt: Then that elephant drenching with the water spouting from its trunk the horses of the advancing Bhima, frightened them and they carried away Bhima from the field.

BORI CE: 07-025-044

ततस्तमभ्ययात्तूर्णं रुचिपर्वाकृतीसुतः
समुक्षञ्शरवर्षेण रथस्थोऽन्तकसंनिभः

MN DUTT: 05-026-048

ततस्तमभ्ययात् तूर्णं रुचिपर्वाऽऽकृतीसुतः
समनञ्छरवर्षेण रथस्थोऽन्तकसन्निभः

M. N. Dutt: Thereafter Ruchiparvan the son of Akriti spcedily rushed at him, mounted on his chariot and pouring showers of arrows like Death himself.

BORI CE: 07-025-045

ततो रुचिरपर्वाणं शरेण नतपर्वणा
सुपर्वा पर्वतपतिर्निन्ये वैवस्वतक्षयम्

MN DUTT: 05-026-049

ततः स रुचिपर्वाणं शरेणानतपर्वणा
सुपर्वा पर्वतपतिर्निन्ये वैवस्वतक्षयम्

M. N. Dutt: Then that ruler of the mountain tracts possessed of shapely limbs, dispatched, with a straight shaft, Ruchiparvan to the regions of the son of Vivasvan (Death).

BORI CE: 07-025-046

तस्मिन्निपतिते वीरे सौभद्रो द्रौपदीसुताः
चेकितानो धृष्टकेतुर्युयुत्सुश्चार्दयन्द्विपम्

BORI CE: 07-025-047

त एनं शरधाराभिर्धाराभिरिव तोयदाः
सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः

MN DUTT: 05-026-050

तस्मिन् निपतिते वीरे सौभद्रो द्रोपदीसुतः
चेकितानो धृष्टकेतुर्युयुनसुश्चादयन् द्विपम्
त एनं शरधाराभिर्धाराभिरिव तोयदाः
सिषिचुभैरवान् नादान् विनदन्तो जिघांसवः

M. N. Dutt: On the fall of that hero (Ruchiparvan), the son of Subhadra, the sons of Draupadi, Chekitana, Dhristaketu and Yuyutsu, began to afflict that elephant. Desirous of slaying it; and uttering dreadful roars, they began to pour on it their arrows like showers of rain.

BORI CE: 07-025-048

ततः पार्ष्ण्यङ्कुशाङ्गुष्ठैः कृतिना चोदितो द्विपः
प्रसारितकरः प्रायात्स्तब्धकर्णेक्षणो द्रुतम्

MN DUTT: 05-026-051

ततः पार्यकुशाङ्गुष्ठैः कृतिना चोदितोद्विपः
प्रसारितकरः प्रायात् स्तब्धकर्णेक्षणो द्रुतम्
सोऽधिष्ठाय पदा वाहान् युयुत्सोः सूतमारुजत्

M. N. Dutt: Then that elephant urged with heels toes and the hook, by its skillful rider, rushed (at them) with speed, with its trunk stretched and eyes and ear fixed trampling upon the steeds of Yuyutsu, the animal crushed his charioteer.

BORI CE: 07-025-049

सोऽधिष्ठाय पदा वाहान्युयुत्सोः सूतमारुजत्
पुत्रस्तु तव संभ्रान्तः सौभद्रस्याप्लुतो रथम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-026-052

युयुत्सुस्तु रथाद् राजन्नपाक्रामत् त्वरान्वितः
ततः पाण्डवयोधास्ते नागराजं शरैर्दुतम्
सिषिचुभैरवान् नादान् विनदन्तो जिघांसवः

M. N. Dutt: O monarch, Yuyutsu fled, forsaking his car, in ail haste. Then the warriors of the Pandava host out of a desire for slaying that foremost of elephants, speedily drenched it with the shower of their arrows, uttering loud shouts all the while.

BORI CE: 07-025-050

स कुञ्जरस्थो विसृजन्निषूनरिषु पार्थिवः
बभौ रश्मीनिवादित्यो भुवनेषु समुत्सृजन्

MN DUTT: 05-026-053

पुत्रस्तु तव सम्भ्रान्तः सौभद्रस्याप्लुतो रथम्
स कुञ्जरस्थो विसृजनिषूनरिषु पार्थिवः
बभौ रश्मीनिवादित्यो भुवनेषु समुत्सृजन्

M. N. Dutt: At this juncture, your son with speed rushed, against the car or Subhadra's son. King Bhagadatta riding on his elephant and discharging arrows at the foc appeared resplendent like the sun scattering his rays on the earth.

BORI CE: 07-025-051

तमार्जुनिर्द्वादशभिर्युयुत्सुर्दशभिः शरैः
त्रिभिस्त्रिभिर्द्रौपदेया धृष्टकेतुश्च विव्यधुः

MN DUTT: 05-026-054

तम निदशभिर्युयुन्सुर्दशभिः शरैः
त्रिभिस्त्रिभिौपदेया धृष्टकेतुश्च विव्यधुः

M. N. Dutt: Then the son of Arjuna pierced him with twelve shafts and Yuyutsu with ten. The sons of Draupadi and Dhrishtaketu also pierced him with ten shafts.

BORI CE: 07-025-052

सोऽरियत्नार्पितैर्बाणैराचितो द्विरदो बभौ
संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान्

MN DUTT: 05-026-055

सोऽतियत्नार्पितैर्बाणैराचितो द्विरदा बभौ
संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान्

M. N. Dutt: With those arrows shot with great care stuck on its body, the elephant appeared beautiful. Like a mighty rain-cloud struck with the rays of the sun.

BORI CE: 07-025-053

नियन्तुः शिल्पयत्नाभ्यां प्रेषितोऽरिशरार्दितः
परिचिक्षेप तान्नागः स रिपून्सव्यदक्षिणम्

MN DUTT: 05-026-056

नियन्तुः शिल्पयत्नाभ्यां प्रेरितोऽरिशरार्दितः
परिचिक्षेप तान् नागः स रिपून् सव्यदक्षिणम्

M. N. Dutt: Urged on by the skill and vigour of its rider and smitten with the shafts of the enemy. That clephant began to throw down right and left, the warriors of the hostile host.

BORI CE: 07-025-054

गोपाल इव दण्डेन यथा पशुगणान्वने
आवेष्टयत तां सेनां भगदत्तस्तथा मुहुः

MN DUTT: 05-026-057

गोपाल इव दण्डेन यथा पशुगणान् वने
आवेष्टयत नां सेनां भगदत्तस्तथा मुहुः

M. N. Dutt: Like a cow-hcard belabouring with his cudgel the herd in the forest. Bhagadatta began to smite the hostile troops repeatedly.

BORI CE: 07-025-055

क्षिप्रं श्येनाभिपन्नानां वायसानामिव स्वनः
बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः

MN DUTT: 05-026-058

क्षिप्रं श्येनाभिपन्नानां वायसानामिव स्वनः
बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः

M. N. Dutt: Like the cawing of the crows pounced upon by the hawks. A confused noise was heard among the Pandava hosts, as they fled with speed.

BORI CE: 07-025-056

स नागराजः प्रवराङ्कुशाहतः; पुरा सपक्षोऽद्रिवरो यथा नृप
भयं तथा रिपुषु समादधद्भृशं; वणिग्गणानां क्षुभितो यथार्णवः

MN DUTT: 05-026-059

स नागराज: प्रवराड्कुशाहतः पुरा सपक्षोऽद्रिवरो यथा नृप
भयं तदा रिपुषु समादधद् भृशं वणिग्जनानां क्षुभितो यथार्णवः

M. N. Dutt: O monarch, then that foremost of elephants being struck with the hook resembled with winged mountains of yore. It struck panic into the hearts of the enemy, like to what the merchants (on board) experience when the (tempest-tossed) sea rushes against them.

BORI CE: 07-025-057

ततो ध्वनिर्द्विरदरथाश्वपार्थिवै;र्भयाद्द्रवद्भिर्जनितोऽतिभैरवः
क्षितिं वियद्द्यां विदिशो दिशस्तथा; समावृणोत्पार्थिव संयुगे तदा

MN DUTT: 05-026-060

र्भयाद् द्रवद्भिर्जनितोऽतिभैरवः
क्षितिवियद् द्यां विदिशोदिशस्तथा समावृणोत् पार्थिव संयुगे ततः

M. N. Dutt: O monarch, then in that battle, a loud din, was raised by the elephants, car-warriors steeds and kings, as they fled in fear; and that din filled the earth, the welkin, the cardinal and subsidiary directions of the compass.

BORI CE: 07-025-058

स तेन नागप्रवरेण पार्थिवो; भृशं जगाहे द्विषतामनीकिनीम्
पुरा सुगुप्तां विबुधैरिवाहवे; विरोचनो देववरूथिनीमिव

MN DUTT: 05-026-061

स तेन नागप्रवरेण पार्थिवो भृशं जगाहे द्विषतामनीकिनीम्
पुरा सुगुप्तां विवुधैरिवाहवे विरोचनो देववरूथिनीमिव

M. N. Dutt: That monarch (Bhagadatta) with that foremost elephant of his, thoroughly agitated the host of the enemy, like Virochana agitating in battle the celestial host well-protected by the immortals in the days of yore.

BORI CE: 07-025-059

भृशं ववौ ज्वलनसखो वियद्रजः; समावृणोन्मुहुरपि चैव सैनिकान्
तमेकनागं गणशो यथा गजाः; समन्ततो द्रुतमिव मेनिरे जनाः

MN DUTT: 05-026-062

भृशं ववौ ज्वलनसखो वियद् रजः समावृणोनमुहुरपि चैव सैनिकान्
तमेकनागं गणशो यथा गजान् समन्ततो दुतमथ मेनिरे जनाः

M. N. Dutt: The friend of fire (tempest) then began to blow violently. A cloud of dust in a moment covered the firmament and the forces. People began to regard that single elephant at multiplied into many and careering in all directions.

Home | About | Back to Book 07 Contents | ← Chapter 24 | Chapter 26 →