Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 026

BORI CE: 07-026-001

संजय उवाच
यन्मां पार्थस्य संग्रामे कर्माणि परिपृच्छसि
तच्छृणुष्व महाराज पार्थो यदकरोन्मृधे

MN DUTT: 05-027-001

संजय उवाच यन्मां पार्थस्य संग्रामे कर्माणि परिपृच्छसि
तच्छृणुष्व महाबाहो पार्थो यदकरोद् रणे

M. N. Dutt: Sanjaya said As you have enquired of me of the feats of Partha in that battle, hear, O you of mighty arms, what he achieved in that battle.

BORI CE: 07-026-002

रजो दृष्ट्वा समुद्भूतं श्रुत्वा च गजनिस्वनम्
भज्यतां भगदत्तेन कौन्तेयः कृष्णमब्रवीत्

MN DUTT: 05-027-002

रजो दृष्ट्वा समुद्भूतं श्रुत्वा च गजनिःस्वनम्
भगदत्ते विकुर्वाणे कौन्तेयः कृष्णमब्रवीत्

M. N. Dutt: Seeing the cloud of dust and hearing the noise created by the troops when Bhagadatta was achieving feats of valour, the son of Kunti thus addressed Krishna.

BORI CE: 07-026-003

यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन
त्वरमाणोऽभ्यतिक्रान्तो ध्रुवं तस्यैष निस्वनः

MN DUTT: 05-027-003

यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन
त्वरमाणो विनिष्क्रान्तो ध्रुवं तस्यैष नि:स्वनः

M. N. Dutt: O slayer of Madhu, as the ruler of the Pragjyotisas has advanced with impetuosity to the battle, riding on his elephant, this loud noise may be attributed to him.

BORI CE: 07-026-004

इन्द्रादनवरः संख्ये गजयानविशारदः
प्रथमो वा द्वितीयो वा पृथिव्यामिति मे मतिः

MN DUTT: 05-027-004

इन्द्रादनवरः संख्ये गजयानविशारदः
प्रथमो गजयोधानां पृथिव्यामिति मे मतिः

M. N. Dutt: Well-versed in the management of his vehicle the elephant, he is in no way interior to Indra in battle; and I think, he is either the first or the second of all the elephant warriors on the face of this earth.

BORI CE: 07-026-005

स चापि द्विरदश्रेष्ठः सदाप्रतिगजो युधि
सर्वशब्दातिगः संख्ये कृतकर्मा जितक्लमः

MN DUTT: 05-027-005

स चापि द्विरदश्रेष्ठः सदाऽप्रतिगजो युधि
सर्वशस्त्रातिग: संख्ये कृतकर्मा जितक्लमः

M. N. Dutt: His elephant is also the foremost of the species, whom no rival dares encounter in battle; the animal is well accomplished in all tactics and indefatigable and beyond the reach of all weapons in battle.

BORI CE: 07-026-006

सहः शस्त्रनिपातानामग्निस्पर्शस्य चानघ
स पाण्डवबलं व्यक्तमद्यैको नाशयिष्यति

MN DUTT: 05-027-006

सहः शस्त्रनिपातानामग्निस्पर्शस्य चानघ
स पाण्डवबलं सर्वमबैको नाशयिष्यति

M. N. Dutt: sinless one, that elephant capable of bearing the showers of all kinds of weapon and even the tongues of fire, will alone, this day, destroy all the troops of the Pandavas.

BORI CE: 07-026-007

न चावाभ्यामृतेऽन्योऽस्ति शक्तस्तं प्रतिबाधितुम्
त्वरमाणस्ततो याहि यतः प्राग्ज्योतिषाधिपः

MN DUTT: 05-027-007

न चावाभ्यामृतेऽनयोऽस्ति शक्तस्तं प्रतिबाधितुम्
त्वरमाणस्ततो याहि यतः प्रज्ज्योतिषाधिपः

M. N. Dutt: Save and except us two, there is none who is capable of resisting that animal. Therefore with speed do you drive where the ruler of the Pragjyotisas is.

BORI CE: 07-026-008

शक्रसख्याद्द्विपबलैर्वयसा चापि विस्मितम्
अद्यैनं प्रेषयिष्यामि बलहन्तुः प्रियातिथिम्

MN DUTT: 05-027-008

दृप्तं संख्ये द्विपबलाद् वयसा चापि विस्मितम्
अद्यैनं प्रेषयिष्यामि बलहन्तुः प्रियातिथिम्

M. N. Dutt: I will, this very day, send, as a dear guest to the slayer of Bala (Indra), this my adversary who is proud of the prowess of his elephant and of his venerable age, in battle.

BORI CE: 07-026-009

वचनादथ कृष्णस्तु प्रययौ सव्यसाचिनः
दार्यते भगदत्तेन यत्र पाण्डववाहिनी

MN DUTT: 05-027-009

वचनादथ कृष्णस्तु प्रययो सव्यसाचिनः
दीर्यते भगदत्तेन यत्र पाण्डववाहिनी

M. N. Dutt: No sooner had Arjuna uttered these words than Krishna drove to the spot where Bhagadatta had been crushing and shattering the Pandava ariny. on

BORI CE: 07-026-010

तं प्रयान्तं ततः पश्चादाह्वयन्तो महारथाः
संशप्तकाः समारोहन्सहस्राणि चतुर्दश

MN DUTT: 05-027-010

तं प्रयान्तं ततः पश्चादाह्वयन्तो महारथाः
संशप्तकाः समारोहन् सहस्राणि चतुर्दश

M. N. Dutt: As Arjuna winded his way towards Bhagadatta, the fourteen thousand mighty carwarriors, viz., the Samshaptakas summoned him delightfully from behind.

BORI CE: 07-026-011

दशैव तु सहस्राणि त्रिगर्तानां नराधिप
चत्वारि तु सहस्राणि वासुदेवस्य येऽनुगाः

MN DUTT: 05-027-011

दशैव तु सहस्राणि त्रिगर्तानां महारथाः
चत्वारि च सहस्राणि वासुदेवस्य चानुगाः

M. N. Dutt: Of these fourteen thousand, ten thousand mighty car-warriors belonged to the Trigartta clan and the remaining) four sand were the followers of the son of Vasudeva.

BORI CE: 07-026-012

दार्यमाणां चमूं दृष्ट्वा भगदत्तेन मारिष
आहूयमानस्य च तैरभवद्धृदयं द्विधा

MN DUTT: 05-027-012

दीर्यमाणां चमू दृष्ट्वा भगदत्तेन मारिष
आहूयमानस्य च तैरभवद्धृदयं द्विधा

M. N. Dutt: Beholding then the ranks of his own army broken by Bhagadatta and Osire, being summoned the other-hand by by the Samshaptakas, Arjuna was scen divided in his heart (purpose).

BORI CE: 07-026-013

किं नु श्रेयस्करं कर्म भवेदिति विचिन्तयन्
इतो वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम्

MN DUTT: 05-027-013

किं नु श्रेयस्करं कर्म भवेदद्येति चिन्तयन्
इह वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम्

M. N. Dutt: He began to reflect-‘Which of these two acts will now be beneficial for me viz., to turn back to the Samshaptakas or to repair to Yudhishthira.'

BORI CE: 07-026-014

तस्य बुद्ध्या विचार्यैतदर्जुनस्य कुरूद्वह
अभवद्भूयसी बुद्धिः संशप्तकवधे स्थिरा

MN DUTT: 05-027-014

तस्य बुद्ध्या विचार्यैवमर्जुनस्य कुरूद्वह
अभवद् भूयसी बुद्धिः संशप्तकवधे स्थिरा

M. N. Dutt: Then, ( perpetuator of the race of the Kurus, deciding with the help of his understanding, Arjuna set his heart steadily on the destruction of the Samshaptakas.

BORI CE: 07-026-015

स संनिवृत्तः सहसा कपिप्रवरकेतनः
एको रथसहस्राणि निहन्तुं वासवी रणे

MN DUTT: 05-027-015

स संनिवृत्तः सहसा कपिप्रवरकेतनः
एको रथसहस्राणि निहन्तुं वासवी रणे

M. N. Dutt: Then that son of Vasava bearing the device of the money-chief on his standard, suddenly wheeled round with the intent of slaughtering, single handed, those thousands of car-warriors in battle.

BORI CE: 07-026-016

सा हि दुर्योधनस्यासीन्मतिः कर्णस्य चोभयोः
अर्जुनस्य वधोपाये तेन द्वैधमकल्पयत्

MN DUTT: 05-027-016

सा हि दुर्योधनस्यासीन्मतिः कर्णस्य चोभयोः
अर्जुनस्य वधोपाये तेन द्वैधमकल्पयत्

M. N. Dutt: Even this was what both Karna and Duryodhana had decided to be the means for bringing about the death of Arjuna; and for this they had planned the double encounter.

BORI CE: 07-026-017

स तु संवर्तयामास द्वैधीभावेन पाण्डवः
रथेन तु रथाग्र्याणामकरोत्तां मृषा तदा

MN DUTT: 05-027-017

स तु दोलायमानोऽभूद् द्वैधीभावेन पाण्डवः
वधेन तु नराग्र्याणामकरोत् तां मृषा तदा

M. N. Dutt: Then the son of Pandu wavered between his two purposes (of slaying the Samslaptakas and of meeting Bhagadatta). But he baffled the purposes of his enemies by slaying then the foremost among the Samshaptakas.

BORI CE: 07-026-018

ततः शतसहस्राणि शराणां नतपर्वणाम्
व्यसृजन्नर्जुने राजन्संशप्तकमहारथाः

MN DUTT: 05-027-018

ततः शतसहस्राणि शराणां नतपर्वणाम्
असृजन्नर्जुने राजन् संशप्तकमहारथाः

M. N. Dutt: Thereat, O monarch, the mighty carwarriors, of the Samshaptaka host showered upon Arjuna hundreds and thousands of straight-jointed shafts.

BORI CE: 07-026-019

नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनः
न हया न रथो राजन्दृश्यन्ते स्म शरैश्चिताः

MN DUTT: 05-027-019

नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनः
न हया न रथो राजन् दृश्यन्ते स्म शरैश्चिताः

M. N. Dutt: Covered with those shafts, neither the son of Kunti, namely Partha, nor Krishna the assuager of the grief of men, nor horses nor chariots, O monarch, could be seen.

BORI CE: 07-026-020

यदा मोहमनुप्राप्तः सस्वेदश्च जनार्दनः
ततस्तान्प्रायशः पार्थो वज्रास्त्रेण निजघ्निवान्

MN DUTT: 05-027-020

तदा मोहमनुप्राप्तः सिष्विदे हि जनार्दनः
ततस्तान् प्रायशः पार्थो ब्रह्मास्त्रेण निजघ्निवान्

M. N. Dutt: Then when Janardana was overwhelmed with a swoon and was covered with drops of perspiration, the son of Pritha tell to slaughter them in large numbers with his Brahma weapon.

BORI CE: 07-026-021

शतशः पाणयश्छिन्नाः सेषुज्यातलकार्मुकाः
केतवो वाजिनः सूता रथिनश्चापतन्क्षितौ

MN DUTT: 05-027-021

शतशः पाणयश्छिन्नाः सेषुज्यातलकार्मुकाः
केतवो वाजिनः सूता रथिनश्चापतन् क्षितौ

M. N. Dutt: Hundreds of arms with arrows, bow-strings and bows in their grasps, being severed and also, standards, horses, charioteers and carwarriors, all fell down on the earth.

BORI CE: 07-026-022

द्रुमाचलाग्राम्बुधरैः समरूपाः सुकल्पिताः
हतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः

MN DUTT: 05-027-022

द्रुमाचलाग्राम्बुधरैः समकायाः सुकल्पिता:
हतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः

M. N. Dutt: Elephants, resembling in stature huge hills covered with trees or masses of rain clouds and furnished with trappings, having their riders slain, fell down on the ground being struck with the arrows of Partha.

BORI CE: 07-026-023

विप्रविद्धकुथावल्गाश्छिन्नभाण्डाः परासवः
सारोहास्तुरगाः पेतुर्मथिताः पार्थमार्गणैः

MN DUTT: 05-027-023

विप्रविद्धकुथा नागाश्छिन्नभाण्डाः परासवः
सारोहास्तु रणे पेतुर्मथिता मार्गणैर्भृशम्

M. N. Dutt: Greatly afflicted with the shafts of Partha, steeds with riders on their backs, fell down dead on the ground, with their caparisons and reins severed and their Bandha rent.

BORI CE: 07-026-024

सर्ष्टिचर्मासिनखराः समुद्गरपरश्वधाः
संछिन्ना बाहवः पेतुर्नृणां भल्लैः किरीटिना

MN DUTT: 05-027-024

सर्टिप्रासासिनखराः समुद्गरपरश्वधाः
विच्छिन्ना बाहवः पेतुर्नृणां भल्लैः किरीटिना

M. N. Dutt: Severed by Kiritin with his board-headed arrows, the arms of men, having swords, lances and rapiers for their nail and grasping bludgeons, mallets and battle-axes, fell down.

BORI CE: 07-026-025

बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष
संछिन्नान्यर्जुनशरैः शिरांस्युर्वीं प्रपेदिरे

MN DUTT: 05-027-025

बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष
संच्छिन्नान्यर्जुनशरैः शिरांस्युा प्रपेदिरे

M. N. Dutt: Heads, O sire, resembling the rising sun or the lotus or the moon, being severed by the arrows of Arjuna, fell down on the earth.

BORI CE: 07-026-026

जज्वालालंकृतैः सेना पत्रिभिः प्राणभोजनैः
नानालिङ्गैस्तदामित्रान्क्रुद्धे निघ्नति फल्गुने

MN DUTT: 05-027-026

जज्वालालंकृता सेना पत्रिभिः प्राणिभोजनैः
नानारूपैस्तदामित्रान् क्रुद्धे निम्नति फाल्गुने

M. N. Dutt: When the enraged Phalguna had been thus slaying his foes, the forces seemed to be on fire, being struck with beautiful but deadly shafts of various appearances.

BORI CE: 07-026-027

क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिव
धनंजयं भूतगणाः साधु साध्वित्यपूजयन्

MN DUTT: 05-027-027

क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिव
धनंजयं भूतगणाः साधु साध्वित्यपूजयन्

M. N. Dutt: Then all beings honoured Dhananjaya, who had been agitating the forces like an elephant crushing the lotus-stalks, by saying 'Well done,' 'Well-done.

BORI CE: 07-026-028

दृष्ट्वा तत्कर्म पार्थस्य वासवस्येव माधवः
विस्मयं परमं गत्वा तलमाहत्य पूजयत्

MN DUTT: 05-027-028

दृष्ट्वा तत् कर्म पार्थस्य वासवस्येव माधवः
विस्मयं परमं गत्वा प्राञ्जलिस्तमुवाच ह

M. N. Dutt: Beholding that feat of the son of Pritha, which was equal to the one achieved by Vasava himself, Madhava, highly amazed thus spoke to the former, with his hands folded.

Corresponding verse not found in BORI CE

MN DUTT: 05-027-029

कर्मैतत् पार्थ शक्रेण यमेन धनदेन च
दुष्करं समरे यत् ते कृमद्येति मे मतिः

M. N. Dutt: 'I think, O Partha, the feat you have today achieved in battle is difficult of being performed even by Indra or Yama or Kubera himself.

Corresponding verse not found in BORI CE

MN DUTT: 05-027-030

युगपच्चैव संग्रामे शतशोऽथ सहस्रशः
पतिता एव मे दृष्टाः संशप्तकमहारथाः

M. N. Dutt: I have seen today slay simultaneously in battle, hundreds and thousands of mighty carwarriors of the Samshaptaka host.'

BORI CE: 07-026-029

ततः संशप्तकान्हत्वा भूयिष्ठं ये व्यवस्थिताः
भगदत्ताय याहीति पार्थः कृष्णमचोदयत्

MN DUTT: 05-027-031

संशप्तकांस्ततो हत्वा भूयिष्ठा ये व्यवस्थिताः
भगदत्ताय याहीति कृष्णं पार्थोऽभ्यनोदयत्

M. N. Dutt: Then completely slaying those Samshaptakas who stayed in battle, Partha said to Krishna, ‘Now hasten towards Bhagadatta.'

Corresponding verse not found in BORI CE

MN DUTT: 05-027-032

युगपच्चैव संग्रामे शतशोऽथ सहस्रशः
पतिता एव मे दृष्टाः संशप्तकमहारथाः

M. N. Dutt: I have seen today slay simultaneously in battle, hundreds and thousands of mighty carwarriors of the Samshaptaka host.'

Corresponding verse not found in BORI CE

MN DUTT: 05-027-033

संशप्तकांस्ततो हत्वा भूयिष्ठा ये व्यवस्थिताः
भगदत्ताय याहीति कृष्णं पार्थोऽभ्यनोदयत्

M. N. Dutt: Then completely slaying those Samshaptakas who stayed in battle, Partha said to Krishna, ‘Now hasten towards Bhagadatta.'

Home | About | Back to Book 07 Contents | ← Chapter 25 | Chapter 27 →