Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 032

BORI CE: 07-032-001

संजय उवाच
पूर्वमस्मासु भग्नेषु फल्गुनेनामितौजसा
द्रोणे च मोघसंकल्पे रक्षिते च युधिष्ठिरे

MN DUTT: 05-033-001

संजय उवाच पूर्वमस्मासु भग्नेषु फाल्गुनेनामितौजसा
द्रोणे च मोघसंकल्पे रक्षिते च युधिष्ठिरे

M. N. Dutt: Sanjaya said Ourselves being at first broken and routed by Arjuna of immeasurable prowess and also the VOW of Drona being unfulfilled inconsequence of Yudhishthira being well guarded.

BORI CE: 07-032-002

सर्वे विध्वस्तकवचास्तावका युधि निर्जिताः
रजस्वला भृशोद्विग्ना वीक्षमाणा दिशो दश

MN DUTT: 05-033-002

सर्वे विध्वस्तकवचास्तावका युधि निर्जिताः
रजस्वला भृशोद्विग्ना वीक्षमाणा दिशो दश

M. N. Dutt: All your warriors, with their armours shattered, were then regarded as vanquished. Soiled with dust and sorely pierced with anxiety, they began to look askance at all the ten quarters of heaven.

BORI CE: 07-032-003

अवहारं ततः कृत्वा भारद्वाजस्य संमते
लब्धलक्ष्यैः परैर्दीना भृशावहसिता रणे

MN DUTT: 05-033-003

अवहारं ततः कृत्वा भारद्वाजस्य सम्मते
लब्धलक्षैः शरैर्भिन्ना भृशावहसिता रणे

M. N. Dutt: Withdrawing from the field with the consent of Bharadvaja's son, after being vanquished by their adversaries of unerring aim and humiliated by them in the conflict.

BORI CE: 07-032-004

श्लाघमानेषु भूतेषु फल्गुनस्यामितान्गुणान्
केशवस्य च सौहार्दे कीर्त्यमानेऽर्जुनं प्रति
अभिशस्ता इवाभूवन्ध्यानमूकत्वमास्थिताः

MN DUTT: 05-033-004

श्लाघमानेषु भूतेषु फाल्गुनस्यामितान् गुणान्
केशवस्य च सौहार्दे कीर्त्यमानेऽर्जुनं प्रति

M. N. Dutt: They heard, as they retired, the infinite virtues of Phalguna extolled by all beings, as also of the friendship of Keshava for Arjuna spoken of by all.

BORI CE: 07-032-005

ततः प्रभातसमये द्रोणं दुर्योधनोऽब्रवीत्
प्रणयादभिमानाच्च द्विषद्वृद्ध्या च दुर्मनाः
शृण्वतां सर्वभूतानां संरब्धो वाक्यकोविदः

MN DUTT: 05-033-005

अभिशस्ता इवाभूवन् ध्यानमूकत्वमास्थिताः
ततः प्रभातसमये द्रोणं दुर्योधनोऽब्रवीत्
प्रणयादभिमानाच्च द्विषवृद्ध्या च दुर्मनाः
शृण्वतां सर्वयोधानां संरब्धो वाक्यकोविदः

M. N. Dutt: Then they passed the night like doomed men, in silence and in anxious contemplation, At the break of day, king Duryodhana depressed at the aggrandisement of the enemy, inflamed with rage, addressed these words, before all those warriors to Drona, out of affection and affectionate angers, "O you learned in the art of speaking.

BORI CE: 07-032-006

नूनं वयं वध्यपक्षे भवतो ब्रह्मवित्तम
तथा हि नाग्रहीः प्राप्तं समीपेऽद्य युधिष्ठिरम्

MN DUTT: 05-033-006

नूनं वयं वध्यपक्षे भवतो द्विजसत्तम
तथा हि नाग्रहीः प्राप्तं समीपेऽद्य युधिष्ठिरम्

M. N. Dutt: Indubitably, O foremost of the twice-born ones, you have taken us to be men doomed to be slaughtered for your sake, in as much as today getting Yudhishthira near you, you did not seize him.

BORI CE: 07-032-007

इच्छतस्ते न मुच्येत चक्षुःप्राप्तो रणे रिपुः
जिघृक्षतो रक्ष्यमाणः सामरैरपि पाण्डवैः

MN DUTT: 05-033-007

इच्छतस्ते न मुच्येत चक्षुःप्राप्तो रणे रिपुः
जिघृक्षतो रक्ष्यमाणः सामरैरपि पाण्डवैः

M. N. Dutt: The enemy whom you would seize in battle could not escape you if once you get him within sight, even if he be protected by the immortals themselves.

BORI CE: 07-032-008

वरं दत्त्वा मम प्रीतः पश्चाद्विकृतवानसि
आशाभङ्गं न कुर्वन्ति भक्तस्यार्याः कथंचन

MN DUTT: 05-033-008

वरं दत्त्वा मम प्रीतः पश्चाद् विकृतवानसि
आशाभङ्गं न कुर्वन्ति भक्तस्याः कथंचन

M. N. Dutt: Pleased with me, you accorded me, a boon; but now you seem unwilling to verify your words. Noble men do never falsify the hopes of those who are devoted to them."

BORI CE: 07-032-009

ततोऽप्रीतस्तथोक्तः स भारद्वाजोऽब्रवीन्नृपम्
नार्हसे मान्यथा ज्ञातुं घटमानं तव प्रिये

MN DUTT: 05-033-009

ततोऽप्रीतस्तथोक्तः सन् भारद्वाजोऽब्रवीनृपम्
नार्हसे मां तथा ज्ञातुं घटमानं तव प्रिये

M. N. Dutt: Thus spoken to, Bharadvaja's son felt greatly ashamed; then he thus addressed the king in reply-"It behoves you not to entertain such an uncharitable opinion regarding myself, who am ever striving to bring about your good.

BORI CE: 07-032-010

ससुरासुरगन्धर्वाः सयक्षोरगराक्षसाः
नालं लोका रणे जेतुं पाल्यमानं किरीटिना

MN DUTT: 05-033-010

ससुरासुरगन्धर्वाः सयक्षोरगराक्षसाः
नालं लोका रणे जेतुं पाल्यमानं किरीटिना

M. N. Dutt: All this universe, with all the celestials, Asuras, the Gandharvas, the Yakshas, the reptiles and the Rakshasas, is not competent enough to conquer that army (of the Pandavas) when it is protected by the diadem-decked Arjuna.

BORI CE: 07-032-011

विश्वसृग्यत्र गोविन्दः पृतनारिस्तथार्जुनः
तत्र कस्य बलं क्रामेदन्यत्र त्र्यम्बकात्प्रभोः

MN DUTT: 05-033-011

विश्वसृग् यत्र गोविन्दः पृतनानीस्तथाऽर्जुनः
तत्र कस्य बलं क्रामेदन्यत्र त्रयम्बकात् प्रभोः

M. N. Dutt: Except that of the three-eyed Mahadeva, whose might can avail anything against that army which number among it Govinda the world's creator and have Arjuna for its generalissimo?

BORI CE: 07-032-012

सत्यं तु ते ब्रवीम्यद्य नैतज्जात्वन्यथा भवेत्
अद्यैषां प्रवरं वीरं पातयिष्ये महारथम्

MN DUTT: 05-033-012

सत्यं तात ब्रवीम्यद्य नैतज्जात्वन्यथा भवेत्
अद्यैकं प्रवरं कंचित् पातयिष्ये महारथम्

M. N. Dutt: But this, O sire, I tell you truly and this will never be false, that today I shall slay a mighty hero, the foremost among the many carwarriors of the enemy.

BORI CE: 07-032-013

तं च व्यूहं विधास्यामि योऽभेद्यस्त्रिदशैरपि
योगेन केनचिद्राजन्नर्जुनस्त्वपनीयताम्

MN DUTT: 05-033-013

तं च व्यूहं विधास्यामि योऽभेद्यस्त्रिदशैरपि
योगेन केनचिद् राजन्नर्जुनस्त्वपनीयताम्

M. N. Dutt: I will also form an array that will be invulnerable even to the celestials themselves. Do you, by some means or other, take Arjuna away from the field.

BORI CE: 07-032-014

न ह्यज्ञातमसाध्यं वा तस्य संख्येऽस्ति किंचन
तेन ह्युपात्तं बलवत्सर्वज्ञानमितस्ततः

MN DUTT: 05-033-014

न ह्यज्ञातमसाध्यं वा तस्य संख्येऽस्ति किंचन
तेन छुपात्तं सकलं सर्वज्ञानमितस्ततः

M. N. Dutt: There is nothing unknown to him, nothing incapable of being achieved by him battle, he who have acquired all knowledge of warfare from different quarters."

BORI CE: 07-032-015

द्रोणेन व्याहृते त्वेवं संशप्तकगणाः पुनः
आह्वयन्नर्जुनं संख्ये दक्षिणामभितो दिशम्

MN DUTT: 05-033-015

द्रोणेन व्याहते त्वेवं संशप्तकगणाः पुनः
आह्वयन्नर्जुनं संख्ये दक्षिणामभितो दिशम्

M. N. Dutt: After Drona had spoken in the above manner, the host of the Samshaptakas, once more challenging Arjuna led him to the southern part of the field.

BORI CE: 07-032-016

तत्रार्जुनस्याथ परैः सार्धं समभवद्रणः
तादृशो यादृशो नान्यः श्रुतो दृष्टोऽपि वा क्वचित्

MN DUTT: 05-033-016

ततोऽर्जुनस्याथ परैः सार्धं समभवद् रणः
तादृशोयादृशोनान्यः श्रुतो दृष्टोऽपि वा क्वचित्

M. N. Dutt: Then there took place a battle between Arjuna and his opponents, the like of which had never been seen or heard of before.

BORI CE: 07-032-017

ततो द्रोणेन विहितो राजन्व्यूहो व्यरोचत
चरन्मध्यंदिने सूर्यः प्रतपन्निव दुर्दृशः

MN DUTT: 05-033-017

तत्र द्रोणेन विहितो व्यूहो राजन् व्यरोचत
चरन् मध्यंदिने सूर्यः प्रतपन्निव दुर्दशः

M. N. Dutt: Then the array formed by Drona is honeresplendent, o king and it appeared incapable of being looked at, like the midday sun shining in the meridian and scorching the world underneath.

BORI CE: 07-032-018

तं चाभिमन्युर्वचनात्पितुर्ज्येष्ठस्य भारत
बिभेद दुर्भिदं संख्ये चक्रव्यूहमनेकधा

MN DUTT: 05-033-018

तं चाभिमन्युर्वचनात् पितुर्येष्ठस्य भारत
बिभेद दुर्भिदं संख्ये चक्रव्यूहमनेकधा

M. N. Dutt: Then, O Bharata, at the command of his father's eldest brother, Abhimanyu penetrated, in that battle, into that impenetrable array of the Kurus) figuring the discus.

BORI CE: 07-032-019

स कृत्वा दुष्करं कर्म हत्वा वीरान्सहस्रशः
षट्सु वीरेषु संसक्तो दौःशासनिवशं गतः

MN DUTT: 05-033-019

स कृत्वा दुष्करं कर्म हत्वा वीरान् सहस्रशः
षट्सु वीरेषु संसक्तो दौःशासनिवशं गतः

M. N. Dutt: Having achieved many difficult feats and having slain thousands of warriors, Subhadra's, son encountered six warriors simultaneousiv At last succumbing to Dushasana's son.

BORI CE: 07-032-020

वयं परमसंहृष्टाः पाण्डवाः शोककर्शिताः
सौभद्रे निहते राजन्नवहारमकुर्वत

MN DUTT: 05-033-020

सौभद्रः पृथिवीपाल जहौ प्राणान् परंतपः
वयं परमसंहष्टाः पाण्डवाः शोककर्शिताः
सौभद्रे निहते राजन्नवहारमकुर्महि

M. N. Dutt: O ruler of earth, O afflicter of your foes, he gave his life up in battle. At the death of Abhimanyu we were enraptured and the Pandavas were depressed with grief. After Subhadra's son had been slain, the troops were withdrawn by us.

BORI CE: 07-032-021

धृतराष्ट्र उवाच
पुत्रं पुरुषसिंहस्य संजयाप्राप्तयौवनम्
रणे विनिहतं श्रुत्वा भृशं मे दीर्यते मनः

MN DUTT: 05-033-021

धृतराष्ट्र उवाच पुत्रं पुरुषसिंहस्य संजयाप्राप्तयौवनम्
रणे विनिहतं श्रुत्वा भृशं मे दीर्यते मनः

M. N. Dutt: Dhritarashtra said Hearing of the death of the youthful son of that foremost of men (Arjuna), my heart, O Sanjaya, seems to be split up into pieces.

BORI CE: 07-032-022

दारुणः क्षत्रधर्मोऽयं विहितो धर्मकर्तृभिः
यत्र राज्येप्सवः शूरा बाले शस्त्रमपातयन्

MN DUTT: 05-033-022

दारुणः क्षत्रधर्मोऽयं विहितो धर्मकर्तृभिः
यत्र राज्येप्सवः शूरा बाले शस्त्रमपातयन्

M. N. Dutt: Heartless, indeed, are the duties of the Kshatriyas as specified by the law-givers, in as much as these duties even enjoin a hero, desirous of sovereignty, to shoot weapons at a mere child.

BORI CE: 07-032-023

बालमत्यन्तसुखिनं विचरन्तमभीतवत्
कृतास्त्रा बहवो जघ्नुर्ब्रूहि गावल्गणे कथम्

MN DUTT: 05-033-023

बालमतयन्तसुखिनं विचरन्तमभीतवत्
कृतास्त्रा बहवो जघ्नुइँहि गावल्गणे कथम्

M. N. Dutt: Describe into me, O Gavalgana's son, how did so many warriors accomplished in the use of weapons, slay that veritable child, brought up in luxury and careering (then) dauntlessly in the field?

BORI CE: 07-032-024

बिभित्सता रथानीकं सौभद्रेणामितौजसा
विक्रीडितं यथा संख्ये तन्ममाचक्ष्व संजय

MN DUTT: 05-033-024

विभित्सता रथानीकं सौभद्रेणामितौजसा
विक्रीडितं यथा संख्ये तन्ममाचक्ष्व संजय

M. N. Dutt: Tell me, O Sanjaya, how in battle did the dauntless son of Subhadra, endued with immeasurable might sport, having penetrated into our car-division.

BORI CE: 07-032-025

संजय उवाच
यन्मां पृच्छसि राजेन्द्र सौभद्रस्य निपातनम्
तत्ते कार्त्स्न्येन वक्ष्यामि शृणु राजन्समाहितः
विक्रीडितं कुमारेण यथानीकं बिभित्सता

MN DUTT: 05-033-025

संजय उवाच यन्मां पृच्छसि राजेन्द्र सौभद्रस्य निपातनम्
तत् ते कात्स्येन वक्ष्यामि शृणु राजन् समाहितः

M. N. Dutt: Sanjaya said That which you ask me to describe, O foremost of kings, viz., the slaughter of Subhadra's son, I shall describe in detail, Hear, O king, attentively.

Corresponding verse not found in BORI CE

MN DUTT: 05-033-026

विक्रीडितं कुमारेण यथानीकं बिभित्सता
आरुग्णाश्च यथा वीरा दुःसाध्याश्चापि विप्लवे

M. N. Dutt: I shall tell you, how that hero played amidst us, having penetrated into our ranks; as also how, many irresistible heroes inspired with hopes of victory were afflicted by him.

BORI CE: 07-032-026

दावाग्न्यभिपरीतानां भूरिगुल्मतृणद्रुमे
वनौकसामिवारण्ये त्वदीयानामभूद्भयम्

MN DUTT: 05-033-027

दावाग्न्यभिपरीतानां भूरिगुल्मतृणदुमे
वनौकसामिवारण्ये त्वदीयानामभूदू भयम्

M. N. Dutt: Like the denizens of a wood abounding in numerous copses, creepers and trees, when encompassed by a terrible forest-conflagration, the combatants of your host were then all seized with panic.

Home | About | Back to Book 07 Contents | ← Chapter 31 | Chapter 33 →