Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 031

BORI CE: 07-031-001

संजय उवाच
प्रतिघातं तु सैन्यस्य नामृष्यत वृकोदरः
सोऽभिनद्बाह्लिकं षष्ट्या कर्णं च दशभिः शरैः

MN DUTT: 05-032-001

संजय उवाच प्रतिघातं तु सैन्यस्य नामृष्यत वृकोदरः
सोऽभ्याहनद् गुरुं षष्ट्या कर्णे च दशभिः शरैः

M. N. Dutt: Sanjaya said Vrikodara could not tolerate that slaughter of his own troops. He therefore, wounded Balhika with sixty and Karna with ten shafts.

BORI CE: 07-031-002

तस्य द्रोणः शितैर्बाणैस्तीक्ष्णधारैरयस्मयैः
जीवितान्तमभिप्रेप्सुर्मर्मण्याशु जघान ह

MN DUTT: 05-032-002

तस्य द्रोण: शितैर्बाणैस्तीक्ष्णधारैरजिह्मगैः
जीवितान्तमभिप्रेष्सुर्मर्माण्याशु जघान ह

M. N. Dutt: Thereupon Drona, desirous of taking his life out of him pierced him in all his vital parts, with whetted shafts of exceeding sharpness, all coursing in straight lines.

Corresponding verse not found in BORI CE

MN DUTT: 05-032-003

रणे
आनन्तर्यमभिप्रेप्सुः षड्विंशत्या समार्पयत्
कर्णो द्वादशभिर्बाणैरश्वत्थामा च सप्तभिः

M. N. Dutt: Once more, desirous of giving Bhima no respite, Drona stuck twenty-six arrows, all resembling fire in touch and venomous serpents in fierceness, on the former. Then again Karna pierced him with twelve and Ashvatthaman with seven arrows.

BORI CE: 07-031-003

कर्णो द्वादशभिर्बाणैरश्वत्थामा च सप्तभिः
षड्भिर्दुर्योधनो राजा तत एनमवाकिरत्

BORI CE: 07-031-004

भीमसेनोऽपि तान्सर्वान्प्रत्यविध्यन्महाबलः
द्रोणं पञ्चाशतेषूणां कर्णं च दशभिः शरैः

BORI CE: 07-031-005

दुर्योधनं द्वादशभिर्द्रौणिं चाष्टाभिराशुगैः
आरावं तुमुलं कुर्वन्नभ्यवर्तत तान्रणे

BORI CE: 07-031-006

तस्मिन्संत्यजति प्राणान्मृत्युसाधारणीकृते
अजातशत्रुस्तान्योधान्भीमं त्रातेत्यचोदयत्

BORI CE: 07-031-007

ते ययुर्भीमसेनस्य समीपममितौजसः
युयुधानप्रभृतयो माद्रीपुत्रौ च पाण्डवौ

BORI CE: 07-031-008

ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः
महेष्वासवरैर्गुप्तं द्रोणानीकं बिभित्सवः

BORI CE: 07-031-009

समापेतुर्महावीर्या भीमप्रभृतयो रथाः
तान्प्रत्यगृह्णादव्यग्रो द्रोणोऽपि रथिनां वरः

BORI CE: 07-031-010

महाबलानतिरथान्वीरान्समरशोभिनः
बाह्यं मृत्युभयं कृत्वा तावकाः पाण्डवान्ययुः

BORI CE: 07-031-011

सादिनः सादिनोऽभ्यघ्नंस्तथैव रथिनो रथान्
आसीच्छक्त्यसिसंपातो युद्धमासीत्परश्वधैः

BORI CE: 07-031-012

निकृष्टमसियुद्धं च बभूव कटुकोदयम्
कुञ्जराणां च संघातैर्युद्धमासीत्सुदारुणम्

BORI CE: 07-031-013

अपतत्कुञ्जरादन्यो हयादन्यस्त्ववाक्शिराः
नरो बाणेन निर्भिन्नो रथादन्यश्च मारिष

BORI CE: 07-031-014

तत्रान्यस्य च संमर्दे पतितस्य विवर्मणः
शिरः प्रध्वंसयामास वक्षस्याक्रम्य कुञ्जरः

BORI CE: 07-031-015

अपरेऽप्यपराञ्जघ्नुर्वारणाः पतितान्नरान्
विषाणैश्चावनिं गत्वा व्यभिन्दन्रथिनो बहून्

BORI CE: 07-031-016

नरान्त्रैः केचिदपरे विषाणालग्नसंस्रवैः
बभ्रमुः शतशो नागा मृद्नन्तः शतशो नरान्

BORI CE: 07-031-017

कांस्यायसतनुत्राणान्नराश्वरथकुञ्जरान्
पतितान्पोथयां चक्रुर्द्विपाः स्थूलनडानिव

BORI CE: 07-031-018

गृध्रपत्राधिवासांसि शयनानि नराधिपाः
ह्रीमन्तः कालसंपक्वाः सुदुःखान्यधिशेरते

BORI CE: 07-031-019

हन्ति स्मात्र पिता पुत्रं रथेनाभ्यतिवर्तते
पुत्रश्च पितरं मोहान्निर्मर्यादमवर्तत

BORI CE: 07-031-020

अक्षो भग्नो ध्वजश्छिन्नश्छत्रमुर्व्यां निपातितम्
युगार्धं छिन्नमादाय प्रदुद्राव तथा हयः

BORI CE: 07-031-021

सासिर्बाहुर्निपतितः शिरश्छिन्नं सकुण्डलम्
गजेनाक्षिप्य बलिना रथः संचूर्णितः क्षितौ

BORI CE: 07-031-022

रथिना ताडितो नागो नाराचेनापतद्व्यसुः
सारोहश्चापतद्वाजी गजेनाताडितो भृशम्

BORI CE: 07-031-023

निर्मर्यादं महद्युद्धमवर्तत सुदारुणम्
हा तात हा पुत्र सखे क्वासि तिष्ठ क्व धावसि

BORI CE: 07-031-024

प्रहराहर जह्येनं स्मितक्ष्वेडितगर्जितैः
इत्येवमुच्चरन्त्यः स्म श्रूयन्ते विविधा गिरः

BORI CE: 07-031-025

नरस्याश्वस्य नागस्य समसज्जत शोणितम्
उपाशाम्यद्रजो भौमं भीरून्कश्मलमाविशत्

MN DUTT: 05-032-003

रणे
आनन्तर्यमभिप्रेप्सुः षड्विंशत्या समार्पयत्
कर्णो द्वादशभिर्बाणैरश्वत्थामा च सप्तभिः

MN DUTT: 05-032-004

षड्भिदुर्योधनो राजा तत एनमथाकिरत्
भीमसेनोऽपि तान् सर्वान् प्रत्यविध्यन्महाबलः

MN DUTT: 05-032-005

द्रोणं पञ्चाशतेषूणां कर्णं च दशभिः शरैः
दुर्योधनं द्वादशभिद्रौणिमष्टाभिराशुगैः

MN DUTT: 05-032-006

आरावं तुमुलं कुर्वन्नभ्यवर्तत तान् तस्मिन् संत्यजति प्राणान् मृत्युसाधारणीकृते
अजातशत्रुस्तान् योधान् भीमं त्रातेत्यचोदयत्
ते ययुर्भीमसेनस्य समीपममितौजसः

MN DUTT: 05-032-007

युयुधानप्रभृतयो माद्रीपुत्रौ च पाण्डवौ
ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः
महेष्वासवरैर्गुप्ता द्रोणानीकं बिभित्सवः
समापेतुर्महावीर्या भीमप्रभृतयो रथाः

MN DUTT: 05-032-008

तान् प्रत्यगृह्णादव्यग्रो द्रोणोऽपि रथिनां वरः
महास्थानतिबलान् वीरान् समरयोधिनः

MN DUTT: 05-032-009

बाह्यं मृत्यु भयं कृत्वा तावकान् पाण्डवा ययुः
सादिनः सादिनोऽभ्यघ्नंस्तथैव रथिनो रथान्

MN DUTT: 05-032-010

आसीच्छक्त्यासिसम्पातो युद्धमासीत् परश्वधैः
प्रकृष्टमसियुद्धं च बभूव कटुकोदयम्

MN DUTT: 05-032-011

कुञ्जराणां च सम्पाते युद्धमासीत् सुदारुणम्
अपतत् कुञ्जरान्यो हयादन्यस्त्ववाशिराः

MN DUTT: 05-032-012

नरो बाणविनिर्भिन्नो रथादन्यश्च मारिष
तत्रान्यस्य च सम्म पतितस्य विवर्मणः

MN DUTT: 05-032-013

शिरः प्रध्वंसयामास वक्षस्याक्रम्य कुञ्जरः
अपरांश्चापरेऽमृद्नन् वारणाः पतितान् नरान्

MN DUTT: 05-032-014

विषाणैश्चावनिं गत्वा व्यभिन्दन् रथनो बहून्
नरान्त्रैः केचिदपरे विषाणालग्नसंश्रयैः

MN DUTT: 05-032-015

बभ्रमुः समरे नागा मृद्नन्तः शतशो नरान्
कार्णायसतनुत्राणान् नराश्वरथकुञ्जरान्
पतितान् पोथयाञ्चकुर्द्विपाः स्थूलनलानिव
गृघ्रपत्राधिवासांसि शयनानि नराधिपाः

MN DUTT: 05-032-016

ह्रीमन्तः कालसम्पर्कात् सुदुःखान्यनुशेरते
हन्ति स्मात्र पिता पुत्रं रथेनाभ्येत्य संयुगे

MN DUTT: 05-032-017

पुत्रश्च पितरं मोहान्निमर्यादमवर्तत
रथोभग्नोध्वजश्छिन्नश्छत्रमुर्त्यांनिपातितम्

MN DUTT: 05-032-018

युगाधु छिन्नमादाय प्रदुद्राव तथा हयः
सासिहुर्निपतितः शिरश्छिन्नं सकुण्डलम्

MN DUTT: 05-032-019

गजेनाक्षिप्य बलिना रथः संचूर्णितः क्षितौ
रथिना ताडितो नागो नाराचेनापतत् क्षितौ

MN DUTT: 05-032-020

सारोहश्चापतद् वाजी गजेनाभ्याहतो भृशम्
निर्मर्यादं महद् युद्धमवर्तत सुदारुणम्

MN DUTT: 05-032-021

हा तात हा पुत्र सखे क्वासि तिष्ठ क्व धावसि
प्रहराहर जह्येनं स्मितक्ष्वेडितगर्जितैः

MN DUTT: 05-032-022

इत्येवमुच्चरन्ति स्म श्रूयन्ते विविधा गिरः
नरस्याश्वस्य नागस्य समसज्जत शोणितम्

MN DUTT: 05-032-023

उपाशाम्यद्रजो भौमं भीरून् कश्मलमाविशत्
चक्रेण चक्रमासाद्य वीरो वीरस्य संयुगे

M. N. Dutt: Once more, desirous of giving Bhima no respite, Drona stuck twenty-six arrows, all resembling fire in touch and venomous serpents in fierceness, on the former. Then again Karna pierced him with twelve and Ashvatthaman with seven arrows. King Duryodhana also covered him with six arrows. The highly puissant Bhimasena also pierced them in return. He pierced Drona with fifty shafts and Karna with ten arrows and Duryodhana with twelve and Drona's son with eight swiftcoursing arrows. Then uttering a loud war-cry, he engaged himself in battle. In that fight in which the warriors fought heedless of their lives and in which death seemed to be the common lot of all. Ajatasatru (Yudhishthira) urged on his troops to the rescue of Bhima. Those troops then approached Bhimasena of infinite prowess. The, Yuyudhana and others, the twin sons of Madri by Pandu and other car-warriors headed by Bhima, assembled and united together and wrought up with rage, all foremost of men, fell upon Drona's division protected by many foremost archers, desirous of breaking and shattering it. Then that foremost of car-warriors namely Drona, received unflinchingly those highly puissant heroic car-warriors, all masters in the art of fighting. Then your troops, disregarding their kingdoms and the fear of death, encountered those of the Pandavas. Horse soldiers slew horse-soldiers and car-warriors slew warriors. There were then veritable showers of lances and swords; and the battle was fought with battle-axes. Dreadful sword-fights producing great carnage were also fought. The battle was all the more dreadful in consequence of the tremendous rush of elephants against elephants. Some fell down from the backs of the elephants, some from the backs of the horses, topsy turvy. Others fell down, O sire, from their chariots, with hearts torn open with arrows. In that terrible crush as men fell down deprived of their armours. Elephants crushed their heads having attacked them on the breast. Else-where might be seen elephants crushing other excellent prostrate warriors. Many elephants (as they fell down) striking the earth with their tusks, were seen to mangle there with large bodies of car-warriors. With darts sticking to their trunks, many other. Elephants careered through the field crushing men by hundreds. Some elephants again pressed and squeezed many fallen men, steeds, car-warriors and elephants, all furnished with iron armours, as if they were merely thick stalk or recds. On beds of arrows furnished with vulterine feathers, many rulers of men. Endued with modesty, laid themselves down with pain, their hour having come. In that battle father rushing on his car, slew his own son, Son also, out of confusion and disregardful of anything, fell upon his own father. Axels of cars were shattered, standards were torn to pieces, umbrellas were felled to the earth; Dragging halves of broken yokes, horses began to ran away. Arms with swords in their grasps fell, as also heads graced with ear-rings. Chariots, dashed against the earth by powerful elephants, became splintered into pieces. Wounded severely by elephants, steeds fell down with their riders. Then there raged a fierce and dreadful fight in which nobody paid any regard to others. "Alas! Oh father" Oh son! Where are you, o friend! stay! Where do you run to! Smite! Catch! Slay!" These and many other exclamations, mingled with loud laughter's, roars and war-cries, were uttered and heard there. The blood of men and steeds and elephants mingled together, flowed in one current and caused the Earth's dust to disappear and inspired terror into the hearts of the cowards. In that fight one hero having his car-wheel entangled with that of another and being too near to use any other weapon, smashed the other's head with a mace.

Corresponding verse not found in BORI CE

MN DUTT: 05-032-024

अतीतेषु पथे काले जहार गदया शिरः
आसीत् केशपरापर्थी मुष्टियुद्धं च दारुणम्

M. N. Dutt: In that battle where there was no chance of safety, heroes, desirous of each other's safety, dragged one another by the head and fought with one another with blows, teeth and nails.

BORI CE: 07-031-026

आसीत्केशपरामर्शो मुष्टियुद्धं च दारुणम्
नखैर्दन्तैश्च शूराणामद्वीपे द्वीपमिच्छताम्

BORI CE: 07-031-027

तत्राच्छिद्यत वीरस्य सखड्गो बाहुरुद्यतः
सधनुश्चापरस्यापि सशरः साङ्कुशस्तथा

BORI CE: 07-031-028

प्राक्रोशदन्यमन्योऽत्र तथान्यो विमुखोऽद्रवत्
अन्यः प्राप्तस्य चान्यस्य शिरः कायादपाहरत्

BORI CE: 07-031-029

शब्दमभ्यद्रवच्चान्यः शब्दादन्योऽद्रवद्भृशम्
स्वानन्योऽथ परानन्यो जघान निशितैः शरैः

BORI CE: 07-031-030

गिरिशृङ्गोपमश्चात्र नाराचेन निपातितः
मातङ्गो न्यपतद्भूमौ नदीरोध इवोष्णगे

BORI CE: 07-031-031

तथैव रथिनं नागः क्षरन्गिरिरिवारुजत्
अध्यतिष्ठत्पदा भूमौ सहाश्वं सहसारथिम्

BORI CE: 07-031-032

शूरान्प्रहरतो दृष्ट्वा कृतास्त्रान्रुधिरोक्षितान्
बहूनप्याविशन्मोहो भीरून्हृदयदुर्बलान्

BORI CE: 07-031-033

सर्वमाविग्नमभवन्न प्राज्ञायत किंचन
सैन्ये च रजसा ध्वस्ते निर्मर्यादमवर्तत

BORI CE: 07-031-034

ततः सेनापतिः शीघ्रमयं काल इति ब्रुवन्
नित्याभित्वरितानेव त्वरयामास पाण्डवान्

BORI CE: 07-031-035

कुर्वन्तः शासनं तस्य पाण्डवेया यशस्विनः
सरो हंसा इवापेतुर्घ्नन्तो द्रोणरथं प्रति

BORI CE: 07-031-036

गृह्णीताद्रवतान्योन्यं विभीता विनिकृन्तत
इत्यासीत्तुमुलः शब्दो दुर्धर्षस्य रथं प्रति

BORI CE: 07-031-037

ततो द्रोणः कृपः कर्णो द्रौणी राजा जयद्रथः
विन्दानुविन्दावावन्त्यौ शल्यश्चैनानवारयन्

BORI CE: 07-031-038

ते त्वार्यधर्मसंरब्धा दुर्निवार्या दुरासदाः
शरार्ता न जहुर्द्रोणं पाञ्चालाः पाण्डवैः सह

BORI CE: 07-031-039

ततो द्रोणोऽभिसंक्रुद्धो विसृजञ्शतशः शरान्
चेदिपाञ्चालपाण्डूनामकरोत्कदनं महत्

BORI CE: 07-031-040

तस्य ज्यातलनिर्घोषः शुश्रुवे दिक्षु मारिष
वज्रसंघातसंकाशस्त्रासयन्पाण्डवान्बहून्

BORI CE: 07-031-041

एतस्मिन्नन्तरे जिष्णुर्हत्वा संशप्तकान्बली
अभ्ययात्तत्र यत्र स्म द्रोणः पाण्डून्प्रमर्दति

BORI CE: 07-031-042

तं शरौघमहावर्तं शोणितोदं महाह्रदम्
तीर्णः संशप्तकान्हत्वा प्रत्यदृश्यत फल्गुनः

BORI CE: 07-031-043

तस्य कीर्तिमतो लक्ष्म सूर्यप्रतिमतेजसः
दीप्यमानमपश्याम तेजसा वानरध्वजम्

BORI CE: 07-031-044

संशप्तकसमुद्रं तमुच्छोष्यास्त्रगभस्तिभिः
स पाण्डवयुगान्तार्कः कुरूनप्यभ्यतीतपत्

BORI CE: 07-031-045

प्रददाह कुरून्सर्वानर्जुनः शस्त्रतेजसा
युगान्ते सर्वभूतानि धूमकेतुरिवोत्थितः

BORI CE: 07-031-046

तेन बाणसहस्रौघैर्गजाश्वरथयोधिनः
ताड्यमानाः क्षितिं जग्मुर्मुक्तशस्त्राः शरार्दिताः

BORI CE: 07-031-047

केचिदार्तस्वरं चक्रुर्विनेदुरपरे पुनः
पार्थबाणहताः केचिन्निपेतुर्विगतासवः

BORI CE: 07-031-048

तेषामुत्पततां कांश्चित्पतितांश्च पराङ्मुखान्
न जघानार्जुनो योधान्योधव्रतमनुस्मरन्

BORI CE: 07-031-049

ते विशीर्णरथाश्वेभाः प्रायशश्च पराङ्मुखाः
कुरवः कर्ण कर्णेति हा हेति च विचुक्रुशुः

BORI CE: 07-031-050

तमाधिरथिराक्रन्दं विज्ञाय शरणैषिणाम्
मा भैष्टेति प्रतिश्रुत्य ययावभिमुखोऽर्जुनम्

BORI CE: 07-031-051

स भारतरथश्रेष्ठः सर्वभारतहर्षणः
प्रादुश्चक्रे तदाग्नेयमस्त्रमस्त्रविदां वरः

BORI CE: 07-031-052

तस्य दीप्तशरौघस्य दीप्तचापधरस्य च
शरौघाञ्शरजालेन विदुधाव धनंजयः
अस्त्रमस्त्रेण संवार्य प्राणदद्विसृजञ्शरान्

MN DUTT: 05-032-024

अतीतेषु पथे काले जहार गदया शिरः
आसीत् केशपरापर्थी मुष्टियुद्धं च दारुणम्

MN DUTT: 05-032-025

नखैर्दन्तैश्च शूराणामद्वीपे द्वीपमिच्छताम्
तत्राच्छिद्यत शूरस्य सखङ्गो बाहुरुद्यतः

MN DUTT: 05-032-026

सधुनुश्चापरस्यापि सशरः साङ्कुशस्तथा
आक्रोशदन्यमन्योऽत्र तथान्यो विमुखोऽद्रवत्

MN DUTT: 05-032-027

अन्यः प्राप्तस्य चान्यस्य शिरः कायादयाहरत्
सशब्दमद्रवच्चान्यः शब्दादन्योऽत्रसद् भृशम्

MN DUTT: 05-032-028

स्वानन्योऽथ परानन्यो जघान निशितैः शरैः
गिरिशृङ्गोपमश्चात्र नाराचेन निपातितः

MN DUTT: 05-032-029

मातङ्गो न्यपतद् भूमौ नदीरोध इवोष्णगे
तथैव रथिनं नागः क्षरन् गिरिरिवारुजन्

MN DUTT: 05-032-030

अभ्यतिष्ठत् पदा भूमौ सहाश्वं सहसारथिम्
शूरान् प्रहरतो दृष्ट्वा कृतास्त्रान् रुधिरोक्षितान्

MN DUTT: 05-032-031

बहूनप्याविशन्मोहो भीरून् हृदयदुर्बलान्
सर्वमाविग्नमभवन प्राज्ञायत किंचन

MN DUTT: 05-032-032

सैन्येन रजसा ध्वस्तं निर्मर्यादमवर्तत
ततः सेनापतिः शीघ्रमयं काल इति ब्रुवन्

MN DUTT: 05-032-033

नित्याभित्वरितानेव त्वरयामास पाण्डवान्
कुर्वन्तः शासनं तस्य पाण्डवा बाहुशालिनः

MN DUTT: 05-032-034

सरो हंसा इवापेतुर्भ्रान्तो द्रोणरथं प्रति
गृह्णीताद्रवतान्योन्यं विभीता विनिकृन्तत

MN DUTT: 05-032-035

इत्यासीत् तुमुलः शब्दो दुर्धर्षस्य रथं प्रति
ततो द्रोणः कृपः कर्णो द्रौणी राजा जयद्रथः

MN DUTT: 05-032-036

विन्दानुविन्दावावन्त्यौ शल्यश्चैतान् न्यवारयन्
ते त्वार्यधर्मसंरब्धा दुर्निवारा दुरासदाः

MN DUTT: 05-032-037

शरार्ता न जहुर्दोणं पञ्चालाः पाण्डवैः सह
ततो द्रोणोऽतिसंक्रुद्धो विसृजञ्छतश: शरान्

MN DUTT: 05-032-038

चेदिपञ्चालपाण्डूनामकरोत् कदनं महत्
तस्य ज्यातलनिर्घोषः शुश्रुवे दिक्षु मारिष

MN DUTT: 05-032-039

वज्रसंहादसंकाशस्त्रासयन् मानवान् बहून्
एतस्मिन्नन्तरे जिष्णुर्जित्वा संशप्तकान् बहून्

MN DUTT: 05-032-040

अभ्ययात् तत्र यत्रासौ द्रोणः पाण्डून् प्रमर्दति
ताञ्छरौघान् महावर्तान् शोणितोदान् महाह्रदान्

MN DUTT: 05-032-041

तीर्णः संशप्तकान् हत्वा प्रत्यदृश्यत फाल्गुनः
तस्य कीर्तिमतो लक्ष्म सूर्यप्रतिमतेजसः

MN DUTT: 05-032-042

दीप्यमानमपश्याम तेजसा वानरध्वजम्
संशप्तकसमुद्र तमुच्छोष्यास्त्रगभस्तिभिः

MN DUTT: 05-032-043

स पाण्डवयुगान्तार्कः कुरूनप्यभ्यतीतपत्
प्रददाह कुरून् सर्वानर्जुनः शस्त्रतेजसा

MN DUTT: 05-032-044

युगान्ते सर्वभूतानि धूमकेतुरिवोत्थितः
तेन बाणसहस्रौधैर्गजाश्वरथयोधिनः

MN DUTT: 05-032-045

ताड्यमानाः क्षितिं जग्मुर्मुक्तकेशाः शरार्दिताः
केचिदार्तस्वनं चक्रुर्विनेशुरपरे पुनः

MN DUTT: 05-032-046

पार्थबाणहताः केचिनिपेतुर्विगतासवः
तेषामुत्पतितान् कांश्चित् पतितांश्च पराङ्मुखान्

MN DUTT: 05-032-047

न जघानार्जुनो योधान योधव्रतमनुस्मरन्
ते विकीर्णरथाश्चित्राः प्रायश्च पराङ्मुखाः

MN DUTT: 05-032-048

कुरवः कर्ण कर्णेति हाहेति च विचुक्रुशुः
तमाधिरथिराक्रन्दं विज्ञाय शरणैषिणाम्

MN DUTT: 05-032-049

मा भैष्टेति प्रतिश्रुत्य ययावभिमुखोऽर्जुनम्
स भारतस्थश्रेष्ठः सर्वभारतहर्षणः

MN DUTT: 05-032-050

प्रादुश्चक्रे तदाग्नेयमस्त्रमस्त्रविदां वरः
तस्य दीप्तशरौघस्य दीप्तचापधरस्य च

MN DUTT: 05-032-051

शरौघाञ्छरजालेन विदुधाव धनंजयः
तथैचाधिरथिस्तस्य बाणाज्वलिततेजसः

M. N. Dutt: In that battle where there was no chance of safety, heroes, desirous of each other's safety, dragged one another by the head and fought with one another with blows, teeth and nails. Upraised arms, with swords in grasp, of some heroes, were severed; the arms of others with bows or hook or arrows in grasp, were also lopped off. Here warrior loudly challenged another, there, another turned away his face from the field. Another lopped off from the trunk the head of another who happened to encounter him. Some rushed to fight uttering fierce yells. Some became inspired with terror at the sound. Some slew with his sharp arrows a friend or a foe. Here an elephant huge like the summit of a hill, slain by a lance, lay on the field, like a flat island in a river during the summer season. There like a mountain with rellets flowing down its breasts, stood an elephant exuding the temporal juice, having crushed with its huge legs a car-warrior together with his steeds and charioteer. Many weak-hearted cowards overwhelmed with swoons at the sight of heroes accomplished in the use of weapons fighting with one another, literally bathed in blood. Everything rolled in confusion and nothing could be distinguished. Soldiers enveloped in dust fought on regardless of one another. Then the generalissimo of the Pandava troops saying “This is the opportune moment" quickly led the Pandavas ever endowed with activity, to the battle. At his command the mighty-armed Pandavas, like a flock of swans descending on the breast of a lake, came down upon Drona's car, spreading slaughter as they proceeded. Then near the chariot of the invincible Drona, loud cries of “Seize," "Do not fly," "Be not afraid” “Cut to pieces" were heard. Thereupon Drona, Kripa, Karna, Drona's son, king Jayadratha, the two princes from Avanti, viz., Vinda and Anuvinda and Shalya, checked that assault (of the Pandava troops). Those irresistible and invincible warriors, the Panchalas and the Pandavas, all inflamed with righteous indignation, did not avoid Drona, though afflicted with showers of arrows. Thereat Drona, excited to the highest pitch of fury, spread a great carnage among the ranks of the Chedis, the Panchalas and the Pandavas, by means of arrows which he discharged by hundreds. Then, O sire, the twang of his bow and the slap of his palms were heard in all the points of compass, resembling the rumble of thunder and inspiring terror into the hearts of many a man. At this juncture, the ever-victorious Arjuna, having vanquished the numerous host of the Samshaptakas, came to the spot where Drona had been crushing the Pandava ranks. Then Phalguna showed himself in that part of the field, after having vanquished and slain the Samshaptakas and crossed many a lake whose waters were constituted by gore and whose mighty eddies were constituted by the numerous shafts. Then we beheld the standard, bearing the emblem of the ape, of that one of illustrious renown and equal to the sun in effulgence, shine on that part of the field. Having dried up the Samshaptaka ocean with his weapons that constituted his rays, that son of Pandu then looking like the sun during the dissolution period at the end of a Yuga, began to scorch the Kaurava ranks. Like the comet risen at the end of a Yuga burning every creature. Arjuna then began to blast with the power of his weapons the Kuru hosts. Pierced by him with thousands of shafts, elephant-riders, horse-soldiers and warriors, fell down on the earth, with hair dishevelled and bodies mangled with arrowwounds. Some uttered distressful cries, some emitted loud roars; others again struck by the shafts of Pritha's son, fell down deprived of life. Remembering the duties of a warrior, Arjuna then desisted from slaying those among the hostile warrior who were falling or fallen or those who turned away from the field of battle. The Kuru warriors then, deprived of their cars and filled with wonder and with their faces turned away from the field of battle, began to utter cries of “Oh”! and "Alas" and called upon Karna saying "O Karna, O Karna." The son of Adhiratha then hearing those distressful cries of those who deserved his help, proceeded to face Arjuna, saying at the same time, “Be not afraid, Owarriors." Then that foremost of the Bharata combatants, that delighter of all the Bharata heroes, viz., Karna, that foremost of all conversant with the use of weapons, invoked into existence the Agneya weapon. Dhananjaya however with the network of arrows woven by himself, repulsed the arrowy downpour of that hero (Karna) of bright shafts and effulgent bow. Similarly the son of Adhiratha repulsed the arrows of Arjuna of blazing energy. Thereafter the former repulsing the weapons of the latter with his own weapons and discharging myriad's of shafts, uttered loud roars.

Corresponding verse not found in BORI CE

MN DUTT: 05-032-052

अस्त्रमस्त्रेण संवार्य प्राणदद् विसृजञ्छरान्
धृष्टद्युम्नश्च भीमश्च सात्यविश्च महारथः

M. N. Dutt: Meanwhile Dhrishtadyumna, Bhima and Satyaki, these mighty car-warriors, having approached Karna, pierced him each with three straight-flying arrows.

BORI CE: 07-031-053

धृष्टद्युम्नश्च भीमश्च सात्यकिश्च महारथः
विव्यधुः कर्णमासाद्य त्रिभिस्त्रिभिरजिह्मगैः

BORI CE: 07-031-054

अर्जुनास्त्रं तु राधेयः संवार्य शरवृष्टिभिः
तेषां त्रयाणां चापानि चिच्छेद विशिखैस्त्रिभिः

BORI CE: 07-031-055

ते निकृत्तायुधाः शूरा निर्विषा भुजगा इव
रथशक्तीः समुत्क्षिप्य भृशं सिंहा इवानदन्

BORI CE: 07-031-056

ता भुजाग्रैर्महावेगा विसृष्टा भुजगोपमाः
दीप्यमाना महाशक्त्यो जग्मुराधिरथिं प्रति

BORI CE: 07-031-057

ता निकृत्य शितैर्बाणैस्त्रिभिस्त्रिभिरजिह्मगैः
ननाद बलवान्कर्णः पार्थाय विसृजञ्शरान्

BORI CE: 07-031-058

अर्जुनश्चापि राधेयं विद्ध्वा सप्तभिराशुगैः
कर्णादवरजं बाणैर्जघान निशितैस्त्रिभिः

BORI CE: 07-031-059

ततः शत्रुंजयं हत्वा पार्थः षड्भिरजिह्मगैः
जहार सद्यो भल्लेन विपाटस्य शिरो रथात्

BORI CE: 07-031-060

पश्यतां धार्तराष्ट्राणामेकेनैव किरीटिना
प्रमुखे सूतपुत्रस्य सोदर्या निहतास्त्रयः

BORI CE: 07-031-061

ततो भीमः समुत्पत्य स्वरथाद्वैनतेयवत्
वरासिना कर्णपक्षाञ्जघान दश पञ्च च

BORI CE: 07-031-062

पुनः स्वरथमास्थाय धनुरादाय चापरम्
विव्याध दशभिः कर्णं सूतमश्वांश्च पञ्चभिः

BORI CE: 07-031-063

धृष्टद्युम्नोऽप्यसिवरं चर्म चादाय भास्वरम्
जघान चन्द्रवर्माणं बृहत्क्षत्रं च पौरवम्

BORI CE: 07-031-064

ततः स्वरथमास्थाय पाञ्चाल्योऽन्यच्च कार्मुकम्
आदाय कर्णं विव्याध त्रिसप्तत्या नदन्रणे

BORI CE: 07-031-065

शैनेयोऽप्यन्यदादाय धनुरिन्द्रायुधद्युति
सूतपुत्रं चतुःषष्ट्या विद्ध्वा सिंह इवानदत्

MN DUTT: 05-032-052

अस्त्रमस्त्रेण संवार्य प्राणदद् विसृजञ्छरान्
धृष्टद्युम्नश्च भीमश्च सात्यविश्च महारथः

MN DUTT: 05-032-053

विव्यधुः कर्णमासाद्य त्रिभिस्त्रिभिरजिह्मगैः
अर्जुनास्त्रं तु राधेयः संवार्य शरवृष्टिभिः

MN DUTT: 05-032-054

तेषां त्रयाणां चापानिचिच्छेद विशिखैस्त्रिभिः
ते निकृत्तायुधाः शूरा निर्विषा भुजगा इव

MN DUTT: 05-032-055

रथशक्तीः समुत्क्षिप्य भूशं सिंहा इवानदन्
ता भुजाग्रैर्महावेगा निसृष्टा भुजगोपमाः

MN DUTT: 05-032-056

दीप्यमाना महाशक्त्यो जग्मुराधिरथिं प्रति
ता निकृत्य शरव्रातैस्त्रिभिस्त्रिभिरजिह्मगैः

MN DUTT: 05-032-057

ननाद बलवान् कर्णः पार्थाय विसृजञ्छरान्
अर्जुनश्चापि राधेयं विद्ध्वा सप्तभिराशुगैः

MN DUTT: 05-032-058

कर्णादवरजं बाणैर्जघान निशितैः शरैः
तत: शत्रुजयं हत्वा पार्थः षड्भिरजिह्मगैः

MN DUTT: 05-032-059

जहार सद्यो भल्लेन विपाटस्य शिरो रथात्
पश्यतां धार्तराष्ट्राणामेकेनैव किरीटिना

MN DUTT: 05-032-060

प्रमुखे सूतपुत्रस्य सोदर्या निहतास्त्रयः
ततो भीमः समुत्पत्य स्वरथाद् वैनतेयवत्

MN DUTT: 05-032-061

वरासिना कर्णपक्षान् जघान दश पञ्च च
पुनस्तु रथमास्थाय धनुरदाय चापरम्

MN DUTT: 05-032-062

विव्याघ दशभिः कर्णे सूतमश्वांश्च पञ्चभिः
धृष्टद्युम्नोऽप्यसिवरं चर्म चादाय भास्वरम्

MN DUTT: 05-032-063

जघान चन्द्रवर्माणं बृहत्क्षत्रं च नैषधम्
ततः स्वरथमास्थाय पाञ्चाल्योऽनयच्च कार्मुकम्

MN DUTT: 05-032-064

आदाय कर्णे विव्याध त्रिसप्त्या नदन् रणे
शैनेयोऽप्यन्यदादाय धनुरिन्दुसमद्युतिः

MN DUTT: 05-032-065

सूतपुत्रं चतुःषष्ट्या विद्ध्वा सिंह इवानदन्
भल्लाभ्यां साधुमुक्ताभ्यां छित्त्वा कर्णस्य कार्मुकम्

M. N. Dutt: Meanwhile Dhrishtadyumna, Bhima and Satyaki, these mighty car-warriors, having approached Karna, pierced him each with three straight-flying arrows. Thereupon Radha's son, having at first resisted Arjuna's weapons by his arrowy showers, cut-off the bow of those three warriors with three darts. Then with their bows severed, those warriors with three darts appeared like serpents without venom. Then from their respctive cars, hurling lances at the foe, they uttered loud warcries. Then those mighty and blazing lances hurled with fury by the arms of those heroes, coursed swiftly towards Adhiratha's son, looking like so many (flying) snakes. Severing each of those lances with three swift-coursing arrows and speeding at the same time myriad's of shafts at Arjuna the highly puissant Karna uttered a loud roar. Then Arjuna also piercing Radha's son with seven swift-flying arrows, slew the younger brothers of Karna with three shafts of great sharpness. Thereafter Pritha's son having slain Satrunjaya also with six straight-going arrows, speedily deprived Vitapa of his head with lances, as the latter stood on his chariot. Thus those three uterine bothers of Suta's son were slain by the singly-handed diademdecked Arjuna even before the very eyes of all the Dharitarashtras. Then like second son of Vinata, Bhima jumping down from his chariot, slew with his sword of excellent make five and ten warriors of Karna's party. Then once more ascending his car and taking up a bow he pierced Karna with ten and his horses and charioteer with five shafts. Dhrishtadyumna also grasping an excellent sword and an effulgent buckler, slew Chandravarman and Vrihatkshatra the ruler of the Nishadha. Thereafter mounting on his chariot and taking up a bow, the prince of the Panchalas pierced Karna with seventy-three shafts uttering loud shouts all the while. the grandson of Sini, of splendour equal to that of Indra himself, also grasping a fresh bow pierced the son of Suta with sixty-four arrows and uttered a roar like that of a lion. Then with two well-directed broad-headed shafts he burst open Karna's bow; and once more he pierced Karna on the arms and breast with three shafts.

BORI CE: 07-031-066

भल्लभ्यां साधुमुक्ताभ्यां छित्त्वा कर्णस्य कार्मुकम्
पुनः कर्णं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-032-066

पुनः कर्णं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत्
ततो दुर्योधनो द्रोणो राजा चैव जयद्रथः

M. N. Dutt: Thereupon king Duryodhana, Drona and Jayadratha, with a combined effort, rescued Radha's son who had been sinking in the ocean of Satyaki.

BORI CE: 07-031-067

ततो दुर्योधनो द्रोणो राजा चैव जयद्रथः
निमज्जमानं राधेयमुज्जह्रुः सात्यकार्णवात्

MN DUTT: 05-032-066

पुनः कर्णं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत्
ततो दुर्योधनो द्रोणो राजा चैव जयद्रथः

MN DUTT: 05-032-067

निमज्जमानं राधेयमुज्जह्वः सात्यकार्णवात्
पत्त्यश्वरथमातङ्गास्त्वदीयाः शतशोऽपरे

M. N. Dutt: Thereupon king Duryodhana, Drona and Jayadratha, with a combined effort, rescued Radha's son who had been sinking in the ocean of Satyaki. Then hundreds of foot-soldiers, horse-men, elephant-riders and car-warriors. all accomplished in smiling, rushed to the rescue of Karna, inspiring terror into the hearts of the enemy.

Corresponding verse not found in BORI CE

MN DUTT: 05-032-068

कर्णमेवाभ्यधावन्त त्रास्यमानाः प्रहारिणः
धृष्टद्युम्नश्च भीमश्च सौभद्रोऽर्जुन एव च

M. N. Dutt: Dhrishtadyumna, Bhima, Subhadra's son and Arjuna and Nakula and Sahadeva, all then protected Satyaki in that conflict.

BORI CE: 07-031-068

धृष्टद्युम्नश्च भीमश्च सौभद्रोऽर्जुन एव च
नकुलः सहदेवश्च सात्यकिं जुगुपू रणे

BORI CE: 07-031-069

एवमेष महारौद्रः क्षयार्थं सर्वधन्विनाम्
तावकानां परेषां च त्यक्त्वा प्राणानभूद्रणः

BORI CE: 07-031-070

पदातिरथनागाश्वैर्गजाश्वरथपत्तयः
रथिनो नागपत्त्यश्वै रथपत्ती रथद्विपैः

MN DUTT: 05-032-068

कर्णमेवाभ्यधावन्त त्रास्यमानाः प्रहारिणः
धृष्टद्युम्नश्च भीमश्च सौभद्रोऽर्जुन एव च

MN DUTT: 05-032-069

रणे
नकुलः सहदेवश्च सात्यकि जुगुपू एवमेष महारौद्रः क्षयार्थं सर्वधन्विनाम्

MN DUTT: 05-032-070

तावकानां परेषां च त्यक्त्वा प्राणानभूद् रणः
पदातिरथनागाश्वा गजाश्वरथपत्तिभिः

MN DUTT: 05-032-071

रथिनो नागपत्त्यश्वै रथपत्ती रथद्विपैः
अश्वैरश्वा गजै गा रथिनो रथिभिः सह

M. N. Dutt: Dhrishtadyumna, Bhima, Subhadra's son and Arjuna and Nakula and Sahadeva, all then protected Satyaki in that conflict. Thus for the destruction of all the bowmen, raged the awful battle between your warriors and those of the enemy, in which everybody fought reckless of his life. Foot-soldiers, car-warriors, elephant-riders and horse-men were engaged with elephantriders horse-men, car-warriors and footsoldiers; car-warriors fought with elephants, infantry and cavalry and cars and infantry were engaged with cars and elephants. Horses were seen engaged with horses, elephants with elephants, car-warriors with carwarriors and foot-soldiers with foot-soldiers.

BORI CE: 07-031-071

अश्वैरश्वा गजैर्नागा रथिनो रथिभिः सह
संसक्ताः समदृश्यन्त पत्तयश्चापि पत्तिभिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-031-072

एवं सुकलिलं युद्धमासीत्क्रव्यादहर्षणम्
महद्भिस्तैरभीतानां यमराष्ट्रविवर्धनम्

MN DUTT: 05-032-072

संयुक्ताः समदृश्यन्त पत्तयश्चापि पत्तिभिः
एवं सुकलिलं युद्धमासीत् क्रव्यादहर्षणम्
महद्भिस्तैरभीतानां यमराष्ट्रविवर्धनम्

M. N. Dutt: Thus raged between those high-souled and fearless warriors, the fierce fight marked by carnage, enhancing the delight of the fleshcating animals and adding the population of Death's domain.

BORI CE: 07-031-073

ततो हता नररथवाजिकुञ्जरै;रनेकशो द्विपरथवाजिपत्तयः
गजैर्गजा रथिभिरुदायुधा रथा; हयैर्हयाः पत्तिगणैश्च पत्तयः

MN DUTT: 05-032-073

रनेकशो द्विपस्थपत्तिवाजिनः
गजैर्गजा रथिभिरुदायुधा रथा हयैर्हयाः पत्तिगणैश्च पत्तयः

M. N. Dutt: In that battle many were the car-warriors, elephant-riders and foot-soldiers and horsemen that were slain. Elephants were crushed by their rivals. Car-warriors with weapons held over head, were slain by car-warriors and horse-men by horse-men and large bodies of infantry by infantry.

BORI CE: 07-031-074

रथैर्द्विपा द्विरदवरैर्महाहया; हयैर्नरा वररथिभिश्च वाजिनः
निरस्तजिह्वादशनेक्षणाः क्षितौ; क्षयं गताः प्रमथितवर्मभूषणाः

MN DUTT: 05-032-074

रथैर्द्विपा द्विरदवरैर्महाहया हयैनरा वररथिमिश्च वाजिनः
निरस्तजिह्वादशनेक्षणाः क्षितौ क्षयं गताः प्रमथितवर्मभूषणाः

M. N. Dutt: Elephants were slain by car-warriors, steeds। were crushed by excellent elephants; men were killed by horses and horses again by excellent car-warriors. With their eyes, tongues and teeth protruding out and with their armours and omaments shattered, many a creatures lay on the earth deprived of the vital spark.

BORI CE: 07-031-075

तथा परैर्बहुकरणैर्वरायुधै;र्हता गताः प्रतिभयदर्शनाः क्षितिम्
विपोथिता हयगजपादताडिता; भृशाकुला रथखुरनेमिभिर्हताः

MN DUTT: 05-032-075

हता गताः प्रतिभयदर्शनाः क्षितिम्
विपोथिता हयगजपादताडिता भृशाकुला रथमुखनेमिभिः क्षताः

M. N. Dutt: Others, again, of dreadful aspect being slain by others armed with various and excellent weapons, fell down on the earth; they then were pressed inside the earth being trod upon by elephants and steeds and being crushed and mangled by sharp edges of car-wheels.

BORI CE: 07-031-076

प्रमोदने श्वापदपक्षिरक्षसां; जनक्षये वर्तति तत्र दारुणे
महाबलास्ते कुपिताः परस्परं; निषूदयन्तः प्रविचेरुरोजसा

MN DUTT: 05-032-076

प्रमोदने श्वापदपक्षिरक्षसां जनक्षये वर्तति तत्र दारुणे
महाबलास्ते कुपिताः परस्परं निषूदयन्तः प्रविचेरुरोजसा

M. N. Dutt: When that dreadful destruction of beings went on enhancing the joys of beasts and birds of prey and cannibals, mighty heroes, inflamed with wrath, coursed over the field of battle smiting one another with impetuosity.

BORI CE: 07-031-077

ततो बले भृशलुलिते परस्परं; निरीक्षमाणे रुधिरौघसंप्लुते
दिवाकरेऽस्तंगिरिमास्थिते शनै;रुभे प्रयाते शिबिराय भारत

MN DUTT: 05-032-077

ततो बले भृशलुलिते परस्परं निरीक्षमाणे रुधिरौघसम्प्लुते
रुभे प्रयाते शिबिराय भारत

M. N. Dutt: When the ranks of both the armies were greatly thinned, the combatants, with bodies bespattered with blood, looked at one another. At that moment, O Bharata, the orb of the day disappearing below the horizon, the two armies slowly returned their respective encampments. to

Home | About | Back to Book 07 Contents | ← Chapter 30 | Chapter 32 →