Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 034

BORI CE: 07-034-001

संजय उवाच
तदनीकमनाधृष्यं भारद्वाजेन रक्षितम्
पार्थाः समभ्यवर्तन्त भीमसेनपुरोगमाः

MN DUTT: 05-035-001

संजय उवाच तदनीकमनाधृष्यं भारद्वाजेन रक्षितम्
पार्थाः समभ्यवर्तन्त भीमसेनपुरोगमा:

M. N. Dutt: Sanjaya said The Parthas then led by Bhimasena marched against that invincible array of your soldiers protected by the son of Bharadvaja.

BORI CE: 07-034-002

सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः
कुन्तिभोजश्च विक्रान्तो द्रुपदश्च महारथः

MN DUTT: 05-035-002

सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः
कुन्तिभोजश्च विक्रान्तो द्रुपदश्च महारथः

M. N. Dutt: Then Satyaki, Chekitana, Prishata's son Dhrishtadyumna, the powerful Kuntibhoja, the mighty car-warrior Drupada.

BORI CE: 07-034-003

आर्जुनिः क्षत्रधर्मा च बृहत्क्षत्रश्च वीर्यवान्
चेदिपो धृष्टकेतुश्च माद्रीपुत्रौ घटोत्कचः

MN DUTT: 05-035-003

आर्जुनिः क्षत्रधर्मा च बृहत्क्षत्रश्च वीर्यवान्
चेदिपो धृष्टकेतुश्च माद्रीपुत्रौ घटोत्कचः

M. N. Dutt: The son of Arjuna, Kshatradharman, the puissant Brihat-kshatra, the ruler of the Chedis, Dhristaketu, the two of Madri, Ghatotkacha.

BORI CE: 07-034-004

युधामन्युश्च विक्रान्तः शिखण्डी चापराजितः
उत्तमौजाश्च दुर्धर्षो विराटश्च महारथः

MN DUTT: 05-035-004

युधामन्युश्च विक्रान्तः शिखण्डी चापराजितः
उत्तमौजाश्च दुर्धर्षो विराटश्च महारथः

M. N. Dutt: Yudhamanyu of great prowess, the unvanquished Shikhandin, the irrepressible Uttamaujas, the mighty car-warrior Virat. sons

BORI CE: 07-034-005

द्रौपदेयाश्च संरब्धाः शैशुपालिश्च वीर्यवान्
केकयाश्च महावीर्याः सृञ्जयाश्च सहस्रशः

MN DUTT: 05-035-005

द्रौपदेयाश्च संरब्धाः शैशुपालिश्च वीर्यवान्
केकयाश्च महावीर्याः सृञ्जयाश्च सहस्रशः

M. N. Dutt: The wrathful sons of Draupadi, the valiant son of Shishupala, the highly powerful Kekayas and the Srinjayas by thousands,

BORI CE: 07-034-006

एते चान्ये च सगणाः कृतास्त्रा युद्धदुर्मदाः
समभ्यधावन्सहसा भारद्वाजं युयुत्सवः

MN DUTT: 05-035-006

एते चान्ये च सगणाः कृतास्त्रा युद्धदुर्मदाः
समभ्यधावन् सहसा भारद्वाजं युयुत्सवः

M. N. Dutt: These and many others followed by their respective clansmen, all accomplished in the use of weapons and invincible in battle rushed with impetuosity at the son of Bharadvaja, out of a desire for battling with him.

BORI CE: 07-034-007

समवेतांस्तु तान्सर्वान्भारद्वाजोऽपि वीर्यवान्
असंभ्रान्तः शरौघेण महता समवारयत्

MN DUTT: 05-035-007

समीपे वर्तमानांस्तान् भारद्वाजोऽतिवीर्यवान्
असम्भ्रान्तः शरौघेण महता समवारयत्

M. N. Dutt: The highly puissant son of Bharadvaja getting the warriors within reach dauntlessly checked them with a mighty downpour of arrows.

BORI CE: 07-034-008

महौघाः सलिलस्येव गिरिमासाद्य दुर्भिदम्
द्रोणं ते नाभ्यवर्तन्त वेलामिव जलाशयाः

MN DUTT: 05-035-008

महौघः सलिलस्येव गिरिमासाद्य दुर्भिदम्
द्रोणं ते नाभ्यवर्तन्त वेलामिव जलाशयाः

M. N. Dutt: Like a mighty wave of waters checked by an immovable hill or like the swelling ocean checked by the banks, those warriors of the Pandava army were dashed back by Drona.

BORI CE: 07-034-009

पीड्यमानाः शरै राजन्द्रोणचापविनिःसृतैः
न शेकुः प्रमुखे स्थातुं भारद्वाजस्य पाण्डवाः

MN DUTT: 05-035-009

पीड्यमानाः शरै राजन् द्रोणचापविनिः सृतैः
न शेकुः प्रमुख स्थातुं भारद्वाजस्य पाण्डवाः

M. N. Dutt: Afflicted, O king, with the shafts shot upon Drona's bow, the Pandavas could not stand in front of Bharadvaja son.

BORI CE: 07-034-010

तदद्भुतमपश्याम द्रोणस्य भुजयोर्बलम्
यदेनं नाभ्यवर्तन्त पाञ्चालाः सृञ्जयैः सह

MN DUTT: 05-035-010

तदद्भुतमपश्याम द्रोणस्य भुजयोर्बलम्
यदेनं नाभ्यवर्तन्त पञ्चालाः सृञ्जयैः सह

M. N. Dutt: Then we beheld the wonderful strength of Drona's arms, in as much as, the Panchalas aided by the Srinjayas was not able to assail him.

BORI CE: 07-034-011

तमायान्तमभिक्रुद्धं द्रोणं दृष्ट्वा युधिष्ठिरः
बहुधा चिन्तयामास द्रोणस्य प्रतिवारणम्

MN DUTT: 05-035-011

तमायान्तमभिक्रुद्धं द्रोणं दृष्ट्वा युधिष्ठिरः
बहुधा चिन्तयामास द्रोणस्य प्रतिवारणम्

M. N. Dutt: Beholding then the infuriate Drona rush towards himself, king Yudhishthira reflected upon the diverse measures for resisting the former.

BORI CE: 07-034-012

अशक्यं तु तमन्येन द्रोणं मत्वा युधिष्ठिरः
अविषह्यं गुरुं भारं सौभद्रे समवासृजत्

MN DUTT: 05-035-012

अशक्यं तु तमन्येन द्रोणं मत्वा युधिष्ठिरः
अविषहां गुरुं भारं सौभद्रं समवासृजत्

M. N. Dutt: At last regarding Drona to be incapable of being checked by any one else, Yudhishthira placed that unbearable heavy burden on the son of Subhadra.

BORI CE: 07-034-013

वासुदेवादनवरं फल्गुनाच्चामितौजसम्
अब्रवीत्परवीरघ्नमभिमन्युमिदं वचः

MN DUTT: 05-035-013

वासुदेवादनवरं फाल्गुनाच्चामितौजसम्
अब्रवीत् परवीरघ्नमभिमन्युमिदं वचः

M. N. Dutt: Then addressing that slayer of hostile heroes, namely, Abhimanyu, who was in no way inferior to the son of Vasudeva and was superior to Arjuna himself in infiniteness of prowess, king Yudhishthira said these words-

BORI CE: 07-034-014

एत्य नो नार्जुनो गर्हेद्यथा तात तथा कुरु
चक्रव्यूहस्य न वयं विद्म भेदं कथंचन

MN DUTT: 05-035-014

एत्य नो नार्जुनो गर्हेद् यथा तात तथा कुरु
चक्रव्यूहस्य न वयं विद्मो भेदं कथंचन

M. N. Dutt: "O son, do you so act, that coming back, Arjuna may not have reason to reproach us. The means for breaking the circular array, is not known to any one of us.

BORI CE: 07-034-015

त्वं वार्जुनो वा कृष्णो वा भिन्द्यात्प्रद्युम्न एव वा
चक्रव्यूहं महाबाहो पञ्चमोऽन्यो न विद्यते

MN DUTT: 05-035-015

त्वं वार्जुनो वा कृष्णो वा भिन्द्यात् प्रद्युम्न एव वा
चक्रव्यूहं महाबाहो पञ्चमो नोपपद्यते

M. N. Dutt: O mighty-armed one, either you or Arjuna or Krishna or Pradyumna, can penetrate into the circular array. I do not find a fifth man to do it.

BORI CE: 07-034-016

अभिमन्यो वरं तात याचतां दातुमर्हसि
पितॄणां मातुलानां च सैन्यानां चैव सर्वशः

MN DUTT: 05-035-016

अभिमन्यो वरं तात याचतां दातुमर्हसि
पितॄणां मातुलानां च सैन्यानां चैव सर्वशः

M. N. Dutt: It behoves you, so O son, O Abhimanyu, to accord the boon that your sires, your uncles and all these soldiers beg of you.

BORI CE: 07-034-017

धनंजयो हि नस्तात गर्हयेदेत्य संयुगात्
क्षिप्रमस्त्रं समादाय द्रोणानीकं विशातय

MN DUTT: 05-035-017

धनञ्जयो हि नस्तात गर्हयेदेत्य संयुगगत्
क्षिप्रमस्त्रं समादाय द्रोणानीकं विशातय

M. N. Dutt: Quickly taking up your arms, smite down this array of Drona so that returning from the fight with the Samshaptakas Dhananjaya may not blame us."

BORI CE: 07-034-018

अभिमन्युरुवाच
द्रोणस्य दृढमव्यग्रमनीकप्रवरं युधि
पितॄणां जयमाकाङ्क्षन्नवगाहे भिनद्मि च

MN DUTT: 05-035-018

अभिमन्युरुवाच द्रोणस्य दृढमत्युग्रमनीकप्रवरं युधि
पितॄणां जयमाकाडक्षन्नवगाहेऽविलम्बितम्

M. N. Dutt: Abhimanyu said Desiring victory to my sires, I will, without delay, penetrate into the middle of Drona's firm and fierce and excellent array of troops in this battle.

BORI CE: 07-034-019

उपदिष्टो हि मे पित्रा योगोऽनीकस्य भेदने
नोत्सहे तु विनिर्गन्तुमहं कस्यांचिदापदि

MN DUTT: 05-035-019

उपदिष्टो हि मे पित्रा योगोऽनीकविशातने
नोत्सहे हि विनिर्गन्तुमहं कस्यांचिदापदि

M. N. Dutt: My father has taught me the way to penetrate this kind of array. But I do not know how to come out of the array, if per chance some danger overtake me there.

BORI CE: 07-034-020

युधिष्ठिर उवाच
भिन्ध्यनीकं युधा श्रेष्ठ द्वारं संजनयस्व नः
वयं त्वानुगमिष्यामो येन त्वं तात यास्यसि

MN DUTT: 05-035-020

युधिष्ठिर उवाच भिन्थ्यनीकं युधां श्रेष्ठ द्वारं संजनयस्व नः
वयं त्वानुगमिष्यामो येन त्वं तात यास्यसि

M. N. Dutt: Yudhishthira said Pierce, O foremost of warriors, this array and create an opening for us to penetrate into it. Pursuing the very track you shall create, we will follow you.

BORI CE: 07-034-021

धनंजयसमं युद्धे त्वां वयं तात संयुगे
प्रणिधायानुयास्यामो रक्षन्तः सर्वतोमुखाः

MN DUTT: 05-035-021

धनंजयसमं युद्धे त्वां वयं तात संयुगे प्रणिधायानुयास्यामो रक्षन्तः सर्वतोमुखाः

M. N. Dutt: Secing you penetrate the hostile ranks, we will follow you, O sire, who are equal to Dhananjaya himself in battle, protecting you from all sides.

BORI CE: 07-034-022

भीम उवाच
अहं त्वानुगमिष्यामि धृष्टद्युम्नोऽथ सात्यकिः
पाञ्चालाः केकया मत्स्यास्तथा सर्वे प्रभद्रकाः

MN DUTT: 05-035-022

भीम उवाच अहं त्वानुगमिष्यामि धृष्टद्युम्नोऽथ सात्यकिः
पञ्चाला: केकया मत्स्यास्तथा सर्वे प्रभद्रकाः

M. N. Dutt: Bhima said will follow you. also will Dhrishtadyumna and Satyaki and the Panchalas, the Kekayas, the Matsyas and the Prabhadrakas.

BORI CE: 07-034-023

सकृद्भिन्नं त्वया व्यूहं तत्र तत्र पुनः पुनः
वयं प्रध्वंसयिष्यामो निघ्नमाना वरान्वरान्

MN DUTT: 05-035-023

सकृद् भिन्नं त्वया व्यूहं तत्र तव पुनः पुनः
वयं प्रध्वंसयिष्यामो निघ्नमाना वरान् वरान्

M. N. Dutt: When the array will once be penetrated into by you, we will again and again destroy it, slaying foremost of the enemies' warriors.

BORI CE: 07-034-024

अभिमन्युरुवाच
अहमेतत्प्रवेक्ष्यामि द्रोणानीकं दुरासदम्
पतंग इव संक्रुद्धो ज्वलितं जातवेदसम्

MN DUTT: 05-035-024

अभिमन्युरुवाच अहमेतत् प्रवेक्ष्यामि पतङ्ग इव संक्रुद्धो ज्वलितं जातवेदसम्

M. N. Dutt: Abhimanyu said I will break through this invincible array of Drona, like an insect under the influence of anger entering into the flames. I so

BORI CE: 07-034-025

तत्कर्माद्य करिष्यामि हितं यद्वंशयोर्द्वयोः
मातुलस्य च या प्रीतिर्भविष्यति पितुश्च मे

MN DUTT: 05-035-025

द्रोणानीकं दुरासदम्
तत् कर्माद्य करिष्यामि हितं यद् वंशयोर्द्वयोः
मातुलस्य च यत् प्रीतिं करिष्यति पितुश्च मे

M. N. Dutt: I will this day achieve that feat that will redound to the good of both the families (of my father and mother). I will do what will please my sire and my maternal uncle.

BORI CE: 07-034-026

शिशुनैकेन संग्रामे काल्यमानानि संघशः
अद्य द्रक्ष्यन्ति भूतानि द्विषत्सैन्यानि वै मया

MN DUTT: 05-035-026

शिशुनैकेन संग्रामे काल्यमानानि संघशः
द्रक्ष्यन्ति सर्वभूतानि द्विषत्सैन्यानि वै मया

M. N. Dutt: All creatures will see the enemies' host crushed in large bodies by myself, an unaided child.

Corresponding verse not found in BORI CE

MN DUTT: 05-035-027

नाहं पार्थेन जातः स्यां न च जातः सुभद्रया
यदि मे संयुगे कश्चिज्जीवितो नाद्य मुच्यते

M. N. Dutt: I will not consider myself to be begotten by Partha or born of Subhadra, if today, encountering me, anybody escapes with his life.

Corresponding verse not found in BORI CE

MN DUTT: 05-035-028

यदि चैकरथेनाहं समग्र क्षत्रमण्डलम्
न करोम्यष्टधा युद्धे न भवाम्यर्जुनात्मजः

M. N. Dutt: If today, on a single car I cannot cut the whole race of the Kshatriyas into eight pieces in battle, I will not regard myself as the begotten son of Arjuna.

BORI CE: 07-034-027

युधिष्ठिर उवाच
एवं ते भाषमाणस्य बलं सौभद्र वर्धताम्
यस्त्वमुत्सहसे भेत्तुं द्रोणानीकं सुदुर्भिदम्

MN DUTT: 05-035-029

युधिष्ठिर उवाच एवं ते भाषमाणस्य बलं सौभद्र वर्धताम्
यत् समुत्सहसे भेत्तुं द्रोणानीकं दुरासदम्

M. N. Dutt: Yudhishthira said May your might, O son of Subhadra, increase even as you speak, in as much as you venture to break through this impenetrable array of Drona.

BORI CE: 07-034-028

रक्षितं पुरुषव्याघ्रैर्महेष्वासैः प्रहारिभिः
साध्यरुद्रमरुत्कल्पैर्वस्वग्न्यादित्यविक्रमैः

MN DUTT: 05-035-030

रक्षितं पुरुषव्याघेर्महेष्वासैर्महाबलैः
साध्यरुद्रमरुत्तुल्यैर्वस्वग्नयादित्यविक्रमैः

M. N. Dutt: Being protected by these foremost of men, all fierce bowmen possessed of great strength, all resembling the Sadhyas or the Rudras or the Marutas, all who equal the Vasus, the fires and i the Adityas in prowess.

BORI CE: 07-034-029

संजय उवाच
तस्य तद्वचनं श्रुत्वा स यन्तारमचोदयत्
सुमित्राश्वान्रणे क्षिप्रं द्रोणानीकाय चोदय

MN DUTT: 05-035-031

संजय उवाच तस्य तद् वचनं श्रुत्वा स यन्तारमचोदयत्
सुमित्राश्वान् रणे क्षिप्रं द्रोणानीकाय चोदया

M. N. Dutt: Sanjaya said Hearing those words of Yudhishthira, Abhimanyu commanded his charioteer saying-"Quickly urge, O Sumitra, the steeds towards Drona's divisions."

Home | About | Back to Book 07 Contents | ← Chapter 33 | Chapter 35 →