Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 039

BORI CE: 07-039-001

संजय उवाच
शरविक्षतगात्रस्तु प्रत्यमित्रमवस्थितम्
अभिमन्युः स्मयन्धीमान्दुःशासनमथाब्रवीत्

MN DUTT: 05-040-001

संजय उवाच शरविक्षतगात्रं तु प्रत्यमित्रमवस्थितम्
अभिमन्युः स्मयन् धीमान् दुःशासनमथाब्रवीत्

M. N. Dutt: Sanjaya said Then the highly intelligent Abhimanyu with his body mangled with arrow-wounds smilingly addressing his antagonist Dushasana stationed before him, spoke these words.

BORI CE: 07-039-002

दिष्ट्या पश्यामि संग्रामे मानिनं शत्रुमागतम्
निष्ठुरं त्यक्तधर्माणमाक्रोशनपरायणम्

MN DUTT: 05-040-002

दिष्ट्या पश्यामि संग्रामे मानिनं शूरमागतम्
निष्ठुरं त्यक्तधर्माणमाक्रोशनपरायणम्

M. N. Dutt: "It is by good luck that today I find before me that vain warrior of cruel deeds and lost righteousness who ever brays loudly in his own applause.

BORI CE: 07-039-003

यत्सभायां त्वया राज्ञो धृतराष्ट्रस्य शृण्वतः
कोपितः परुषैर्वाक्यैर्धर्मराजो युधिष्ठिरः
जयोन्मत्तेन भीमश्च बह्वबद्धं प्रभाषता

MN DUTT: 05-040-003

यत् सभायांत्वया राज्ञो धृतराष्ट्रस्य शृण्वतः
कोपितः परुषैर्वाक्यैर्धर्मराजो युधिष्ठिरः
जयोन्मत्तेन भीमश्च बह्वबद्धं प्रभाषितः
अक्षकूटं समाश्रित्य सौबलस्यात्मनौ बलम्

M. N. Dutt: In as much as in the midst of the assembly of courtiers and at the very hearing of king Dhritarashtra, you pierced the very virtuous king Yudhishthira with harsh words and in as much depending on the unfair game at dice and on the skill of Shakuni therein, you, intoxicated with joy, addressed many wild words of Bhima.

BORI CE: 07-039-004

परवित्तापहारस्य क्रोधस्याप्रशमस्य च
लोभस्य ज्ञाननाशस्य द्रोहस्यात्याहितस्य च

BORI CE: 07-039-005

पितॄणां मम राज्यस्य हरणस्योग्रधन्विनाम्
तत्त्वामिदमनुप्राप्तं तत्कोपाद्वै महात्मनाम्

BORI CE: 07-039-006

सद्यश्चोग्रमधर्मस्य फलं प्राप्नुहि दुर्मते
शासितास्म्यद्य ते बाणैः सर्वसैन्यस्य पश्यतः

BORI CE: 07-039-007

अद्याहमनृणस्तस्य कोपस्य भविता रणे
अमर्षितायाः कृष्णायाः काङ्क्षितस्य च मे पितुः

BORI CE: 07-039-008

अद्य कौरव्य भीमस्य भवितास्म्यनृणो युधि
न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम्

BORI CE: 07-039-009

एवमुक्त्वा महाबाहुर्बाणं दुःशासनान्तकम्
संदधे परवीरघ्नः कालाग्न्यनिलवर्चसम्

MN DUTT: 05-040-004

तत् त्वयेदमनुप्राप्तं तस्य कोपान्महात्मनः
परवित्तापहारस्य क्रोधस्याप्रशमस्य च
लोभस्य ज्ञाननाशस्य द्रोहस्यात्याहितस्य च
पितॄणां मम राज्यस्य हरणस्योगधन्विनाम्
तत् त्वयेदमनुप्राप्तं प्रकोपाद् वै महात्मनाम्
स तस्योगमधर्मस्य फलं प्राप्नुहि दुर्मते

MN DUTT: 05-040-005

शासिताम्यद्य ते बाणैः सर्वसैन्यस्य पश्यतः
अद्याहमनृणस्तस्य कोपस्त भविता रणे

MN DUTT: 05-040-006

अमर्षितायाः कृष्णायाः काक्षितस्य च मे पितुः
अद्य कौरव्य भीमस्य भवितास्म्यनृणो युधि

MN DUTT: 05-040-007

न हि मे मोक्ष्यसे जीवन् यदि नोत्सृजसे रणम्
एवमुक्त्वा महाबाहुर्बाणं दुःशासनान्तकम्

MN DUTT: 05-040-008

संदधे परवीरघ्नः कालाग्न्यनिलवर्चसम्
तस्योरस्तूर्णमासाद्य जत्रुदेशे विभिद्य तम्

M. N. Dutt: In consequence of all these acts and in consequence of the wrath of all those illustrious heroes, the present fate has overtaken you. O wicked-minded one, to you now reap the fatal fruits of your robbery of other peoples' possessions, of your wrathful temperaments, of your hatred for peace, of your covetousness, of your ignorance, harmfullness and persecution of others, as also of depriving my sires, all fierce bowmen, of their kingdom and of your own unrighteousness, This day before the eyes of all these warriors I will chastise you with my arrows. This day I will free myself from the burden of anger I bear against you, as also from the debt I owe to my sires and to the angry Krishna, who ever desire your death. Today, O descendant of the Kuru race, I will in battle pay off the debt I owe to Bhima; you shall not this day escape me with life, provided you do not abandon the fight. Having thus spoken, that mighty-armed hero, that slayer of hostile heroes, fixed on his bow-string an arrow, endued with with the effulgence of Yama, Fire or the Windgod and calculated to bring about Dushasana's death. Flying towards Dushasana's breast, that arrow pierced his shoulder-joint up to the very bones, like a snake piercing into an ant hill.

BORI CE: 07-039-010

तस्योरस्तूर्णमासाद्य जत्रुदेशे विभिद्य तम्
अथैनं पञ्चविंशत्या पुनश्चैव समर्पयत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-040-009

जगाम सह पुखेन वल्मीकमिव पन्नगः
अथैनं पञ्चविंशत्या पुनरेव समार्पयत्

M. N. Dutt: Then again he struck Dushasana with twenty-five arrows that resembled fire in their away from touch and were shot from his bow drawn back even to his every ears (i.e. fully).

Corresponding verse not found in BORI CE

MN DUTT: 05-040-010

शरैरग्निसमस्पर्शेराकर्णसमचोदितैः
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्

M. N. Dutt: Thus deeply pierced and painted to the extreme, Dushasana squatted down on the terrace of his chariot and, O mighty monarch, he became unconscious in a swoon.

BORI CE: 07-039-011

स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्
दुःशासनो महाराज कश्मलं चाविशन्महत्

BORI CE: 07-039-012

सारथिस्त्वरमाणस्तु दुःशासनमचेतसम्
रणमध्यादपोवाह सौभद्रशरपीडितम्

BORI CE: 07-039-013

पाण्डवा द्रौपदेयाश्च विराटश्च समीक्ष्य तम्
पाञ्चालाः केकयाश्चैव सिंहनादमथानदन्

BORI CE: 07-039-014

वादित्राणि च सर्वाणि नानालिङ्गानि सर्वशः
प्रावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः

BORI CE: 07-039-015

पश्यन्तः स्मयमानाश्च सौभद्रस्य विचेष्टितम्
अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं पराजितम्

BORI CE: 07-039-016

धर्ममारुतशक्राणामाश्विनोः प्रतिमास्तथा
धारयन्तो ध्वजाग्रेषु द्रौपदेया महारथाः

BORI CE: 07-039-017

सात्यकिश्चेकितानश्च धृष्टद्युम्नशिखण्डिनौ
केकया धृष्टकेतुश्च मत्स्यपाञ्चालसृंजयाः

BORI CE: 07-039-018

पाण्डवाश्च मुदा युक्ता युधिष्ठिरपुरोगमाः
अभ्यवर्तन्त सहिता द्रोणानीकं बिभित्सवः

MN DUTT: 05-040-010

शरैरग्निसमस्पर्शेराकर्णसमचोदितैः
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्

MN DUTT: 05-040-011

दुःशासनो महाराज कश्मलं चाविशन्महत्
सारथिस्त्वरमाणस्तु दुःशासनमचेतनम्

MN DUTT: 05-040-012

रणमध्यादपोवाह सौभद्रशरपीडितम्
पाण्डवा द्रौपदेयाश्च विराटश्च समीक्ष्य तम्

MN DUTT: 05-040-013

पञ्चलाः केकयाश्चैव सिंहनादमथानदन्
वादित्राणि च सर्वाणि नानालिङ्गानि सर्वशः

MN DUTT: 05-040-014

प्रावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः
अपश्यन् स्मयमानाश्च सौभद्रस्य विचेष्टितम्

MN DUTT: 05-040-015

अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रु पराजितम्
धर्ममारुतशक्राणामश्विनोः प्रतिमास्तथा
धारयन्तो ध्वजाग्रेषु द्रौपदेया महारथाः
सात्यकिश्चेकितानश्च धृष्टद्युम्नशिखण्डिनौ
केकया धृष्टकेतुश्च मत्स्याः पञ्चालसंजयाः
पाण्डवाश्च मुदा युक्ता युधिष्ठिरपुरोगमाः
अभ्यद्रवन्त त्वरिता द्रोणानीकं बिभित्सवः

M. N. Dutt: Thus deeply pierced and painted to the extreme, Dushasana squatted down on the terrace of his chariot and, O mighty monarch, he became unconscious in a swoon. Thereupon his charioteer quickly carried the field the unconscious Dushasana who had been sorely afflicted by Abhimanyu's arrows. The Pandavas, the sons of Draupadi and Virat and the Kekayas and the Panchalas, beholding that act of Subhadra's son sent up a loud roar like that of a lion. Then filled with joy, the troops of the Pandavas struck up numerous musical instruments of various description and shape, from all sides. Beholding that feat achieved by Subhadra's son, they were amazed. Then seeing their most implacable and arrogant adversary thus worsted, The five mighty car-warriors, viz., the five sons of Draupadi bearing on their standards as device the images of Yama, Maruta, Indra and the Asuras, as also Satyaki, Chekitana, Dhrishtadyumna Sikhandin, the Kekaya brothers, Dhristaketu and the Matsyas, the Panchalas and the Srinjayas and the Pandavas, were all enraptured and then headed by Yudhishthira, they rushed to battle desirous of breaking through Drona's division.

BORI CE: 07-039-019

ततोऽभवन्महद्युद्धं त्वदीयानां परैः सह
जयमाकाङ्क्षमाणानां शूराणामनिवर्तिनाम्

MN DUTT: 05-040-016

ततोऽभवन्महायुद्धं त्वदीयानां परैः सहः
जयमाकाङ्क्षमाणानां शूराणामनिवर्तिनाम्

M. N. Dutt: Then there commenced a fierce battle between the the foe and your troops, all unretreating heroes, bent on achieving victory.

Corresponding verse not found in BORI CE

MN DUTT: 05-040-017

तथा तु वर्तमाने वै संग्रामेऽतिभयंकरे
दुर्योधनो महाराज राधेयमिदमब्रवीत्

M. N. Dutt: Thus, O king, when the awful battle raged furiously, Duryodhana addressing Radha's son said these words-

BORI CE: 07-039-020

दुर्योधनो महाराज राधेयमिदमब्रवीत्
पश्य दुःशासनं वीरमभिमन्युवशं गतम्

MN DUTT: 05-040-017

तथा तु वर्तमाने वै संग्रामेऽतिभयंकरे
दुर्योधनो महाराज राधेयमिदमब्रवीत्

MN DUTT: 05-040-018

पश्य दुःशासनं वीरमभिमन्युवशं गतम्
प्रतपन्तमिवादित्यं निघ्नन्तं शात्रवान् रणे

M. N. Dutt: Thus, O king, when the awful battle raged furiously, Duryodhana addressing Radha's son said these words- Behold the heroic Dushasana worsted by Abhimanyu he who had been ere now slaying and scorching the foe like the sun himself.

BORI CE: 07-039-021

प्रतपन्तमिवादित्यं निघ्नन्तं शात्रवान्रणे
सौभद्रमुद्यतास्त्रातुमभिधावन्ति पाण्डवाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-040-019

अथ चैते सुसंरब्धाः सिंहा इव बलोत्कटाः
सौभद्रमुद्यतास्त्रातुमभ्यधावन्त पाण्डवाः

M. N. Dutt: Yonder rushes the infuriate Pandavas, looking like so many mighty lions, with weapons uplifted, to the rescue of Subhadra's son.

BORI CE: 07-039-022

ततः कर्णः शरैस्तीक्ष्णैरभिमन्युं दुरासदम्
अभ्यवर्षत संक्रुद्धः पुत्रस्य हितकृत्तव

MN DUTT: 05-040-020

ततः कर्ण शरैस्तीक्ष्णैरभिमन्यु दुरासदम्
अभ्यवर्षत संक्रुद्धः पुत्रस्य हितकृत् तव

M. N. Dutt: Thereupon inflamed with wrath Karna ever bent on doing good to your son, covered the arrows.

BORI CE: 07-039-023

तस्य चानुचरांस्तीक्ष्णैर्विव्याध परमेषुभिः
अवज्ञापूर्वकं वीरः सौभद्रस्य रणाजिरे

MN DUTT: 05-040-021

तस्य चानुचरांस्तीक्ष्णैर्विव्याध परमेषुभिः
अवज्ञापूर्वकं शूरः सौभद्रस्य रणाजिरे

M. N. Dutt: Then as if in contempt, the valiant Karna pierced the followers of Subhadra's son in battle with sharp shafts of excellent make.

BORI CE: 07-039-024

अभिमन्युस्तु राधेयं त्रिसप्तत्या शिलीमुखैः
अविध्यत्त्वरितो राजन्द्रोणं प्रेप्सुर्महामनाः

MN DUTT: 05-040-022

अभिमन्युस्तु राधेयं त्रिसप्तत्या शिलीमुखैः
अविध्यत्त्वरितो राजन् द्रोणं प्रेप्सुर्महामनाः

M. N. Dutt: Thereupon the high-souled Abhimanyu, who was longing to meet Drona himself, quickly pierced, o king, Radha's son with seventy-three shafts all whetted on stone.

BORI CE: 07-039-025

तं तदा नाशकत्कश्चिद्द्रोणाद्वारयितुं रणे
आरुजन्तं रथश्रेष्ठान्वज्रहस्तमिवासुरान्

MN DUTT: 05-040-023

तं तथा नाशकत् कश्चिद् द्रोणाद्वारयितुंरथी
आरुजन्तं रथवातान् वज्रहस्तात्मजात्मजम्

M. N. Dutt: Then there was no car-warrior save and except Drona himself who could have checked that grandson of the wielder of the thunderbolt, who had then been afflicting the mighty carwarriors sorely.

BORI CE: 07-039-026

ततः कर्णो जयप्रेप्सुर्मानी सर्वधनुर्भृताम्
सौभद्रं शतशोऽविध्यदुत्तमास्त्राणि दर्शयन्

BORI CE: 07-039-027

सोऽस्त्रैरस्त्रविदां श्रेष्ठो रामशिष्यः प्रतापवान्
समरे शत्रुदुर्धर्षमभिमन्युमपीडयत्

MN DUTT: 05-040-024

ततः कर्णो जयप्रेप्सुर्मानी सवधनुष्मताम्
सौभद्रं शतशोऽविध्यदुत्तमास्त्राणि दर्शयन्
सोऽस्त्रैरस्त्रविदां श्रेष्ठो रामशिष्यः प्रतापवान्
समरे शत्रुदुर्धर्षमभिमन्युमपीडयत्

M. N. Dutt: Thereafter displaying many many excellent weapons, Karna, that most honoured of all bowmen, desirous of victory pierced Subhadra's son with hundreds of shafts. Then that puissant pupil of Rama, that foremost of all men learned in the use of weapons, began to afflict Abhimanyu who was incapable of being vanquished by the foe.

BORI CE: 07-039-028

स तथा पीड्यमानस्तु राधेयेनास्त्रवृष्टिभिः
समरेऽमरसंकाशः सौभद्रो न व्यषीदत

MN DUTT: 05-040-025

स तथा पीड्यमानस्तु राधेयेनास्त्रवृष्टिभिः
समरेऽमरसंकाशः सौभद्रो न व्यशीर्यत

M. N. Dutt: Though thus afflicted with showers of weapons hurled by Radha's son, yet the son of Subhadra equal to an immortal, did not flinch.

BORI CE: 07-039-029

ततः शिलाशितैस्तीक्ष्णैर्भल्लैः संनतपर्वभिः
छित्त्वा धनूंषि शूराणामार्जुनिः कर्णमार्दयत्
स ध्वजं कार्मुकं चास्य छित्त्वा भूमौ न्यपातयत्

MN DUTT: 05-040-026

ततः शिलाशितैस्तीक्ष्णैर्मल्लैरानतपर्वभिः
छित्त्वा धनूंषि शूराणामार्जुनिः कर्णमादयत्

M. N. Dutt: Thereafter having cut-off the bows of warriors, with broad-headed shafts of depressed knots all whetted on stone, Arjuna's son began to afflict Karna in return.

Corresponding verse not found in BORI CE

MN DUTT: 05-040-027

धनुर्मण्डलनिर्मुक्तैः शरैराशीविषोपमैः
सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव

M. N. Dutt: Then with arrows, shot from his bow drawn to a circle and resembling snakes of virulent poison in touch, Abhimanyu quickly cut-off Karna's umbrella, standard, horses and charioteer, smiling all the while.

Corresponding verse not found in BORI CE

MN DUTT: 05-040-028

कर्णोऽपि चास्य चिक्षेप बाणान् संनतपर्वणः
असम्भ्रान्तश्च तान् सर्वानगृह्णात् फाल्गुनात्मजः

M. N. Dutt: Then Karna sped at him five shafts of straight-knots; but the son of Phalguna dauntlessly received all those arrows.

Corresponding verse not found in BORI CE

MN DUTT: 05-040-029

ततो मुहूर्तात् कर्णस्य बाणेनैकेन वीर्यवान्
सध्वजं कार्मुकं वीरश्छित्त्वा भूमावपातयत्

M. N. Dutt: Then that valiant hero in a moment cutting off with a single shaft Karna's bow and standard, felled them to the ground.

BORI CE: 07-039-030

ततः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णादनन्तरः
सौभद्रमभ्ययात्तूर्णं दृढमुद्यम्य कार्मुकम्

BORI CE: 07-039-031

तत उच्चुक्रुशुः पार्थास्तेषां चानुचरा जनाः
वादित्राणि च संजघ्नुः सौभद्रं चापि तुष्टुवुः

MN DUTT: 05-040-030

ततो कृच्छ्रगतं कर्णे दृष्ट्वा कर्णादनन्तरः
सौभद्रमभ्ययात् तूर्णं दृढमुद्यम्य कार्मुकम्
तत उच्चुक्रुशुः पार्थास्तेषां चानुचरा जनाः
वादित्राणि च संजघ्नुः सौभद्रं चापि तुष्टुवुः

M. N. Dutt: Seeing Karna in such a plight his younger brother, stretching his bow with great force impetuously rushed at Subhadra's son. At this, the Parthas sent up a loud uproar; their followers beat and blew many musical instruments; and they all applauded the sons of Subhadra.

Home | About | Back to Book 07 Contents | ← Chapter 38 | Chapter 40 →