Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 038

BORI CE: 07-038-001

धृतराष्ट्र उवाच
द्वैधीभवति मे चित्तं ह्रिया तुष्ट्या च संजय
मम पुत्रस्य यत्सैन्यं सौभद्रः समवारयत्

MN DUTT: 05-039-001

धृतराष्ट्र उवाच द्वैधीभवति मे चित्तं ह्रिया तुष्ट्या च संजय
मम पुत्रस्य यत् सैन्यं सौभद्रः समावारयत्

M. N. Dutt: Dhritarashtra said Upon hearing that Subhadra's son, singleheaded as he was, held in bay the entire army of my son, my heart, my heart, O Sanjaya, is simultaneously filled with shame and delight.

BORI CE: 07-038-002

विस्तरेणैव मे शंस सर्वं गावल्गणे पुनः
विक्रीडितं कुमारस्य स्कन्दस्येवासुरैः सह

MN DUTT: 05-039-002

विस्तरेणैव मे शंस सर्वे गावल्गणे पुनः
विक्रीडितं कुमारस्य स्कन्दस्येवासुरैः सह

M. N. Dutt: O son of Gavalgani, relate to me in detail the fight with prince Abhimanyu, that seems to be much like that between Skanda and the Asuras.

BORI CE: 07-038-003

संजय उवाच
हन्त ते संप्रवक्ष्यामि विमर्दमतिदारुणम्
एकस्य च बहूनां च यथासीत्तुमुलो रणः

MN DUTT: 05-039-003

संजय उवाच हन्त ते सम्प्रवक्ष्यामि विमर्दमतिदारुणम्
एकस्य च बहूनां च यथाऽऽसीत्तुमुलो रणः

M. N. Dutt: Sanjaya said Yes; I will tell you all about the dreadful carnage, the dreadful battle that was fought between the one and the many.

BORI CE: 07-038-004

अभिमन्युः कृतोत्साहः कृतोत्साहानरिंदमान्
रथस्थो रथिनः सर्वांस्तावकानप्यहर्षयत्

MN DUTT: 05-039-004

अभिमन्युः कृतोत्साहः कृतोत्साहानरिंदमान्
रथस्थो रथिनः सर्वोस्तावकानभ्यवर्षयत्

M. N. Dutt: Then mounted upon his car and exerting his best, Abhimanyu began to shower shafts upon your warriors, all subduers of their foes, mounted on cars and exerting to the best of their might.

BORI CE: 07-038-005

द्रोणं कर्णं कृपं शल्यं द्रौणिं भोजं बृहद्बलम्
दुर्योधनं सौमदत्तिं शकुनिं च महाबलम्

BORI CE: 07-038-006

नानानृपान्नृपसुतान्सैन्यानि विविधानि च
अलातचक्रवत्सर्वांश्चरन्बाणैः समभ्ययात्

MN DUTT: 05-039-005

द्रोणं कर्णं कृपं शल्यं द्रौणिं भोजं बृहद्बलम्
दुर्योधनं सौमदत्तिं शकुनि च महाबलम्
नानानृपान् नृपसुतान् सैन्यानि विविधानि च
अलातचक्रवत् सर्वांश्चरन् बाणैः समार्पयत्

M. N. Dutt: Roving like a circle of fire, he then struck his arrows of Drona, Karna, Kripa, Shalya, Drona's son, Bhoja, Brihadbala, Duryodhana, Somadatta's son, the valiant Shakuni and various other kings and princes and diverse kind of troops.

BORI CE: 07-038-007

निघ्नन्नमित्रान्सौभद्रः परमास्त्रः प्रतापवान्
अदर्शयत तेजस्वी दिक्षु सर्वासु भारत

MN DUTT: 05-039-006

निघ्नन्नमित्रान् सौभद्रः परमास्त्रैः प्रतापवान्
अदर्शयत तेजस्वी दिक्षु सर्वासु भारत

M. N. Dutt: With his excellent weapons slaying his focs, the highly puissant son of Subhadra, endued with fierce energy, was then scen, O Bharata, on all directions.

BORI CE: 07-038-008

तद्दृष्ट्वा चरितं तस्य सौभद्रस्यामितौजसः
समकम्पन्त सैन्यानि त्वदीयानि पुनः पुनः

MN DUTT: 05-039-007

तद् दृष्ट्वा चरितंतस्य सौभद्रस्यामितौजसः
समकम्पन्त सैन्यानि त्वदीयानि सहस्रशः

M. N. Dutt: Beholding those feats of Subhadra's son of immeasurable prowess, your troops trembled repeatedly.

BORI CE: 07-038-009

अथाब्रवीन्महाप्राज्ञो भारद्वाजः प्रतापवान्
हर्षेणोत्फुल्लनयनः कृपमाभाष्य सत्वरम्

BORI CE: 07-038-010

घट्टयन्निव मर्माणि तव पुत्रस्य मारिष
अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम्

MN DUTT: 05-039-008

अथाब्रवीन्महाप्राज्ञो भारद्वाजः प्रतापवान्
हर्षेणोत्फुल्लनयनः कृपमाभाष्य सत्वरम्
घट्टयन्निव मर्माणि पुत्रस्य तव भारत
अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम्

M. N. Dutt: Thereupon the highly wise and valiant son of Bharadvaja, with his eyes blooming forth in delight, addressing Kripa quickly said, beholding then Abhimanyu proficient in battle he said these words of Kripa, O Bharata, thereby seeming to pierce the very vitals of your sons.

BORI CE: 07-038-011

एष गच्छति सौभद्रः पार्थानामग्रतो युवा
नन्दयन्सुहृदः सर्वान्राजानं च युधिष्ठिरम्

BORI CE: 07-038-012

नकुलं सहदेवं च भीमसेनं च पाण्डवम्
बन्धून्संबन्धिनश्चान्यान्मध्यस्थान्सुहृदस्तथा

MN DUTT: 05-039-009

एष गच्छति सौभद्रः पार्थानां प्रथितो युवा
नन्दयन् सुहृदः सर्वान् राजानं च युधिष्ठिरम्
नकुलं सहदेवं च भीमसेनं च पाण्डवम्
बन्धून् सम्बन्धिनश्चान्यान् मध्यस्थान् सुहृदस्तथा

M. N. Dutt: Drona said-Yonder advances the youthful son of Subhadra at the head of the Parthas, imparting delight to all his friends, to king Yudhishthira, to Nakula, to Sahadeva, to Bhimasena the son of Pandu, to his friends, relatives, kinsinen and to all who are passive and neutral spectators.

BORI CE: 07-038-013

नास्य युद्धे समं मन्ये कंचिदन्यं धनुर्धरम्
इच्छन्हन्यादिमां सेनां किमर्थमपि नेच्छति

MN DUTT: 05-039-010

नास्य युद्धे समं मन्ये कंचिदन्यं धनुर्धरम्
इच्छन् हन्यादिमां सेनां किमर्थमपि नेच्छति

M. N. Dutt: I do not regard any other bowman equal to him in fight. If he wills, he can annihilate this vast host; but why does he not wish it?

BORI CE: 07-038-014

द्रोणस्य प्रीतिसंयुक्तं श्रुत्वा वाक्यं तवात्मजः
आर्जुनिं प्रति संक्रुद्धो द्रोणं दृष्ट्वा स्मयन्निव

MN DUTT: 05-039-011

द्रोणस्य प्रीतिसंयुक्तं श्रुत्वा वाक्यं तवात्मजः
आर्जुनि प्रति संक्रुद्धो द्रोणं दृष्ट्वा स्मयन्निव
अथ दुर्योधनः कर्णमब्रवीद् बाह्निकं नृपः
दुःशासनं मद्रराजं तांस्तथान्यान् महारथान्

M. N. Dutt: Thereupon hearing the words of Drona that betrayed how delighted he (at Abhimanyu's feat), your son cnraged with Abhimanyu, smiled looking Drona. Thereafter, king Duryodhana addressing Karna, king Balhika, Dushasana, the ruler of the Madras and many other mighty carwarriors present, said-

BORI CE: 07-038-015

अथ दुर्योधनः कर्णमब्रवीद्बाह्लिकं कृपम्
दुःसासनं मद्रराजं तांस्तांश्चान्यान्महारथान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-038-016

सर्वमूर्धावसिक्तानामाचार्यो ब्रह्मवित्तमः
अर्जुनस्य सुतं मूढं नाभिहन्तुमिहेच्छति

MN DUTT: 05-039-012

सर्वमूर्धाभिषिक्तानामाचार्यो ब्रह्मवित्तमः
अर्जुनस्य सुतं मूढं नायं हन्तुमिहेच्छति

M. N. Dutt: “The preceptor of all venerable Kshatriyas, this one foremost of all those conversant with Brahma, does not, out of affection, wish to slay the son of Arjuna.

BORI CE: 07-038-017

न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः
किमङ्ग पुनरेवान्यो मर्त्यः सत्यं ब्रवीमि वः

MN DUTT: 05-039-013

न ह्यस्य समरे युद्ध्य्यदन्तकोऽप्याततायिनः
किमङ्ग पुनरेवान्यो मर्त्यः सत्यं ब्रवीमि वः

M. N. Dutt: None can escape him in battle, no, not even the Des.royer himself, if he comes as an was at antagonist. What then, O friends, shall we say of a mortal! I say this forsooth.

BORI CE: 07-038-018

अर्जुनस्य सुतं त्वेष शिष्यत्वादभिरक्षति
पुत्राः शिष्याश्च दयितास्तदपत्यं च धर्मिणाम्

MN DUTT: 05-039-014

अर्जुनस्य सुतं त्वेष शिष्यत्वादभिरक्षति
शिष्याः पुत्राश्च दयितास्तदपत्यं च धर्मिणाम्

M. N. Dutt: He spares the son of Arjuna for he is his pupil. Pupils, their sons and grandsons, are ever dear to the righteous people.

BORI CE: 07-038-019

संरक्ष्यमाणो द्रोणेन मन्यते वीर्यमात्मनः
आत्मसंभावितो मूढस्तं प्रमथ्नीत माचिरम्

MN DUTT: 05-039-015

संरक्ष्यमाणो द्रोणेन मन्यते वीर्यमात्मनः
आत्मसम्भावितो मूढस्तं प्रमनीत मा चिरम्

M. N. Dutt: Thus protected by Drona Abhimanyu is prizing his valour highly. Indeed he is a fool proud of himself. Crush him without delay."

BORI CE: 07-038-020

एवमुक्तास्तु ते राज्ञा सात्वतीपुत्रमभ्ययुः
संरब्धास्तं जिघांसन्तो भारद्वाजस्य पश्यतः

MN DUTT: 05-039-016

एवमुक्तास्तु ते राज्ञा सात्वतीपुत्रमभ्ययुः
संरब्धास्ते जिघांसन्तो भारद्वाजस्य पश्यतः

M. N. Dutt: Thus spoken to, O king, they rushed against the son of Subhadra the daughter of the Satvata race, all inspired with wrath and a desire to slay the latter, before the very eyes of Bharadvaja's son.

BORI CE: 07-038-021

दुःशासनस्तु तच्छ्रुत्वा दुर्योधनवचस्तदा
अब्रवीत्कुरुशार्दूलो दुर्योधनमिदं वचः

MN DUTT: 05-039-017

दुःशासनस्तु तच्छुत्वा दुर्योधनवचस्तदा
अब्रवीत् कुरुशार्दूल दुर्योधनमिदं वचः

M. N. Dutt: Then that foremost of the Kurus, viz., Dushasana, having heard the words of Duryodhana, addressed these words to him in reply.

BORI CE: 07-038-022

अहमेनं हनिष्यामि महाराज ब्रवीमि ते
मिषतां पाण्डुपुत्राणां पाञ्चालानां च पश्यताम्
ग्रसिष्याम्यद्य सौभद्रं यथा राहुर्दिवाकरम्

MN DUTT: 05-039-018

अहमेनं हनिष्यामि महाराज ब्रवीमि ते
मिषतां पाण्डुपुत्राणां पञ्चालानां च पश्यताम्

M. N. Dutt: “I tell you, O mighty monarch, I will slay this one before the very eyes of the sons of Pandu and at the sight of the Panchalas themselves.

Corresponding verse not found in BORI CE

MN DUTT: 05-039-019

ग्रसिष्याम्यद्य सौभद्रं यथा राहुर्दिवाकरम्
उत्क्रुश्य चाब्रवीद् वाक्यं कुरुराजमिदं पुनः

M. N. Dutt: Today, like the Rahu devouring the maker of the day, I will devour the son of Subhadra.” Then raising his voice, Dushasana once more spoke to the Kuru kings thus.

BORI CE: 07-038-023

उत्क्रुश्य चाब्रवीद्वाक्यं कुरुराजमिदं पुनः
श्रुत्वा कृष्णौ मया ग्रस्तं सौभद्रमतिमानिनौ
गमिष्यतः प्रेतलोकं जीवलोकान्न संशयः

MN DUTT: 05-039-020

श्रुत्वा कृष्णौ मया ग्रस्तं सौभद्रमतिमानिनौ
गमिष्यतः प्रेतलोकं जीवलोकान्न संशयः

M. N. Dutt: "Hearing that the son of Subhadra has been slain by me, the two Krishnas, both braggards, will surely go to the regions of the departed, leaving this world of animate beings.

BORI CE: 07-038-024

तौ च श्रुत्वा मृतौ व्यक्तं पाण्डोः क्षेत्रोद्भवाः सुताः
एकाह्ना ससुहृद्वर्गाः क्लैब्याद्धास्यन्ति जीवितम्

MN DUTT: 05-039-021

तौ च श्रुत्वा मृतौ व्यक्तं पाण्डोः क्षेत्रोद्भवाः सुताः एकाह्ना ससुहृवर्गाः क्लैब्याद्धास्यन्ति जीवितम्

M. N. Dutt: Then it is evident also, that hearing of the death of these latter, the other sons of Pandi, with all their allies and friends, will give up their lives in the course of a single day, out of despair.

BORI CE: 07-038-025

तस्मादस्मिन्हते शत्रौ हताः सर्वेऽहितास्तव
शिवेन ध्याहि मा राजन्नेष हन्मि रिपुं तव

MN DUTT: 05-039-022

तस्मादस्मिन् हते शत्रौ हताः सर्वेऽहितास्तव
शिवेन मां ध्याहि राजन्नेष हन्मि रिऽस्तव

M. N. Dutt: It seems therefore, that this one enemy of yours being slain, all the rest of them will be destroyed. Wish me well, O king, even I will slay this your enemy.

BORI CE: 07-038-026

एवमुक्त्वा नदन्राजन्पुत्रो दुःशासनस्तव
सौभद्रमभ्ययात्क्रुद्धः शरवर्षैरवाकिरन्

MN DUTT: 05-039-023

एवमुक्त्वानदद् राजन् पुत्रो दुःशासनस्तव
सौभद्रमभ्ययात् क्रुद्धः शरवर्षैरवाकिरन्

M. N. Dutt: Having thus spoken, o king, your son Dushasana waxing wroth and sending up a loud war cry, rushed at Subhadra's son, covering him at the same time with a shower of arrows.

BORI CE: 07-038-027

तमभिक्रुद्धमायान्तं तव पुत्रमरिंदमः
अभिमन्युः शरैस्तीक्ष्णैः षड्विंशत्या समर्पयत्

MN DUTT: 05-039-024

तमतिक्रुद्ध मायान्तं तव पुत्रमरिंदमः
अभिमन्युः शरैस्तीक्ष्णैः षड्विंशत्या समार्पयत्

M. N. Dutt: Then, O subduer of your foes, beholding your wrathful son advance furiously towards himself, Abhimanyu wounded him, with twenty-six arrows of exceeding sharpness.

BORI CE: 07-038-028

दुःशासनस्तु संक्रुद्धः प्रभिन्न इव कुञ्जरः
अयोधयत सौभद्रमभिमन्युश्च तं रणे

MN DUTT: 05-039-025

दुः:शासनस्तु संक्रुद्धः प्रभिन्न इव कुञ्जरः
अयोधयत सौभद्रमभिमन्युश्च तं रणे

M. N. Dutt: Then like an elephant with its ternples rent, Dushasana infuriate with rage, fought on with Abhimanyu the illustrious son of Subhadra.

BORI CE: 07-038-029

तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम्
चरमाणावयुध्येतां रथशिक्षाविशारदौ

MN DUTT: 05-039-026

तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम्
चरमाणावयुध्येतां रथशिक्षाविशारदौ

M. N. Dutt: Then those two heroes well-versed in the art of driving cars, fought on describing beautiful circles, right and left, with their ears.

BORI CE: 07-038-030

अथ पणवमृदङ्गदुन्दुभीनां; कृकरमहानकभेरिझर्झराणाम्
निनदमतिभृशं नराः प्रचक्रु;र्लवणजलोद्भवसिंहनादमिश्रम्

MN DUTT: 05-039-027

अथ पणवमृदङ्गदुन्दुभीनां क्रकचमहानकभेरिझर्झराणाम्
लवणजलोद्भवसिंहनादमिश्रम्

M. N. Dutt: The combatants then set up a loud din, with the sounds of their Pandavas Mridangas Dundubhis, Krakachas, mighty Anakas, Bheris and Jharjharas, mingled with their war-cries, such as is produced by the great reservoir of saline water. The combatants then set up a loud din, with the sounds of their Pandavas Mridangas Dundubhis, Krakachas, mighty Anakas, Bheris and Jharjharas, mingled with their war-cries, such as is produced by the great reservoir of saline water.

Home | About | Back to Book 07 Contents | ← Chapter 37 | Chapter 39 →