Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 037

BORI CE: 07-037-001

धृतराष्ट्र उवाच
तथा प्रमथमानं तं महेष्वासमजिह्मगैः
आर्जुनिं मामकाः सर्वे के त्वेनं समवाकिरन्

MN DUTT: 05-038-001

धृतराष्ट्र उवाच तथा प्रमथमानं तं महेष्वासानजिह्मगैः
आर्जुनि मामकाः संख्ये के त्वेनं समवारयन्

M. N. Dutt: Dhritarashtra said What warriors of my army then tried to resist the son of Arjuna in battle when he was thus crushing my troops with his straight-flying arrows?

BORI CE: 07-037-002

संजय उवाच
शृणु राजन्कुमारस्य रणे विक्रीडितं महत्
बिभित्सतो रथानीकं भारद्वाजेन रक्षितम्

MN DUTT: 05-038-002

संजय उवाच शृणु राजन् कुमारस्य रणे विक्रीडितं महत्
बिभित्सतो रथानीकं भारद्वाजेन रक्षितम्

M. N. Dutt: Sanjaya said Hear, 0 king, of the wonderful achievements of the prince (Abhimanyu), when he was engaged in breaking through the cardivision protected by by Bharadvaja's himself.

BORI CE: 07-037-003

मद्रेशं सादितं दृष्ट्वा सौभाद्रेणाशुगै रणे
शल्यादवरजः क्रुद्धः किरन्बाणान्समभ्ययात्

MN DUTT: 05-038-003

मद्रेशं सादितं दृष्ट्वा सौभद्रेणाशुगै रणे
शल्यादवरजः क्रुद्धः किरन् वाणान् समभ्ययात्

M. N. Dutt: Sceing Shalya the ruler of the Madras worsted in battle by Subhadra's son with his arrows, his younger brother, inflamed with wrath proceeded to battle, showering shafts in all directions.

BORI CE: 07-037-004

स विद्ध्वा दशभिर्बाणैः साश्वयन्तारमार्जुनिम्
उदक्रोशन्महाशब्दं तिष्ठ तिष्ठेति चाब्रवीत्

MN DUTT: 05-038-004

सविद्ध्वा दशभिर्बाणैः साश्वयन्तारमा निम्
उदक्रोशन्महाशब्दं तिष्ठ तिष्ठेति चाब्रवीत्

M. N. Dutt: He shot ten arrows, injured Abhimanyu with horses and charioteer killed, challenge in a loud voice and said-O! stay there undeviated.

BORI CE: 07-037-005

तस्यार्जुनिः शिरोग्रीवं पाणिपादं धनुर्हयान्
छत्रं ध्वजं नियन्तारं त्रिवेणुं शम्युपस्करम्

BORI CE: 07-037-006

चक्रे युगेषां तूणीराननुकर्षं च सायकैः
पताकां चक्रगोप्तारौ सर्वोपकरणानि च
व्यधमल्लाघवात्तच्च ददृशे नास्य कश्चन

MN DUTT: 05-038-005

तस्यार्जुनिः शिरोग्रीवं पाणिपादं धनुर्हयान्
छत्रं ध्वजं नियन्तारं त्रिवेणं तल्पमेव च
चक्रं युगं च तूणीर ह्यनुकर्षं च सायकैः
पताकां चक्रगोप्तारौ सर्वोपकरणानि च
लघुहस्तः प्रचिच्छेद ददृशे तं न कश्चन
स पपात क्षितौ क्षीणः प्रविद्धाभरणाम्बरः
वायुनेव महाशैलः सम्भग्नोऽमिततेजसा

M. N. Dutt: Thereupon the light-handed son of Arjuna, with his arrows, cut-off his antagonist's head and neck, arms and legs, four steeds, umbrella, standard and charioteer; his triple bamboo pole fixed to the car, his car-terrace, car-wheels, । yokes, shafts, quivers, car-bottom, his banner, his implements of war with which the car was furnished and also the two persons engaged in protecting his car-wheels. No one was then able to discern him in consequence of the swiftness of his movement). Shalya's brother then pierced through his ornaments and antires. fell down dead on the ground, like a mighty mountain-crest broken by the overwhelming vehemence of a tempest.

BORI CE: 07-037-007

स पपात क्षितौ क्षीणः प्रविद्धाभरणाम्बरः
वायुनेव महाचैत्यः संभग्नोऽमिततेजसा
अनुगाश्चास्य वित्रस्ताः प्राद्रवन्सर्वतोदिशम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-037-008

आर्जुनेः कर्म तद्दृष्ट्व प्रणेदुश्च समन्ततः
नादेन सर्वभूतानि साधु साध्विति भारत

MN DUTT: 05-038-006

अनुगास्तस्य वित्रस्ताः प्राद्रवन् सर्वतो दिशः
आर्जुनेः कर्म तद् दृष्ट्वा सम्प्रणेदुः समन्ततः
नादेन सर्वभूतानि साधु साध्विति भारत

M. N. Dutt: His followers then seized with panic, fled in : all directions. Beholding that fcat achieved by Arjuna's son, all creatures were filled with i delight and they applauded him, O Bharata, saying, “Well-done" Well-done".

BORI CE: 07-037-009

शल्यभ्रातर्यथारुग्णे बहुशस्तस्य सैनिकाः
कुलाधिवासनामानि श्रावयन्तोऽर्जुनात्मजम्

MN DUTT: 05-038-007

शल्यभ्रातर्यथारुग्णे बहुशस्तस्य सैनिकाः
कुलाधिवासनामानि श्रावयन्तोऽर्जुनात्मजम्
अभ्यधावन्त संक्रुद्धा विविधायुधपाणयः

M. N. Dutt: When Shalya's brother had thus been killed, many of his soldiers, loudly proclaiming their names, places of residence and families, rushed against Arjuna's son, being excited with rage and wielding in their arms various kinds of weapons.

BORI CE: 07-037-010

अभ्यवर्तन्त संक्रुद्धा विविधायुधपाणयः
रथैरश्वैर्गजैश्चान्ये पादातैश्च बलोत्कटाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-037-011

बाणशब्देन महता खुरनेमिस्वनेन च
हुंकारैः क्ष्वेडितोत्क्रुष्टैः सिंहनादैः सगर्जितैः

BORI CE: 07-037-012

ज्यातलत्रस्वनैरन्ये गर्जन्तोऽर्जुननन्दनम्
ब्रुवन्तश्च न नो जीवन्मोक्ष्यसे जीवतामिति

MN DUTT: 05-038-008

स्थैरश्वैर्गजैश्चान्ये पद्भिश्चान्ये बलोत्कटाः
बाणशब्देन महता रथनेमिस्वनेन च
हुंकारैः क्ष्वेडितोत्क्रुष्टैः सिंहनादैः संगर्जितैः
ज्यातलत्रस्वनैरन्ये गर्जन्तोऽर्जुननन्दनम्
ब्रुवन्तश्च न नो जीवन् मोक्ष्यसे जीवितादिति

M. N. Dutt: All those warriors were possessed of great strength, some of them rushed on their car, others on steeds, others on elephants and some on foot. With the whizz of their arrows, with the loud clatter of their car-wheels, with warcries, with roars, whoops and exclamations, with leonine roars and cries with the twang of their bow-strings and with many other kinds of sound-seeking to terrify Arjuna's son, they rushed at him saying, “You shall not escape us today with your life, even if it cost us our own lives."

BORI CE: 07-037-013

तांस्तथा ब्रुवतो दृष्ट्वा सौभद्रः प्रहसन्निव
यो यः स्म प्राहरत्पूर्वं तं तं विव्याध पत्रिभिः

MN DUTT: 05-038-009

तांस्तथा ब्रुवतो दृष्ट्वा सौभद्रः प्रहसन्निव
यो योऽस्मै प्राहरत् पूर्वेततं विव्याध पत्रिभिः

M. N. Dutt: Hearing them thus speak, the son of Subhadra smilingly pierced those with shafts who had smitten him first.

BORI CE: 07-037-014

संदर्शयिष्यन्नस्त्राणि चित्राणि च लघूनि च
आर्जुनिः समरे शूरो मृदुपूर्वमयुध्यत

MN DUTT: 05-038-010

संदर्शयिष्यन्नस्त्राणि विचित्राणि लघूनि च
आणुनिः समरे शूरो मृदुपूर्वमयुध्यत

M. N. Dutt: Holding diverse kinds of weapons, all beautiful and swift-going, to the gaze of the people, Arjuna's heroic son battled with them mildly.

BORI CE: 07-037-015

वासुदेवादुपात्तं यद्यदस्त्रं च धनंजयात्
अदर्शयत तत्कार्ष्णिः कृष्णाभ्यामविशेषयन्

MN DUTT: 05-038-011

वासुदेवादुपात्तं यदस्त्रं यच्च धनंजयात्
अदर्शयत तत् कार्ष्णिः कृष्णाभ्यामविशेषवत्

M. N. Dutt: Then, in no way less than Krishna and Arjuna, Abhimanyu began to display all those weapons he had received from Vasudeva's son and Arjuna.

BORI CE: 07-037-016

दूरमस्यन्गुरुं भारं साधयंश्च पुनः पुनः
संदधद्विसृजंश्चेषून्निर्विशेषमदृश्यत

MN DUTT: 05-038-012

दूरमस्य गुरुं भारं साध्वसं च पुनः पुनः
संदधद् विसृसंश्चेषून् निर्विशेषमदृश्यत

M. N. Dutt: Setting at naught the heavy burden he had drawn upon himself and dismissing all fears away, Abhimanyu then scattered his arrows (in all directions). No interval could then be noticed between his taking up and shooting the shafts.

BORI CE: 07-037-017

चापमण्डलमेवास्य विस्फुरद्दिक्ष्वदृश्यत
तमो घ्नतः सुदीप्तस्य सवितुर्मण्डलं यथा

MN DUTT: 05-038-013

चापमण्डलमेवास्य विस्फुरद् दिक्ष्वदृश्यत
सुदीप्तस्य शरत्काले सवितुर्मण्डलं यथा

M. N. Dutt: Only his bow drawn to the fullest stretch could then be seen blazing like the burning disc of the sun in the autumnal sky.

BORI CE: 07-037-018

ज्याशब्दः शुश्रुवे तस्य तलशब्दश्च दारुणः
महाशनिमुचः काले पयोदस्येव निस्वनः

MN DUTT: 05-038-014

ज्याशब्दः शुश्रुवे तस्य तलशब्दश्च दारुणः
महाशनिमुचः काले पयोदस्येव निःस्वनः

M. N. Dutt: Then, O Bharata, there were heard the twangs of his bow and the slapping of his palms, resembling the rumble of rain-clouds surcharged with the thunder during the rains.

BORI CE: 07-037-019

ह्रीमानमर्षी सौभद्रो मानकृत्प्रियदर्शनः
संमिमानयिषुर्वीरानिष्वासांश्चाप्ययुध्यत

MN DUTT: 05-038-015

द्वीमानमर्षी सौभद्रो मानकृत् प्रियदर्शनः
सम्मिनानयिषुर्वीरानिष्वस्त्रैश्चाप्ययुध्यत

M. N. Dutt: Bashful, unenvious, handsome and devoted to the elders, the son of Subhadra, out of respect for his heroic opponents fought on with arrows and other weapons,

BORI CE: 07-037-020

मृदुर्भूत्वा महाराज दारुणः समपद्यत
वर्षाभ्यतीतो भगवाञ्शरदीव दिवाकरः

MN DUTT: 05-038-016

मृदुर्भूत्वा महाराज दारुणः समपद्यता वर्षाभ्यतीतो भगवाञ्छरदीव दिवाकरः

M. N. Dutt: Mildly; but gradually he grew fierce, O king, like the blazing autumnal Sun at the end of the rainy seasons.

BORI CE: 07-037-021

शरान्विचित्रान्महतो रुक्मपुङ्खाञ्शिलाशितान्
मुमोच शतशः क्रुद्धो गभस्तीनिव भास्करः

MN DUTT: 05-038-017

शरान् विचित्रान् सुबहून् रुक्मपुङ्खान्छिलाशितान्
मुमोच शतशः क्रुद्धो गभस्तीनिव भास्करः

M. N. Dutt: Then like the lustrous orb shooting his rays, he, excited with wrath, shot hundreds of diverse kinds of arrows, all whetted on stone and furnished with golden wings.

BORI CE: 07-037-022

क्षुरप्रैर्वत्सदन्तैश्च विपाठैश्च महायशाः
नाराचैरर्धनाराचैर्भल्लैरज्ञलिकैरपि

BORI CE: 07-037-023

अवाकिरद्रथानीकं भारद्वाजस्य पश्यतः
ततस्तत्सैन्यमभवद्विमुखं शरपीडितम्

MN DUTT: 05-038-018

क्षुप्रैर्वत्सदन्तैश्च विपाठैश्च महायशाः
नाराचैरर्धचन्द्राभैर्भल्लैरञ्जलिकैरपि
अवाकिरद् रथानीकं भारद्वाजस्य पश्यतः
ततस्तत्सैन्यमभवद् विमुखं शरपीडितम्

M. N. Dutt: Then with horse-shoe-headed arrows, calftooth-headed shafts, with Vipatas, with long shafts with crescent-headed arrows and with Anjalikas, that illustrious warriors. Began to mangle the car-division of your army, even before the of Bharadvaja's Thereupon the army afflicted with his shafts turned its face away from the field of battle. eyes son.

Home | About | Back to Book 07 Contents | ← Chapter 36 | Chapter 38 →