Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 036

BORI CE: 07-036-001

संजय उवाच
तां प्रभग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा
दुर्योधनो भृशं क्रुद्धः स्वयं सौभद्रमभ्ययात्

MN DUTT: 05-037-001

संजय उवाच तां प्रभग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा
दुर्योधनो भृशं क्रुद्धः स्वयं सौभद्रमभ्यतात्

M. N. Dutt: Sanjaya said Then beholding his army routed Subhadra's son of immeasurable energy, king Duryodhana worked up the highest pitch of fury, himself proceeded against the former

BORI CE: 07-036-002

ततो राजानमावृत्तं सौभद्रं प्रति संयुगे
दृष्ट्वा द्रोणोऽब्रवीद्योधान्पर्याप्नुत नराधिपम्

MN DUTT: 05-037-002

ततो राजानमावृत्तं सौभद्रं प्रति संयुगे
दृष्ट्वा द्रोणोऽब्रवीद् योधान् परीप्सध्वं नराधिपम्

M. N. Dutt: Then seeing the king turn back upon Subhadra's son in battle, Drona addressed the warriors saying "Save the king.

BORI CE: 07-036-003

पुराभिमन्युर्लक्ष्यं नः पश्यतां हन्ति वीर्यवान्
तमाद्रवत मा भैष्ट क्षिप्रं रक्षत कौरवम्

MN DUTT: 05-037-003

पुराभिमन्युर्लक्ष्यं नः पश्यतां हनित वीर्यवान्
तमाद्रवत मा भैष्ट क्षिप्रं रक्षत कौरवम्

M. N. Dutt: The highly puissant Abhimanyu is slaying even before our very eyes, every one he is aiming at. Assail him and be not afraid; and rescue the king of the Kurus."

BORI CE: 07-036-004

ततः कृतज्ञा बलिनः सुहृदो जितकाशिनः
त्रास्यमाना भयाद्वीरं परिवव्रुस्तवात्मजम्

MN DUTT: 05-037-004

ततः कृतज्ञा बलिनः सुहृदो जितकाशिनः
त्रास्यमाना भयाद् वीरं परिवQस्तवात्मजम्

M. N. Dutt: Thereupon grateful, mighty and friendly warriors, ever attended with victory though inspired with fears, yet surrounded your heroic son in order to rescue him.

BORI CE: 07-036-005

द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौबलः
बृहद्बलो मद्रराजो भूरिर्भूरिश्रवाः शलः

BORI CE: 07-036-006

पौरवो वृषसेनश्च विसृजन्तः शिताञ्शरान्
सौभद्रं शरवर्षेण महता समवाकिरन्

MN DUTT: 05-037-005

द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौबलः
बृहद्बलो मद्रराजो भूरिभूरिश्रवाः शलः
पौरवो वृषसेनश्च विसृजन्तः शिताञ्छरान्
सौभद्रं शरवर्षेण महता समवाकिरन्

M. N. Dutt: Drona and Drona's son, Kripa, Karna, Kritavarman and Subala's son, Brihadbala, the ruler of the Madras, Bhuri, Bhurishravas and Shala, Paurava and Vrishasena, all shooting sharp arrows, covered Subhadra's son with thick downpour of arrows.

BORI CE: 07-036-007

संमोहयित्वा तमथ दुर्योधनममोचयन्
आस्याद्ग्रासमिवाक्षिप्तं ममृषे नार्जुनात्मजः

MN DUTT: 05-037-006

सम्मोहयित्वा तमथ दुर्योधनममोचयन्
आस्याद् ग्रासमिवाक्षिप्तं ममृषे नार्जुनात्मजः

M. N. Dutt: Then thus confounding the latter, they rescued Duryodhana. But Arjuna's son did not tolerate this snatching away of the monarch from his very mouth.

BORI CE: 07-036-008

ताञ्शरौघेण महता साश्वसूतान्महारथान्
विमुखीकृत्य सौभद्रः सिंहनादमथानदत्

MN DUTT: 05-037-007

ताछरौघेण महता साश्वसूतान् महारथान्
विमुखीकृत्य सौभद्रः सिंहनादमथानदत्

M. N. Dutt: Compelling those mighty car-warriors with their horses and charioteer to turn their faces away from the field of battle, by means of his arrowy downpour, the son of Subhadra sent up a loud war-cry.

BORI CE: 07-036-009

तस्य नादं ततः श्रुत्वा सिंहस्येवामिषैषिणः
नामृष्यन्त सुसंरब्धाः पुनर्द्रोणमुखा रथाः

MN DUTT: 05-037-008

तस्य नादं ततः श्रुत्वा सिंहस्येवामिषैषिणः
नामृष्यन्त सुसंस्थाः पुनर्दोणमुखा रथाः

M. N. Dutt: Hearing that war-cry of his, resembling the roar of a lion desirous of prey, the warriors of your army headed by Drona and inflamed with rage did not brook it.

BORI CE: 07-036-010

त एनं कोष्ठकीकृत्य रथवंशेन मारिष
व्यसृजन्निषुजालानि नानालिङ्गानि संघशः

MN DUTT: 05-037-009

त एनं कोष्ठकीकृत्य रथवंशेन मारिष
व्यसृजन्निषुजालानि नानालिङ्गानि सङ्घशः

M. N. Dutt: Completely surrounding Abhimanyu's with their host of cars, your warriors O sire, began to shoot at him myriads of arrows of diverse description all falling in thick showers.

BORI CE: 07-036-011

तान्यन्तरिक्षे चिच्छेद पौत्रस्तव शितैः शरैः
तांश्चैव प्रतिविव्याध तदद्भुतमिवाभवत्

MN DUTT: 05-037-010

तान्यन्तरिक्षे चिच्छेद पौत्रस्ते निशितैः शरैः
तांश्चैव प्रतिविव्याध तदद्भुतमिवाभवत्

M. N. Dutt: But your grandson, with his own sharp arrows severed all these shafts even when the latter were coursing through the sky; in return also he pierced your warriors; indeed that feat then appeared wonderful.

BORI CE: 07-036-012

ततस्ते कोपितास्तेन शरैराशीविषोपमैः
परिवव्रुर्जिघांसन्तः सौभद्रमपलायिनम्

MN DUTT: 05-037-011

ततस्ते कोपितास्तेन शरैराशीविषोपमैः
परिवर्जिघांसन्तः सौभद्रमपराजितम्

M. N. Dutt: Thereupon your warriors, excited with wrath in consequence of being wounded with shaft of the touch of fire and desirous of slaying the unretreating son of Subhadra, surrounded him on all sides.

BORI CE: 07-036-013

समुद्रमिव पर्यस्तं त्वदीयं तद्बलार्णवम्
अभिमन्युर्दधारैको वेलेव मकरालयम्

MN DUTT: 05-037-012

समुद्रमिव पर्यस्तं त्वदीयं तं बलार्णवम्
दधारैकोऽऽर्जुनिर्वाणैवेलेव भरतर्षभ

M. N. Dutt: Then, O foremost of the Bharatas, with his arrows that served the purpose of banks, Arjuna's son held in check the agitated ocean that was then identified with the vast number of your troops.

BORI CE: 07-036-014

शूराणां युध्यमानानां निघ्नतामितरेतरम्
अभिमन्योः परेषां च नासीत्कश्चित्पराङ्मुखः

MN DUTT: 05-037-013

शूराणां युध्यमानानां निजतामितरेतरम्
अभिमन्योः परेषां च नासीत् कश्चित् पराङ्मुखः

M. N. Dutt: None among those heroes, viz., Abhimanyu on one side and all your warriors on the other, who were then fighting with and slaying one another, turned away from the field of battle.

BORI CE: 07-036-015

तस्मिंस्तु घोरे संग्रामे वर्तमाने भयंकरे
दुःसहो नवभिर्बाणैरभिमन्युमविध्यत

BORI CE: 07-036-016

दुःशासनो द्वादशभिः कृपः शारद्वतस्त्रिभिः
द्रोणस्तु सप्तदशभिः शरैराशीविषोपमैः

MN DUTT: 05-037-014

तस्मिंस्तु घोरे संग्रामे वर्तमाने भयंकरे
दुःसहो नवभिर्बाणैरभिमन्युमविध्यत
दुःशासनो द्वादशभिः कृपः शारद्वतस्त्रिभिः
द्रोणस्तु सप्तदशभिः शरैराशीविषोपमैः

M. N. Dutt: Thus when that awful and terrible combat raged fiercely, Dussaha pierced Abhimanyu with nine arrows, Dushasana pierced him with twelve, Kripa and the son of Saradvata with three, Drona with seventeen arrows, all resembling so many snakes of virulent poison.

BORI CE: 07-036-017

विविंशतिस्तु विंशत्या कृतवर्मा च सप्तभिः
बृहद्बलस्तथाष्टाभिरश्वत्थामा च सप्तभिः

BORI CE: 07-036-018

भूरिश्रवास्त्रिभिर्बाणैर्मद्रेशः षड्भिराशुगैः
द्वाभ्यां शराभ्यां शकुनिस्त्रिभिर्दुर्योधनो नृपः

MN DUTT: 05-037-015

विविंशतिस्तु सप्तत्या कृतवर्मा च सप्तभिः
बृहबलस्तथाष्टाभिरश्वत्थामा च सप्तभिः
भूरिश्रवास्त्रिभिर्बाणैर्मद्रेशः षड्भिराशुगैः
द्वाभ्यां शराभ्यां शकुनिस्त्रिभिर्दुर्योधनो नृपः

M. N. Dutt: Vivinshati pierced him with seventy Kirtavarman with seven, Brihadbala with eight and Ashvatthaman with arrows, Bhurisravas wounded him with three arrows and the king of the Madras with six swiftcoursing shafts. Shakuni pierced him with a couple of shafts and king Duryodhana with three. seven

BORI CE: 07-036-019

स तु तान्प्रतिविव्याध त्रिभिस्त्रिभिरजिह्मगैः
नृत्यन्निव महाराज चापहस्तः प्रतापवान्

MN DUTT: 05-037-016

स तु तान् प्रतिविव्याध त्रिभिस्त्रिभिरजिह्मगैः
नृत्यन्निव महाराज चापहस्तः प्रतापवान्

M. N. Dutt: Abhimanyu, on the other hand, O mighty monarch, pierced each of them with three straight-flying arrows, displaying his prowess and appearing to dance all the while with his bow in hand.

BORI CE: 07-036-020

ततोऽभिमन्युः संक्रुद्धस्ताप्यमानस्तवात्मजैः
विदर्शयन्वै सुमहच्छिक्षौरसकृतं बलम्

MN DUTT: 05-037-017

ततोऽभिमन्युः संक्रुद्धस्त्रास्यमानस्तवात्मजैः
विदर्शयन् वै सुमहच्छिक्षौरसकृतं बलम्

M. N. Dutt: Then Abhimanyu, enraged in consequence of your sons seeking to terrify him displayed his marvelous might that he had acquired through his culture and practices.

BORI CE: 07-036-021

गरुडानिलरंहोभिर्यन्तुर्वाक्यकरैर्हयैः
दान्तैरश्मकदायादं त्वरमाणोऽभ्यहारयत्
विव्याध चैनं दशभिर्बाणैस्तिष्ठेति चाब्रवीत्

MN DUTT: 05-037-018

गरुडानिलरहोभिर्यन्तुर्वाक्यकरैर्हयैः
दान्तैरश्मकदायादस्त्वरमाणो ह्यवारयत्
विव्याध दशभिर्बाणैस्तिष्ठ तिष्ठति चाब्रवीत्

M. N. Dutt: Then borne by his well-trained steeds possessed of the fleetness of Garuda or of the wind and perfectly obedient to the behests of him who held their reins, Abhimanyu quickly repulsed the heir of Ashmaka. Standing before him, the prosperous and mighty son of Ashmaka, pierced him with ten arrows, saying all the while, stay stay.

BORI CE: 07-036-022

तस्याभिमन्युर्दशभिर्बाणैः सूतं हयान्ध्वजम्
बाहू धनुः शिरश्चोर्व्यां स्मयमानोऽभ्यपातयत्

MN DUTT: 05-037-019

तस्याभिमन्युर्दशभिर्हयान् सूतं ध्वजं शरैः
बाहू धनुः शिश्चौा स्मयमानोभ्यपातयत्

M. N. Dutt: Then with ten arrows Abhimanyu smilingly cut down to the earth, his charioteer, horses, standards, arms, bow and head.

BORI CE: 07-036-023

ततस्तस्मिन्हते वीरे सौभद्रेणाश्मकेश्वरे
संचचाल बलं सर्वं पलायनपरायणम्

MN DUTT: 05-037-020

ततस्तस्मिन् हते वीरे सौभद्रेणाश्मकेश्वरे
संचचाल बलं सर्वं पलायनपरायणम्

M. N. Dutt: When the heroic ruler of the Ashmakas had thus been slain by the son of Subhadra, the whole of his army being completely agitated, took to flight.

BORI CE: 07-036-024

ततः कर्णः कृपो द्रोणो द्रौणिर्गान्धारराट्शलः
शल्यो भूरिश्रवाः क्राथः सोमदत्तो विविंशतिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-036-025

वृषसेनः सुषेणश्च कुण्डभेदी प्रतर्दनः
वृन्दारको ललित्थश्च प्रबाहुर्दीर्घलोचनः
दुर्योधनश्च संक्रुद्धः शरवर्षैरवाकिरन्

MN DUTT: 05-037-021

ततः कर्णः कृपो द्रोणो द्रौणिर्गान्धारराट्शलः
शल्यो भूरिश्रवाः क्राथः सोमदत्तोविविंशतिः
वृषसेनः सुषेणश्च कुण्डभेदी प्रतर्दनः
वृन्दारको ललित्थश्च प्रबाहुर्दीर्घलोचनः
दुर्योधनश्च संक्रुद्धः शरवर्षैरवाकिरन्

M. N. Dutt: Thereupon Karna, Kripa, Drona, Drona's son, the ruler of the Gandharas, Shala, Shalya Bhurishravas, Kratha, Somadatta, Vivinshati, Vrishasena, Sushena, Kundabhedin, Pratardana, Vrindaraka, Lalittha, Prabahu, Dirghalochana and king Duryodhana, all excited with rage, covered him with a shower of arrows.

BORI CE: 07-036-026

सोऽतिक्रुद्धो महेष्वासैरभिमन्युरजिह्मगैः
शरमादत्त कर्णाय परकायावभेदनम्

MN DUTT: 05-037-022

सोऽतिविद्धो महेष्वासैरभिमन्युरजिह्मगैः शरमादत्त कर्णाय वर्मकायामभेदिनम्

M. N. Dutt: Thus deeply pierced with straight-flying arrows by those mighty bowmen, Abhimanyu. Sped at Karna an arrow capable of penetrating through his armour and body.

BORI CE: 07-036-027

तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः
प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः

MN DUTT: 05-037-023

तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः
प्राविशद् धरणी वेगाद् वल्मीकमिव पन्नगः

M. N. Dutt: That swift-flying dart piercing through Karna's armour and body. Entered, O king, the

BORI CE: 07-036-028

स तेनातिप्रहारेण व्यथितो विह्वलन्निव
संचचाल रणे कर्णः क्षितिकम्पे यथाचलः

MN DUTT: 05-037-024

स तेनातिप्रहारेण व्यथितो विह्वलनिव
संचचाल रणे कर्णः क्षितिकम्पे यथाऽचलः

M. N. Dutt: Pained to the extreme in consequence of that deep wound and over-whelmed with a swoon. Karna trembled in battle like a hili during an earth-quake.

BORI CE: 07-036-029

अथान्यैर्निशितैर्बाणैः सुषेणं दीर्घलोचनम्
कुण्डभेदिं च संक्रुद्धस्त्रिभिस्त्रीनवधीद्बली

MN DUTT: 05-037-025

तथान्यैर्निशितैर्बाणैः सुषेण दीर्घलोचनम्
कुण्डभेदिं च संकुद्धस्त्रिभिस्त्रीनवधीद् बली

M. N. Dutt: Then with other sharp arrows the valiant Abhimanyu inflamed with rage, slew Sushena, Dirghalochana and Kundabhedhin.

BORI CE: 07-036-030

कर्णस्तं पञ्चविंशत्या नाराचानां समर्पयत्
अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः

MN DUTT: 05-037-026

कर्णस्तं पञ्चविंशत्या नाराचानां समार्पयत्
अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः

M. N. Dutt: Thereafter Karna pierced him in return, with twenty-five long shafts. Ashvatthaman pierced him with twenty and Kritavarman with seven arrows.

BORI CE: 07-036-031

स शरार्दितसर्वाङ्गः क्रुद्धः शक्रात्मजात्मजः
विचरन्दृश्यते सैन्ये पाशहस्त इवान्तकः

MN DUTT: 05-037-027

स शराचितसर्वाङ्गः क्रुद्धः शक्रात्मजात्मजः
विचरन् ददृशे सैन्ये पाशहस्त इवान्तकः

M. N. Dutt: Then that enraged grandson of Shakra, with his body struck all over with arrows. Looked, as he careered through the forces, like the destroyer himself with noose in hand.

BORI CE: 07-036-032

शल्यं च बाणवर्षेण समीपस्थमवाकिरत्
उदक्रोशन्महाबाहुस्तव सैन्यानि भीषयन्

MN DUTT: 05-037-028

शल्यं च शरवर्षेण समीपस्थमवाकिरंत्
उदक्रोशन्महाबाहुस्तव सैन्यानि भीषयन्

M. N. Dutt: Then he covered Shalya who was standing near him with a thick shower of arrows; and then that mighty-armed hero sent up a loud war-cry, that inspired terror into your troops.

BORI CE: 07-036-033

ततः स विद्धोऽस्त्रविदा मर्मभिद्भिरजिह्मगैः
शल्यो राजन्रथोपस्थे निषसाद मुमोह च

MN DUTT: 05-037-029

ततः स विद्धोऽस्त्रविदा मर्मभिद्भिरजिह्मगैः
शल्यो राजन् रथोपस्थे निषसाद मुमोह च

M. N. Dutt: Pierced with straight arrows capable of penetrating to the vitals shot by Abhimanyu accomplished in all weapons. Shalya squatted down on the terrace of his car, o king and fainted away.

BORI CE: 07-036-034

तं हि विद्धं तथा दृष्ट्वा सौभद्रेण यशस्विना
संप्राद्रवच्चमूः सर्वा भारद्वाजस्य पश्यतः

MN DUTT: 05-037-030

तं हि दृष्ट्वा तथा विद्धं सौभद्रेण यशस्विना
सम्प्राद्रवच्चमूः सर्वा भारद्वाजस्य पश्यतः

M. N. Dutt: Beholding him thus deeply pierced by the illustrious son of Subhadra, all the troops began to fly away, even before the very eyes of the son of Bharadvaja.

BORI CE: 07-036-035

प्रेक्षन्तस्तं महाबाहुं रुक्मपुङ्खैः समावृतम्
त्वदीयाश्च पलायन्ते मृगाः सिंहार्दिता इव

MN DUTT: 05-037-031

सम्प्रेक्ष्य तं महाबाहुं रुक्मपुङ्खः समावृतम्
त्वदीयाः प्रपलायन्ते मृगाः सिंहार्दिता इव

M. N. Dutt: Beholding that mighty-armed hero Shalya, covered with gold-winged shafts, your troops fled like herds of deer frightened by the lion.

BORI CE: 07-036-036

स तु रणयशसाभिपूज्यमानः; पितृसुरचारणसिद्धयक्षसंघैः
अवनितलगतैश्च भूतसंघै;रतिविबभौ हुतभुग्यथाज्यसिक्तः

MN DUTT: 05-037-032

स तु रणयशसाभिपूज्यमानः पितृसुरचारणसिद्धयक्षसंधैः
रतिविबभौ हुतभुग्यथाऽऽज्यसिक्त

M. N. Dutt: Then Abhimanyu, extolled by the ancestral manes, the celestials and Charanas and Siddhas and also by various kinds of beings inhabiting the earth, with eulogies about his heroism and bravery in battle, appeared blazing like fire fed with clarified butter.

Home | About | Back to Book 07 Contents | ← Chapter 35 | Chapter 37 →