Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 041

BORI CE: 07-041-001

धृतराष्ट्र उवाच
बालमत्यन्तसुखिनमवार्यबलदर्पितम्
युद्धेषु कुशलं वीरं कुलपुत्रं तनुत्यजम्

MN DUTT: 05-042-001

धृतराष्ट्र उवाच बालमत्यन्तसुखिनं स्वबाहुबलदर्पितम्
युद्धेषु कुशलं वीरं कुलपुत्रं तनुत्यजम्

M. N. Dutt: Dhritarashtra said When that heroic Abhimanyu, that veritable child brought up in great luxury, proud of the strength of his arms, expert in the art of fighting, of noble blood, ready to sacrifice his life in battle.

BORI CE: 07-041-002

गाहमानमनीकानि सदश्वैस्तं त्रिहायनैः
अपि यौधिष्ठिरात्सैन्यात्कश्चिदन्वपतद्रथी

MN DUTT: 05-042-002

गाहमानमनीकानि सदश्वैश्च त्रिहायनैः
अपि यौधिष्ठिरात् सैन्यात् कश्चिदन्वपतद् बली

M. N. Dutt: Penetrated into our ranks, borne by his excellent steeds, three years old, was there any one else of the army of Yudhishthira, who then followed him?

BORI CE: 07-041-003

संजय उवाच
युधिष्ठिरो भीमसेनः शिखण्डी सात्यकिर्यमौ
धृष्टद्युम्नो विराटश्च द्रुपदश्च सकेकयः
धृष्टकेतुश्च संरब्धो मत्स्याश्चान्वपतन्रणे

MN DUTT: 05-042-003

संजय उवाच युधिष्ठिरो भीमसेनः शिखण्डी सात्यकिर्यमौ
धृष्टद्युम्नो विराटश्च दुपदश्च सकेकयः
धृष्टकेतुश्च संरब्धो मत्स्याश्चाभ्य पतन् रणे
तेनैव तु पथा यान्तः पितरो मातुलैः सह
अभ्यद्रवन् परीप्सन्तो व्यूढानीकाः प्रहारिणः

M. N. Dutt: Sanjaya said Yudhishthira, Bhimasena Sikhandin, Satyaki, the twins Nakula and Sahadeva Dhrishtadyumna, Virata, Drupada with the Kekayas, Dhristaketu and the Matsyas, all inflamed with rage, rushed to battle. Then Abhimanyu's sires accompanied by his maternal uncles, all accomplished in slaying their opponents, formed in battle-array, rushed, desirous of rescuing him through the breach he himself had created in the enemies' ranks.

BORI CE: 07-041-004

अभ्यद्रवन्परीप्सन्तो व्यूढानीकाः प्रहारिणः
तान्दृष्ट्वा द्रवतः शूरांस्त्वदीया विमुखाभवन्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-041-005

ततस्तद्विमुखं दृष्ट्वा तव सूनोर्महद्बलम्
जामाता तव तेजस्वी विष्टम्भयिषुराद्रवत्

MN DUTT: 05-042-004

तान् दृष्ट्वा द्रवतः शूरांस्त्वदीया विमुखाऽभवन्
ततस्तद् विमुखं दृष्ट्वा तव सूनोर्महद् बलम्
जामाता तव तेजस्वी संस्तम्भयिषुराद्रवत्

M. N. Dutt: Seeing those heroes rush to battle, all your warriors turned their faces away from the field of battle. Thereupon beholding the mighty army of your son give way, your son-in-law endued with fierce energy, proceeded to rally them.

BORI CE: 07-041-006

सैन्धवस्य महाराज पुत्रो राजा जयद्रथः
स पुत्रगृद्धिनः पार्थान्सहसैन्यानवारयत्

MN DUTT: 05-042-005

सैन्धवस्य महाराज पुत्रो राजा जयद्रथः
स पुत्रगृद्धिनः पार्थान् सहसैन्यानवारयत्

M. N. Dutt: Then, O monarch, Jayadratha the royal son of the Sindhu king, checked the Parthas backed by their troops, when they tried to rescue their son (Abhimanyu).

BORI CE: 07-041-007

उग्रधन्वा महेष्वासो दिव्यमस्त्रमुदीरयन्
वार्धक्षत्रिरुपासेधत्प्रवणादिव कुञ्जरान्

MN DUTT: 05-042-006

उग्रधन्वा महेष्वासो दिव्यमस्त्रमुदीरयन्
वार्धक्षत्रिरुपासेधत् प्रवणादिव कुञ्जरः

M. N. Dutt: That mighty bowmen of great skill in archery, viz., the son of Vridhakshatra then checked, displaying his celestial weapons, the Pandavas, like an elephant playing on the lowlands.

BORI CE: 07-041-008

धृतराष्ट्र उवाच
अतिभारमहं मन्ये सैन्धवे संजयाहितम्
यदेकः पाण्डवान्क्रुद्धान्पुत्रगृद्धीनवारयत्

MN DUTT: 05-042-007

धृतराष्ट्र उवाच अतिभारमहं मन्ये सैन्धवे संजयाहितम्
यदेकः पाण्डवान् क्रुद्धान् पुत्रप्रेप्सूनवारयत्

M. N. Dutt: Dhritarashtra said I consider, O Sanjaya that a heavy burthen was then placed upon the king of the Sindhus, in as much as he had to withstanding the enraged Pandavas desirous of rescuing their son.

BORI CE: 07-041-009

अत्यद्भुतमिदं मन्ये बलं शौर्यं च सैन्धवे
तदस्य ब्रूहि मे वीर्यं कर्म चाग्र्यं महात्मनः

MN DUTT: 05-042-008

अत्यद्भुतमहं मन्ये बलं शौर्यं च सैन्धवे
तस्य प्रब्रूहि मे वीर्ये कर्म चाय्यं महात्मनः

M. N. Dutt: It appears to me that the Sindhu ruler was endowed with wonderful might and heroism. Tell me of the feats and heroism of that illustrious warrior.

BORI CE: 07-041-010

किं दत्तं हुतमिष्टं वा सुतप्तमथ वा तपः
सिन्धुराजेन येनैकः क्रुद्धान्पार्थानवारयत्

MN DUTT: 05-042-009

किं दत्तं हुतमिष्टं वा किं सुतप्तमथो तपः
सिंधुराजो हि यैनैकः पाण्डवान् समवारयत्

M. N. Dutt: What gifts did he make or what sacrifice did he accomplish or what austerities did he undergo by virtue of which he was able to resist, single-handed, the enraged sons of Pritha?

BORI CE: 07-041-011

संजय उवाच
द्रौपदीहरणे यत्तद्भीमसेनेन निर्जितः
मानात्स तप्तवान्राजा वरार्थी सुमहत्तपः

MN DUTT: 05-042-010

संजय उवाच द्रौपदीहरणे यत् तद भीमसेनेन निर्जितः
मानात् स तप्तवान् राजा वरार्थी सुमहत्तपः

M. N. Dutt: Sanjaya said On the occasion of the abduction of Draupadi, Jayadratha was humiliated by Bhimasena. Out of a feeling of this humiliation, the king performed rigid austerities for securing desirable boons.

BORI CE: 07-041-012

इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः संनिवर्त्य सः
क्षुत्पिपासातपसहः कृशो धमनिसंततः
देवमाराधयच्छर्वं गृणन्ब्रह्म सनातनम्

MN DUTT: 05-042-011

इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः संनिवर्त्य सः
क्षुत्पिपासातपसहः कृशो धमनिसंततः

M. N. Dutt: Withholding his senses from the objects pleasurable to them and suffering (patiently) the pangs of hunger and thirst, he tortured his body till his swollen veins appeared to view.

Corresponding verse not found in BORI CE

MN DUTT: 05-042-012

देवमाराधयच्छर्वे गृणन् ब्रह्म सनातनम्
भक्तानुकम्पी भगवांस्तस्य चक्रे ततो दयाम्

M. N. Dutt: Chanting the eternal hymns of the Vedas, he worshipped the God Sarva (Mahadeva). Thereupon that illustrious God, compassionate towards his devotees, became gracious on him.

BORI CE: 07-041-013

भक्तानुकम्पी भगवांस्तस्य चक्रे ततो दयाम्
स्वप्नान्तेऽप्यथ चैवाह हरः सिन्धुपतेः सुतम्
वरं वृणीष्व प्रीतोऽस्मि जयद्रथ किमिच्छसि

MN DUTT: 05-042-013

स्वप्नानतेऽप्यज्रि चैवाह हरः सिन्धुपतेः सुतम्
वरं वृणीष्व प्रीतोऽस्मि जयद्रथकिमिच्छसि

M. N. Dutt: The god Hara revealing himself in a dream to the son of the ruler of the Sindhus, addressed ever him thus "Ask the boon you like; I am pleased with you, O Jayadratha, what do you desire?"

BORI CE: 07-041-014

एवमुक्तस्तु शर्वेण सिन्धुराजो जयद्रथः
उवाच प्रणतो रुद्रं प्राञ्जलिर्नियतात्मवान्

MN DUTT: 05-042-014

एवमुक्तस्तु शर्वेण सिन्धुराजो जयद्रथः
उवाच प्रणतो रुद्रं प्राञ्जलिर्नियतात्मवान्

M. N. Dutt: Thus spoken to by Sharva (Mahadeva), king Jayadratha bowing down to him with folded palms and subdued soul, said-

BORI CE: 07-041-015

पाण्डवेयानहं संख्ये भीमवीर्यपराक्रमान्
एको रणे धारयेयं समस्तानिति भारत

MN DUTT: 05-042-015

पाण्डवेयानहं संख्ये भीमवीर्यपराक्रमान्
वारयेयं रथेनैकः समस्तानिति भारत

M. N. Dutt: “I desire that I may check in battle on a single car and single-handed, the Pandavas, possessed though they are of extra-ordinary prowess and energy.” This was the boon which he asked from the god.

BORI CE: 07-041-016

एवमुक्तस्तु देवेशो जयद्रथमथाब्रवीत्
ददामि ते वरं सौम्य विना पार्थं धनंजयम्

MN DUTT: 05-042-016

एवमुक्तस्तु देवेशो जयद्रथमथाब्रवीत्
ददामि ते वरं सौम्य विना पार्थे धनंजयम्

M. N. Dutt: Thus addressed, that God of gods, spoke unto Jayadratna, in the following manner-"O gentle one, I accord you the boon; save and except Dhananjaya, the son of Pritha,

BORI CE: 07-041-017

धारयिष्यसि संग्रामे चतुरः पाण्डुनन्दनान्
एवमस्त्विति देवेशमुक्त्वाबुध्यत पार्थिवः

MN DUTT: 05-042-017

वारयिष्यसि संग्रामे चतुरः पाण्डुनन्दनान्
एवमस्त्विति देवेशमुक्त्वाबुद्ध्यत पार्थिवः

M. N. Dutt: You shal vanquish in battle the other four sons of Pandu." "So be it” said Jayadratha in answer to what the God of gods had said and then awoke from his sleep.

BORI CE: 07-041-018

स तेन वरदानेन दिव्येनास्त्रबलेन च
एकः संधारयामास पाण्डवानामनीकिनीम्

MN DUTT: 05-042-018

स तेन वरदानेन दिव्येनास्त्रबलेन च
एकः संवारयामास पाण्डवानामनीकिनीम्

M. N. Dutt: In consequence of having received this boon and through the virtue of the celestial weapon he possessed, he was competent to check the Pandava hosts, single-handed.

BORI CE: 07-041-019

तस्य ज्यातलघोषेण क्षत्रियान्भयमाविशत्
परांस्तु तव सैन्यस्य हर्षः परमकोऽभवत्

MN DUTT: 05-042-019

तस्य ज्यातलघोषेण क्षत्रियान् भयमाविशत्
परांस्तु तव सैन्यस्य हर्षः परमकोऽभवत्

M. N. Dutt: The twang of his bow-string inspired the hostile warriors with fear, filling at the same time, the hearts of your troops with joy.

BORI CE: 07-041-020

दृष्ट्वा तु क्षत्रिया भारं सैन्धवे सर्वमर्पितम्
उत्क्रुश्याभ्यद्रवन्राजन्येन यौधिष्ठिरं बलम्

MN DUTT: 05-042-020

दृष्ट्वा तु क्षत्रिया भारं सैन्धवे सर्वमाहितम्
उत्क्रुश्याभ्यद्रवन् राजन् येन यौधिष्ठिरं बलम्

M. N. Dutt: The Kshatriyas then beholding the king of the Sindhus take upon himself the whole burden of the onset, rushed with deafening war-cries at the divisions of Yudhishthira.

Home | About | Back to Book 07 Contents | ← Chapter 40 | Chapter 42 →