Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 042

BORI CE: 07-042-001

संजय उवाच
यन्मा पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम्
शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनयोधयत्

MN DUTT: 05-043-001

संजय उवाच यन्मां पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम्
शृणु तत् सर्वमाख्यास्ये यथा पाण्डूनयोधयत्

M. N. Dutt: Sanjaya said You ask me, O mighty monarch, to describe the prowess of the ruler of Sindhus. I shall describe all that in detail. Hear how he fought with the sons of Pandu.

BORI CE: 07-042-002

तमूहुः सारथेर्वश्याः सैन्धवाः साधुवाहिनः
विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपमरंहसः

MN DUTT: 05-043-002

तमूहर्वाजिनो वश्याः सैन्धवाः साधुवाहिनः
विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपमरंहसः

M. N. Dutt: Excellent steeds of the Sindhu breed obedient to the behests of the charioteer and fleet as the wind itself, carried him to the field of battle.

BORI CE: 07-042-003

गन्धर्वनगराकारं विधिवत्कल्पितं रथम्
तस्याभ्यशोभयत्केतुर्वाराहो राजतो महान्

MN DUTT: 05-043-003

गन्धर्वनगराकारं विधिवत्कल्पितं रथम्
तस्याभ्यशोभयत् केतुराहो राजतो महान्

M. N. Dutt: He rode a chariot duly furnished with the implements of war and looking like an aerial castle. His mighty standard decked with the device of an argentine boar, appeared highly resplendent.

BORI CE: 07-042-004

श्वेतच्छत्रपताकाभिश्चामरव्यजनेन च
स बभौ राजलिङ्गैस्तैस्तारापतिरिवाम्बरे

MN DUTT: 05-043-004

श्वेतच्छत्रपताकाभिश्चामरव्यजनेन च
स बभौ राजलिङ्गैस्तैस्तारापतिरिवाम्बरे

M. N. Dutt: With white umbrellas, with pernons and with the yak-tails that were used to fan him, with all these emblems of royalty, he appeared beautiful like the moon in the midst of myriad of stars.

BORI CE: 07-042-005

मुक्तावज्रमणिस्वर्णैर्भूषितं तदयस्मयम्
वरूथं विबभौ तस्य ज्योतिर्भिः खमिवावृतम्

MN DUTT: 05-043-005

मुक्तावज्रमणिस्वर्णभूषितं तदयस्मयम्
वरूथं विबभौ तस्य ज्योतिर्भिः खमिवावृतम्

M. N. Dutt: His iron-made car-fence embossed with pearls, diamonds and gold, appeared effulgent like the welkin bespangled with the luminaries.

BORI CE: 07-042-006

स विस्फार्य महच्चापं किरन्निषुगणान्बहून्
तत्खण्डं पूरयामास यद्व्यदारयदार्जुनिः

MN DUTT: 05-043-006

स विस्फार्य महच्चापं किरन्निषुगणान् बहून्
तत् खण्डं पूरयामास यद् व्यदारयदार्जुनिः

M. N. Dutt: Stretching his mighty bow and shooting numerous shafts, he filled up the Kaurava array there where Arjuna's son had created breaches.

BORI CE: 07-042-007

स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम्
धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः

BORI CE: 07-042-008

द्रुपदं पञ्चभिस्तीक्ष्णैर्दशभिश्च शिखण्डिनम्
केकयान्पञ्चविंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः

BORI CE: 07-042-009

युधिष्ठिरं च सप्तत्या ततः शेषानपानुदत्
इषुजालेन महता तदद्भुतमिवाभवत्

MN DUTT: 05-043-007

स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम्
धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः
दुपदं पञ्चभिस्तीक्ष्णैः सप्तभिश्च शिखण्डिनम्
केकयान् पञ्चविंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः
युधिष्ठिरं तु सप्तत्या ततः शेषानपानुदत्
इघुजालेन महता तदद्भुतमिवाभवत्

M. N. Dutt: He wounded Satyaki with three arrows, Vrikodara with eight, Dhrishtadyumna with sixty and Virata with ten and Drupada with five sharp arrows and Sikhandin with ten. He pierced the Kekayas with twenty-five, the Draupadeyas with three shafts each. Then piercing Yudhishthira with seventy arrows, he inangled the rest of luis army with a mighty downpour of arrows; and that feat appeared indeed wonderful.

BORI CE: 07-042-010

अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम्
चिच्छेद प्रहसन्राजा धर्मपुत्रः प्रतापवान्

MN DUTT: 05-043-008

अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम्
चिच्छेद प्रहसन् राजा धर्मपुत्रः प्रतापवान्

M. N. Dutt: Thereupon, O king, the highly puissant son of Dharma (Yudhishthira), laughing the while, cut-off, with a sharp and well-tempered arrow the bow the ruler of the Sindhus.

BORI CE: 07-042-011

अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम्
विव्याध दशभिः पार्थ तांश्चैवान्यांस्त्रिभिस्त्रिभिः

MN DUTT: 05-043-009

अक्ष्णोनिमेषमात्रेण सोऽन्यदादाय कार्मुकम्
विव्याध दशाभः पार्थं तांश्चैवान्यांस्त्रिभिस्त्रिभिः

M. N. Dutt: But the latter, taking up within the twinkle of an eye another bow, pierced Pritha's son with ten shafts and the others following him, with three shafts cach.

BORI CE: 07-042-012

तस्य तल्लाघवं ज्ञात्वा भीमो भल्लैस्त्रिभिः पुनः
धनुर्ध्वजं च छत्रं च क्षितौ क्षिप्रमपातयत्

MN DUTT: 05-043-010

तत् तस्य लाघवं ज्ञात्वा भीमोभल्लेस्त्रिभिस्त्रिभिः
धनुर्ध्वजं च च्छत्रं च क्षितौ क्षिप्रमपातयत्

M. N. Dutt: Beholding that light-handedness displayed by Jayadratha, Bhima, with three broad-headed shafts, once more cut-off and felled to the ground the bow, the standard and the umbrella of the former.

BORI CE: 07-042-013

सोऽन्यदादाय बलवान्सज्यं कृत्वा च कार्मुकम्
भीमस्यापोथयत्केतुं धनुरश्वांश्च मारिष

MN DUTT: 05-043-011

सोऽन्यदादाव बलवान् सज्यं कृत्वा च कार्मुकम्
भोपल्यापातयत् केतुं धनुरश्वांश्च मारिष

M. N. Dutt: Taking up and stringing another bow, that puissant hero (Jayadratha) cut down, O sire, the standard, the bow and the steeds of Bhima.

BORI CE: 07-042-014

स हताश्वादवप्लुत्य छिन्नधन्वा रथोत्तमात्
सात्यकेराप्लुतो यानं गिर्यग्रमिव केसरी

MN DUTT: 05-043-012

स हताश्वादवप्लुत्य च्छिन्नधन्वा रथोत्तमात्
सात्यकेराप्लुतो यानं गिर्यग्रमिव केसरी

M. N. Dutt: Thereupon Bhima with his bow burst open, jumped down from his excellent chariot of which the steeds were slain and leapt upor the car of Satyaki like a lion leaping upon the top of a hill.

BORI CE: 07-042-015

ततस्त्वदीयाः संहृष्टाः साधु साध्विति चुक्रुशुः
सिन्धुराजस्य तत्कर्म प्रेक्ष्याश्रद्धेयमुत्तमम्

MN DUTT: 05-043-013

ततस्त्वदीयाः संदृष्टाः साधु साध्विति वादिनः! सिन्धुराजस्य तत् का प्रेक्ष्याश्रद्धेयरद्भुतम्

M. N. Dutt: Ai this, your troops filled with delight, cried out saying “Well dene, Well done' and they applauded that feat achieved by the Sindhu king again and again.

BORI CE: 07-042-016

संक्रुद्धान्पाण्डवानेको यद्दधारास्त्रतेजसा
तत्तस्य कर्म भूतानि सर्वाण्येवाभ्यपूजयन्

MN DUTT: 05-043-014

संकुद्धान् पाण्डवानेको एद् दधारास्त्रतेजसा
तत् तस्य कर्म भूतानि सर्वाण्येवाश्यपूजयन्

M. N. Dutt: Then all creatures praised that fcat of his which was nothing less than checking the enraged Pandava hosts by means of the force of his weapons.

BORI CE: 07-042-017

सौभद्रेण हतैः पूर्वं सोत्तरायुधिभिर्द्विपैः
पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः

MN DUTT: 05-043-015

सौभद्रेण हतैः पूर्वे सोत्तरायोधिभिर्द्विपैः
पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः

M. N. Dutt: The track that the son of Subhadra bad marked out for the Pandavas by the numerous slain warriors and elephants, was then blockaded by the king of the Sindhus.

BORI CE: 07-042-018

यतमानास्तु ते वीरा मत्स्यपाञ्चालकेकयाः
पाण्डवाश्चान्वपद्यन्त प्रत्यैकश्येन सैन्धवम्

MN DUTT: 05-043-016

यतमानास्तु ते वीरा मत्स्यपञ्चालकेकयाः
पाण्डवाश्चान्वपद्यन्त प्रतिशेकुर्न सैन्धवम्

M. N. Dutt: Then the Matsyas, the Panchalas, the Kekayas and the Pandavas, all these heroic warriors exerting their best, tried to follow Abhimanyu, but they could not withstand the ruler of the Sindhus.

Corresponding verse not found in BORI CE

MN DUTT: 05-043-017

स विस्फार्य महच्चापं किरन्निषुगणान् बहून्
तत् खण्डं पूरयामास यद् व्यदारयदार्जुनिः

M. N. Dutt: Stretching his mighty bow and shooting numerous shafts, he filled up the Kaurava array there where Arjuna's son had created breaches.

Corresponding verse not found in BORI CE

MN DUTT: 05-043-018

स हताश्वादवप्लुत्य च्छिन्नधन्वा रथोत्तमात्
सात्यकेराप्लुतो यानं गिर्यग्रमिव केसरी

M. N. Dutt: Thereupon Bhima with his bow burst open, jumped down from his excellent chariot of which the steeds were slain and leapt upor the car of Satyaki like a lion leaping upon the top of a hill.

Corresponding verse not found in BORI CE

MN DUTT: 05-043-019

ततस्त्वदीयाः संदृष्टाः साधु साध्विति वादिनः! सिन्धुराजस्य तत् का प्रेक्ष्याश्रद्धेयरद्भुतम्

M. N. Dutt: At this, your troops filled with delight, cried out saying “Well dene, Well done' and they applauded that feat achieved by the Sindhu king again and again.

Corresponding verse not found in BORI CE

MN DUTT: 05-043-020

संकुद्धान् पाण्डवानेको एद् दधारास्त्रतेजसा
तत् तस्य कर्म भूतानि सर्वाण्येवाश्यपूजयन्

M. N. Dutt: Then all creatures praised that fcat of his which was nothing less than checking the enraged Pandava hosts by means of the force of his weapons.

Corresponding verse not found in BORI CE

MN DUTT: 05-043-021

सौभद्रेण हतैः पूर्वे सोत्तरायोधिभिर्द्विपैः
पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः

M. N. Dutt: The track that the son of Subhadra bad marked out for the Pandavas by the numerous slain warriors and elephants, was then blockaded by the king of the Sindhus.

Corresponding verse not found in BORI CE

MN DUTT: 05-043-022

यतमानास्तु ते वीरा मत्स्यपञ्चालकेकयाः
पाण्डवाश्चान्वपद्यन्त प्रतिशेकुर्न सैन्धवम्

M. N. Dutt: Then the Matsyas, the Panchalas, the Kekayas and the Pandavas, all these heroic warriors exerting their best, tried to follow Abhimanyu, but they could not withstand the ruler of the Sindhus.

BORI CE: 07-042-019

यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः
तं तं देववरप्राप्त्या सैन्धवः प्रत्यवारयत्

MN DUTT: 05-043-023

यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः
तं तमेव वरं प्राप्य सैन्धवः प्रत्यवारयत्

M. N. Dutt: Every one of your enemy who tried to penetrate through Drona's array was checked by the ruler of the Sindhus in consequence of the boon the latter had obtained from Mahadeva.

Home | About | Back to Book 07 Contents | ← Chapter 41 | Chapter 43 →