Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 043

BORI CE: 07-043-001

संजय उवाच
सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण्डुषु
सुघोरमभवद्युद्धं त्वदीयानां परैः सह

MN DUTT: 05-044-001

संजय उवाच सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण्डुषु
सुघोरमभवद्युद्धं त्वदीयानां परैः सह

M. N. Dutt: Sanjaya said Thus when the Pandavas intent on securing victory were resisted by the Sindhu ruler, there commenced an awful fight between your Warriors and those of the enemy.

BORI CE: 07-043-002

प्रविश्य त्वार्जुनिः सेनां सत्यसंधो दुरासदाम्
व्यक्षोभयत तेजस्वी मकरः सागरं यथा

MN DUTT: 05-044-002

प्रविश्याथार्जुनिः सेनां सत्यसंधो दुरासदः
पक्षोभयत तेजस्वी मकरः सागरं यथा

M. N. Dutt: Penetrating into your ranks, Arjuna's son aviacible and of unerring aim and endued with tenergy, began to agitate your troups, like is nighty whale agitating the sea.

BORI CE: 07-043-003

तं तथा शरवर्षेण क्षोभयन्तमरिंदमम्
यथाप्रधानाः सौभद्रमभ्ययुः कुरुसत्तमाः

MN DUTT: 05-044-003

या शरवर्षेण क्षोभयन्तमरिन्दमम्
या प्रधानाः सौभद्रमभ्ययू रथसत्तमाः

M. N. Dutt: Then according to their ranks, the foremost warriors of the Kauravas rushed against Subhadra's son, the subduer of foes, who has been agitating his enemies with his arrowy downpour.

BORI CE: 07-043-004

तेषां तस्य च संमर्दो दारुणः समपद्यत
सृजतां शरवर्षाणि प्रसक्तममितौजसाम्

MN DUTT: 05-044-004

तेषां तस्य च सम्मर्दो दारुणः समपद्यत
सृजतां शरवर्षाणि प्रसक्तममितौजसाम्

M. N. Dutt: The clash between these warriors, endued with infinite energy and scattering a shower of arrows on one side and Abhimanyu on the other, became awful.

BORI CE: 07-043-005

रथव्रजेन संरुद्धस्तैरमित्रैरथार्जुनिः
वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम्

MN DUTT: 05-044-005

रथव्रजेन संरुद्धस्तैरमित्रैस्तथाऽऽर्जुनिः
वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम्

M. N. Dutt: Then impaled by the enemies with crowds of cars, the son of Arjuna slew the driver of Vrishasena and also cut-off the latter's bow.

BORI CE: 07-043-006

तस्य विव्याध बलवाञ्शरैरश्वानजिह्मगैः
वातायमानैरथ तैरश्वैरपहृतो रणात्

MN DUTT: 05-044-006

तस्य विव्याध बलवाशरैरश्वानजिह्मगैः
वातायमानैरथ तैरश्वैरपह्नो रणात्

M. N. Dutt: Then again that highly powerful hero pierced Vrishasena's horses with straightflying arrows; the latter then was carried away from the field of battle by those steeds of the fleetness of the wind.

BORI CE: 07-043-007

तेनान्तरेणाभिमन्योर्यन्तापासारयद्रथम्
रथव्रजास्ततो हृष्टाः साधु साध्विति चुक्रुशुः

MN DUTT: 05-044-007

तेनान्तरेणाभिमन्योर्यन्तापासारयद् रथम्
रथव्रजास्ततो हृष्टाः साधु साध्विति चुक्रुशुः

M. N. Dutt: At this opportunity, the charioteer of Abhimanyu drove his vehicle out of the press of hostile charioteers and then the troops filled with delight exclaimed aloud saying "Well done, Well done.'

BORI CE: 07-043-008

तं सिंहमिव संक्रुद्धं प्रमथ्नन्तं शरैररीन्
आरादायान्तमभ्येत्य वसातीयोऽभ्ययाद्द्रुतम्

MN DUTT: 05-044-008

तं सिंहमिव संक्रुद्धं प्रमयन्तं शरैररीन्
आरादायान्तमभ्येत्य वसातीयोऽ ऽभ्ययाद् द्रुतम्

M. N. Dutt: Thereupon approaching Abhimanyu who, excited with rage, had been crushing the foe with his arrows like a lion crushing other animals, Vasatiya fell upon him with great impetuosity.

BORI CE: 07-043-009

सोऽभिमन्युं शरैः षष्ट्या रुक्मपुङ्खैरवाकिरत्
अब्रवीच्च न मे जीवञ्जीवतो युधि मोक्ष्यसे

MN DUTT: 05-044-009

सोऽभिमन्युं शरैः षष्ट्या रुक्मपुङ्खरवाकिरत्
अब्रवीच्च न मे जीवञ्जीवतो युधि मोक्ष्यसे

M. N. Dutt: He then covered Abhimanyu with sixty shafts all furnished with golden wings and also thus addressed him-“You shall not escape me alive in battle, so long as I am alive'.

BORI CE: 07-043-010

तमयस्मयवर्माणमिषुणा आशुपातिना
विव्याध हृदि सौभद्रः स पपात व्यसुः क्षितौ

MN DUTT: 05-044-010

तमयस्मयवर्माणमिषुणा दूरपातिना
विव्याध दि सौभद्रः स पपात व्यसुः क्षितौ

M. N. Dutt: Him cased in iron male, the son of Subhadra pierced on the breast with an arrows capable of flying to a great distance; and he fell down on the earth deprived of life.

BORI CE: 07-043-011

वसात्यं निहतं दृष्ट्वा क्रुद्धाः क्षत्रियपुंगवाः
परिवव्रुस्तदा राजंस्तव पौत्रं जिघांसवः

MN DUTT: 05-044-011

वसातीयं हतं दृष्ट्वा कुद्धाः क्षत्रियपुङ्गवाः
परिवनुस्तदा राजस्तव पौत्रं जिघांसवः

M. N. Dutt: Beholding Vasatiya slain, the foremost of the Kshatriyas all excited with rage, surrounded, O king, your grandson, desirous of taking his life out of him.

BORI CE: 07-043-012

विस्फारयन्तश्चापानि नानारूपाण्यनेकशः
तद्युद्धमभवद्रौद्रं सौभद्रस्यारिभिः सह

MN DUTT: 05-044-012

विस्फारयन्तश्चापानि नानारूपाण्यनेकशः
तद् युद्धमभवद् रौद्रं सौभद्रस्यारिभिः सह

M. N. Dutt: They stretched their bows of different shapes, in many different ways. There-upon commenced terrible conflict between Subhadra's son and his adversaries.

BORI CE: 07-043-013

तेषां शरान्सेष्वसनाञ्शरीराणि शिरांसि च
सकुण्डलानि स्रग्वीणि क्रुद्धश्चिच्छेद फाल्गुनिः

MN DUTT: 05-044-013

तेषां शरान् सेष्वसनाशरीराणि शिरांसि च
सकुण्डलानि स्रग्वीणि क्रुद्धश्चिच्छेद फाल्गुनिः

M. N. Dutt: a

Corresponding verse not found in BORI CE

MN DUTT: 05-044-014

बहुधा युगैः

M. N. Dutt: Then the son of Phalguna inflamed with wrath, cut-off their bows and arrows and the various limbs of their body and their heads adorned with ear-rings and garlands of flowers.

BORI CE: 07-043-014

सखड्गाः साङ्गुलित्राणाः सपट्टिशपरश्वधाः
अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः

MN DUTT: 05-044-015

सखगाः साङ्गुलित्राणाः सपट्टिशपरश्वधाः
अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः

M. N. Dutt: Then severed arms were seen on the field with fingers-protectors and grasping swords, lances, axes and bludgeons and adorned with golden ornaments.

BORI CE: 07-043-015

स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः
वर्मभिश्चर्मभिर्हारैर्मुकुटैश्छत्रचामरैः

BORI CE: 07-043-016

अपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः
अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा युगैः

BORI CE: 07-043-017

अनुकर्षैः पताकाभिस्तथा सारथिवाजिभिः
रथैश्च भग्नैर्नागैश्च हतैः कीर्णाभवन्मही

MN DUTT: 05-044-016

स्रग्भिराभरणैर्वस्त्रैः पातितैश्च महाभुजैः
वर्मभिश्चर्मभिर्हारैर्मुकुटेश्छत्रचामरैः
उपस्करैरधिह्मनैरीषादण्डकबन्धुरैः
अक्षैर्विमाथितैश्चर्भग्नश्च :
अनुकर्षैः पताकाभिस्तथा सारथिवाजिभिः
रथैश्च भग्नै गैश्च हतैः कीर्णाऽभवन्मही

M. N. Dutt: With garlands of flowers and ornaments and cloths, with all standards lopped off, with armours and bucklers and golden chains and diadems and umbrellas and chamaras, with yokes and braces and shafts and axels of cars, with shattered wheels Akshas and yokes by thousands, with Arnukarshas, pennons and fallen charioteers and steeds, with broken cars, with clephants steeds, the earth then became literally covered over.

BORI CE: 07-043-018

निहतैः क्षत्रियैः शूरैर्नानाजनपदेश्वरैः
जयगृद्धैर्वृता भूमिर्दारुणा समपद्यत

MN DUTT: 05-044-017

निहतैः क्षत्रियैः शूरैर्नानाजनपदेश्वरैः
जयगृद्धैर्वृता भूमिर्दारुणा समपद्यत

M. N. Dutt: Then the field of battle assumed a dreadful aspect being strewn over with many slain heroic Kshatriya rulers of many countries, who had fought for securing victory.

BORI CE: 07-043-019

दिशो विचरतस्तस्य सर्वाश्च प्रदिशस्तथा
रणेऽभिमन्योः क्रुद्धस्य रूपमन्तरधीयत

MN DUTT: 05-044-018

दिशो विचरतस्तस्य सर्वाश्च प्रदिशस्तथा
रणेऽभिमन्योः क्रुद्धस्य रूपमन्तरधीयत

M. N. Dutt: The very form of Abhimanyu could not then be discerned, as he careered through the field of battle moving in all the directions, subsidiary and cardinal.

BORI CE: 07-043-020

काञ्चनं यद्यदस्यासीद्वर्म चाभरणानि च
धनुषश्च शराणां च तदपश्याम केवलम्

MN DUTT: 05-044-019

काञ्चनं यद्यदस्यासीद् वर्म चाभरणानि च
धनुषश्च शराणां च तदपश्याम केवलम्

M. N. Dutt: His golden coat of mail and his buckler and his ornaments and his arrows and bow only were seen by us then.

BORI CE: 07-043-021

तं तदा नाशकत्कश्चिच्चक्षुर्भ्यामभिवीक्षितुम्
आददानं शरैर्योधान्मध्ये सूर्यमिव स्थितम्

MN DUTT: 05-044-020

तं तदा नाशकत् कश्चिच्चक्षुर्ध्यामभिवीक्षितुम्
आददानं शरैर्योधान् मध्ये सूर्यमिव स्थितम्

M. N. Dutt: Then no one was able to cast his eyes on him (Abhimanyu) when he was slaying hostile warriors with his arrows, staying in their midst like the very sun in the heavens.

Home | About | Back to Book 07 Contents | ← Chapter 42 | Chapter 44 →