Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 044

BORI CE: 07-044-001

संजय उवाच
आददानस्तु शूराणामायूंष्यभवदार्जुनिः
अन्तकः सर्वभूतानां प्राणान्काल इवागते

MN DUTT: 05-045-001

संजय उवाच आददानस्तु शूराणामायूंष्यभवदार्जुनिः
अन्तकः सर्वभूतानां प्राणान् काल इवागते

M. N. Dutt: Sanjaya said Then engaged in depriving the heroes of their lives, the son of Arjuna resembled the Destroyer of all creatures snatching their lives out of them, at the time of the universal annihilation.

BORI CE: 07-044-002

स शक्र इव विक्रान्तः शक्रसूनोः सुतो बली
अभिमन्युस्तदानीकं लोडयन्बह्वशोभत

MN DUTT: 05-045-002

स शक्र इव विक्रान्तः शक्रसूनोः सुतो बली
अभिमन्युस्तदानीकं लोडयन् समदृश्यत

M. N. Dutt: Endued with prowess equal to that of Shakra, that grandson of Shakra, namely Abhimanyu of infinite might, agitating your forces, appeared highly beautiful.

BORI CE: 07-044-003

प्रविश्यैव तु राजेन्द्र क्षत्रियेन्द्रान्तकोपमः
सत्यश्रवसमादत्त व्याघ्रो मृगमिवोल्बणम्

MN DUTT: 05-045-003

प्रविश्यैव तु राजेन्द्र क्षत्रियेन्द्रान्तकोपमः
सत्यश्रवसमादत्त व्याघ्रो मृगमिवोल्वणः

M. N. Dutt: Then, O foremost of kings, entering into the very heart of the hostile army, that slayer of those best among the Kshatriyas, fell upon Satyashravas like a fierce tiger falling upon a deer.

BORI CE: 07-044-004

सत्यश्रवसि चाक्षिप्ते त्वरमाणा महारथाः
प्रगृह्य विपुलं शस्त्रमभिमन्युमुपाद्रवन्

MN DUTT: 05-045-004

सत्यवसि चाक्षिसे त्वरमाणा महारथाः
प्रगृह्य विपुलं शस्त्रमभिमन्युमुपाद्रवन्

M. N. Dutt: When Satyashravas had thus been pounced upon, the other mighty car-warriors, with haste taking up various kinds of weapons, rushed against Abhimanyu.

BORI CE: 07-044-005

अहं पूर्वमहं पूर्वमिति क्षत्रियपुंगवाः
स्पर्धमानाः समाजग्मुर्जिघांसन्तोऽर्जुनात्मजम्

MN DUTT: 05-045-005

अहं पूर्वमहं पूर्वमिति क्षत्रियपुङ्गवाः
स्वर्धमानाः समाजग्मुर्जिघांसन्तोऽर्जुनात्मजम्

M. N. Dutt: 'I shall meet him first, I shall meet him first'-boasting in this way, those foremost Kshatriyas then encountered Arjuna's son, out of a desire for slaying him.

BORI CE: 07-044-006

क्षत्रियाणामनीकानि प्रद्रुतान्यभिधावताम्
जग्रास तिमिरासाद्य क्षुद्रमत्स्यानिवार्णवे

MN DUTT: 05-045-006

क्षत्रियाणामनीकानि प्रदुतान्यभिधावताम्
जग्रास तिमिरासाद्य क्षुद्रमत्स्यानिवार्णवे

M. N. Dutt: Then beholding the divisions of those rushing Kshatriyas advance towards him, Abhimanyu met them, even like a whale meeting a shoal of small fishes in the sea.

BORI CE: 07-044-007

ये केचन गतास्तस्य समीपमपलायिनः
न ते प्रतिन्यवर्तन्त समुद्रादिव सिन्धवः

MN DUTT: 05-045-007

ये केचन गतास्तस्य समीपमपलायिनः
न ते प्रतिन्यवर्तन्त समुद्रादिव सिन्धवः

M. N. Dutt: Just as rivers never course back from the ocean they fall in, so no one among them who did not fly, returned back with his life, after having encountered Abhimanyu.

BORI CE: 07-044-008

महाग्राहगृहीतेव वातवेगभयार्दिता
समकम्पत सा सेना विभ्रष्टा नौरिवार्णवे

MN DUTT: 05-045-008

महाग्राहगृहीतेव वातवेगभयार्दिता
समकम्पत सा सेना विभ्रष्टा नौरिवार्णवे

M. N. Dutt: Then the ariny began to reel like a boat on the ocean, overtaken by a mighty tempest and having its crew afflicted with fear through the violence of the wind.

BORI CE: 07-044-009

अथ रुक्मरथो नाम मद्रेश्वरसुतो बली
त्रस्तामाश्वासयन्सेनामत्रस्तो वाक्यमब्रवीत्

MN DUTT: 05-045-009

अथ रुक्मरथो नाम मद्रेश्वरसुतो बली
त्रस्तामाश्वासयन् सेनामत्रस्तो वाक्यमब्रवीत्

M. N. Dutt: Thereafter the mighty Rukmaratha, a son of the ruler of the Madras, dauntlessly spoke these words, with a view to inspire confidence into the hearts of the panic-struck troops.

BORI CE: 07-044-010

अलं त्रासेन वः शूरा नैष कश्चिन्मयि स्थिते
अहमेनं ग्रहीष्यामि जीवग्राहं न संशयः

MN DUTT: 05-045-010

अलं त्रासेन वः शूरा नैष कश्चिन्मयि स्थिते
महमेनं ग्रहीष्यामि जीवग्राहं न संशयः

M. N. Dutt: O heroes, you need not fear; Abhimanyu is nothing so long as I am here. For certain, I will capture him alive (today).

BORI CE: 07-044-011

एवमुक्त्वा तु सौभद्रमभिदुद्राव वीर्यवान्
सुकल्पितेनोह्यमानः स्यन्दनेन विराजता

MN DUTT: 05-045-011

एवमुक्त्वा तु सौभद्रमभिदुद्राव वीर्यवान्
सुकल्पितेनोह्यमानः स्यन्दनेन विराजता

M. N. Dutt: Having thus spoken that highly puissant hero rushed upon Abhimanyu, borne on a resplendent chariot duly furnished with the implements of war.

BORI CE: 07-044-012

सोऽभिमन्युं त्रिभिर्बाणैर्विद्ध्वा वक्षस्यथानदत्
त्रिभिश्च दक्षिणे बाहौ सव्ये च निशितैस्त्रिभिः

MN DUTT: 05-045-012

सौऽभिमन्यु त्रिभिर्बाणैर्विद्ध्वा वक्षस्यथानदत्
त्रिभिश्च दक्षिणे बाहौ सव्ये च निशितैस्त्रिभिः

M. N. Dutt: Piercing Abhimanyu on the breast with three shafts, he uttered his war-cry; and then again, he pierced him on the right and the left arms with three sharp shafts each.

BORI CE: 07-044-013

स तस्येष्वसनं छित्त्वा फाल्गुणिः सव्यदक्षिणौ
भुजौ शिरश्च स्वक्षिभ्रु क्षितौ क्षिप्रमपातयत्

MN DUTT: 05-045-013

स तस्तेष्वसनं छित्त्वा फाल्गुनिः सव्यदक्षिणौ
भुजौ शिरश्च स्वक्षिभू क्षितौ क्षिप्रमपातयत्

M. N. Dutt: But the son of Phalguna cutting off his bow, his right and left arms and his head graced with beautiful eyes and eye-brows, soon felled them on the earth.

BORI CE: 07-044-014

दृष्ट्वा रुक्मरथं रुग्णं पुत्रं शल्यस्य मानिनम्
जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना

MN DUTT: 05-045-014

दृष्ट्वा रुक्मरथं रुग्णं पुत्रं शल्यस्य मानिनम्
जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना

M. N. Dutt: Beholding Rukshmaratha the illustrious son of Shalya, who had promised to capture alive or consume Abhimanyu, slain by this latter.

BORI CE: 07-044-015

संग्रामदुर्मदा राजन्राजपुत्राः प्रहारिणः
वयस्याः शल्यपुत्रस्य सुवर्णविकृतध्वजाः

MN DUTT: 05-045-015

संग्रामदुर्मदा राजन् राजपुत्राः प्रहारिणः
वयस्याः शल्यपुत्रस्य सुवर्णविकृतध्वजाः

M. N. Dutt: Many princely warriors, 0 king, accomplished in smiting down and formidable in battle, all friends of Shalya's SOD (Rukshmaratha), came upon Abhimanyu, with their standards decked with gold, raised high.

BORI CE: 07-044-016

तालमात्राणि चापानि विकर्षन्तो महारथाः
आर्जुनिं शरवर्षेण समन्तात्पर्यवारयन्

MN DUTT: 05-045-016

तालमात्राणि चापानि विकर्षन्तो महाबलाः
आर्जुनि शरवर्षेण समन्तात् पर्यवारयन्

M. N. Dutt: Then those mighty car-warriors stretching their bows huge like palmyra trees, covered the son of Arjuna on all sides with showers of arrows.

BORI CE: 07-044-017

शूरैः शिक्षाबलोपेतैस्तरुणैरत्यमर्षणैः
दृष्ट्वैकं समरे शूरं सौभद्रमपराजितम्

BORI CE: 07-044-018

छाद्यमानं शरव्रातैर्हृष्टो दुर्योधनोऽभवत्
वैवस्वतस्य भवनं गतमेनममन्यत

MN DUTT: 05-045-017

शूरैः शिक्षाबलोपेतैस्तरुणैरत्यमर्षणैः
दृष्टिकं समरे शूरं सौभद्रमपराजितम्
छाद्यमानं शरव्रातैइष्टो दुर्योधनोऽभवत्
वैवस्वतस्य भवनं गतं ह्येनममन्यत

M. N. Dutt: Beholding Subhadra's heroic and invincible son encountered, single-handed as he was, by many brave, youthful, irate princes endued with skill acquired through practices and teaching and also beholding him covered with a shower of arrows (shot by his adversaries), Duryodhana became highly gratified; and thought Abhimanyu already a visitor of the mansion of Vivasvata's son (Death).

BORI CE: 07-044-019

सुवर्णपुङ्खैरिषुभिर्नानालिङ्गैस्त्रिभिस्त्रिभिः
अदृश्यमार्जुनिं चक्रुर्निमेषात्ते नृपात्मजाः

MN DUTT: 05-045-018

सुवर्णपुङरिषुभिर्नानालिङ्गैः सुतेजनैः
अदृश्यमार्जुनिं चक्रुर्निमेषात् ते नृपात्मजाः

M. N. Dutt: Within a wink's time, all those youthful princes, each shooting sharp shafts of various shapes and furnished with golden wings, intercepted the son of Arjuna from the view.

BORI CE: 07-044-020

ससूताश्वध्वजं तस्य स्यन्दनं तं च मारिष
आचितं समपश्याम श्वाविधं शललैरिव

MN DUTT: 05-045-019

सूताश्वध्वजं तस्य स्यन्दनं तं च मारिष
आचितं समपश्याम श्वाविधं शललैरिव

M. N. Dutt: Then, O sire, we beheld Abhimanyu;s car and driver and his standard, covered with arrows, as if by flights of locusts.

BORI CE: 07-044-021

स गाढविद्धः क्रुद्धश्च तोत्त्रैर्गज इवार्दितः
गान्धर्वमस्त्रमायच्छद्रथमायां च योजयत्

MN DUTT: 05-045-020

स गाढविद्धः क्रुद्धश्च तोत्रैर्गज इवादितः
गान्धर्वमस्त्रमायच्छद् रथमायां च भारत

M. N. Dutt: Thereupon like an elephant pierced deeply, the son of Arjuna, deeply pierced with those arzows, became inflamed with rage; and he then invoked into existence, the Gandharva weapon and its consequent illusions, 0 Bharata.

BORI CE: 07-044-022

अर्जुनेन तपस्तप्त्वा गन्धर्वेभ्यो यदाहृतम्
तुम्बुरुप्रमुखेभ्यो वै तेनामोहयताहितान्

MN DUTT: 05-045-021

अर्जुनेन तपस्तप्त्वा गन्धर्वेभ्यो यदाहृतम्
तुम्बुरुप्रमुखेभ्यो वै तेनामोहयताहितान्

M. N. Dutt: This weapon was secured by Arjuna from the Gandharvas Tamburu and others, through bis ascetic austerities. Now Abhimanyu confounded his foes with that weapon.

BORI CE: 07-044-023

एकः स शतधा राजन्दृश्यते स्म सहस्रधा
अलातचक्रवत्संख्ये क्षिप्रमस्त्राणि दर्शयन्

MN DUTT: 05-045-022

एकदा शतधा राजन् दृश्यते स्म सहस्रधा
अलातचक्रवत् संख्ये क्षिप्रमस्त्राणि दर्शयन्

M. N. Dutt: He was then seen, O King, sometimes as a single individual, sometimes as a hundred and sometimes as a thousand. He then moved over the field, displaying his weapons, like a circle of fire.

BORI CE: 07-044-024

रथचर्यास्त्रमायाभिर्मोहयित्वा परंतपः
बिभेद शतधा राजञ्शरीराणि महीक्षिताम्

MN DUTT: 05-045-023

रथचर्यास्त्रमायाभिर्मोहयित्वा परंतपः
विभेद शतधा राजशरीराणि महीक्षिताम्

M. N. Dutt: Then, O king, confounding the kings hostile to him with the illusions caused by his car, his coat of mail and his weapons, he mangled, O king, their bodies in hundred pieces.

BORI CE: 07-044-025

प्राणाः प्राणभृतां संख्ये प्रेषिता निशितैः शरैः
राजन्प्रापुरमुं लोकं शरीराण्यवनिं ययुः

MN DUTT: 05-045-024

प्राणाः प्राणभृतां संख्ये प्रेषितानि शितैः शरैः
राजन् प्रापुरमुं लोकं शरीराण्यवनिं ययुः

M. N. Dutt: The vital breaths of living creatures were then snatched out of them by his arrows; and, O king, they reached the other world when their bodies fell down on earth.

BORI CE: 07-044-026

धनूंष्यश्वान्नियन्तॄंश्च ध्वजान्बाहूंश्च साङ्गदान्
शिरांसि च शितैर्भल्लैस्तेषां चिच्छेद फाल्गुनिः

MN DUTT: 05-045-025

धनूंष्यश्वान् नियन्तुंश्च ध्वजान् बाहूंच साङ्गदान्
शिरांसि च शितैर्बाणैस्तेषां चिच्छेद फाल्गुनिः

M. N. Dutt: The son of Phalguna with sharp broadheaded shafts, cut-off their bows, their steeds, their charioteers, their standards and arms with bracelets and also their graceful heads.

BORI CE: 07-044-027

चूतारामो यथा भग्नः पञ्चवर्षफलोपगः
राजपुत्रशतं तद्वत्सौभद्रेणापतद्धतम्

MN DUTT: 05-045-026

चूतारामो यथा भग्नः पञ्चवर्षः फलोपगः
राजपुत्रशतं तद्वत् सौभद्रेण निपातितम्

M. N. Dutt: Like a grove of mango trees, five years old and on the point of bearing fruit, laid low by the tempest those hundred princes were slain and felled by the son of Subhadra.

BORI CE: 07-044-028

क्रुद्धाशीविषसंकाशान्सुकुमारान्सुखोचितान्
एकेन निहतान्दृष्ट्वा भीतो दुर्योधनोऽभवत्

MN DUTT: 05-045-027

क्रुद्धाशीविषसंकाशान् सुकुमारान् सुखोचितान्
एकेन निहतान् दृष्ट्वा भीतो दुर्योधनोऽभवत्

M. N. Dutt: Beholding those young and delicate heroes reared up with all possible care and resembling furious snakes of virulent poison, slain by the single-headed son of Subhadra, Duryodhana became filled with fear.

BORI CE: 07-044-029

रथिनः कुञ्जरानश्वान्पदातींश्चावमर्दितान्
दृष्ट्वा दुर्योधनः क्षिप्रमुपायात्तममर्षितः

MN DUTT: 05-045-028

रथिनः कुञ्जरानश्वान् पदातींश्चापि मज्जतः
दृष्ट्वा दुर्योधनः क्षिप्रमुपायात् तममर्षितः

M. N. Dutt: Then beholding his car-warriors, his elephants, his steeds and foot-soldiers, smashed, the enraged Duryodhana quickly rushed at Abhimanyu.

BORI CE: 07-044-030

तयोः क्षणमिवापूर्णः संग्रामः समपद्यत
अथाभवत्ते विमुखः पुत्रः शरशतार्दितः

MN DUTT: 05-045-029

तयोः क्षणमिवापूर्णः संग्रामः समपद्यता अथाभवत् ते विमुखः पुत्रः शरशताहतः

M. N. Dutt: For a moment only a fierce battle raged between them, which virtually remained unfinished when your son, afflicted with arrows turned away from the field of battle.

Home | About | Back to Book 07 Contents | ← Chapter 43 | Chapter 45 →