Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 053

BORI CE: 07-053-001

संजय उवाच
प्रतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा
वासुदेवो महाबाहुर्धनंजयमभाषत

MN DUTT: 05-075-001

संजय उवाच प्रतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा
वासुदेवो महाबाहुर्धनंजयमभाषत

M. N. Dutt: Sanjaya said After the son of Pritha (Arjuna) had promised to slay the ruler of the Sindhus, the mighty-armed son of Vasudeva addressed him sayingभ्रातॄणां मतमज्ञाय त्वया वाचा प्रतिश्रुतम्।

BORI CE: 07-053-002

भ्रातॄणां मतमाज्ञाय त्वया वाचा प्रतिश्रुतम्
सैन्धवं श्वोऽस्मि हन्तेति तत्साहसतमं कृतम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-075-002

सैन्धवं चास्मि हन्तेति तत्साहसमिदं कृतम्

M. N. Dutt: “Only with the consent of your brothers (and without taking my advice), you have promised to slay the Sindhus king, saying-'I will slay Jayadratha tomorrow. This has been an act of rashness.

BORI CE: 07-053-003

असंमन्त्र्य मया सार्धमतिभारोऽयमुद्यतः
कथं नु सर्वलोकस्य नावहास्या भवेमहि

MN DUTT: 05-075-003

असंमन्त्र्य मया सार्धमतिभारोऽयसमुद्यतः
कथं तु सर्वलोकस्य नावहास्या भवेमहि

M. N. Dutt: Without taking my advice previously, you have drawn down a heavy burden on your shoulders. Alas! how now shall we escape from being the butt of redicule of all men.

BORI CE: 07-053-004

धार्तराष्ट्रस्य शिबिरे मया प्रणिहिताश्चराः
त इमे शीघ्रमागम्य प्रवृत्तिं वेदयन्ति नः

MN DUTT: 05-075-004

धार्तराष्ट्रस्य शिविरे मया प्रणिहिताश्चराः
त इमे शीघ्रमागम्य प्रवृत्तिं वेदयन्ति नः

M. N. Dutt: I had deputed spies in the encampment of the sons of Dhristarastra. Those spies, returning soon furnished with this information.

BORI CE: 07-053-005

त्वया वै संप्रतिज्ञाते सिन्धुराजवधे तदा
सिंहनादः सवादित्रः सुमहानिह तैः श्रुतः

MN DUTT: 05-075-005

त्वया वै सम्प्रतिज्ञाते सिन्धुराजवधे प्रभो
सिंहनादः सवादित्रः सुमहानिह तैः श्रुतः

M. N. Dutt: 'O Lord, when you had vowed the slaughter of the king of the Sindhus, they (the Kauravas) heard the war-cries mingled with din of musical instruments that then arose from our camp.

BORI CE: 07-053-006

तेन शब्देन वित्रस्ता धार्तराष्ट्राः ससैन्धवाः
नाकस्मात्सिंहनादोऽयमिति मत्वा व्यवस्थिताः

MN DUTT: 05-075-006

तेन शब्देन वित्रस्ता धार्तराष्ट्राः ससैन्धवाः
नाकस्मात् सिंहनादोऽयमिति मत्वा व्यवस्थिताः

M. N. Dutt: Terrified at that up-roar, the sons of Dhritarashtra together with all their relatives me and kinsmen, thought-these shouts are not without due causes' and they then waited (for what would ensue next).

BORI CE: 07-053-007

सुमहाञ्शब्दसंपातः कौरवाणां महाभुज
आसीन्नागाश्वपत्तीनां रथघोषश्च भैरवः

MN DUTT: 05-075-007

सुमहाशब्दसम्पात: कौरवाणां महाभुज) आसीन्नागाश्वपत्तीनां रथघोषश्च भैरवः

M. N. Dutt: Then, O mighty-armed one, a great confused noise was created by the Kauravas and their elephants, steeds, infantry and the rattle of their car-wheels.

BORI CE: 07-053-008

अभिमन्युवधं श्रुत्वा ध्रुवमार्तो धनंजयः
रात्रौ निर्यास्यति क्रोधादिति मत्वा व्यवस्थिताः

MN DUTT: 05-075-008

अभिमन्योर्वधं श्रुत्वा ध्रुवमार्तो धनंजयः
रात्रौनिर्यास्यति क्रोधादिति मत्वा व्यवस्थिताः

M. N. Dutt: 'Having been appraised of the slaughter of Abhimanyu, Dhananjaya sorely distressed will surely, in wrath, come out in the night desirous of battle.' Thinking even in the above manner, they stood prepared for battle.

BORI CE: 07-053-009

तैर्यतद्भिरियं सत्या श्रुता सत्यवतस्तव
प्रतिज्ञा सिन्धुराजस्य वधे राजीवलोचन

MN DUTT: 05-075-009

तैर्यतद्भिरियं सत्या श्रुता सत्यवतस्तव
प्रतिज्ञा सिन्धुराजस्य वधे राजीवलोचन

M. N. Dutt: Thus when those vow-observing heroes were preparing for the battle, O you of eyes like lotus petals, they heard of the true vow you had taken for the slaughter of the Sindhu king.

BORI CE: 07-053-010

ततो विमनसः सर्वे त्रस्ताः क्षुद्रमृगा इव
आसन्सुयोधनामात्याः स च राजा जयद्रथः

MN DUTT: 05-075-010

ततो विमनसः सर्वे त्रस्ताः क्षुद्रमृगा इव
आसन् सुयोधनामात्याः स च राजा जयद्रथः

M. N. Dutt: Thereat the counsellors of Suyodhana all became depressed at heart and they then resembled weak animals struck with panic. Then king Jayadratha,

BORI CE: 07-053-011

अथोत्थाय सहामात्यैर्दीनः शिबिरमात्मनः
आयात्सौवीरसिन्धूनामीश्वरो भृशदुःखितः

MN DUTT: 05-075-011

अथोत्थाय सहामात्यैर्दीन: शिबिरमात्मनः
आयात् सौवीरसिन्धूनामीश्वरो भृशदुःखितः

M. N. Dutt: The ruler of the Sindhus and the Sauviras, sorely afflicted with grief and melancholy, rose up and with his ministers retired to his tent.

BORI CE: 07-053-012

स मन्त्रकाले संमन्त्र्य सर्वा नैःश्रेयसीः क्रियाः
सुयोधनमिदं वाक्यमब्रवीद्राजसंसदि

MN DUTT: 05-075-012

स मन्त्रकाले सम्मन्त्र्य सर्वां नैःश्रेयसी क्रियाम्
सुयोधनमिदं वाक्यमब्रवीद् राजसंसदि

M. N. Dutt: Then in that time suitable for consultations, he consulted with them about the best remedial measure (against Arjuna's vow). And then repairing to the assembly of kings he said these words to Suyodhana.

BORI CE: 07-053-013

मामसौ पुत्रहन्तेति श्वोऽभियाता धनंजयः
प्रतिज्ञातो हि सेनाया मध्ये तेन वधो मम

MN DUTT: 05-075-013

मामसो पुत्रहन्तेति श्वोऽभियाता धनंजयः
प्रतिज्ञातो हि सेनाया मध्ये तेन वधो मम

M. N. Dutt: "He is the slayer of my son, thinking thus, tomorrow will Dhananjaya assault me. In the very midst of his troops, he has vowed to slay me.

BORI CE: 07-053-014

तां न देवा न गन्धर्वा नासुरोरगराक्षसाः
उत्सहन्तेऽन्यथा कर्तुं प्रतिज्ञां सव्यसाचिनः

MN DUTT: 05-075-014

तां न देवा न गन्धर्वा नासुरोरगराक्षसाः
उत्सहन्तेऽन्यथा कर्तुं प्रतिज्ञां सव्यसाचिनः

M. N. Dutt: Neither the Gods, nor the Gandharvas, nor the Asuras, nor the reptiles nor the Rakshasas would venture to baffle that Vow of Savyasachin (Arjuna).

BORI CE: 07-053-015

ते मां रक्षत संग्रामे मा वो मूर्ध्नि धनंजयः
पदं कृत्वाप्नुयाल्लक्ष्यं तस्मादत्र विधीयताम्

MN DUTT: 05-075-015

ते मां रक्षत संग्रामे मा वो मूर्ध्नि धनंजयः
पदं कृत्वाऽऽनुयाल्लक्ष्यं तस्मादत्र विधीयताम्

M. N. Dutt: Do you all therefore protect me in battle. Let not Dhananjaya, placing his feet on your heads, succeeded in hitting his target. Let suitable arrangements be made.

BORI CE: 07-053-016

अथ रक्षा न मे संख्ये क्रियते कुरुनन्दन
अनुजानीहि मां राजन्गमिष्यामि गृहान्प्रति

MN DUTT: 05-075-016

अथ रक्षा न मे संख्ये क्रियते कुरुनन्दन
अनुजानीहि मां राजन् गमिष्यामि गृहान् प्रति

M. N. Dutt: On the other hand, O delighter of the Kurus, if you do not undertake to protect me in battle, permit me, O king, to go back to my home.”

BORI CE: 07-053-017

एवमुक्तस्त्ववाक्शीर्षो विमनाः स सुयोधनः
श्रुत्वाभिशप्तवन्तं त्वां ध्यानमेवान्वपद्यत

MN DUTT: 05-075-017

एवपुक्तस्त्ववाक्शीर्षो विमनाः स सुयोधनः
श्रुत्वा तं समयं तस्य ध्यानमेवान्वपद्यत

M. N. Dutt: Thus spoken to, Suyodhana hang down his head and became depressed at heart. And ascertaining Jayadratha to be greatly terrified, he began to meditate (silently).

BORI CE: 07-053-018

तमार्तमभिसंप्रेक्ष्य राजा किल स सैन्धवः
मृदु चात्महितं चैव सापेक्षमिदमुक्तवान्

MN DUTT: 05-075-018

तमार्तमभिसंप्रेक्ष्य राजा किल स सैन्धवः
मृदु चात्महितं चैव साक्षेपमिदमुक्तवान्

M. N. Dutt: Then the ruler of the Shindhus seeing Duryodhana sorely afflicted, softly spoke these words, intended to conduce to his own welfare and good.

BORI CE: 07-053-019

नाहं पश्यामि भवतां तथावीर्यं धनुर्धरम्
योऽर्जुनस्यास्त्रमस्त्रेण प्रतिहन्यान्महाहवे

MN DUTT: 05-075-019

नेह पश्यामि भवतां तथावीर्यं धनुर्धरम्
योऽर्जुनस्यास्त्रमस्त्रेण प्रतिहन्यान्महाहवे

M. N. Dutt: "I do not find any bowman among you who is equal to Arjuna in prowess and who is capable of baffling the weapons of Arjuna in battle, with those of his own.

BORI CE: 07-053-020

वासुदेवसहायस्य गाण्डीवं धुन्वतो धनुः
कोऽर्जुनस्याग्रतस्तिष्ठेत्साक्षादपि शतक्रतुः

MN DUTT: 05-075-020

वासुदेवसहायस्य गाण्डीवं धुन्वतो धनुः
कोऽर्जुनस्याग्रतस्तिष्ठेत् साक्षादपि शतक्रतुः

M. N. Dutt: What person would dare stand before Arjuna who is supported by the son of Vasudeva and who wields the Gandiva bow? Even Indra of hundred sacrifices will not venture to do so!

BORI CE: 07-053-021

महेश्वरोऽपि पार्थेन श्रूयते योधितः पुरा
पदातिना महातेजा गिरौ हिमवति प्रभुः

MN DUTT: 05-075-021

महेश्वरोऽपि पार्थेन श्रूयते योधितः पुरा
पदातिना महावीर्यो गिरौ हिमवति प्रभुः

M. N. Dutt: It is said that the son of Pritha (Arjuna), on foot, fought with Almighty Mahesvara himself in days gone by, on the Himavat mountains.

BORI CE: 07-053-022

दानवानां सहस्राणि हिरण्यपुरवासिनाम्
जघानैकरथेनैव देवराजप्रचोदितः

MN DUTT: 05-075-022

दानवानां सहस्राणि हिरण्यपुरवासिनाम्
जघानैकरथेनैव देवराजप्रचोदितः

M. N. Dutt: Being commissioned by the lord of the celestials, he slew on a single chariot thousands of Danavas inhabiting the golden city.

BORI CE: 07-053-023

समायुक्तो हि कौन्तेयो वासुदेवेन धीमता
सामरानपि लोकांस्त्रीन्निहन्यादिति मे मतिः

MN DUTT: 05-075-023

समायुक्तो हि कौन्तेयो वासुदेवेन धीमता
सामरानपि लोकांस्त्रींन् हन्यादिति मतिर्मम

M. N. Dutt: That son of Kunti is now united with the intelligent son of Vasudeva. And I think that he is now competent to destroy the triune, world, with even the immortals therein!

BORI CE: 07-053-024

सोऽहमिच्छाम्यनुज्ञातुं रक्षितुं वा महात्मना
द्रोणेन सहपुत्रेण वीरेण यदि मन्यसे

MN DUTT: 05-075-024

सोऽहमिच्छाम्यनुज्ञातुं रक्षितुं वा महात्मना
द्रोणेन सहपुत्रेण वीरेण यदि मन्यसे

M. N. Dutt: So, may it please you, I desire to have either your permission to go home or to be protected by the high-souled Drona and his son, both endued with heroism."

BORI CE: 07-053-025

स राज्ञा स्वयमाचार्यो भृशमाक्रन्दितोऽर्जुन
संविधानं च विहितं रथाश्च किल सज्जिताः

MN DUTT: 05-075-025

स राज्ञा स्वयमाचार्यो भृशमत्रार्थितोऽर्जुन
संविधानं च विहितं रथाश्च किल सज्जिताः

M. N. Dutt: O Arjuna, thus addressed the king himself entreated the preceptor to undertake to protect Jayadratha. All remedial measures have been adopted; and chariots and steeds have been duly arranged.

BORI CE: 07-053-026

कर्णो भूरिश्रवा द्रौणिर्वृषसेनश्च दुर्जयः
कृपश्च मद्रराजश्च षडेतेऽस्य पुरोगमाः

MN DUTT: 05-075-026

कर्णो भूरिश्रवा द्रोणिवृषसेनश्च दुर्जयः
कृपश्च मद्रराजश्च षडेतेऽस्य पुरोगमाः

M. N. Dutt: Karna, Bhurisravas, the son of Drona, the invincible Vrishasena, Kripa and the ruler of the Madras these six warriors will station themselves in the van of their array.

Corresponding verse not found in BORI CE

MN DUTT: 05-075-027

शकटः पद्मक्श्चा? व्यूहो द्रोणेन निर्मितः
पद्मकर्णिकमध्यस्थः सूचीपार्वे जयद्रथः

M. N. Dutt: Drona has formed an array, half of which figures a car and half a lotus; inside that array there has been formed a minor array of the shape of an wedge, Jayadratha will stand in the middle of the lotus-like array and by the side of the other array.

BORI CE: 07-053-027

शकटः पद्मपश्चार्धो व्यूहो द्रोणेन कल्पितः
पद्मकर्णिकमध्यस्थः सूचीपाशे जयद्रथः
स्थास्यते रक्षितो वीरैः सिन्धुराड्युद्धदुर्मदैः

MN DUTT: 05-075-027

शकटः पद्मक्श्चा? व्यूहो द्रोणेन निर्मितः
पद्मकर्णिकमध्यस्थः सूचीपार्वे जयद्रथः

MN DUTT: 05-075-028

स्थास्यते रक्षितो वीरैः सिंधुराट् स सुदुर्मदः
धनुष्यस्त्रे च वीर्ये च प्राणे चैव तथौरसे

M. N. Dutt: Drona has formed an array, half of which figures a car and half a lotus; inside that array there has been formed a minor array of the shape of an wedge, Jayadratha will stand in the middle of the lotus-like array and by the side of the other array. There will the invincible king of the Sindhus stand, being protected by those heroes. In handling the bow and other weapons, in prowess, in might and in their high extraction.

BORI CE: 07-053-028

धनुष्यस्त्रे च वीर्ये च प्राणे चैव तथोरसि
अविषह्यतमा ह्येते निश्चिताः पार्थ षड्रथाः
एतानजित्वा सगणान्नैव प्राप्यो जयद्रथः

MN DUTT: 05-075-029

अविषह्यतमा ह्येते निश्चिताः पार्थ षड्रथाः
एतानजित्वा षड् रथान् नैव प्राप्यो जयद्रथः

M. N. Dutt: These six warriors, O Partha, are surely exceedingly difficult of being borne down, Without first vanquishing these six carwarriors, you cannot hope to reach Jayadratha.

BORI CE: 07-053-029

तेषामेकैकशो वीर्यं षण्णां त्वमनुचिन्तय
सहिता हि नरव्याघ्रा न शक्या जेतुमञ्जसा

MN DUTT: 05-075-030

तेषामेकैकशो वीर्यं षण्णां त्वमनुचिन्तय
सहिता हि नरव्याघ्र न शक्या जेतुमञ्जसा

M. N. Dutt: Think of the respective prowess of these six warriors. O foremost of men, when united together, they cannot be easily defeated.

BORI CE: 07-053-030

भूयश्च चिन्तयिष्यामि नीतिमात्महिताय वै
मन्त्रज्ञैः सचिवैः सार्धं सुहृद्भिः कार्यसिद्धये

MN DUTT: 05-075-031

भूयस्तु मन्त्रयिष्यामि नीतिमात्महिताय वै
मन्त्रज्ञैः सचिवैः सार्धं सुद्भिः कार्यसिद्धये

M. N. Dutt: Let us once again hold consultation with those versed in the use of weapons and with our own ministers and friends, to settle the course of action that should be adopted for our ! well-being and for the fruition of our aims.

BORI CE: 07-053-031

अर्जुन उवाच
षड्रथान्धार्तराष्ट्रस्य मन्यसे यान्बलाधिकान्
तेषां वीर्यं ममार्धेन न तुल्यमिति लक्षये

MN DUTT: 05-076-001

अर्जुन उवाच षड्थान् धार्तराष्ट्रस्य मन्यसे यान् बलाधिकान्
तेषां वीर्ये ममार्धेन न तुल्यमिति मे मतिः

M. N. Dutt: Arjuna said Those six car-warriors of the Dhartarastra host whom you consider to be superior to me in strength, I think their prowess is not even equal to half that of mine.

BORI CE: 07-053-032

अस्त्रमस्त्रेण सर्वेषामेतेषां मधुसूदन
मया द्रक्ष्यसि निर्भिन्नं जयद्रथवधैषिणा

MN DUTT: 05-076-002

अस्त्रमस्त्रेण सर्वेषामेतेषां मधुसूदन
मया द्रक्ष्यसि निर्भिन्नं जयद्रथवधैषिणा

M. N. Dutt: You will see, O slayer of Madhu, the weapons of all these heroes cut-off by those of mine, when, desirous of slaying Jayadratha, I shall encounter them.

BORI CE: 07-053-033

द्रोणस्य मिषतः सोऽहं सगणस्य विलप्यतः
मूर्धानं सिन्धुराजस्य पातयिष्यामि भूतले

MN DUTT: 05-076-003

द्रोणस्य मिषतश्चाहं सगणस्य विलप्यतः
मूर्धानं सिन्धुराजस्य पातयिष्यामि भूतले

M. N. Dutt: Before the eyes of Drona and before his bewailing followers, I will fell down on earth the head of the ruler of the Sindhus.

BORI CE: 07-053-034

यदि साध्याश्च रुद्राश्च वसवश्च सहाश्विनः
मरुतश्च सहेन्द्रेण विश्वेदेवास्तथासुराः

MN DUTT: 05-076-004

यदि साध्याश्च रुद्राश्च वसवश्च सहाश्विनः
मरुतश्च सहेन्द्रेण विश्वेदेवाः सहेश्वराः

M. N. Dutt: Even if the Saddhyas, the Rudras, the Vasus together with the twin Aswins, the Marutas with Indra, the Visvadevas and the mighty gods.

BORI CE: 07-053-035

पितरः सहगन्धर्वाः सुपर्णाः सागराद्रयः
द्यौर्वियत्पृथिवी चेयं दिशश्च सदिगीश्वराः

MN DUTT: 05-076-005

पितरः सहगन्धर्वाः सुपर्णाः सागरादयः
द्यौर्वियत् पृथिवीं चेयं दिशश्च सदिगीश्वराः

M. N. Dutt: The ancestral manes and the Gandharvas and Suparna and the oceans, the mountains, the firmament, heaven, earth the quarters and their regents.

BORI CE: 07-053-036

ग्राम्यारण्यानि भूतानि स्थावराणि चराणि च
त्रातारः सिन्धुराजस्य भवन्ति मधुसूदन

MN DUTT: 05-076-006

ग्रामारण्यानि भूतानि स्थावराणि चराणि च
त्रातारः सिन्धुराजस्य भवन्ति मधुसूदन

M. N. Dutt: The domestic and the wild animals and all the mobile and immobile beings united together-even if all these become the protector of the Sindhu king, O slayer of Madhu.

BORI CE: 07-053-037

तथापि बाणैर्निहतं श्वो द्रष्टासि रणे मया
सत्येन ते शपे कृष्ण तथैवायुधमालभे

MN DUTT: 05-076-007

तथापि बाणैर्निहतं श्वो द्रष्टासि रणे मया
सत्येन च शपे कृष्ण तथैवायुधमालभे

M. N. Dutt: Still you shall behold him tomorrow slain by my arrows in battle. O Krishna, I swear by my truth and touching my weapons.

BORI CE: 07-053-038

यश्च गोप्ता महेष्वासस्तस्य पापस्य दुर्मतेः
तमेव प्रथमं द्रोणमभियास्यामि केशव

MN DUTT: 05-076-008

यस्तु गोप्ता महेष्वासस्तस्य पापस्य दुर्मतेः
तमेव प्रथमं द्रोणमभियास्यामि केशव

M. N. Dutt: That, О Keshava, at the very first instance, I shall proceed against that Drona, that fierce bowman who had undertaken to protect the sinful Jayadratha.

BORI CE: 07-053-039

तस्मिन्द्यूतमिदं बद्धं मन्यते स्म सुयोधनः
तस्मात्तस्यैव सेनाग्रं भित्त्वा यास्यामि सैन्धवम्

MN DUTT: 05-076-009

तस्मिन् द्यूतमिदं बद्धं मन्यते स सुयोधनः
तस्मात् तस्यैव सेनाग्रं भित्त्वा यास्याभि सैन्धवम्

M. N. Dutt: King Suyodhana considers this battle as a game depending on the dice identified with Drona himself. Therefore, penetrating through the divisions of Drona himself, I shall reach the king of the Sindhus.

BORI CE: 07-053-040

द्रष्टासि श्वो महेष्वासान्नाराचैस्तिग्मतेजनैः
शृङ्गाणीव गिरेर्वज्रैर्दार्यमाणान्मया युधि

MN DUTT: 05-076-010

द्रष्टासि श्वो महेष्वासान् नाराचैस्तिग्मतेजितैः
शृङ्गाणीव गिरेर्वत्रैर्दार्यमाणान् मया युधि

M. N. Dutt: Tomorrow you shall behold the mighty bowmen (of the enemy's host), rent open by me with Narachas of fierce energy, like the crests of the mountains cleft open by the bolt of Heaven.

BORI CE: 07-053-041

नरनागाश्वदेहेभ्यो विस्रविष्यति शोणितम्
पतद्भ्यः पतितेभ्यश्च विभिन्नेभ्यः शितैः शरैः

MN DUTT: 05-076-011

नरनागाश्वदेहेभ्यो विस्रविष्यति शोणितम्
पतद्भ्यः पतितेभ्यश्च विभिन्नेभ्य: शितैः शरैः

M. N. Dutt: Blood shall flow out copiously from the bodies of men, elephants and steeds, rent open and fallen on the ground, being struck with my whetted shafts.

BORI CE: 07-053-042

गाण्डीवप्रेषिता बाणा मनोनिलसमा जवे
नृनागाश्वान्विदेहासून्कर्तारश्च सहस्रशः

MN DUTT: 05-076-012

गाण्डीवप्रेषिता बाणा मनोऽनिलसमा जवे
नृनागाश्वान् विदेहासून् कर्तारश्च सहस्रशः

M. N. Dutt: Arrows shot from the bow Gandiva and resembling in speed the speed of mind or the wind itself, shall, by thousands, deprive men, horses and elephants of their lives and limbs.

BORI CE: 07-053-043

यमात्कुबेराद्वरुणाद्रुद्रादिन्द्राच्च यन्मया
उपात्तमस्त्रं घोरं वै तद्द्रष्टारो नरा युधि

MN DUTT: 05-076-013

यमात् कुबेराद् वरुणादिन्द्राद् रुद्राच्च यन्मया
उपात्तमस्त्रं घोरं तद् द्रष्टारोऽत्र नरा युधि

M. N. Dutt: In tomorrow's battle, men will see those terrible weapons displayed by me which I have secured from Yama, Kubera, Varuna, Indra and Rudra.

BORI CE: 07-053-044

ब्राह्मेणास्त्रेण चास्त्राणि हन्यमानानि संयुगे
मया द्रष्टासि सर्वेषां सैन्धवस्याभिरक्षिणाम्

MN DUTT: 05-076-014

ब्राह्मणास्त्रेण चास्त्राणि हन्यमानानि संयुगे
मया द्रष्टासि सर्वेषां सैन्धवस्याभिरक्षिणाम्

M. N. Dutt: In tomorrow's fight you will see the weapons of those that will come to protect the king of the Sindhus, repulsed by my one Brahma weapon.

BORI CE: 07-053-045

शरवेगसमुत्कृत्तै राज्ञां केशव मूर्धभिः
आस्तीर्यमाणां पृथिवीं द्रष्टासि श्वो मया युधि

MN DUTT: 05-076-015

शरवेगसमुत्कृत्तै राज्ञां केशव मूर्धभिः
आस्तीर्यमाणां पृथिवीं द्रष्टासि श्वो मया युधि

M. N. Dutt: Tomorrow you shall see the earth covered by me with the head of princes cut-off their trunks by the force of my arrows, O Keshava.

BORI CE: 07-053-046

क्रव्यादांस्तर्पयिष्यामि द्रावयिष्यामि शात्रवान्
सुहृदो नन्दयिष्यामि पातयिष्यामि सैन्धवम्

MN DUTT: 05-076-016

क्रव्यादास्तर्पयिष्यामि द्रावयिष्यामि शात्रवान्
सुहृदो नन्दयिष्यामि प्रमथिष्यामि सैन्धवम्

M. N. Dutt: Tomorrow will I afford gratification to the flesh-eaters and will scatter my enemies and delight my friends and completely destroy the ruler of the Sindhus.

BORI CE: 07-053-047

बह्वागस्कृत्कुसंबन्धी पापदेशसमुद्भवः
मया सैन्धवको राजा हतः स्वाञ्शोचयिष्यति

MN DUTT: 05-076-017

बह्वागस्कृत कुसम्बन्धी पापदेशसमुद्भवः
मया सैन्धवको राजा हतः स्वान् शोचयिष्यति

M. N. Dutt: A greatly sinful wretch, one who had acted not like a kinsman, born in a sinful country, the king of Sindhus slain by me, will, tomorrow, impart sorrow to his followers.

BORI CE: 07-053-048

सर्वक्षीरान्नभोक्तारः पापाचारा रणाजिरे
मया सराजका बाणैर्नुन्ना नंक्ष्यन्ति सैन्धवाः

MN DUTT: 05-076-018

सर्वक्षीरानभोक्तारं पापाचारं रणाजिरे
मया सराजकं बाणैर्भिन्नं द्रक्ष्यसि सैन्धवम्

M. N. Dutt: Tomorrow you shall see the mean ruler of the Sindus, that one brought up in all luxury and of sinful behaviour, pierced by me in battle with my shafts.

BORI CE: 07-053-049

तथा प्रभाते कर्तास्मि यथा कृष्ण सुयोधनः
नान्यं धनुर्धरं लोके मंस्यते मत्समं युधि

MN DUTT: 05-076-019

तथा प्रभाते कर्तास्मि यथा कृष्ण सुयोधनः
नान्यं धनुर्धरं लोके मंस्यते मत्समं युधि

M. N. Dutt: OKrishna, at day-break, I will achieve such feats, that Suyodhana will never think that there is any other bowman equal to me.

BORI CE: 07-053-050

गाण्डीवं च धनुर्दिव्यं योद्धा चाहं नरर्षभ
त्वं च यन्ता हृषीकेश किं नु स्यादजितं मया

MN DUTT: 05-076-020

गाण्डीवं च धनुर्दिव्यं योद्धा चाहं नरर्षभ
त्वं च यन्ता हृषीकेश किं नु स्यादजितं मया

M. N. Dutt: This Gandiva bow is of celestial make; I, O foremost of men, am also a warrior; you also, O Hrishikesha, are my driver; what then cannot be conquered by me?

Corresponding verse not found in BORI CE

MN DUTT: 05-076-021

तव प्रसादाद् भगवान् किं नावाप्तं रणे मम
अविषह्यं हृषीकेश किं जानन् मां विगर्हसे

M. N. Dutt: Through your grace, O almighty one, what is there unacquirable by me in battle? O Hrishikesha, knowing my prowess to be incapable of being baffled, why do you admonish me?

BORI CE: 07-053-051

यथा हि लक्ष्म चन्द्रे वै समुद्रे च यथा जलम्
एवमेतां प्रतिज्ञां मे सत्यां विद्धि जनार्दन

MN DUTT: 05-076-022

यथा लक्ष्म स्थिरं चन्द्रे समुद्रे च यथा जलम्
एवमेतां प्रतिज्ञां मे सत्यां विद्धि जनार्दन

M. N. Dutt: As Lakshmi is ever constant in the moon, as water ever remains in the ocean, so, O Janardana, know my vow to be ever incapable of being frustrated.

BORI CE: 07-053-052

मावमंस्था ममास्त्राणि मावमंस्था धनुर्दृढम्
मावमंस्था बलं बाह्वोर्मावमंस्था धनंजयम्

MN DUTT: 05-076-023

मावसंस्था ममास्त्राणि मावमंस्था धनुदृढम्
मावमंस्था बलं बाह्वोमावमंस्था धनंजयम्

M. N. Dutt: Do not hate my weapons, Do not hate my firm and tough bow. Do not despise the prowess of my arms and do not also, O Krishna, despise Dhananjaya.

BORI CE: 07-053-053

यथा हि यात्वा संग्रामे न जीये विजयामि च
तेन सत्येन संग्रामे हतं विद्धि जयद्रथम्

MN DUTT: 05-076-024

तथाभियामि संग्रामं न जीयेयं जयामि च
तेन सत्येन संग्रामे हतं विद्धि जयद्रथम्

M. N. Dutt: I will proceed to battle in such a manner that I will surely win and not lose. When I have taken the oath, count Jayadratha already among those slain in battle.

BORI CE: 07-053-054

ध्रुवं वै ब्राह्मणे सत्यं ध्रुवा साधुषु संनतिः
श्रीर्ध्रुवा चापि दक्षेषु ध्रुवो नारायणे जयः

MN DUTT: 05-076-025

ध्रुवं वै ब्राह्मणे सत्यं ध्रुवा साधुषु संनतिः
श्रीधुंवापि च यज्ञेषु ध्रुवो नारायणे जयः

M. N. Dutt: Truth is ever constant in the Brahmana; humility is ever constant in the pious; prosperity ever attends sacrifice and victory ever attends Narayana.

BORI CE: 07-053-055

संजय उवाच
एवमुक्त्वा हृषीकेशं स्वयमात्मानमात्मना
संदिदेशार्जुनो नर्दन्वासविः केशवं प्रभुम्

MN DUTT: 05-076-026

संजय उवाच एवमुक्त्वा हृषीकेशं स्वयमात्मानमात्मना
संदिदेशार्जुनो नर्दन् वासविः केशवं प्रभुम्

M. N. Dutt: Sanjaya said Having spoken these words to Hrishikesha and having said so to his own self also, Vasava's son (Arjuna) once more addressed

BORI CE: 07-053-056

यथा प्रभातां रजनीं कल्पितः स्याद्रथो मम
तथा कार्यं त्वया कृष्ण कार्यं हि महदुद्यतम्

MN DUTT: 05-076-027

यथा प्रभातं रजनी कल्पितः स्याद् रथो मम
तथा कार्यं त्वया कृष्ण कार्यं हि महदुद्यतम्

M. N. Dutt: O Krishna, you should so arrange that as soon as the night passes away, my chariot may be ready, well-furnished with the implements of war, inasmuch as the task at hand is very serious.

Home | About | Back to Book 07 Contents | ← Chapter 52 | Chapter 54 →