Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 054

BORI CE: 07-054-001

संजय उवाच
तां निशां दुःखशोकार्तौ श्वसन्ताविव चोरगौ
निद्रां नैवोपलेभाते वासुदेवधनंजयौ

MN DUTT: 05-077-001

संजय उवाच तां निशां दुःखशोकातॊ निःश्वसन्ताविवोरगौ
निद्रां नैवोपलेभाते वासुदेवधनंजयौ

M. N. Dutt: Sanjaya said Then throughout the whole of that night, Vasudeva and Dhananjaya, both afflicted with sorrow and grief and breathing like two serpents, did not enjoy an wink of sleep.

BORI CE: 07-054-002

नरनारायणौ क्रुद्धौ ज्ञात्वा देवाः सवासवाः
व्यथिताश्चिन्तयामासुः किं स्विदेतद्भविष्यति

MN DUTT: 05-077-002

नरनारायणौ क्रुद्धौ ज्ञात्वा देवाः सवासवाः
व्यथिताश्चिन्तयामासुः किंस्विदेतद् भविष्यति

M. N. Dutt: The gods together with Indra himself, understanding Partha and Narayana to be excited with rage, became anxious and they began to think-what will come of it?

BORI CE: 07-054-003

ववुश्च दारुणा वाता रूक्षा घोराभिशंसिनः
सकबन्धस्तथादित्ये परिघः समदृश्यत

MN DUTT: 05-077-003

ववुश्च दारुणा वाता रूक्षा घोराभिशंसिनः
सकबन्धस्तथाऽऽदित्ये परिधिः समदृश्यत

M. N. Dutt: Dry and dreadful winds, portending calamities, began to blow. A headless trunk and a bludgeon became manifest in the solar disc.

BORI CE: 07-054-004

शुष्काशन्यश्च निष्पेतुः सनिर्घाताः सविद्युतः
चचाल चापि पृथिवी सशैलवनकानना

MN DUTT: 05-077-004

शुष्काशन्यश्च निष्पेतुः सनिर्घाताः सविद्युतः
चचाल चापि पृथिवी सशैलवनकानना

M. N. Dutt: Although the sky cloudless, thunderbolts fell on the earth, accompanied by dreadful rumbling the flashes of lightning; and the Earth with her mountains, hills and forests, began to quake.

BORI CE: 07-054-005

चुक्षुभुश्च महाराज सागरा मकरालयाः
प्रतिस्रोतः प्रवृत्ताश्च तथा गन्तुं समुद्रगाः

MN DUTT: 05-077-005

चुक्षुभुश्च महाराज सागरा मकरालयाः
प्रतिस्रोतः प्रवृत्ताश्च तथा गन्तुं समुद्रगाः

M. N. Dutt: 0 mighty monarch, the oceans, the abode of the numerous acquatic creatures, became agitated; and the ocean-going rivers began to flow in directions opposite to their natural was courses.

BORI CE: 07-054-006

रथाश्वनरनागानां प्रवृत्तमधरोत्तरम्
क्रव्यादानां प्रमोदार्थं यमराष्ट्रविवृद्धये

MN DUTT: 05-077-006

रथाश्वनरनागानां प्रवृत्तमधरोत्तरम्
क्रव्यादानां प्रमोदार्थं यमराष्ट्रविवृद्धये

M. N. Dutt: The lower and upper lips of car-warriors, horses, men and elephants began to tremble, indicating, as if, a great festivity for the fleshcaters and an increase of the population of Death's domain.

BORI CE: 07-054-007

वाहनानि शकृन्मूत्रे मुमुचू रुरुदुश्च ह
तान्दृष्ट्वा दारुणान्सर्वानुत्पाताँल्लोमहर्षणान्

MN DUTT: 05-077-007

वाहनानि शकृन्मूत्रे मुमुचू रुरुदुश्च ह
तान् दृष्ट्वादारुणान् सर्वानुत्पाताँल्लोमहर्षणान्

M. N. Dutt: The animals on the field began to discharge excreta and urine and they began to wail aloud. Beholding all those dreadful portents capable of making the hair stand on end.

BORI CE: 07-054-008

सर्वे ते व्यथिताः सैन्यास्त्वदीया भरतर्षभ
श्रुत्वा महाबलस्योग्रां प्रतिज्ञां सव्यसाचिनः

MN DUTT: 05-077-008

सर्वे ते व्यथिताः सैन्यास्त्वदीया भरतर्षभ
श्रुत्वा महाबलस्योग्रां प्रतिज्ञा सव्यसाचिनः

M. N. Dutt: And having heard of the fierce vow of the mighty Savyasachin, all your troops. O foremost of the Bharatas, became preyed upon by anxious thought.

BORI CE: 07-054-009

अथ कृष्णं महाबाहुरब्रवीत्पाकशासनिः
आश्वासय सुभद्रां त्वं भगिनीं स्नुषया सह

MN DUTT: 05-077-009

अथ कृष्णं महाबाहुब्रवीत् णकशासनिः
आश्वासय सुभद्रां त्वं भगिनी स्नुषया सह

M. N. Dutt: Then the mighty-armed Pakasasaui (Arjuna) addressing Krishna said-"Do you offer consolation to your sister Subhadra and her daughter-in-law.

BORI CE: 07-054-010

स्नुषा श्वश्र्वानघायस्ते विशोके कुरु माधव
साम्ना सत्येन युक्तेन वचसाश्वासय प्रभो

MN DUTT: 05-077-010

स्नुषां चास्या वयस्याश्च विशोकाः कुरु माधव
साम्ना सत्येन युक्तेन वचसाऽऽश्वासय प्रभो

M. N. Dutt: O Madhava, go, assuage the grief of my daughter-in-law and her companions; O lord, console them with your soft words fraught with truth.

BORI CE: 07-054-011

ततोऽर्जुनगृहं गत्वा वासुदेवः सुदुर्मनाः
भगिनीं पुत्रशोकार्तामाश्वासयत दुःखिताम्

MN DUTT: 05-077-011

ततोऽर्जुनगृहं गत्वा वासुदेवः सुदुर्मनाः
भगिनीं पुत्रशोकार्तामाश्वासयत दुःखिताम्

M. N. Dutt: Thereat the son of Vasudeva with a depressed heart, going to the pavilion of Arjuna, began to comport his sorrowful sister afflicted with the grief caused by the death of her son.

BORI CE: 07-054-012

मा शोकं कुरु वार्ष्णेयि कुमारं प्रति सस्नुषा
सर्वेषां प्राणिनां भीरु निष्ठैषा कालनिर्मिता

MN DUTT: 05-077-012

वासुदेव उवाच कुरु वार्ष्णेयि कुमारं प्रति सस्नुषा
सर्वेषां प्राणिनां भीरु निष्ठैषा कालनिर्मिता

M. N. Dutt: The son of Vasudeva said O daughter of the Vrishni race, do not grieve, with your daughter-in-law, for your son. O timid lady, the self-same end is ordained by the Destroyer for all created beings.

BORI CE: 07-054-013

कुले जतस्य वीरस्य क्षत्रियस्य विशेषतः
सदृशं मरणं ह्येतत्तव पुत्रस्य मा शुचः

MN DUTT: 05-077-013

कुले जातस्य धीरस्य क्षत्रियस्य विशेषतः
सदृशं मरणं ह्येतत् तव पुत्रस्य मा शुचः

M. N. Dutt: This sort of death is worthy of your son, born in an illustrious family, modest and especially belonging to the Kshatriya order. Do not grieve for him.

BORI CE: 07-054-014

दिष्ट्या महारथो वीरः पितुस्तुल्यपराक्रमः
क्षात्रेण विधिना प्राप्तो वीराभिलषितां गतिम्

MN DUTT: 05-077-014

मा शोकं दिष्ट्या महारथो धीरः पितुस्तुल्यपराक्रमः
क्षात्रेण विधिना प्राप्तो वीराभिलषितां गतिम्

M. N. Dutt: Indeed it is through good fortune that mighty car-warrior, modest and equal to his father in prowess, has obtained the goal coveted by the heroes, in consequence of his observance of Kshatriya duties.

BORI CE: 07-054-015

जित्वा सुबहुशः शत्रून्प्रेषयित्वा च मृत्यवे
गतः पुण्यकृतां लोकान्सर्वकामदुहोऽक्षयान्

MN DUTT: 05-077-015

जित्वा सुबहुशः शत्रून् प्रेषयित्वा च मृत्यवे
गतः पुण्यकृतां लोकान् सर्वकामदुहोऽक्षयान्

M. N. Dutt: Vanquishing innumerable foes and dispatching them to the abode of Death, he as attained to the posthumous state of the pious, that is enduring and in which all desires become fruitful.

BORI CE: 07-054-016

तपसा ब्रह्मचर्येण श्रुतेन प्रज्ञयापि च
सन्तो यां गतिमिच्छन्ति प्राप्तस्तां तव पुत्रकः

MN DUTT: 05-077-016

तपसा ब्रह्मचर्येण श्रुतेन प्रज्ञयाऽपि च
सन्तो यां गतिमिच्छन्ति तां प्राप्तस्तव पुत्रकः

M. N. Dutt: Your son of tender years has attained to that end which the pious desire to have through the performance ascetic austerities and Brahmacharya and through knowledge of the Shastras and wisdom.

BORI CE: 07-054-017

वीरसूर्वीरपत्नी त्वं वीरश्वशुरबान्धवा
मा शुचस्तनयं भद्रे गतः स परमां गतिम्

MN DUTT: 05-077-017

वीरसूर्वीरपत्नी त्वं वीरजा वीरबान्धवा
मा शुचस्तनयं भद्रे गतः स परमां गतिम्

M. N. Dutt: You are the mother of a hero, the wife of a hero, the daughter of a hero and a kins-woman of the heroes: O amiable one do not bewail your son who has attained an excellent mode of existence.

BORI CE: 07-054-018

प्राप्स्यते चाप्यसौ क्षुद्रः सैन्धवो बालघातकः
अस्यावलेपस्य फलं ससुहृद्गणबान्धवः

MN DUTT: 05-077-018

प्राप्स्यते चाप्यसौ पापः सैन्धवो बालघातकः
अस्यावलेपस्य फलं ससुहृद्गणबान्धवः

M. N. Dutt: That wretched and sinful ruler of the Sindhus, that murderer of an infant, shall soon reap the fruit of this arrogance, with his relations and kinsmen.

BORI CE: 07-054-019

व्युष्टायां तु वरारोहे रजन्यां पापकर्मकृत्
न हि मोक्ष्यति पार्थात्स प्रविष्टोऽप्यमरावतीम्

MN DUTT: 05-077-019

व्युष्टायां तु वरारोहे रजन्यां पापकर्मकृत्
न हि मोक्ष्यति पार्थात स प्रविष्टोऽप्यमरावतीम्

M. N. Dutt: O beautiful lady, when the day dawns, that perpetrator of sinful acts, shall not escape the son of Pritha, even if he seeks shelter in Heaven itself.

BORI CE: 07-054-020

श्वः शिरः श्रोष्यसे तस्य सैन्धवस्य रणे हृतम्
समन्तपञ्चकाद्बाह्यं विशोका भव मा रुदः

MN DUTT: 05-077-020

श्वः शिरः श्रोष्यसे तस्य सैन्धवस्य रणे हृतम्
समन्तपञ्चकाद् बाह्यं विशोका भव मा रुंदः

M. N. Dutt: Tomorrow you shall hear that the head of the Sindhu ruler has been severed from his trunk in battle, to roll on the precincts of the Samantapanchaka. Dismiss your grief and do not weep.

BORI CE: 07-054-021

क्षत्रधर्मं पुरस्कृत्य गतः शूरः सतां गतिम्
यां वयं प्राप्नुयामेह ये चान्ये शस्त्रजीविनः

MN DUTT: 05-077-021

क्षत्रधर्मं पुरस्कृत्य गतः शूरः सतां गतिम्
यां गतिं प्राप्नुयामेह ये चान्ये शस्त्रजीविनः

M. N. Dutt: Keeping in the view duties of the Kshatriya order, that hero has obtained the end of the pious, end, which we also will meet with, as also many other men who live by their weapons.

BORI CE: 07-054-022

व्यूढोरस्को महाबाहुरनिवर्ती वरप्रणुत्
गतस्तव वरारोहे पुत्रः स्वर्गं ज्वरं जहि

MN DUTT: 05-077-022

व्यूढोरस्को महाबाहुरनिवर्ती स्थप्रणुत्
गतस्तव वरारोहे पुत्रः स्वर्ग ज्वरं जहि

M. N. Dutt: Of expansive chest and mighty arms, unretreating and slayer of car-warriors, your son, 0 you of dainty waist, has gone to heaven. Renounce yours fever of grief.

BORI CE: 07-054-023

अनु जातश्च पितरं मातृपक्षं च वीर्यवान्
सहस्रशो रिपून्हत्वा हतः शूरो महारथः

MN DUTT: 05-077-023

अनुयातश्च पितरं मातृपक्षं च वीर्यवान्
सहस्राशो रिपून हत्वा हतः शूरो महारथः

M. N. Dutt: Obedient to the behests of his sire and his relations through mother's side, that valiant hero and mighty car-warrior that valiant hero and mighty car-warrior of great prowess, has been slain may of his foes.

BORI CE: 07-054-024

आश्वासय स्नुषां राज्ञि मा शुचः क्षत्रिये भृशम्
श्वः प्रियं सुमहच्छ्रुत्वा विशोका भव नन्दिनि

MN DUTT: 05-077-024

आश्वासन स्नुषां राज्ञि मा शुचः क्षत्रिये भृशम्
श्वः प्रियं सुमहच्छ्रुत्वा विशोका भव नन्दिनि

M. N. Dutt: O queen, comfort your daughter-in-law; () daughter of a Kshatriya, do not lament, Dismiss your sorrow, O my beloved sister, as in the morrow you will hear such agreeable news.

BORI CE: 07-054-025

यत्पार्थेन प्रतिज्ञातं तत्तथा न तदन्यथा
चिकीर्षितं हि ते भर्तुर्न भवेज्जातु निष्फलम्

MN DUTT: 05-077-025

यत् पार्थेन प्रतिज्ञातं तत् तथा न तदन्यथा
चिकीर्षितं हि ते भर्तुर्न भवेज्जातु निष्फलम्

M. N. Dutt: What the son of Pritha has vowed shall be accomplished and cannot be otherwise. What your husband has set his heart upon, cannot remain undone.

BORI CE: 07-054-026

यदि च मनुजपन्नगाः पिशाचा; रजनिचराः पतगाः सुरासुराश्च
रणगतमभियान्ति सिन्धुराजं; न स भविता सह तैरपि प्रभाते

MN DUTT: 05-077-026

यदि च मनुजपन्नगा: पिशाचा रजनिश्चा पतगाः सुरासुराश्च
रणगतमभियान्ति सिन्धुराज नस भविता सह तैरपि प्रभाते

M. N. Dutt: Even if the descendants of Manu and the Pannagas and Pisachas and night-rangers and winged creatures and Asuras and the celestials come forward to protect in battle the ruler of the Sindhus, yet he, with these, shall cease to exist tomorrow. Even if the descendants of Manu and the Pannagas and Pisachas and night-rangers and winged creatures and Asuras and the celestials come forward to protect in battle the ruler of the Sindhus, yet he, with these, shall cease to exist tomorrow.

Home | About | Back to Book 07 Contents | ← Chapter 53 | Chapter 55 →