Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 055

BORI CE: 07-055-001

संजय उवाच
एतच्छ्रुत्वा वचस्तस्य केशवस्य महात्मनः
सुभद्रा पुत्रशोकार्ता विललाप सुदुःखिता

MN DUTT: 05-078-001

संजय उवाच एतच्छ्रुत्वा वचस्तस्य केशवस्य महात्मनः
सुभद्रा पुत्रशोकार्ता विललाप सुदुःखिता

M. N. Dutt: Sanjaya said Having heard these words of Keshava of high-soul, Subhadra afflicted with grief on account of her son and sorely distressed, began to lament piteously.

BORI CE: 07-055-002

हा पुत्र मम मन्दायाः कथं संयुगमेत्य ह
निधनं प्राप्तवांस्तात पितृतुल्यपराक्रमः

MN DUTT: 05-078-002

हा पुत्र मम मन्दायाः कथमेत्यासि संयुगम्
निधनं प्राप्तवांस्तात पितुस्तुल्यपराक्रमः

M. N. Dutt: Alas! son of my unfortunate self, why did you go to the battle? Oh son equal in prowess to your father, how could you perish?

BORI CE: 07-055-003

कथमिन्दीवरश्यामं सुदंष्ट्रं चारुलोचनम्
मुखं ते दृश्यते वत्स गुण्ठितं रणरेणुना

MN DUTT: 05-078-003

कथमिन्दीवरश्यामं सुदंष्ट्रं चारुलोचनम्
मुखं ते दृश्यते वत्स गुण्ठितं रणरेणुना

M. N. Dutt: Oh my dear child, how shall I see your face dark like the blue lotus and graced with beautiful teeth and charming eyes, soiled with the dust of battle-field!

BORI CE: 07-055-004

नूनं शूरं निपतितं त्वां पश्यन्त्यनिवर्तिनम्
सुशिरोग्रीवबाह्वंसं व्यूढोरस्कं निरूदरम्

BORI CE: 07-055-005

चारूपचितसर्वाङ्गं स्वक्षं शस्त्रक्षताचितम्
भूतानि त्वा निरीक्षन्ते नूनं चन्द्रमिवोदितम्

MN DUTT: 05-078-004

नूनं शूरं निपतितं त्वां पश्यन्त्यनिवर्तिनम्
सुशिरोग्रीवबाह्वसं व्यूढोरस्कं नतोदरम्
चारूपचितसर्वांङ्गं स्वक्षं शस्त्रक्षताचितम्
भूतानि त्वां निरीक्षन्ते नूनं चन्द्रमिवोदितम्

M. N. Dutt: Surely, heroic and unretreating as you were, you are now being seen by every body. Of graceful head, well-formed neck and arms, of expensive chest, of low belly of limbs, decked with ornaments, of charming eyes and covered with wounds of weapons, surely creatures are now looking at you as if at the rising moon!

BORI CE: 07-055-006

शयनीयं पुरा यस्य स्पर्ध्यास्तरणसंवृतम्
भूमावद्य कथं शेषे विप्रविद्धः सुखोचितः

MN DUTT: 05-078-005

शयनीयं पुरा यस्य स्पर्ध्यास्तरणसंवृतम्
भूमावद्य कथं शेषे विप्रविद्धः सुखोचितः

M. N. Dutt: Alas! you who used to lie down on beds covered with precious coverlets, alas, how could you, ever used to luxuries, now lie down on the bare earth, being pierced with arrows!

BORI CE: 07-055-007

योऽन्वास्यत पुरा वीरो वरस्त्रीभिर्महाभुजः
कथमन्वास्यते सोऽद्य शिवाभिः पतितो मृधे

MN DUTT: 05-078-006

योऽन्वास्यत पुरा वीरो वस्त्रीभिर्महाभुजः
कथमन्वास्यते सोऽद्य शिवभिः पतितो मृधे

M. N. Dutt: That hero of mighty arms who used formerly to be attended upon by most beautiful damsels, Oh, how can he, prostrate on the field of battle, pass his time today in the company of the jackals!

BORI CE: 07-055-008

योऽस्तूयत पुरा हृष्टैः सूतमागधबन्दिभिः
सोऽद्य क्रव्याद्गणैर्घोरैर्विनदद्भिरुपास्यते

MN DUTT: 05-078-007

सोऽस्तूयत पुरा हृष्टैः सूतमागधबन्दिभिः
सोऽद्य क्रव्याद्गणैधौरैर्विनदद्भिपास्यते

M. N. Dutt: He who formerly used to be eulogised by the joyful bards, minstrels and singers alas, he, today, is greeted by the dreadful flesh-eaters with their fierce yells!

BORI CE: 07-055-009

पाण्डवेषु च नाथेषु वृष्णिवीरेषु चाभिभो
पाञ्चालेषु च वीरेषु हतः केनास्यनाथवत्

MN DUTT: 05-078-008

पाण्डवेषु च नाथेषु वृष्णिवीरेषु वा विभो
पञ्चालेषु च वीरेषु हतः केनास्यनाथवत्

M. N. Dutt: O son! having the Pandavas, the Vrishni heroes and the Panchalas for your protector, by whom have you been slain like one helpless?

BORI CE: 07-055-010

अतृप्तदर्शना पुत्र दर्शनस्य तवानघ
मन्दभाग्या गमिष्यामि व्यक्तमद्य यमक्षयम्

MN DUTT: 05-078-009

अतृप्तदर्शना पुत्र दर्शनस्य तवानघ
मन्दभाग्या गमिष्यामि व्यक्तमद्य यमक्षयम्

M. N. Dutt: O my sinless son! my desire for looking at you is not yet satiated. Unfortunate that I am, I shall surely today go to the regions of Death.

BORI CE: 07-055-011

विशालाक्षं सुकेशान्तं चारुवाक्यं सुगन्धि च
तव पुत्र कदा भूयो मुखं द्रक्ष्यामि निर्व्रणम्

MN DUTT: 05-078-010

विशालाक्षं सुकेशान्तं चारुवाक्यं सुगन्धि च
तव पुत्र कदा भूयो मुखं द्रक्ष्यामि निव्रणम्

M. N. Dutt: When again O my son, shall I see that face of yours, graced with expansive eyes, covered with beautiful looks and from which sweet words and fragrant perfume used always to come out?

BORI CE: 07-055-012

धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम्
धिग्वीर्यं वृष्णिवीराणां पाञ्चालानां च धिग्बलम्

MN DUTT: 05-078-011

धिग् बलं भीमसेनस्य धिक् पार्थस्य धनुष्मताम्
धिग् वीर्यं वृष्णिवीराणां पञ्चालानां च धिग्बलम्

M. N. Dutt: Fie on the strength of Bhima, fie on the 'bowmanship of Arjuna, fie on the prowess of the Vrishni heroes and fie on the mighty of the Panchalas!

BORI CE: 07-055-013

धिक्केकयांस्तथा चेदीन्मत्स्यांश्चैवाथ सृञ्जयान्
ये त्वा रणे गतं वीरं न जानन्ति निपातितम्

MN DUTT: 05-078-012

धिक्केकयांस्तथा चेदीन् मत्स्यांश्चैवाथ सृञ्जयान्
ये त्वां रणगतं वीरं न शेकुरभिरक्षितुम्

M. N. Dutt: Fie on the Kaikayas and on the Chedis and the Matsyas and the Srinjayas, who all, united together, could not protect that hero when he went to battle.

BORI CE: 07-055-014

अद्य पश्यामि पृथिवीं शून्यामिव हतत्विषम्
अभिमन्युमपश्यन्ती शोकव्याकुललोचना

MN DUTT: 05-078-013

अद्य पश्यामि पृथिवीं शून्यामिव हतत्विषम्
अभिमन्युमपश्यन्ती शोकव्याकुललोचना

M. N. Dutt: Today do I see the earth vacant and destitute of its beauty, inasmuch as I do not see Abhimanyu and my eyes are blinded with grief.

BORI CE: 07-055-015

स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः
कथं त्वा विरथं वीरं द्रक्ष्याम्यन्यैर्निपातितम्

MN DUTT: 05-078-014

स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः
कथं त्वातिरथं वीरं द्रक्ष्याम्यद्य निपातितम्

M. N. Dutt: How shall we see you slain, you who are the son of the wielder of the Gandiva, the son of Vasudeva's sister, you who are a hero and a Atiratha too!

Corresponding verse not found in BORI CE

MN DUTT: 05-078-015

एह्येहि तृषितो वत्स सतनौ पूर्णो पिबाशु मे
अङ्कमारुह्य मन्दाया ह्यतुप्तायाश्च दर्शने

M. N. Dutt: Dear son! Come to me. You would thirsty. Suck milk from my breast immediately by taking a seat on lap as I am an unfortunate mother who had to live thirsty to see your face.

BORI CE: 07-055-016

हा वीर दृष्टो नष्टश्च धनं स्वप्न इवासि मे
अहो ह्यनित्यं मानुष्यं जलबुद्बुदचञ्चलम्

MN DUTT: 05-078-016

हा वीर दृष्टो नष्टश्च घनं स्वप्न इवासि मे
अहो ह्यनित्यं मानुष्यं जलबुद्बुदचञ्चलम्

M. N. Dutt: Alas, O hero, you were like a hoard of treasure to me, seen and lost in dream. Alas! everything human is as transitory as even a bubble of water!

BORI CE: 07-055-017

इमां ते तरुणीं भार्यां त्वदाधिभिरभिप्लुताम्
कथं संधारयिष्यामि विवत्सामिव धेनुकाम्

MN DUTT: 05-078-017

इमां ते तरुणी भार्यां तवाधिभिरभिप्लुताम्
कथं संधारयिष्यामि विवत्सामिव धेनुकाम्

M. N. Dutt: How shall I comfort your young wife overwhelmed by the grief caused by your death and resembling a cow bereft of its calf.

BORI CE: 07-055-018

अहो ह्यकाले प्रस्थानं कृतवानसि पुत्रक
विहाय फलकाले मां सुगृद्धां तव दर्शने

MN DUTT: 05-078-018

अहो ाकाले प्रस्थानं कृतवानसि पुत्रका विहाय फलकाले मां सुगृद्धां तव दर्शने

M. N. Dutt: Alas, Oh my son, you have passed away prematurely at a time when you were on the point of bearing fruit, although I yearn to have a sight of you!

BORI CE: 07-055-019

नूनं गतिः कृतान्तस्य प्राज्ञैरपि सुदुर्विदा
यत्र त्वं केशवे नाथे संग्रामेऽनाथवद्धतः

MN DUTT: 05-078-019

नूनं गतिः कृतान्तस्य प्राज्ञैरपि सुदुर्विदा
यत्र तत्वं केशवे नाथे संग्रामेऽनाथवद्धतः

M. N. Dutt: Surely the ways of the Destroyer are mysterious even to the wise, inasmuch as, you, having Keshava himself for your protector, have been slain in battle like one perfectly helpless.

BORI CE: 07-055-020

यज्वनां दानशीलानां ब्राह्मणानां कृतात्मनाम्
चरितब्रह्मचर्याणां पुण्यतीर्थावगाहिनाम्

BORI CE: 07-055-021

कृतज्ञानां वदान्यानां गुरुशुश्रूषिणामपि
सहस्रदक्षिणानां च या गतिस्तामवाप्नुहि

MN DUTT: 05-078-020

यज्वनां दानशीलानां ब्राह्मणानां कृतात्मनाम्
चरितब्रह्मचर्याणां पुण्यतीर्थावगाहिनाम्
कृतज्ञानां वदान्यानां गुरुशुश्रूषिणामपि
सहस्रदक्षिणानां च या गतिस्तामवाप्नुहि

M. N. Dutt: May you, O son, attain that end which is theirs that perform sacrifices, theirs that are Brahmanas of purified soul, theirs that observe the vow Bhramacharya, theirs that have bathed in the sacred waters, theirs that are grateful, theirs that are devoted to the performance of benevolent deeds, theirs that serve their preceptors and theirs that make profuse sacrificial presents!

BORI CE: 07-055-022

या गतिर्युध्यमानानां शूराणामनिवर्तिनाम्
हत्वारीन्निहतानां च संग्रामे तां गतिं व्रज

MN DUTT: 05-078-021

या गतिर्युध्यमानानां शूराणामनिवर्तिनाम्
हत्वारीन् निहतानां च संग्रामे तां गतिं व्रज

M. N. Dutt: May that end be yours which they attain who fight and never retreat or who fall in battle after slaying their numerous foes!

BORI CE: 07-055-023

गोसहस्रप्रदातॄणां क्रतुदानां च या गतिः
नैवेशिकं चाभिमतं ददतां या गतिः शुभा

MN DUTT: 05-078-022

गोसहस्रप्रदातॄणां क्रतुदानां च या गतिः
नैवेशिकं चाभिमतं ददतां या गति: शुभा

M. N. Dutt: That blessed end which they attain who give away a thousand cows or who perform charitable deeds at a sacrifice or who give away houses and palaces to the liking of the recipients.

Corresponding verse not found in BORI CE

MN DUTT: 05-078-023

ब्राह्मणेभ्यः शरण्येभ्यो निधिं निदधतां च या
या चापि न्यस्तदण्डानां तां गतिं व्रज पुत्रक

M. N. Dutt: Or who give away gems and jewels to worthy Brahmanas or who mete out just punishments, O son, may that blessed end be yours!

BORI CE: 07-055-024

ब्रह्मचर्येण यां यान्ति मुनयः संशितव्रताः
एकपत्न्यश्च यां यान्ति तां गतिं व्रज पुत्रक

MN DUTT: 05-078-024

ब्रह्मचर्येण यां यान्ति मुनयः संशितव्रताः
एकपल्यश्च यां यान्ति तां गतिं व्रज पुत्रक

M. N. Dutt: O son, may you attain to that end which sages of rigid vows attain to, by the performance of Brahmacharya or that end which is attained by the women who marry but once their husbands.

BORI CE: 07-055-025

राज्ञां सुचरितैर्या च गतिर्भवति शाश्वती
चतुराश्रमिणां पुण्यैः पावितानां सुरक्षितैः

BORI CE: 07-055-026

दीनानुकम्पिनां या च सततं संविभागिनाम्
पैशुन्याच्च निवृत्तानां तां गतिं व्रज पुत्रक

MN DUTT: 05-078-025

राज्ञां सुचरितैर्या च गतिर्भवति शाश्वती
चतुराश्रमिणां पुण्यैः पावितानां सुरक्षितैः
दीनानुकम्पिनां या च सततं संविभागिनाम्
पैशुन्याच्च निवृत्तानां तां गतिं व्रज पुत्रक

M. N. Dutt: That eternal and which is obtained by monarchs through their good conduct or by those persons who, leading one after another all the four modes of life and through the observance of duties, have purified themselves. That end which they attain who are kind to the poor and the woe-stricken or who equally divide objects of enjoyments amongst themselves and their dependents or who are free from the influence of malice, O son, may that end be yours!

BORI CE: 07-055-027

व्रतिनां धर्मशीलानां गुरुशुश्रूषिणामपि
अमोघातिथिनां या च तां गतिं व्रज पुत्रक

MN DUTT: 05-078-026

व्रतिनां धर्मशीलानां गुरुशुश्रूषिणामपि
अमोघातिथिनां या च तां गतिं व्रज पुत्रक

M. N. Dutt: That end which is theirs, who observe their vows, theirs that are devoted to righteous practices, theirs that serve their elders and preceptors, theirs that never drive away guests from their doors, O son, may that end by yours!

Corresponding verse not found in BORI CE

MN DUTT: 05-078-027

कृच्छ्रेषु या धारयतामात्मानं व्यसनेषु च
गतिः शोकाग्निदग्धानां तां गतिं व्रज पुत्रका

M. N. Dutt: O son, may you attain to that end which they attain who preserve the coolness of their temper in the most difficult circumstances, however much they may be consumed by the fire of sorrow!

Corresponding verse not found in BORI CE

MN DUTT: 05-078-028

मातापित्रोश्च शुश्रूषां कल्पयन्तीह ये सदा
स्वदारनिरतानां च या गतिस्तामवाप्नुहि

M. N. Dutt: May you attain to the end of those who always take care of their father and mother and who never enjoy the company of women other than their own wives!

BORI CE: 07-055-028

ऋतुकाले स्वकां पत्नीं गच्छतां या मनस्विनाम्
न चान्यदारसेवीनां तां गतिं व्रज पुत्रक

MN DUTT: 05-078-029

ऋतुकाले स्वकां भार्यां गच्छतां या मनीषिणाम्
परस्त्रीभ्यो निवृत्तानां तां गतिं व्रज पुत्रक

M. N. Dutt: May you attain, O son, to the end of those who hold sexual intercourse with their own wives during their seasons, of those who restrain themselves from enjoying others; wives! even

BORI CE: 07-055-029

साम्ना ये सर्वभूतानि गच्छन्ति गतमत्सराः
नारुंतुदानां क्षमिणां या गतिस्तामवाप्नुहि

MN DUTT: 05-078-030

साम्ना ये सर्वभूतानि पश्यन्ति गतमत्सराः
नारुंतुदानां क्षमिणां या गतिस्तामवाप्नुहि

M. N. Dutt: May you attain to the end of those, who, free from malice, look upon every one with an eye of peace or who are forgiving and never enflict distress on others!

BORI CE: 07-055-030

मधुमांसनिवृत्तानां मदाद्दम्भात्तथानृतात्
परोपतापत्यक्तानां तां गतिं व्रज पुत्रक

MN DUTT: 05-078-031

मधुमांसनिवृत्तानां मदाद् दम्भात् तथानृतात्
परोपतापत्यक्तानां तां गतिं व्रज पुत्रक

M. N. Dutt: O son, may you attain to the end of those who ever hold themselves aloof from money, meat, intoxicating drinks, pride and falsehood or who never cause pain to any body else!

BORI CE: 07-055-031

ह्रीमन्तः सर्वशास्त्रज्ञा ज्ञानतृप्ता जितेन्द्रियाः
यां गतिं साधवो यान्ति तां गतिं व्रज पुत्रक

MN DUTT: 05-078-032

ह्रीमन्तः सर्वशास्त्रज्ञा ज्ञानतृप्ता जितेन्द्रियाः
यां गतिं साधवो यान्ति तां गति व्रज पुत्रक

M. N. Dutt: O son, may you attain that end which they attain who are modest, learned in all the Shastras, content in knowledge and hold their passions under check.

BORI CE: 07-055-032

एवं विलपतीं दीनां सुभद्रां शोककर्शिताम्
अभ्यपद्यत पाञ्चाली वैराटीसहिता तदा

MN DUTT: 05-078-033

एवं विलपती दीनां सुभद्रां शोककर्शिताम्
अन्वपद्यत पाञ्चाली वैराटिसहितां तदा

M. N. Dutt: While the distressed Subhadra, overwhelmed with grief, had been thus lamenting, Panchali accompanied by Vairata's daughter, came to her.

BORI CE: 07-055-033

ताः प्रकामं रुदित्वा च विलप्य च सुदुःखिताः
उन्मत्तवत्तदा राजन्विसंज्ञा न्यपतन्क्षितौ

MN DUTT: 05-078-034

ताः प्रकामं रुदित्वा च विलय च सुदुःखताः
उन्मत्तवत् तदा राजन् विसंज्ञा न्यपतन् क्षितौ

M. N. Dutt: Then copiously lamenting and bewailing under the weight of their grief, they fell down, Oking, on the earth, senseless and like so many mad creatures.

BORI CE: 07-055-034

सोपचारस्तु कृष्णस्तां दुःखितां भृशदुःखितः
सिक्त्वाम्भसा समाश्वास्य तत्तदुक्त्वा हितं वचः

BORI CE: 07-055-035

विसंज्ञकल्पां रुदतीमपविद्धां प्रवेपतीम्
भगिनीं पुण्डरीकाक्ष इदं वचनमब्रवीत्

MN DUTT: 05-078-035

सोपचारस्तु कृष्णश्च दुःखितां भृशदुःखितः
सिक्त्वांभसा समाश्वास्य तत्तदुक्त्वा हितं वचः
विसंज्ञकल्पां रुदती मर्मविद्धां प्रवेपतीम्
भगिनीं पुण्डरीकाक्ष इदं वचनमब्रवीत्

M. N. Dutt: Then the highly-afflicted Krishna who was there ready with water sprinkled water on the face of them and for comforting them said such salutary words that should be said on such occasions. Then the eyes of resembling lotuspetals said these words to his sister, weeping, insensible, trembling and pierced in her very heart.

BORI CE: 07-055-036

सुभद्रे मा शुचः पुत्रं पाञ्चाल्याश्वासयोत्तराम्
गतोऽभिमन्युः प्रथितां गतिं क्षत्रियपुंगवः

MN DUTT: 05-078-036

सुभद्रे मा शुचः पुत्रं पाञ्चाल्याश्वासयोत्तराम्
गतोऽभिमन्युः प्रथितां गतिं क्षत्रियपुङ्गवः

M. N. Dutt: 0 Subhadra, bewail not your son; O Panchali, console the sister of Ullara. Abhimany'i, that foremost of Kshatriyas, has atlaired in the most excellent state.

BORI CE: 07-055-037

ये चान्येऽपि कुले सन्ति पुरुषा नो वरानने
सर्वे ते वै गतिं यान्तु अभिमन्योर्यशस्विनः

MN DUTT: 05-078-037

ले सन्ति पुरुषा नो वरानने
*गांत यान्तु ह्यभिमन्योर्यशस्विनः

M. N. Dutt: you of charming countenance, may all the other people of our race that are yet alive attain to that state which the illustrious Abhimanyu has attained!

BORI CE: 07-055-038

कुर्याम तद्वयं कर्म क्रियासुः सुहृदश्च नः
कृतवान्यादृगद्यैकस्तव पुत्रो महारथः

MN DUTT: 05-078-038

कुर्याम तद् वयं कर्म क्रियासु सुहृदश्च नः
कृतवान् यादृगौकस्तव पुत्रोमहारथः

M. N. Dutt: We, supported by our allies, desire to accomplish that feat in this battle, the like of which, O lady, your son, that mighty carwarrior, achieved single-handed.

BORI CE: 07-055-039

एवमाश्वास्य भगिनीं द्रौपदीमपि चोत्तराम्
पार्थस्यैव महाबाहुः पार्श्वमागादरिंदमः

MN DUTT: 05-078-039

एवमाश्वास्य भगिनीं द्रौपदीमपि चोत्तराम्
पार्थस्यैव महाबाहुः पार्श्वमागादरिंदमः

M. N. Dutt: Thus having consoled his sister and Draupadi and Uttara, that subduer of foes, that mighty-armed one, (viz., Krishna) came back to Partha's side.

BORI CE: 07-055-040

ततोऽभ्यनुज्ञाय नृपान्कृष्णो बन्धूंस्तथाभिभूः
विवेशान्तःपुरं राजंस्तेऽन्ये जग्मुर्यथालयम्

MN DUTT: 05-078-040

ततोऽभ्यनुज्ञाय नृपान् कृष्णा बन्धूंस्तथार्जुनम्
विवेशान्त:पुरे राजस्ते च जग्मुर्यथालयम्

M. N. Dutt: Then with the permission of his relatives and of the kings and of Arjuna, O monarch, Krishna retired to the inner apartments of the latter's pavilion; the rest of the kings then retired to their respective quarters.

Home | About | Back to Book 07 Contents | ← Chapter 54 | Chapter 56 →