Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 056

BORI CE: 07-056-001

संजय उवाच
ततोऽर्जुनस्य भवनं प्रविश्याप्रतिमं विभुः
स्पृष्ट्वाम्भः पुण्डरीकाक्षः स्थण्डिले शुभलक्षणे
संतस्तार शुभां शय्यां दर्भैर्वैडूर्यसंनिभैः

MN DUTT: 05-079-001

संजय उवाच ततोऽर्जुनस्य भवनं प्रविश्याप्रतिमं विभुः
स्पृष्ट्वाम्भः पुण्डरीकाक्षः स्थण्डिले शुभलक्षणे

M. N. Dutt: Sanjaya said Then that Lord of eyes like lotus-petals, having entered into the matchless mansion of Arjuna, touched water and on the smooth and auspicious floor.

Corresponding verse not found in BORI CE

MN DUTT: 05-079-002

संतस्तार शुभां शय्यां दभैदूर्यसंनिभैः
ततो माल्येन विधिवल्लजैर्गन्धैः सुमङ्गलैः

M. N. Dutt: Spread an auspicious bed made of Kushamass of the hue of lapises. Thereafter, with garlands of flowers, fried paddy and perfumes and other auspicious articles.

BORI CE: 07-056-002

ततो माल्येन विधिवल्लाजैर्गन्धैः सुमङ्गलैः
अलंचकार तां शय्यां परिवार्यायुधोत्तमैः

BORI CE: 07-056-003

ततः स्पृष्टोदकं पार्थं विनीताः परिचारकाः
दर्शयां नैत्यकं चक्रुर्नैशं त्रैयम्बकं बलिम्

BORI CE: 07-056-004

ततः प्रीतमनाः पार्थो गन्धैर्माल्यैश्च माधवम्
अलंकृत्योपहारं तं नैशमस्मै न्यवेदयत्

BORI CE: 07-056-005

स्मयमानस्तु गोविन्दः फल्गुनं प्रत्यभाषत
सुप्यतां पार्थ भद्रं ते कल्याणाय व्रजाम्यहम्

MN DUTT: 05-079-002

संतस्तार शुभां शय्यां दभैदूर्यसंनिभैः
ततो माल्येन विधिवल्लजैर्गन्धैः सुमङ्गलैः

MN DUTT: 05-079-003

अलंचकार तां शय्यां परिवार्यायुधोत्तमैः
ततः स्पृष्टोदके पार्थे विनीताः परिचारकाः

MN DUTT: 05-079-004

दर्शयन्तोऽन्तिके चकुर्नैशं त्रैयम्बकं बलिम्
ततः प्रीतमनाः पार्थो गन्धमाल्यैश्च माधवम्

MN DUTT: 05-079-005

अलंकृत्योपहारं तं नैशं तस्मै न्यवेदयत्
स्मयमानस्तु गोविन्दः फाल्गुनं प्रत्यभाषत

MN DUTT: 05-079-006

सुप्यतां पाथ्र भद्रं ते कल्याणाय व्रजाम्यहम्
स्थापयित्वा ततो द्वा:स्थान् गोप्तुंश्चात्तायुधान् नरान्

M. N. Dutt: Spread an auspicious bed made of Kushamass of the hue of lapises. Thereafter, with garlands of flowers, fried paddy and perfumes and other auspicious articles. He decorated that bed and then kept around it many excellent weapons. Then when Partha also had touched water, obedient and humble servants. Performed the usual nightly ceremony of offering victims to the three-eyed Mahadeva. Thereafter with a delighted heart, Pritha's son, with perfumes and garlands. Adorned Madhava and then offered him the nightly offering. The Govinda with a smile thus spoke to Phalguna. “O son of Pritha, lay yourself down for sleep; good betide you, I go in search of your welfare.” Then placing at the door well-armed sentinels and door-keepers.

BORI CE: 07-056-006

स्थापयित्वा ततो द्वाःस्थान्गोप्तॄंश्चात्तायुधान्नरान्
दारुकानुगतः श्रीमान्विवेश शिबिरं स्वकम्
शिश्ये च शयने शुभ्रे बहुकृत्यं विचिन्तयन्

MN DUTT: 05-079-007

दारुवानुगतः श्रीमान् विवेश शिबिरं स्वकम्
शिश्ये च शयने शुभ्रे बहुकृत्यं विचिन्तयन्

M. N. Dutt: The auspicious Krishna followed by Daruka, entered his own tent. Then he laid himself down on his milk-white bed and brooded over the diverse measures (to be adopted on the morrow).

Corresponding verse not found in BORI CE

MN DUTT: 05-079-008

पार्थाय सर्वे भगवान् शोकदुःखापहं विधिम्
व्यदधात् पुण्डरीकाक्षस्तेजोद्युतिविवर्धनम्

M. N. Dutt: Then that illustrious one of eyes resembling lotus-petals, for Partha's sake, began to reflect on various measures that would drive away the one latter's grief and sorrow and increase his energy and effulgence.

Corresponding verse not found in BORI CE

MN DUTT: 05-079-009

योगमास्थाय युक्तात्मा सर्वेषामीश्वरेश्वरः
श्रेयस्कामः पृथुयशा विष्णुर्जिष्णुप्रियंकरः

M. N. Dutt: Then that of soul engaged in meditation, that foremost lord of all, viz., Vishnu of wide-spread renown, who always performed what was agreeable to Jishnu, had recourse to Yoga-meditation, for benefiting Arjuna.

BORI CE: 07-056-007

न पाण्डवानां शिबिरे कश्चित्सुष्वाप तां निशाम्
प्रजागरः सर्वजनमाविवेश विशां पते

MN DUTT: 05-079-010

न पाण्डवानां शिबिरे कश्चित् सुष्वाप तां निशाम्
प्रजागरः सर्वजनं ह्याविवेश विशाम्पते

M. N. Dutt: During that night none enjoyed sleep in the camp of the Pandavas. During that night, O ruler of men, wakefulness possessed every body.

BORI CE: 07-056-008

पुत्रशोकाभिभूतेन प्रतिज्ञातो महात्मना
सहसा सिन्धुराजस्य वधो गाण्डीवधन्वना

MN DUTT: 05-079-011

पुत्रशोकाभितप्तेन प्रतिज्ञातो महात्मना
सहसा सिन्धुराजस्य वधो गाण्डीवधन्वना

M. N. Dutt: “The wielder of the Gandiva bow, the highsouled Arjuna, being afflicted sore with grief on account of the death of his son, has rashly vowed the slaughter of the king of the Sindhus.

BORI CE: 07-056-009

तत्कथं नु महाबाहुर्वासविः परवीरहा
प्रतिज्ञां सफलां कुर्यादिति ते समचिन्तयन्

MN DUTT: 05-079-012

तत् कथं नु महाबाहुर्वासविः परवीरहा
प्रतिज्ञां सफलां कुर्यादिति ते समचिन्तयन्

M. N. Dutt: How indeed shall the mighty-armed son of Vasava, that slayer of hostile heroes, fulfill his vow?" Even thus did they then think.

BORI CE: 07-056-010

कष्टं हीदं व्यवसितं पाण्डवेन महात्मना
पुत्रशोकाभितप्तेन प्रतिज्ञा महती कृता

MN DUTT: 05-079-013

कष्टं हीदं व्यवसितं पाण्डवेन महात्मना
पुत्रशोकाभितप्तेन प्रतिज्ञा महती कृता

M. N. Dutt: "The vow which the high-souled son of Pandu has made, is a very difficult one. King Jayadratha is endued with great energy. may Arjuna successfully observe his vow!

Corresponding verse not found in BORI CE

MN DUTT: 05-079-014

सच राजा महावीर्यः पारयत्वर्जुनः स ताम्
भ्रातरश्चापि विक्रान्ता बहुलानि बलानि च

M. N. Dutt: Indeed Arjuna has made a tremendous resolve, being highly afflicted with the grief on account of his son's death. The brothers (of Duryodhana) are very powerful and his army is numerous.

BORI CE: 07-056-011

भ्रातरश्चापि विक्रान्ता बहुलानि बलानि च
धृतराष्ट्रस्य पुत्रेण सर्वं तस्मै निवेदितम्

BORI CE: 07-056-012

स हत्वा सैन्धवं संख्ये पुनरेतु धनंजयः
जित्वा रिपुगणांश्चैव पारयत्वर्जुनो व्रतम्

BORI CE: 07-056-013

अहत्वा सिन्धुराजं हि धूमकेतुं प्रवेक्ष्यति
न ह्येतदनृतं कर्तुमर्हः पार्थो धनंजयः

BORI CE: 07-056-014

धर्मपुत्रः कथं राजा भविष्यति मृतेऽर्जुने
तस्मिन्हि विजयः कृत्स्नः पाण्डवेन समाहितः

BORI CE: 07-056-015

यदि नः सुकृतं किंचिद्यदि दत्तं हुतं यदि
फलेन तस्य सर्वस्य सव्यसाची जयत्वरीन्

BORI CE: 07-056-016

एवं कथयतां तेषां जयमाशंसतां प्रभो
कृच्छ्रेण महता राजन्रजनी व्यत्यवर्तत

BORI CE: 07-056-017

तस्यां रजन्यां मध्ये तु प्रतिबुद्धो जनार्दनः
स्मृत्वा प्रतिज्ञां पार्थस्य दारुकं प्रत्यभाषत

BORI CE: 07-056-018

अर्जुनेन प्रतिज्ञातमार्तेन हतबन्धुना
जयद्रथं हनिष्यामि श्वोभूत इति दारुक

BORI CE: 07-056-019

तत्तु दुर्योधनः श्रुत्वा मन्त्रिभिर्मन्त्रयिष्यति
यथा जयद्रथं पार्थो न हन्यादिति संयुगे

BORI CE: 07-056-020

अक्षौहिण्यो हि ताः सर्वा रक्षिष्यन्ति जयद्रथम्
द्रोणश्च सह पुत्रेण सर्वास्त्रविधिपारगः

BORI CE: 07-056-021

एको वीरः सहस्राक्षो दैत्यदानवमर्दिता
सोऽपि तं नोत्सहेताजौ हन्तुं द्रोणेन रक्षितम्

MN DUTT: 05-079-014

सच राजा महावीर्यः पारयत्वर्जुनः स ताम्
भ्रातरश्चापि विक्रान्ता बहुलानि बलानि च

MN DUTT: 05-079-015

धृतराष्ट्रस्य पुत्रेण सर्वे तस्मे निवेदितम्
स हत्वा सैन्धवं संख्ये पुनरेतु धनंजयः

MN DUTT: 05-079-016

जित्वा रिपुगणांश्चैव पारयत्वर्जुनो व्रतम्
श्वोऽहत्वा सिन्धुराजं वै धूमकेतुं प्रवेक्ष्यति

MN DUTT: 05-079-017

न ह्यसावनृतं कर्तुमलं पार्थो धनंजयः
धर्मपुत्र कथं राजा भविष्यति मृतेऽर्जुने

MN DUTT: 05-079-018

तस्मिन् हि विजयः कृत्स्नः पाण्डवेन समाहितः
यदि नोऽस्ति कृतं किञ्चिद् यदि दत्तं हुतं यदि

MN DUTT: 05-079-019

फलेन तस्य सर्वस्य सव्यसाची जयत्वरीन्
एवं कथयतां तेषां जयमाशंसतां प्रभो

MN DUTT: 05-079-020

कृच्छ्रेण महता राजन् रजनी व्यत्यवर्तत
तस्यां रजन्यां मध्ये तु प्रतिबुद्धो जनार्दनः

MN DUTT: 05-079-021

स्मृत्वा प्रतिज्ञां पार्थस्य दारुकं प्रत्यभाषत
अर्जुनेन प्रतिज्ञातमार्तेन हतबन्धुना

MN DUTT: 05-079-022

जयद्रथं वधिष्यामि श्वोभूत इति दारुक
तत्तु दुर्योधनः श्रुत्वा मन्त्रिभिर्मन्त्रयिष्यति

MN DUTT: 05-079-023

यथा जयद्रथं पार्थो न हन्यादिति संयुगे
अक्षौहिण्योहिताः सर्वारक्षिष्यन्ति जयद्रथम्

MN DUTT: 05-079-024

द्रोणश्च सह पुत्रेण सर्वास्त्रविधिपारगः
एको वीरः सहस्राक्षो दैत्यदानवदर्पहा

MN DUTT: 05-079-025

सोऽपि तं नोतसहेताजौ हन्तुं द्रोणेन रक्षितम्
सोऽहं श्वस्तत् करिष्यामि यथा कुन्तीसुतोऽर्जुनः

M. N. Dutt: Indeed Arjuna has made a tremendous resolve, being highly afflicted with the grief on account of his son's death. The brothers (of Duryodhana) are very powerful and his army is numerous. The son of Dhritarashtra (Duryodhana) has also employed them all in the protection of his (Jayadratha). May Dhananjaya return safe, having slain the ruler of the Sindhus! Let Arjuna fulfill his vow and vanquish his enemies. If tomorrow he fails to slay the Sindhu king, he will enter the blazing fire. Pritha's son Dhananjaya will never venture to falsify his vow. Oh, what will be the condition of king Yudhishthira, the son of Dharma, if Dhananjaya dies! Indeed Pandu's son (Yudhishthira) has grafted all his hopes of victory on Arjuna. If we have acquired any religious merit, if we have ever given away things in charity, if we have burnt offerings on the fire. Then through the fruits of all those acts of ours, let Savyasachin (Arjuna) obtain victory." Thus, when they were talking to one another of the victory of Arjuna on the morrow, O lord. O monarch, that live-long night at last passed away. During that night Janardana, having awaked. And remembering the vow Pritha's son had made, thus addressed Daruka-"Afflicted with sorrow for the death of his dear-loved son, Arjuna has vowed. O Daruka, saying Before tomorrow's sun sets, I will slay Jayadratha-having heard of this vow, Duryodhana will surely hold counsel with his counsellors. As to how Partha might be prevented from slaying Jayadratha in battle. His several Akshauhinis will also protect the latter; As also Drona and his son, both accomplished in the use of all sorts of weapons, will protect him. That matchless hero, the thousand-eyed Indra himself, that humiliator of the pride of Daityas and Danavas. Even he will not venture to slay Jayadratha, if he is protected by Drona in battle. I, therefore, will do that in the morrow by which Kunti's son Arjuna.

BORI CE: 07-056-022

सोऽहं श्वस्तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः
अप्राप्तेऽस्तं दिनकरे हनिष्यति जयद्रथम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-079-026

अप्राप्तेऽस्तं दिनकरे हनिष्यति जयद्रथम्
न हि दारा न मित्राणि ज्ञातयो न च बान्धवाः

M. N. Dutt: May slay Jayadratha before the sun goes down below the horizon. My wives, my friends, my kinsmen, my relatives.

BORI CE: 07-056-023

न हि दारा न मित्राणि ज्ञातयो न च बान्धवाः
कश्चिन्नान्यः प्रियतरः कुन्तीपुत्रान्ममार्जुनात्

BORI CE: 07-056-024

अनर्जुनमिमं लोकं मुहूर्तमपि दारुक
उदीक्षितुं न शक्तोऽहं भविता न च तत्तथा

MN DUTT: 05-079-026

अप्राप्तेऽस्तं दिनकरे हनिष्यति जयद्रथम्
न हि दारा न मित्राणि ज्ञातयो न च बान्धवाः

MN DUTT: 05-079-027

कश्चिदन्यः प्रियतरः कुन्तीपुत्रान्ममार्जुनात्
अनर्जुनमिमं लोकं मुहूर्तमपि दारुक

MN DUTT: 05-079-028

उदीक्षितुं न शक्तोऽहं भविता न च तत् तथा
अहं विजित्य तान् सर्वान् सहसा सहयद्विपान्

M. N. Dutt: May slay Jayadratha before the sun goes down below the horizon. My wives, my friends, my kinsmen, my relatives. None among these is so dear to me as is Kunti's son Arjuna. O Daruka, bereft of Arjuna, for even a moment, this world. I will not be able to look at. And therefore, it shall not be so. Vanquishing them all, with their horses and elephants.

BORI CE: 07-056-025

अहं ध्वजिन्यः शत्रूणां सहयाः सरथद्विपाः
अर्जुनार्थे हनिष्यामि सकर्णाः ससुयोधनाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-079-029

अर्जुनार्थे हनिष्यामि सकर्णान् ससुयोधनान्
श्वो निरीक्षन्तु मे वीर्ये त्रयो लोका महाहवे

M. N. Dutt: I will slay them all with Karna and Duryodhana, for the sake of Arjuna. Tomorrow the three worlds will behold my prowess in the dreadful battle.

BORI CE: 07-056-026

श्वो निरीक्षन्तु मे वीर्यं त्रयो लोका महाहवे
धनंजयार्थं समरे पराक्रान्तस्य दारुक

MN DUTT: 05-079-029

अर्जुनार्थे हनिष्यामि सकर्णान् ससुयोधनान्
श्वो निरीक्षन्तु मे वीर्ये त्रयो लोका महाहवे

MN DUTT: 05-079-030

धनंजयार्थे समरे पराक्रान्तस्य दारुक
श्वो नरेन्द्रसहस्राणि राजपुत्रशतानि च

M. N. Dutt: I will slay them all with Karna and Duryodhana, for the sake of Arjuna. Tomorrow the three worlds will behold my prowess in the dreadful battle. When, O Daruka, I shall put forth my prowess for Arjuna's sake. Tomorrow thousands of kings and hundreds of princes.

BORI CE: 07-056-027

श्वो नरेन्द्रसहस्राणि राजपुत्रशतानि च
साश्वद्विपरथान्याजौ विद्रविष्यन्ति दारुक

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-079-031

साश्वद्विपरथान्याजौ विद्रविष्यामि दारुका श्वस्तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम्

M. N. Dutt: With their steeds, cars and elephants, will, O Daruka, turn hastily away from the battle. Tomorrow Daruka, you shall see the army of kings crushed with my discus.

BORI CE: 07-056-028

श्वस्तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम्
मया क्रुद्धेन समरे पाण्डवार्थे निपातिताम्

BORI CE: 07-056-029

श्वः सदेवाः सगन्धर्वाः पिशाचोरगराक्षसाः
ज्ञास्यन्ति लोकाः सर्वे मां सुहृदं सव्यसाचिनः

BORI CE: 07-056-030

यस्तं द्वेष्टि स मां द्वेष्टि यस्तमनु स मामनु
इति संकल्प्यतां बुद्ध्या शरीरार्धं ममार्जुनः

BORI CE: 07-056-031

यथा त्वमप्रभातायामस्यां निशि रथोत्तमम्
कल्पयित्वा यथाशास्त्रमादाय व्रतसंयतः

BORI CE: 07-056-032

गदां कौमोदकीं दिव्यां शक्तिं चक्रं धनुः शरान्
आरोप्य वै रथे सूत सर्वोपकरणानि च

BORI CE: 07-056-033

स्थानं हि कल्पयित्वा च रथोपस्थे ध्वजस्य मे
वैनतेयस्य वीरस्य समरे रथशोभिनः

BORI CE: 07-056-034

छत्रं जाम्बूनदैर्जालैरर्कज्वलनसंनिभैः
विश्वकर्मकृतैर्दिव्यैरश्वानपि च भूषितान्

MN DUTT: 05-079-031

साश्वद्विपरथान्याजौ विद्रविष्यामि दारुका श्वस्तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम्

MN DUTT: 05-079-032

मया क्रुद्धेन समरे पाण्डवार्थे निपातिताम्
श्वः सदेवाः सगन्धर्वाः पिशाचोरगराक्षसाः

MN DUTT: 05-079-033

ज्ञास्यन्ति लोकाः सर्वे मां सुहृदं सव्यसाचिनः
यस्तं द्वेष्टि स मां द्वेष्टि यस्तं चानु स मामनु

MN DUTT: 05-079-034

इति संकल्प्यतां बुद्ध्या शरीरार्द्ध ममार्जुनः
यथा त्वं मे प्रभातायामस्यां निशि रथोत्तमम्
कल्पयित्वा यथाशास्त्रमादाय व्रज संयतः
गदा कौमोदकी दिव्यां शक्तिं चक्रं धनुः शरान्

MN DUTT: 05-079-035

आरोप्य वै रथे सूत सर्वोपकरणानि च
स्थानं च कल्पयित्वाऽथ रथोपस्थे ध्वजस्य मे
वैनतेयस्य वीरस्य समरे रथशोभिनः
छत्रं जाम्बूनदैर्जालैरर्कज्वलनसप्रभैः

MN DUTT: 05-079-036

विश्वकर्मकृतैर्दिव्यैरश्वानपि विभूषितान्
बलाहकं मेघपुष्पं शैव्यं सुग्रीवमेव च
युक्तान् वाजिवरान् यत्तः कवचीतिष्ठ दारुका पाञ्चजन्यस्य निर्घोषमार्षभेणैव पूरितम्
श्रुत्वा च भैरवं नादमुपेयास्त्वं जवेन माम्
एकाह्राहममर्षं च सर्वदुःखानि चैव ह

M. N. Dutt: With their steeds, cars and elephants, will, O Daruka, turn hastily away from the battle. Tomorrow Daruka, you shall see the army of kings crushed with my discus. And overthrown by my enraged self, for the sake of Arjuna. Tomorrow the celestials, the Gandharvas, the Pisachas, the reptiles and the Rakshasas. Will all know me to be the true friend of Savyasachin. He that injures him (Arjuna) injures me; and he that follows him follows me also. With the help of your intelligence, do you identify Arjuna to be the half of my ownself. When the day dawns, O Daruka, equipping my best of chariots according to the rules of military science, you must bring it and follow me carefully. My mace Kaumodaki of celestial discus and my bow and arrows. make, my And many other implements of war-placing all these, O Suta, on my chariot and leaving room thereon for my standard and for heroic Garuda that adorns my car and yoking thereto my excellent steeds named Balahaka, Meghapuspa, Shaivya, Sugriva, having incased them in caparisons of gold of the effulgence of the solar orb and the fire and yourself donning your coat of mail, stay on it carefully. Having heard the shrille blast resembling the Rishabha note, of my conch Panchajanya, you will quickly come to me. In the course of a single day, O Daruka, I shall drive away the rage and the various woes of my cousin, the son of my paternal aunt. By every means, I shall so exert in battle, so that Vibhastu in battle.

BORI CE: 07-056-035

बलाहकं मेघपुष्पं सैन्यं सुग्रीवमेव च
युक्त्वा वाजिवरान्यत्तः कवची तिष्ठ दारुक

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-056-036

पाञ्चजन्यस्य निर्घोषमार्षभेणैव पूरितम्
श्रुत्वा तु भैरवं नादमुपयाया जवेन माम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-056-037

एकाह्नाहममर्षं च सर्वदुःखानि चैव ह
भ्रातुः पितृष्वसेयस्य व्यपनेष्यामि दारुक

BORI CE: 07-056-038

सर्वोपायैर्यतिष्यामि यथा बीभत्सुराहवे
पश्यतां धार्तराष्ट्राणां हनिष्यति जयद्रथम्

BORI CE: 07-056-039

यस्य यस्य च बीभत्सुर्वधे यत्नं करिष्यति
आशंसे सारथे तत्र भवितास्य ध्रुवो जयः

MN DUTT: 05-079-036

विश्वकर्मकृतैर्दिव्यैरश्वानपि विभूषितान्
बलाहकं मेघपुष्पं शैव्यं सुग्रीवमेव च
युक्तान् वाजिवरान् यत्तः कवचीतिष्ठ दारुका पाञ्चजन्यस्य निर्घोषमार्षभेणैव पूरितम्
श्रुत्वा च भैरवं नादमुपेयास्त्वं जवेन माम्
एकाह्राहममर्षं च सर्वदुःखानि चैव ह

MN DUTT: 05-079-037

भ्रातुः पैतृष्वसेयस्य व्यपनेष्यामि दारुक
सर्वोपायैर्यतिष्यामि हनिष्यति बीभत्सुराहवे
पश्यतां धार्तराष्ट्राणां हनिष्यति जयद्रथम्
यस्य यस्य च बीभत्सुर्वधे यत्नं करिष्यति
आशंसे सारसे तत्र भविताऽस्य ध्रुवो जयः

M. N. Dutt: And many other implements of war-placing all these, O Suta, on my chariot and leaving room thereon for my standard and for heroic Garuda that adorns my car and yoking thereto my excellent steeds named Balahaka, Meghapuspa, Shaivya, Sugriva, having incased them in caparisons of gold of the effulgence of the solar orb and the fire and yourself donning your coat of mail, stay on it carefully. Having heard the shrille blast resembling the Rishabha note, of my conch Panchajanya, you will quickly come to me. In the course of a single day, O Daruka, I shall drive away the rage and the various woes of my cousin, the son of my paternal aunt. By every means, I shall so exert in battle, so that Vibhastu in battle. May slay Jayadratha even before the very eyes of the Dhritarastras. All those for whose death Vibhatsu will strive, I tell your truly, will be slain and O charioteer, he will succeed in obtaining victory.

BORI CE: 07-056-040

दारुक उवाच
जय एव ध्रुवस्तस्य कुत एव पराजयः
यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान्

MN DUTT: 05-079-038

दारुक उवाच जय एव ध्रुवस्तस्य कुत एव पराजयः
यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान्

M. N. Dutt: Daruka said Victory is sure to him and whence can defeat come to him, whose charioteership you, O foremost men, have accepted.

BORI CE: 07-056-041

एवं चैतत्करिष्यामि यथा मामनुशाससि
सुप्रभातामिमां रात्रिं जयाय विजयस्य हि

MN DUTT: 05-079-039

एवं चैतत् करिष्यामि यथा मामनुशाससि
सुप्रभातामिमां रात्रिं जयाय विजयस्य हि

M. N. Dutt: I shall do what you will bid me do. This night will end ushering in a morning, that will bring victory for Vijaya.

Home | About | Back to Book 07 Contents | ← Chapter 55 | Chapter 57 →