Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 057

BORI CE: 07-057-001

संजय उवाच
कुन्तीपुत्रस्तु तं मन्त्रं स्मरन्नेव धनंजयः
प्रतिज्ञामात्मनो रक्षन्मुमोहाचिन्त्यविक्रमः

MN DUTT: 05-080-001

संजय उवाच कुन्तीपुत्रस्तु तं मन्त्रं स्मरन्नेव धनंजयः
प्रतिज्ञामात्मनो रक्षन् मुमोहाचिन्त्यविक्रमः

M. N. Dutt: Sanjaya said Then Dhananjaya the son of Kunti, possessed of inconceivable prowess thinking of how to redeem his vow, recollected the mantras (obtained from Vyasa); and soon was he lost of sleep.

BORI CE: 07-057-002

तं तु शोकेन संतप्तं स्वप्ने कपिवरध्वजम्
आससाद महातेजा ध्यायन्तं गरुडध्वजः

MN DUTT: 05-080-002

तं तु शोकेन संतप्तं स्वप्ने कपिवरध्वजम्
आससाद महातेजा ध्यायन्तं गरुडध्वजः

M. N. Dutt: Then the highly puissant god having the Garuda as an emblem on his banner, appeared before the ape-bannered Arjuna merged in thought and burning with grief, in his dream.

BORI CE: 07-057-003

प्रत्युत्थानं तु कृष्णस्य सर्वावस्थं धनंजयः
नालोपयत धर्मात्मा भक्त्या प्रेम्णा च सर्वदा

MN DUTT: 05-080-003

प्रत्युत्थानं च कृष्णस्य सर्वावस्थो धनंजयः
न लोपयति धर्मात्मा भक्त्या प्रेम्णा च सर्वदा

M. N. Dutt: The pious-souled Dhananjaya through the love and venevation he bore for Krishna, never failed under any circumstance, to rise up and advance a few steps for welcoming him.

BORI CE: 07-057-004

प्रत्युत्थाय च गोविन्दं स तस्मायासनं ददौ
न चासने स्वयं बुद्धिं बीभत्सुर्व्यदधात्तदा

MN DUTT: 05-080-004

प्रत्युत्थाय च गोविन्दं स तस्मा आसनं ददौ
न चासने स्वयं बुद्धिं बीभत्सुर्व्यदधात् तदा

M. N. Dutt: Standing up therefore (in his dream), he welcomed Govinda and offered him a seat, He himself however then did not think of resuming his own seat.

BORI CE: 07-057-005

ततः कृष्णो महातेजा जानन्पार्थस्य निश्चयम्
कुन्तीपुत्रमिदं वाक्यमासीनः स्थितमब्रवीत्

MN DUTT: 05-080-005

ततः कृष्णोमहातेजा जानन् पार्थस्य निश्चयम्
कुन्तीपुत्रमिदं वाक्यमासीनः स्थितमब्रवीत्

M. N. Dutt: Thus seated, Krishna of mighty energy, knowing what resolution Partha had formed, said these words to the son of Kunti, while the latter was standing before him.

BORI CE: 07-057-006

मा विषादे मनः पार्थ कृथाः कालो हि दुर्जयः
कालः सर्वाणि भूतानि नियच्छति परे विधौ

MN DUTT: 05-080-006

मा विषादे मनः पार्थ कृथाः कालो हि दुर्जयः
कालः सर्वाणि भूतानि नियच्छति परे विधौ

M. N. Dutt: O Son of Pritha, let not your heart give way to sorrow. Time is invincible. It is time that compels all creatures to take to the inevitable course.

BORI CE: 07-057-007

किमर्थं च विषादस्ते तद्ब्रूहि वदतां वर
न शोचितव्यं विदुषा शोकः कार्यविनाशनः

MN DUTT: 05-080-007

किमर्थे च विषादस्ते तद् ब्रूहि द्विपदां वर
न शोच्यं विदुषां श्रेष्ठ शोकः कार्यविनाशनः

M. N. Dutt: Tell me, O foremost of men. the cause of this your sorrow? O foremost of the learned, sorrow should not be indulged in, inasmuch as it overthrows the ends of life.

Corresponding verse not found in BORI CE

MN DUTT: 05-080-008

यत् तु कार्यं भवेत् कार्ये कर्मणा तत् समाचर
हीनचेष्टस्य यः शोकः स हि शत्रुर्धनंजय

M. N. Dutt: What should be done should be done (without hesitation). Do your duty with all endeavours, O Dhananjaya, the grief that deprives one of the power of acting, is indeed his greatest enemy.

BORI CE: 07-057-008

शोचन्नन्दयते शत्रून्कर्शयत्यपि बान्धवान्
क्षीयते च नरस्तस्मान्न त्वं शोचितुमर्हसि

MN DUTT: 05-080-009

शोचन् नन्दयते शत्रून् कर्शयत्यपि बान्धवान्
क्षीयते च नरस्तस्मान्न त्वं शोचितुमर्हसि

M. N. Dutt: A man giving way to grief delights his enemies and saddens his friends and himself becomes reduced in (strength). Therefore you should not grieve.

BORI CE: 07-057-009

इत्युक्तो वासुदेवेन बीभत्सुरपराजितः
आबभाषे तदा विद्वानिदं वचनमर्थवत्

MN DUTT: 05-080-010

इत्युक्तो वासुदेवेन बीभत्सुरपराजितः
आबभाषे तदा विद्वानिदं वचनमर्थवत्

M. N. Dutt: Having been thus spoken to by the son of Vasudeva, the invincible and learned Vibhatsu said these words of (grave) signification to the former

BORI CE: 07-057-010

मया प्रतिज्ञा महती जयद्रथवधे कृता
श्वोऽस्मि हन्ता दुरात्मानं पुत्रघ्नमिति केशव

MN DUTT: 05-080-011

मया प्रतिज्ञा महती जयद्रथवधे कृता
श्वोऽस्मि हन्ता दुरात्मानं पुत्रघ्नमिति केशव

M. N. Dutt: I have taken a terrible oath in vowing to slaughter Jayadratha. Tomorrow shall I slay, O Keshava that wicked-souled slayer of my son.

BORI CE: 07-057-011

मत्प्रतिज्ञाविघातार्थं धार्तराष्ट्रैः किलाच्युत
पृष्ठतः सैन्धवः कार्यः सर्वैर्गुप्तो महारथैः

MN DUTT: 05-080-012

मत्प्रतिज्ञाविघातार्थं धार्तराष्ट्रः किलाच्युत
पृष्ठतः सैन्धवः कार्यः सर्वैर्गुप्तो महारथैः

M. N. Dutt: Surely, O undeteriorating one, in order to frustrate that resolution of mine, the partisans of Dhritarashtra will place the ruler of the Sindhus in their furthest rear and have him protected by all their mighty car-warriors.

BORI CE: 07-057-012

दश चैका च ताः कृष्ण अक्षौहिण्यः सुदुर्जयाः
प्रतिज्ञायां च हीनायां कथं जीवेत मद्विधः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-080-013

दश चैका चताः कृष्ण अक्षौहिण्यः सुदुर्जयाः
हतावशेषास्तत्रेमा हन्त माधव संख्यया

M. N. Dutt: Alas! O Mahadeva, their invincible army of one and ten Akshauhini strong, consists of the remnants of their soldiers (slain during the last compaign).

Corresponding verse not found in BORI CE

MN DUTT: 05-080-014

ताभिः परिवृतः संख्ये सर्वेश्चैव महारथैः
कथं शक्येत संद्रष्टुं दुरात्मा कृष्ण सैन्धवः

M. N. Dutt: Surrounded by all these troops, as also by all their mighty car-warriors, how could that wicked-souled ruler of the Sindhus, O Krishna, be seen (by us)?

Corresponding verse not found in BORI CE

MN DUTT: 05-080-015

प्रतिज्ञापारणं चापि न भविष्यति केशव
प्रतिज्ञायां च हीनायां कथं जीवेत मद्विधः

M. N. Dutt: Me seems, O Keshava, I shall not be able to fulfill my vow. And why should one like myself who could not redeem his promises, bear the burden of his life?

BORI CE: 07-057-013

दुःखोपायस्य मे वीर विकाङ्क्षा परिवर्तते
द्रुतं च याति सविता तत एतद्ब्रवीम्यहम्

MN DUTT: 05-080-016

दुःखोपायस्य मे वीर विकाङ्क्षा परिवर्तते
द्रुतं च याति सविता तत एतद् ब्रवीम्यहम्

M. N. Dutt: O hero, despondency stares me at the face, me whose only consolation now is in grief. I also tell you this that (during this period of the year) the sun runs his heavenly course swiftly.

BORI CE: 07-057-014

शोकस्थानं तु तच्छ्रुत्वा पार्थस्य द्विजकेतनः
संस्पृश्याम्भस्ततः कृष्णः प्राङ्मुखः समवस्थितः

MN DUTT: 05-080-017

पार्थस्य द्विजकेतनः
संस्पृश्याम्भस्ततः कृष्णः प्राङ्मुखः समवस्थितः

M. N. Dutt: Then Krishna that foremost of the twiceborn ones, having heard of the source of Partha's sorrow, touched water and sat there with his face turned towards the East.

BORI CE: 07-057-015

इदं वाक्यं महातेजा बभाषे पुष्करेक्षणः
हितार्थं पाण्डुपुत्रस्य सैन्धवस्य वधे वृतः

MN DUTT: 05-080-018

इदं वाक्यं महातेजा बभाषे पुष्करेक्षणः
हितार्थं पाण्डुपुत्रस्य सैन्धवस्य वधे कृती

M. N. Dutt: Thereafter that highly puissant one of eyes like lotus-petals, said these words, for the welfare of Pandu's son who had resolved upon the slaughter of the Sindhu king.

BORI CE: 07-057-016

पार्थ पाशुपतं नाम परमास्त्रं सनातनम्
येन सर्वान्मृधे दैत्याञ्जघ्ने देवो महेश्वरः

MN DUTT: 05-080-019

पार्थ पाशुपतं नाम परमास्त्रं सनातनम्
येन सर्वान् मृधे दैत्याञ्जघ्ने देवो महेश्वरः

M. N. Dutt: "O Son of Pritha, there is a weapon excellent and eternal known by the name of Pasupata. By means of this weapon the god Mahesvare (in days gone by) slew all the Daityas in battle.

BORI CE: 07-057-017

यदि तद्विदितं तेऽद्य श्वो हन्तासि जयद्रथम्
अथ ज्ञातुं प्रपद्यस्व मनसा वृषभध्वजम्

MN DUTT: 05-080-020

शोकस्थानं तु तच्छ्रुत्वा यदि तद् विदितं तेऽद्यश्वो हन्तासि जयद्रथम्
अथाज्ञातं प्रपद्यस्व मनसा वृषभध्वजम्

M. N. Dutt: If today it be with your recollection, then tomorrow you will be able to slay Jayadratha. If it is unknown to you now, then do you worship in you mind the god having the bull for his emblein.

BORI CE: 07-057-018

तं देवं मनसा ध्यायञ्जोषमास्स्व धनंजय
ततस्तस्य प्रसादात्त्वं भक्तः प्राप्स्यसि तन्महत्

MN DUTT: 05-080-021

तं देवं मनसा ध्यात्वा जोषमास्व धनंजय
ततस्तस्य प्रसादात् त्वं भक्तः प्राप्स्यसि तन्महत्

M. N. Dutt: Meditating on that god in your mind. do you hold communion with him. You are his devotee and in this way, through his grace only, can you expect to obtain that valuable treasure (Pasupata weapon).”

BORI CE: 07-057-019

ततः कृष्णवचः श्रुत्वा संस्पृश्याम्भो धनंजयः
भूमावासीन एकाग्रो जगाम मनसा भवम्

MN DUTT: 05-080-022

ततः कृष्णवचः श्रुत्वा संस्पृश्याम्भो धनंजयः
भूमावासीन एकाग्रो जगाम मनसा भवम्

M. N. Dutt: Thereupon, having heard Krishna's words and having rinsed his mouth with water, Dhananjaya sat down on the ground; and with a singleness of heart, began to adore Siva (in his mind).

BORI CE: 07-057-020

ततः प्रणिहिते ब्राह्मे मुहूर्ते शुभलक्षणे
आत्मानमर्जुनोऽपश्यद्गगने सहकेशवम्

MN DUTT: 05-080-023

ततः प्रणिहितो ब्राह्ये मुहूर्ते शुभलक्षणे
आत्मानमर्जुनोऽपश्यद् गगने सहकेशवम्

M. N. Dutt: Thus rapt up in meditation, Arjuna saw himself and Keshava roving in the skies, just when the hour Brahma of auspicious indication set in.

BORI CE: 07-057-021

ज्योतिर्भिश्च समाकीर्णं सिद्धचारणसेवितम्
वायुवेगगतिः पार्थः खं भेजे सहकेशवः

BORI CE: 07-057-022

केशवेन गृहीतः स दक्षिणे विभुना भुजे
प्रेक्षमाणो बहून्भावाञ्जगामाद्भुतदर्शनान्

BORI CE: 07-057-023

उदीच्यां दिशि धर्मात्मा सोऽपश्यच्छ्वेतपर्वतम्
कुबेरस्य विहारे च नलिनीं पद्मभूषिताम्

BORI CE: 07-057-024

सरिच्छ्रेष्ठां च तां गङ्गां वीक्षमाणो बहूदकाम्
सदापुष्पफलैर्वृक्षैरुपेतां स्फटिकोपलाम्

BORI CE: 07-057-025

सिंहव्याघ्रसमाकीर्णां नानामृगगणाकुलाम्
पुण्याश्रमवतीं रम्यां मनोज्ञाण्डजसेविताम्

MN DUTT: 05-080-024

पुण्यं हिमवतः पादं मणिमन्तं च पर्वतम्
ज्योतिर्भिश्च समाकीर्णं सिद्धचारणसेवितम्
वायुवेगगतिः पार्थः खं भेजे सहकेशवः
केशवेन गृहीत: स दक्षिणे विभुना भुजे

MN DUTT: 05-080-025

प्रेक्षमाणो बहून् भावाञ्जगामाद्भुतदर्शनान्
उदीच्यां दिशि धर्मात्मासोऽपश्यच्छ्वेतपर्वतम्

MN DUTT: 05-080-026

कुबेरस्य विहारे च नलिनी पद्मभूषिताम्
सरिच्छेष्ट्रां च तां गङ्गां वीक्षमाणो बहूदकाम्

MN DUTT: 05-080-027

सदा पुष्पफलैर्वृक्षरुपेतां स्फटिकोपलाम्
सिंहव्याघ्रसमाकीर्णो नानामृगसमाकुलाम्
पुण्याश्रमवती रम्यां मनोज्ञाण्डजसेविताम्
मन्दरस्य प्रदेशांश्च किन्नरोद्गीतनादितान्

M. N. Dutt: Then it seemed that Parth held by his right arın by the lord Keshava and endued with the fleetness of the wind, reached the root of the sacred Himavat mountain teeming with gems, abounding in luminous objects and inhabited by Siddhas and Charanas. He was then accompanied by Keshava. It seemed that he saw, as he went, many wonderful sight and objects; that one of righteous soul then saw on the Northern direction the white mountain. He beheld in the pleasure-garden of Kubera, the delightful lake adorned with lotuses. He also beheld that most excellent of rivers namely Ganga of copious waters. Then he saw the regions about the Mandara mountains, regions that abounded in trees bearing blossoms and fruits; that were covered with pebbles and transparent crystals, that were infested with lions and tigers; that abounded in many other animals, that contained many sacred hermitages; that were charming; that there frequented by beautiful birds and that ever rang with the melodious songs of the Kinnaras.

BORI CE: 07-057-026

मन्दरस्य प्रदेशांश्च किंनरोद्गीतनादितान्
हेमरूप्यमयैः शृङ्गैर्नानौषधिविदीपितान्
तथा मन्दारवृक्षैश्च पुष्पितैरुपशोभितान्

MN DUTT: 05-080-028

हेमरूप्यमयैः शृङ्गै नौषधिविदीपितान्
तथा मन्दारवृक्षेश्च पुष्पितैरुपशोभितान्

M. N. Dutt: The mountain itself was graced with gold and silver peaks blazing with various herbs and Oshadhis; and it was beautiful with numerous Mandara trees decked with blossoms.

BORI CE: 07-057-027

स्निग्धाञ्जनचयाकारं संप्राप्तः कालपर्वतम्
पुण्यं हिमवतः पादं मणिमन्तं च पर्वतम्
ब्रह्मतुङ्गं नदीश्चान्यास्तथा जनपदानपि

MN DUTT: 05-080-029

ग्निग्धाञ्जनचयाकारं सम्प्राप्तः कालपर्वतम्
ब्रह्मतुङ्गं नदीश्चान्यास्तथा जनपदानपि

M. N. Dutt: He then arrived at the black mountains that looked like a heap of collyrium and after that, at the Brahmatunga, at many rivers and at many countries.

BORI CE: 07-057-028

सुशृङ्गं शतशृङ्गं च शर्यातिवनमेव च
पुण्यमश्वशिरःस्थानं स्थानमाथर्वणस्य च

MN DUTT: 05-080-030

स तुङ्गं शत शृङ्गं च शर्यातिवनमेव च
पुण्यमश्वशिरःस्थानं स्थानमाथर्वणस्य च

M. N. Dutt: He then reached the Sutunga and the Shatashringa hills and the woods known by the name of Sharyati. Then he went to the holy place called Ashvashiras and also to the one known by the name of Artharvana.

BORI CE: 07-057-029

वृषदंशं च शैलेन्द्रं महामन्दरमेव च
अप्सरोभिः समाकीर्णं किंनरैश्चोपशोभितम्

MN DUTT: 05-080-031

वृषदंशं च शैलेन्द्र महामन्दरमेव च
अप्सरोभिः समाकीर्णं किन्नरैचोपशोभितम्

M. N. Dutt: Then he arrived at that foremost of hills known as Vrisha-Dansha and also the hill called the great Mandara, both of which were thickly peopled by the Apsaras and beautified by the Kinnaras.

BORI CE: 07-057-030

तांश्च शैलान्व्रजन्पार्थः प्रेक्षते सहकेशवः
शुभैः प्रस्रवणैर्जुष्टान्हेमधातुविभूषितान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-057-031

चन्द्ररश्मिप्रकाशाङ्गीं पृथिवीं पुरमालिनीम्
समुद्रांश्चाद्भुताकारानपश्यद्बहुलाकरान्

MN DUTT: 05-080-032

तस्मिशैले व्रजन् पार्थः सकृष्णः समवेक्षता शुभैः प्रस्रवणैजुष्टां हेमधातुविभूषिताम्
चन्द्ररश्मिप्रकाशाङ्गी पृथिवीं पुरमालिनीम्
समुद्रांश्चाद्भुताकारानपश्यद् बहुलाकरान्

M. N. Dutt: Then roaming on that hill in the company of Krishna, Pritha's son beheld a plot of earth abounding in soothing springs, teeming with gold and other minerals, burning with the effulgence of the sun or moon and possessing a large number towns and cities. He also beheld various seas and numerous rich mines of wealth.

BORI CE: 07-057-032

वियद्द्यां पृथिवीं चैव पश्यन्विष्णुपदे व्रजन्
विस्मितः सह कृष्णेन क्षिप्तो बाण इवात्यगात्

MN DUTT: 05-080-033

वियद् द्यां पृथिवीं चैव तथा विष्णुपदं व्रजन्
विस्मितः सह कृष्णोन क्षिप्तो बाण इवाभ्यगात्

M. N. Dutt: Then wandering through the sky the firmament and the earth, he arrived at Vishnupada; there struck with admiration and like an arrow shot from the bow, he came down with Krishna.

BORI CE: 07-057-033

ग्रहनक्षत्रसोमानां सूर्याग्न्योश्च समत्विषम्
अपश्यत तदा पार्थो ज्वलन्तमिव पर्वतम्

MN DUTT: 05-080-034

ग्रहनक्षत्रसोमानां सूर्याग्न्योश्च समत्विषम्
अपश्यत तदा पार्थो ज्वलन्तमिव पर्वतम्

M. N. Dutt: Partha then beheld a mountain blazing as if with the effulgence of the planets, the stars, the moon, the sun and the fire.

BORI CE: 07-057-034

समासाद्य तु तं शैलं शैलाग्रे समवस्थितम्
तपोनित्यं महात्मानमपश्यद्वृषभध्वजम्

MN DUTT: 05-080-035

स्मासाद्य तु तं शैलं शैलाग्रे समवस्थितम्
तपोनित्यं महात्मानमपश्यद् वृषभध्वजम्

M. N. Dutt: Having reached that hill he beheld that high-souled Divinity having the bull for his emblem on the banner, seated on its peak and lost in contemplation.

BORI CE: 07-057-035

सहस्रमिव सूर्याणां दीप्यमानं स्वतेजसा
शूलिनं जटिलं गौरं वल्कलाजिनवाससम्

MN DUTT: 05-080-036

सहस्रमिव सूर्याणां दीप्यमानं स्वतेजसा
शूलिनं जटिलं गौरं वल्कलाजिनवाससम्

M. N. Dutt: He saw the god burning in his own energy like a thousand suns; holding the trident; with matted locks on his head; of milk-white complexion; and wearing barks and tiger skins.

BORI CE: 07-057-036

नयनानां सहस्रैश्च विचित्राङ्गं महौजसम्
पार्वत्या सहितं देवं भूतसंघैश्च भास्वरैः

MN DUTT: 05-080-037

नयनानां सहस्रश्च विचित्राङ्गं महौजसम्
पार्वत्या सहितं देवं भूतसंधैश्च भास्वरैः

M. N. Dutt: He was the highly puissant god having his body rendered beautiful with a thousand eyes; and in company with Parvati and numerous other beings of great effulgence.

BORI CE: 07-057-037

गीतवादित्रसंह्रादैस्ताललास्यसमन्वितम्
वल्गितास्फोटितोत्क्रुष्टैः पुण्यगन्धैश्च सेवितम्

MN DUTT: 05-080-038

गीतवादित्रसंनादैर्हास्यलास्यसमन्वितम्
वल्गितास्फोटितोत्क्रुष्टैः पुण्यैर्गन्धैश्च सेवितम्

M. N. Dutt: The dependents of the god were engaged in singing, in playing upon musical instruments, in dancing, in laughing, in frolicking about and stricking and clapping their palms. The place was also made fragrant with perfumes.

BORI CE: 07-057-038

स्तूयमानं स्तवैर्दिव्यैर्मुनिभिर्ब्रह्मवादिभिः
गोप्तारं सर्वभूतानामिष्वासधरमच्युतम्

MN DUTT: 05-080-039

स्तूयमानं स्तवैद्रिव्यैर्ऋषिभिर्ब्रह्मवादिभिः
गोप्तारं सर्वभूतानामिष्वासधरमच्युतम्

M. N. Dutt: Arjuna then beheld that protector of all creatures, that undeteriorating wielder of the bow (Pinaka), eulogised with beautiful panegyrics by the sages and the reciters of the Vedas.

BORI CE: 07-057-039

वासुदेवस्तु तं दृष्ट्वा जगाम शिरसा क्षितिम्
पार्थेन सह धर्मात्मा गृणन्ब्रह्म सनातनम्

MN DUTT: 05-080-040

वासुदेवस्तु तं दृष्ट्वा जगाम शिरसा क्षितिम्
पार्थेन सह धर्मात्मा गृणन् ब्रह्म सनातनम्

M. N. Dutt: Beholding the god, the pious-souled son of Vasudeva, together with the son of Pritha, saluted him by touching the earth with his head; and he uttered then the eternal verses from the Vedas.

BORI CE: 07-057-040

लोकादिं विश्वकर्माणमजमीशानमव्ययम्
मनसः परमां योनिं खं वायुं ज्योतिषां निधिम्

BORI CE: 07-057-041

स्रष्टारं वारिधाराणां भुवश्च प्रकृतिं पराम्
देवदानवयक्षाणां मानवानां च साधनम्

BORI CE: 07-057-042

योगिनां परमं ब्रह्म व्यक्तं ब्रह्मविदां निधिम्
चराचरस्य स्रष्टारं प्रतिहर्तारमेव च

BORI CE: 07-057-043

कालकोपं महात्मानं शक्रसूर्यगुणोदयम्
अवन्दत तदा कृष्णो वाङ्मनोबुद्धिकर्मभिः

MN DUTT: 05-080-041

लोकार्दि विश्वकर्माणमजमीशानमव्ययम्
मनसः परमं योनि खं वायुं ज्योतिषां निधिम्
स्रष्टारं वारिधाराणां भुवश्च प्रकृति पराम्
देवदानवयक्षाणां मानवानां च साधनम्
योगानां च परं धाम दृष्टं ब्रह्मविदां निधिम्
चराचरस्य स्रष्टारं प्रतिहारमेव च
कालकोपं महात्मानं शक्रसूर्यगुणोदयम्
ववन्दे तं तदा कृष्णो वाङ्मनोबुद्धिकर्मभिः

M. N. Dutt: Then Krishna adored with his speech, his mind, his intellect and his acts that origin of the worlds; that creator of the universe; that unborn divinity; that lord paramount; that undeteriorating che; that primary source from which the mind has sprung; that receptacle of the space, the wind and the luminary bodies; that creator of the rain; that primordial essence of the earth; that one worthy of the reverence of the celestials, the Danavas, the Yakshas and the human beings; that one who is the highest Brahma realised by the Yogins; that protector of those versed in the Vedas; that creator and destroyer of the mobile and immobile creatures, that God whose anger is destruction; that supreme soul; that one who is equal to Shakra or the sun.

BORI CE: 07-057-044

यं प्रपश्यन्ति विद्वांसः सूक्ष्माध्यात्मपदैषिणः
तमजं कारणात्मानं जग्मतुः शरणं भवम्

MN DUTT: 05-080-042

यं प्रपद्यन्ति विद्वांसः सूक्ष्माध्यात्मपदैषिणः
तमजं कारणात्मानं जग्मतुः शरणं भवम्

M. N. Dutt: Then Krishna and Arjuna sought the protection of that Bhava who is uncreate the unmanifest cause and whom sages learned in the Vedas worship when they desire to obtain the subtle and spiritual existence.

BORI CE: 07-057-045

अर्जुनश्चापि तं देवं भूयो भूयोऽभ्यवन्दत
ज्ञात्वैकं भूतभव्यादिं सर्वभूतभवोद्भवम्

MN DUTT: 05-080-043

अर्जुनश्चापि तं देवं भूयो भूयोऽप्यवन्दता ज्ञात्वा तं सर्वभूतादि भूतभव्यभवोद्भवम्

M. N. Dutt: Arjuna also worshipped that Deity over and over again, knowing him to be origin of all creatures and the cause of the Past, the Present and the Future.

BORI CE: 07-057-046

ततस्तावागतौ शर्वः प्रोवाच प्रहसन्निव
स्वागतं वां नरश्रेष्ठावुत्तिष्ठेतां गतक्लमौ
किं च वामीप्सितं वीरौ मनसः क्षिप्रमुच्यताम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-080-044

ततस्तावागतौ दृष्ट्वा नरनारायणावुभौ
सुप्रसन्नमनाः शर्वः प्रोवाच प्रहसन्निव

M. N. Dutt: Then beholding them two, viz., Nara and Narayana come to him, Sharva with a delightful heart said these words, as if smiling the whileस्वागतं वो नरश्रेष्ठावुत्तिष्ठेतां गतक्लमौ।

Corresponding verse not found in BORI CE

MN DUTT: 05-080-045

किं च वामीप्सितं वीरौ मनसः क्षिप्रमुच्यताम्

M. N. Dutt: All hail, O you two foremost of men! Arise and let the fatigue of your journey be shaken off. Tell me soon that things your minds earn after, O you heroes!

BORI CE: 07-057-047

येन कार्येण संप्राप्तौ युवां तत्साधयामि वाम्
व्रियतामात्मनः श्रेयस्तत्सर्वं प्रददानि वाम्

MN DUTT: 05-080-046

येन कार्येण सम्प्राप्तौ युवां तत् साधयामि किम्
वियतामात्मनः श्रेयस्तत् सर्वे प्रददानि वाम्

M. N. Dutt: What business of yours has brought you here? I will perform it. Ask for the boon that will benefit you? I will grant all your desire.

BORI CE: 07-057-048

ततस्तद्वचनं श्रुत्वा प्रत्युत्थाय कृताञ्जली
वासुदेवार्जुनौ शर्वं तुष्टुवाते महामती

MN DUTT: 05-080-047

ततस्तद् वचनं श्रुत्वा प्रत्युत्थाय कृताञ्जली
वासुदेवार्जुनौ सर्वं तुष्टुवाते महामती
भक्त्या स्तवेन दिव्येन महात्मानाविनिन्दितौ

M. N. Dutt: Hearing these words of the god, Vasudeva and Arjuna rose up with their palms folded;

Corresponding verse not found in BORI CE

MN DUTT: 05-080-048

M. N. Dutt: and they both endued with great intelligence and of unblamable character, out of reverence, began to eulogise the high-souled Sharva with beautiful panegyrics.

BORI CE: 07-057-049

नमो भवाय शर्वाय रुद्राय वरदाय च
पशूनां पतये नित्यमुग्राय च कपर्दिने

MN DUTT: 05-080-049

कृष्णार्जुनावूचतुः नमो भवाय शर्वाय रुद्राय वरदाय च
पशूनां पतये नित्यमुग्राय च कपर्दिने

M. N. Dutt: Krishna and Arjuna said Salutation to Bhava, to Sharva and to Rudra the giver of all boons; to the lord of all animate beings; to him who is known as Kapardin; to the great Divinity.

BORI CE: 07-057-050

महादेवाय भीमाय त्र्यम्बकाय च शंभवे
ईशानाय भगघ्नाय नमोऽस्त्वन्धकघातिने

MN DUTT: 05-080-050

महादेवाय भीमाय त्र्यम्बकाय च शान्तये
ईशानाय मखघ्नाय नमोऽस्त्वन्धकघातिने

M. N. Dutt: To Bhima; to the three-eyed god who is identical with peace; to Isha and to him who annihilates all pride engendered by the possession of prosperity. Salutation to the slayer of Andhaka;

BORI CE: 07-057-051

कुमारगुरवे नित्यं नीलग्रीवाय वेधसे
विलोहिताय धूम्राय व्याधायानपराजिते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-080-051

कुमारगुरवे तुभ्यं नीलग्रीवाय वेधसे
पिनाकिने हविष्याय सत्याय विभवे सदा

M. N. Dutt: To the father of the Kumara (Kartikeya); unto him of blue neck and of great intelligence; unto the wielder of the Pinaka bow; unto the !.avisya; unto him who is ever attended with truth and prosperity.

BORI CE: 07-057-052

नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे
हन्त्रे गोप्त्रे त्रिनेत्राय व्याधाय वसुरेतसे

BORI CE: 07-057-053

अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च
वृषध्वजाय पिङ्गाय जटिने ब्रह्मचारिणे

BORI CE: 07-057-054

तप्यमानाय सलिले ब्रह्मण्यायाजिताय च
विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते

BORI CE: 07-057-055

नमो नमस्ते सेव्याय भूतानां प्रभवे सदा
ब्रह्मवक्त्राय शर्वाय शंकराय शिवाय च

BORI CE: 07-057-056

नमोऽस्तु वाचस्पतये प्रजानां पतये नमः
नमो विश्वस्य पतये महतां पतये नमः

MN DUTT: 05-080-052

विलोहिताय धूम्राय व्याधायानपराजिते
नित्यनीलशिखण्डाय शूलिने दिव्यचक्षुषे
होने पोत्रे त्रिनेत्राय व्याधाय वसुरेतसे
अचिनत्यायाम्बिकाभर्ने सर्वदेवस्तुताय च
वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे
तप्यमानाय सलिले ब्रह्मण्यायाजिताय च
विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते
नमो नमस्ते सेव्याय भूतानां प्रभवे सदा

MN DUTT: 05-080-053

ब्रह्मवक्त्राय सर्वाय शङ्कराय शिवाय च
नमोऽस्तु वाचस्पतये प्रजानां पतये नमः

MN DUTT: 05-080-054

नमो विश्वस्य पतये महतां पतये नमः
नमः सहस्रशिरसे सहस्रभुजमृत्यवे

M. N. Dutt: To him who is red; who is tawny, who is the hunter in disguise; and who is unvanquished; unto his who possesses blue locks, who wields the trident, who is omniscient; unto him who is the Hotri and the Pitri; unto him of three-eyes, who is disease and whose vital seed is fire itself; unto him who is inconceivable, who is the lord of the goddess Ambika; who receives homage from all creatures; whose emblem is the bull; whose head is shaved and who wears matted locks and who is again a Brahmacharin, unto him who performs ascetic austerities in the waters, who is devote to the study of the Vedas and who is unvanquished. Unto him who is the soul of the universe, its creator and remains pervading it. Salutation unto him worthy of the homage of all creatures and the origin of all creatures; unto the Brahmachakra, the Sharva, the Shankara and Shiva. Salutations be unto him who is the lord of speech and the master of the created beings; salutation unto the lord of the universe and of the great people. Salutations unto him of thousand heads who possesses a thousand arms and who is Death himself. Salutations unto him of thousand eyes and legs, whose deeds are countless.

BORI CE: 07-057-057

नमः सहस्रशिरसे सहस्रभुजमन्यवे
सहस्रनेत्रपादाय नमोऽसंख्येयकर्मणे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-057-058

नमो हिरण्यवर्णाय हिरण्यकवचाय च
भक्तानुकम्पिने नित्यं सिध्यतां नौ वरः प्रभो

MN DUTT: 05-080-055

सहस्रनेत्रपादाय नमोऽसंख्येयकर्मणे
नमो हिरण्यवर्णाय हिरण्यकवचाय च
भक्तानुकम्पिने नित्यं सिध्यतां नो वरः प्रभौ

M. N. Dutt: Salutations unto him of the complexion of gold, who is clad in a armour of gold; and unto him who is ever gracious upon his devotees. O lord let our desires be fulfilled.

BORI CE: 07-057-059

एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः
प्रसादयामास भवं तदा ह्यस्त्रोपलब्धये

MN DUTT: 05-080-056

संजय उवाच एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः
प्रसादयामास भवं तदा शस्त्रोपलब्धये

M. N. Dutt: Sanjaya said Thus having eulogised the great god, Arjuna and the son of Vasudeva began to propitiate the former for obtaining the weapon (Pasupata) from him.

BORI CE: 07-057-060

ततोऽर्जुनः प्रीतमना ववन्दे वृषभध्वजम्
ददर्शोत्फुल्लनयनः समस्तं तेजसां निधिम्

MN DUTT: 05-081-001

संजय उवाच ततः पार्थः प्रसन्नात्मा प्राञ्जलिर्वृषभध्वजम्
ददर्शोत्फुल्लनयनः समस्तं तेजसां निधिम्

M. N. Dutt: Sanjaya said Then the son of Pritha with a delightful soul and joined palms and eyes expanded in amazement, gazed at the god having the bull for his banner-mark and the receptacle of all energies.

BORI CE: 07-057-061

तं चोपहारं स्वकृतं नैशं नैत्यकमात्मनः
ददर्श त्र्यम्बकाभ्याशे वासुदेवनिवेदितम्

MN DUTT: 05-081-002

तं चोपहारं सुकृतं नैशं नैत्यकमात्मना
ददर्श त्र्यम्बकाभ्याशे वासुदेवनिवेदितम्

M. N. Dutt: He then beheld by the side of the three-eyed god, the offerings he used to make, every night, to the son of Vasudeva.

BORI CE: 07-057-062

ततोऽभिपूज्य मनसा शर्वं कृष्णं च पाण्डवः
इच्छाम्यहं दिव्यमस्त्रमित्यभाषत शंकरम्

MN DUTT: 05-081-003

ततोऽभिपूज्य मनसा कृष्णं शर्वं च पाण्डवः
इच्छाम्यहं दिव्यमस्त्रमित्यभाषत शङ्करम्

M. N. Dutt: Thereafter that son of Pandu having worshipped in his mind both Sharva and Krishna, said unto the gold Sankara-'I desire to have the celestial weapon (Pasupata)!'

BORI CE: 07-057-063

ततः पार्थस्य विज्ञाय वरार्थे वचनं प्रभुः
वासुदेवार्जुनौ देवः स्मयमानोऽभ्यभाषत

MN DUTT: 05-081-004

ततः पार्थस्य विज्ञाय वरार्थे वचनं तदा
वासुदेवार्जुनौ देवः स्मयमानोऽभ्यभाषत

M. N. Dutt: Then having heard the words of Pritha's son, that disclosed that boon he wanted, the god (Mahadeva) with a smile, thus replied to Vasudeva's son and Arjunaस्वागतं वां नरश्रेष्ठौ विज्ञातं मनसेप्सितम्।

Corresponding verse not found in BORI CE

MN DUTT: 05-081-005

वेन कामेन सम्प्राप्तौ भवद्भ्यां तं ददाम्यहम्

M. N. Dutt: All hail, O you two foremost of men, I have known the desire of your hearts; I shall grant even that desire of yours which has brought you both here.

BORI CE: 07-057-064

सरोऽमृतमयं दिव्यमभ्याशे शत्रुसूदनौ
तत्र मे तद्धनुर्दिव्यं शरश्च निहितः पुरा

MN DUTT: 05-081-006

सरोऽसृतमयं दिव्यमभ्याशे शत्रुसूदनौ
तत्र मे तद् धनुर्दिव्यं शश्च निहितः पुरा

M. N. Dutt: You slayers of foes, there is a heavenly lake of nectar not far from this place; in days gone by, I laid down my celestial bow and arrows there.

BORI CE: 07-057-065

येन देवारयः सर्वे मया युधि निपातिताः
तत आनीयतां कृष्णौ सशरं धनुरुत्तमम्

MN DUTT: 05-081-007

येन देवारयः सर्वे मया युधि निपातिताः
तत आनीयतां कृष्णौ सशरं धनुरुत्तमम्

M. N. Dutt: With that bow and arrow, I slew in battle all the enemies of the gods. From that lake bring, O Krishnas, that excellent bow and arrow of mine.

BORI CE: 07-057-066

तथेत्युक्त्वा तु तौ वीरौ तं शर्वं पार्षदैः सह
प्रस्थितौ तत्सरो दिव्यं दिव्याश्चर्यशतैर्वृतम्

MN DUTT: 05-081-008

अथेत्युक्त्वा तु तौ वीरौ सर्वपारिषदैः सह
प्रस्थितौ तत्सरो दिव्यं दिव्यैश्वर्यशतैर्युतम्

M. N. Dutt: Thereupon saying 'year to the words of Siva, the two heroes with all their followers, went to that celestial lake possessed hundreds of celestial wonders.

BORI CE: 07-057-067

निर्दिष्टं यद्वृषाङ्केन पुण्यं सर्वार्थसाधकम्
तज्जग्मतुरसंभ्रान्तौ नरनारायणावृषी

MN DUTT: 05-081-009

निर्दिष्टं यद् वृषाङ्केण पुण्यं सर्वार्थसाधकम्
तौ जग्मतुरसम्भ्रान्तौ नरनारायणावृषी

M. N. Dutt: Then those two sages Nara and Narayana fearlessly went to that holy lake capable of fulfilling all desires, that had been indicated by the god having the bull for his emblem.

BORI CE: 07-057-068

ततस्तु तत्सरो गत्वा सूर्यमण्डलसंनिभम्
नागमन्तर्जले घोरं ददृशातेऽर्जुनाच्युतौ

MN DUTT: 05-081-010

ततस्तौ तत् सरो गत्वा सूर्यमण्डलसंनिभम्
नागमन्तर्जले घोरं ददृशातेऽर्जुनाच्युतौ

M. N. Dutt: Thereafter Arjuna and the undeteriorating Krishna having repaired to that lake of the effulgence of the solar disc, saw in its waters a terrible serpent.

BORI CE: 07-057-069

द्वितीयं चापरं नागं सहस्रशिरसं वरम्
वमन्तं विपुलां ज्वालां ददृशातेऽग्निवर्चसम्

MN DUTT: 05-081-011

द्वितीयं चापरं नाग सहस्रशिरसं वरम्
मन्तं विपुला ज्वाला ददृशातेऽग्निवर्चसम्

M. N. Dutt: They also saw there another foremost of snakes possessing a thousands hoods, of the effulgence of fire; it was then vomiting terrible flames.

BORI CE: 07-057-070

ततः कृष्णश्च पार्थश्च संस्पृश्यापः कृताञ्जली
तौ नागावुपतस्थाते नमस्यन्तौ वृषध्वजम्

MN DUTT: 05-081-012

ततः कृष्णश्च पार्थश्च संस्पृश्याम्भः कृताञ्जली
तौ नागावुपतस्थाते नमस्यन्तौ वृषध्वजम्

M. N. Dutt: Then Krishna and Partha, having touched water and having folded their palms and saluted the god having the bull of his emblem, approached those snakes.

BORI CE: 07-057-071

गृणन्तौ वेदविदुषौ तद्ब्रह्म शतरुद्रियम्
अप्रमेयं प्रणमन्तौ गत्वा सर्वात्मना भवम्

MN DUTT: 05-081-013

गृणन्तौ वेदविद्वांसौ तद् ब्रह्म शतरुद्रियम्
अप्रमेयं प्रणमतो गतवा सर्वात्मना भवम्

M. N. Dutt: As they approached the snakes, learned as they were in the Vedas, they recited the hundred slokas in the Veda to the praise of Rudra, saluting all the time with all their heart, Bhava of infinite might. arrow

BORI CE: 07-057-072

ततस्तौ रुद्रमाहात्म्याद्धित्वा रूपं महोरगौ
धनुर्बाणश्च शत्रुघ्नं तद्द्वंद्वं समपद्यत

MN DUTT: 05-081-014

ततस्तो रुद्रमाहात्म्याद्धित्वा रूपं महोरगौ
धुनर्बाणश्च शत्रुधं तद् द्वन्द्वंद्व समपद्यत

M. N. Dutt: Then through the charm of those adorations offered to Rudra, those two snakes forsook their snake forms and assumed the forms of a bow and arrow capable of slaying the enemy.

BORI CE: 07-057-073

ततो जगृहतुः प्रीतौ धनुर्बाणं च सुप्रभम्
आजह्रतुर्महात्मानौ ददतुश्च महात्मने

MN DUTT: 05-081-015

तौ तज्ज्गृहतुः प्रीतौ धनुर्बाणं च सुप्रभम्
आजह्रतुर्महात्मानौ ददतुश्च महात्मने

M. N. Dutt: Then highly delighted, they both took up those effulgent weapons, the bow and the arrow. Then those two high-souled ones, gave that bow and to the illustrious Mahadeva.

BORI CE: 07-057-074

ततः पार्श्वाद्वृषाङ्कस्य ब्रह्मचारी न्यवर्तत
पिङ्गाक्षस्तपसः क्षेत्रं बलवान्नीललोहितः

MN DUTT: 05-081-016

ततः पार्वाद् वृषाङ्कस्य ब्रह्मचारी न्यवर्तत
पिङ्गाक्षस्तपसः क्षेत्रं बलवान् नीललोहितः

M. N. Dutt: Thereafter from one of the sides of Siva's body, a Brahmacharin issued forth; his eyes were tawny and he seemed to be the refuge of all asceticism. Having blue throat and red hair, he was possessed of great energy.

BORI CE: 07-057-075

स तद्गृह्य धनुःश्रेष्ठं तस्थौ स्थानं समाहितः
व्यकर्षच्चापि विधिवत्सशरं धनुरुत्तमम्

MN DUTT: 05-081-017

स तद् गृह्य धनुःश्रेष्ठं तस्थौ स्थानं समाहितः
विचकर्षाथ विधिवत् सशरं धनुरुत्तमम्

M. N. Dutt: Then that Brahmacharin taking up that most excellent bow stood in the proper posture. And placing the arrow on the string he began to stretch the latter duly.

BORI CE: 07-057-076

तस्य मौर्वीं च मुष्टिं च स्थानं चालक्ष्य पाण्डवः
श्रुत्वा मन्त्रं भवप्रोक्तं जग्राहाचिन्त्यविक्रमः

MN DUTT: 05-081-018

तस्य मौर्वी च मुष्टिं च स्थानं चालक्ष्य पाण्डवः
श्रुत्वा मन्त्रं भवप्रोक्तं जग्राहाचिन्त्यविक्रमः

M. N. Dutt: Thereupon, seeing the mode of his grasping the bow, drawing the string, placing his legs and hearing also the mantras uttered by Bhava, Pandu's son of infinite prowess duly learnt them all.

BORI CE: 07-057-077

सरस्येव च तं बाणं मुमोचातिबलः प्रभुः
चकार च पुनर्वीरस्तस्मिन्सरसि तद्धनुः

MN DUTT: 05-081-019

स सरस्येव तं बाणं मुमोचातिबलः प्रभुः
चकार च पुनर्वीरस्तस्मिन् सरसि तद्धनुः

M. N. Dutt: When the mighty and powerful Brahmacharin, shot that arrow even to the lake whence it had been brought; he also threw that bow into the self-same lake.

BORI CE: 07-057-078

ततः प्रीतं भवं ज्ञात्वा स्मृतिमानर्जुनस्तदा
वरमारण्यकं दत्तं दर्शनं शंकरस्य च
मनसा चिन्तयामास तन्मे संपद्यतामिति

MN DUTT: 05-081-020

ततः प्रीतं भवं ज्ञात्वा स्मृतिमानर्जुनस्तदा
वरमारण्यके दत्तं दर्शनं शङ्करस्य च

M. N. Dutt: Thereupon Arjuna gifted with an accurate memory knowing that Bhavas was pleased with him and recollecting the boon the latter had accorded to him in the forest and the sight of his person he had vouchsafed to reveal to him.

Corresponding verse not found in BORI CE

MN DUTT: 05-081-021

मनसा चिन्तयामास तन्मे सम्पद्यतामिति
तस्य तन्मतमाज्ञाय प्रीतः प्रादाद् वरं भवः

M. N. Dutt: Desired in his mind that all this might be true, thinking-'May all this be productive of fruit.' Knowing this to be his desire, Bhava pleased with him, gave him the boon.

BORI CE: 07-057-079

तस्य तन्मतमाज्ञाय प्रीतः प्रादाद्वरं भवः
तच्च पाशुपतं घोरं प्रतिज्ञायाश्च पारणम्

MN DUTT: 05-081-021

मनसा चिन्तयामास तन्मे सम्पद्यतामिति
तस्य तन्मतमाज्ञाय प्रीतः प्रादाद् वरं भवः

MN DUTT: 05-081-022

तच्च पाशुपतं घोरं प्रतिज्ञायाश्च पारणम्
ततः पाशुपतं दिव्यमवाप्य पुनरीश्वरात्

M. N. Dutt: Desired in his mind that all this might be true, thinking-'May all this be productive of fruit.' Knowing this to be his desire, Bhava pleased with him, gave him the boon. He also granted him the terrible Pasupata weapon and the fulfilment of his vow. Then having obtained the Pasupata weapon of celestial make, once more, from the Lord.

BORI CE: 07-057-080

संहृष्टरोमा दुर्धर्षः कृतं कार्यममन्यत
ववन्दतुश्च संहृष्टौ शिरोभ्यां तौ महेश्वरम्

MN DUTT: 05-081-023

संहष्टरोमा दुर्धर्षः कृतं कार्यममन्यत
ववन्दतुश्च संहृष्टौ शिरोभ्यां तं महेश्वरम्

M. N. Dutt: The invincible Arjuna, with the down of his body erect, consider his vow already fulfiled. Then with delighted hearts, they (Krishna and Arjuna) saluted the god Maheshvara, by bending their heads low.

BORI CE: 07-057-081

अनुज्ञातौ क्षणे तस्मिन्भवेनार्जुनकेशवौ
प्राप्तौ स्वशिबिरं वीरौ मुदा परमया युतौ
इन्द्राविष्णू यथा प्रीतौ जम्भस्य वधकाङ्क्षिणौ

MN DUTT: 05-081-024

अनुज्ञातौ क्षणे तस्मिन् भवेनार्जुनकेशवौ
प्रापतौ स्वशिविरं वीरौ मुदा परमया युतौ

M. N. Dutt: Even at that moment obtaining the permission of Bhava, the two heroes Arjuna and Krishna, transported with delight came back to their own encampment.

Corresponding verse not found in BORI CE

MN DUTT: 05-081-025

तथा भवेनानुमतौ महासुरनिघातिना
इन्द्राविष्णू यथा प्रीतौजम्भस्य वधकाक्षिणौ

M. N. Dutt: Indeed their joy was as great as that which filled Indra and Vishnu when those two deities, desirous of slaying Jambha, had secured the permission of Bhava (to do so), the slayer of mighty Asuras.

Home | About | Back to Book 07 Contents | ← Chapter 56 | Chapter 58 →