Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 063

BORI CE: 07-063-001

संजय उवाच
तस्यां निशायां व्युष्टायां द्रोणः शस्त्रभृतां वरः
स्वान्यनीकानि सर्वाणि प्राक्रामद्व्यूहितुं ततः

MN DUTT: 05-087-001

संजय उवाच तस्यां निशायां व्युष्टायं द्रोणः शस्त्रभृतां वरः
स्वान्यनीकानि सर्वाणि प्राक्रामद् व्यूहितुं ततः

M. N. Dutt: Sanjaya said After the night had passed away, that foremost of all wielders of weapons, viz., Drona began to dispose of his divisions in battle array.

BORI CE: 07-063-002

शूराणां गर्जतां राजन्संक्रुद्धानाममर्षिणाम्
श्रूयन्ते स्म गिरश्चित्राः परस्परवधैषिणाम्

MN DUTT: 05-087-002

शूरूणां गर्जतां राजन् संक्रुद्धानाममर्षिणाम्
श्रूयन्ते स्म गिरश्चित्राः परस्परवधैषिणाम्

M. N. Dutt: Then there were heard the diverse words of challenge uttered by shouting heroes, inflamed with rage and desirous of slaying one another.

BORI CE: 07-063-003

विस्फार्य च धनूंष्याजौ ज्याः करैः परिमृज्य च
विनिःश्वसन्तः प्राक्रोशन्क्वेदानीं स धनंजयः

MN DUTT: 05-087-003

विस्कार्य च धनूंष्यन्ये ज्याः परे परिमृज्य च
विनिःश्वसन्तः प्राक्रोशन् क्वेदानीं सधनंजयः

M. N. Dutt: Stretching their bows and drawing back the strings of their bow with their hands and breathing (hot), they began to exclaim, 'where now is that Dhananjaya.'

BORI CE: 07-063-004

विकोशान्सुत्सरूनन्ये कृतधारान्समाहितान्
पीतानाकाशसंकाशानसीन्केचिच्च चिक्षिपुः

MN DUTT: 05-087-004

विकोशान् सुत्सरूनन्ये कृतधारान् समाहितान्
पीतानाकाशसंकाशानसीन् केचिच्च चिक्षिपुः

M. N. Dutt: Some began to toss their swords in airswords that were naked, non-plant, welltempered, of the hue of the sky, possessed of great sharpness and decorated with ornamental hilts.

BORI CE: 07-063-005

चरन्तस्त्वसिमार्गांश्च धनुर्मार्गांश्च शिक्षया
संग्राममनसः शूरा दृश्यन्ते स्म सहस्रशः

MN DUTT: 05-087-005

चरन्तस्त्वसिमाश्चि शिक्षया
संग्राममनसः शूरा दृश्यन्ते सम सहस्रशः

M. N. Dutt: Thousands of heroic warriors longing for battle, were seen to perform various evolutions of swordsmen and bowmen, with dexterity acquired through discipline.

BORI CE: 07-063-006

सघण्टाश्चन्दनादिग्धाः स्वर्णवज्रविभूषिताः
समुत्क्षिप्य गदाश्चान्ये पर्यपृच्छन्त पाण्डवम्

MN DUTT: 05-087-006

सघण्टाश्चन्दनादिग्धाः स्वर्णवज्रविभूषिताः
समुत्क्षिप्य गदाश्चान्ये पर्यपृच्छन्त पाण्डवम्

M. N. Dutt: Others again whirling in the air their maces tied with belts decorated with sandal paste and adorned with gold and diamond, began to enquire after the son of Pandu (Arjuna).

BORI CE: 07-063-007

अन्ये बलमदोन्मत्ताः परिघैर्बाहुशालिनः
चक्रुः संबाधमाकाशमुच्छ्रितेन्द्रध्वजोपमैः

MN DUTT: 05-087-007

अन्ये बलमदोन्मत्ताः परिधैर्बाहुशालिनः
चक्रुः सम्बाधमाकाशमुच्छ्रितेन्द्रध्वजोपमैः

M. N. Dutt: Other warriors, maddened with the pride of their prowess and endued with strong arms, obstructed the sky with their spiked bludgeons that looked like bannered poles raised in honor of Indra.

BORI CE: 07-063-008

नानाप्रहरणैश्चान्ये विचित्रस्रगलंकृताः
संग्राममनसः शूरास्तत्र तत्र व्यवस्थिताः

MN DUTT: 05-087-008

नानाप्रहरणैश्चान्ये विचित्रस्रगलकृताः
संग्राममनसः शूरास्तत्र तत्र व्यवस्थिताः

M. N. Dutt: Other brave warriors again decorated with charming floral garlands and armed with various kinds of weapons, stationed themselves on different parts of the field, burning with a desire for battle.

BORI CE: 07-063-009

क्वार्जुनः क्व च गोविन्दः क्व च मानी वृकोदरः
क्व च ते सुहृदस्तेषामाह्वयन्तो रणे तदा

MN DUTT: 05-087-009

क्वार्जुनः क्व सगोविन्दः क्व च मानी वृकोदरः
क्व च ते सुहृदस्तेशामाह्वयन्ते रणे तदा

M. N. Dutt: 'Where is Arjuna? Where is Govinda? Where is the proud Vrikodara? Where are all their followers and friends? Even thus did they then challenge the Pandavas to battle.

BORI CE: 07-063-010

ततः शङ्खमुपाध्माय त्वरयन्वाजिनः स्वयम्
इतस्ततस्तान्रचयन्द्रोणश्चरति वेगितः

MN DUTT: 05-087-010

ततः शङ्खमुपाध्याय त्वरयन् वाजिनः स्वयम्
इतस्ततस्तान् रचयन् द्रोणश्चरति वेगितः

M. N. Dutt: Then blowing his conch and urging his steeds to full speed, Drona began to move hither and thither with great celerity, arranging his troops in order.

BORI CE: 07-063-011

तेष्वनीकेषु सर्वेषु स्थितेष्वाहवनन्दिषु
भारद्वाजो महाराज जयद्रथमथाब्रवीत्

MN DUTT: 05-087-011

तेष्वनीकेषु सर्वेषु स्थितेष्वाहवनन्दिषु
भरद्वाजो महाराज जयद्रथमथाब्रवीत्

M. N. Dutt: When those divisions that ever delighted in fight, were disposed of in order, O mighty monarch, the son of Bharadvaja addressing Jayadratha said these words.

BORI CE: 07-063-012

त्वं चैव सौमदत्तिश्च कर्णश्चैव महारथः
अश्वत्थामा च शल्यश्च वृषसेनः कृपस्तथा

BORI CE: 07-063-013

शतं चाश्वसहस्राणां रथानामयुतानि षट्
द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश

BORI CE: 07-063-014

पदातीनां सहस्राणि दंशितान्येकविंशतिः
गव्यूतिषु त्रिमात्रेषु मामनासाद्य तिष्ठत

MN DUTT: 05-087-012

त्वं चैव सौमदत्तिश्च कर्णश्चैव महारथः
अश्वत्थामा च शल्यश्च वृषसेनः कृपस्तथा
शतं चाश्वसहस्राणां रथानामयुतानि षट्
द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश
पदातीनां सहस्राणि दंशितान्येकविंशतिः
गव्यूतिषु त्रिमात्रासु मामनासाद्य तिष्ठत

M. N. Dutt: "Yourself, the son of Somadatta, the mighty car-warrior Karna, Ashvatthaman, Shalya, Vrishasena and Kripa supported with hundred thousand horses, sixty thousand chariots, fourteen thousand elephants with rent temples, twenty-one thousand foot-soldiers cased in armour, take up your stand behind me at a distance of twelve miles.

BORI CE: 07-063-015

तत्रस्थं त्वां न संसोढुं शक्ता देवाः सवासवाः
किं पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव

MN DUTT: 05-087-013

तत्रस्थं तवां न संसोढुं शक्ता देवाः सवासवाः
किं पुनः पाण्डवाः सर्वे सामश्वसिहि सैन्धव

M. N. Dutt: There even the very gods led by Vasava himself will not be able to assault you what to speak of the sons of Pandu? Take heart, O ruler of the Sindhus."

BORI CE: 07-063-016

एवमुक्तः समाश्वस्तः सिन्धुराजो जयद्रथः
संप्रायात्सह गान्धारैर्वृतस्तैश्च महारथैः
वर्मिभिः सादिभिर्यत्तैः प्रासपाणिभिरास्थितैः

MN DUTT: 05-087-014

एवमुक्तः समाश्वस्त: सिन्धुराजो जयद्रथः
सम्प्रायात् सह गान्धारैर्वृतस्तैश्च महारथैः

M. N. Dutt: Thus spoken to, Jayadratha the ruler of the Sindhus became comforted. He then set out for the spot indicated by Drona, followed by many Gandhara heroes and surrounded by those great car-warriors.

Corresponding verse not found in BORI CE

MN DUTT: 05-087-015

वर्मिभिः सादिभिर्यत्तैः प्रासपाणिभिरास्थितैः
चामरापीडिनः सर्वे जाम्बूनदविभूषिताः

M. N. Dutt: And accompanied by many foot soldiers cased in armours, armed with nooses and prepared to fight to the best of their abilities. Decked with Chamaras and adorned with golden caparisons.

BORI CE: 07-063-017

चामरापीडिनः सर्वे जाम्बूनदविभूषिताः
जयद्रथस्य राजेन्द्र हयाः साधुप्रवाहिनः
ते चैव सप्तसाहस्रा द्विसाहस्राश्च सैन्धवाः

MN DUTT: 05-087-016

जयद्रथस्य राजेन्द्र हयाः साधुप्रवाहिनः
ते चैक सप्तसाहस्रास्त्रिसाहस्राश्च सैन्धवाः

M. N. Dutt: The horses of Jayadratha, O mighty king, were all very good carriers; seven thousand such steeds and three thousands other steeds of the Shindhu breed, were also with him.

BORI CE: 07-063-018

मत्तानामधिरूढानां हस्त्यारोहैर्विशारदैः
नागानां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम्

BORI CE: 07-063-019

अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस्तव
अग्रतः सर्वसैन्यानां योत्स्यमानो व्यवस्थितः

MN DUTT: 05-087-017

मत्तानां सुविरूढानां हस्त्यारोहैर्विशारदैः
नागानां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम्
अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस्तव
अग्रतः सर्वसैन्यानां युध्यमानां युध्यमानो व्यवस्थितः

M. N. Dutt: Your son Durmarshana, desirous of doing battle, was stationed in the van of the rest of the troops being supported by one thousand and five hundred maddened elephants of prodigious size, covered with mail and of dreadful deeds, all mounted by skillful elephant-riders.

BORI CE: 07-063-020

ततो दुःशासनश्चैव विकर्णश्च तवात्मजौ
सिन्धुराजार्थसिद्ध्यर्थमग्रानीके व्यवस्थितौ

MN DUTT: 05-087-018

ततो दुःशासनश्चैव विकर्णश्च तवात्मजौ
सिन्धुराजार्थसिद्ध्यर्थमग्रानीके व्यवस्थितौ

M. N. Dutt: Your other two sons, Dushasana and Vikarna, stationed themselves amidst the advance division of the army, for securing success to the king of the Sindhus.

BORI CE: 07-063-021

दीर्घो द्वादशगव्यूतिः पश्चार्धे पञ्च विस्तृतः
व्यूहः स चक्रशकटो भारद्वाजेन निर्मितः

MN DUTT: 05-087-019

दी? द्वादश गव्यूतिः पश्चाः पञ्च विस्तृतः
व्यूहस्तु चक्रशकटो भारद्वाजेन निर्मितः

M. N. Dutt: The array that the son of Bharadvaja then formed, partly figuring a sakata and partly a circle, was full forty-eight miles in length and its back portion, in width, measured full twenty miles.

BORI CE: 07-063-022

नानानृपतिभिर्वीरैस्तत्र तत्र व्यवस्थितैः
रथाश्वगजपत्त्योघैर्द्रोणेन विहितः स्वयम्

MN DUTT: 05-087-020

नानानृपतिभिर्वीरैस्तत्र तत्र व्यवस्थितैः
स्थाश्वगजपत्त्योधैर्दोणेन विहितः स्वयम्

M. N. Dutt: Drona himself formed this array in which were stationed numerous brave kings and innumerable cars, elephants, horses and foot soldiers.

BORI CE: 07-063-023

पश्चार्धे तस्य पद्मस्तु गर्भव्यूहः सुदुर्भिदः
सूची पद्मस्य मध्यस्थो गूढो व्यूहः पुनः कृतः

MN DUTT: 05-087-021

पश्चार्धे तस्य पद्मस्तु गर्भव्यूहः सुदुर्भिदः
सूची पद्मस्य गर्भस्थो गूढो व्यूहः कृतः पुनः

M. N. Dutt: In the back portion of that array was formed another impenetrable array figuring a lotus. Within this latter again was constructed another closely formed array, that was designated the needle.

BORI CE: 07-063-024

एवमेतं महाव्यूहं व्यूह्य द्रोणो व्यवस्थितः
सूचीमुखे महेष्वासः कृतवर्मा व्यवस्थितः

MN DUTT: 05-087-022

एवमेतं महाव्यूहं व्यूह्य द्रोणो व्यवस्थितः
सूचीमुखे महेष्वासः कृतवर्मा व्यवस्थितः

M. N. Dutt: Thus having formed this inighty array Drona waited for the encounter. In the rear of the needle array was placed Kritavarman the fierce bowman.

BORI CE: 07-063-025

अनन्तरं च काम्बोजो जलसंधश्च मारिष
दुर्योधनः सहामात्यस्तदनन्तरमेव च

MN DUTT: 05-087-023

अनन्तरं च काम्बोजो जलसंधश्च मारिष
दुर्योधनश्च कर्णश्च तदनन्तरमेव

M. N. Dutt: After him were stationed the Kamboja Princes and also Jalasandha, O sire, Behind them stood Duryodhana and Karna, in the Sakata.

BORI CE: 07-063-026

ततः शतसहस्राणि योधानामनिवर्तिनाम्
व्यवस्थितानि सर्वाणि शकटे सूचिरक्षिणः

MN DUTT: 05-087-024

ततः शतसहस्राणि योधानामनिवर्तिनाम्
व्यवस्थितानि सर्वाणि शकटे मुखरक्षिणाम्

M. N. Dutt: Nex, to them were placed hundreds and thousands of unretreating warriors, for protecting the head of that array.

BORI CE: 07-063-027

तेषां च पृष्ठतो राज बलेन महता वृतः
जयद्रथस्ततो राजन्सूचिपाशे व्यवस्थितः

MN DUTT: 05-087-025

तेषां च पृष्ठतो राजा बलेन महता वृतः
जयद्रथस्ततो राजा सूचीपार्वे व्यवस्थितः

M. N. Dutt: Behind their back, was stationed · king Jayadratha by the side of the needle array and surrounded by a mighty division of troops.

BORI CE: 07-063-028

शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः
अनु तस्याभवद्भोजो जुगोपैनं ततः स्वयम्

MN DUTT: 05-087-026

शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः
अनु तस्याभवद् भोजो जुगोपैनं ततः स्वयम्

M. N. Dutt: The son of Bharadvaja, himself stood at the mouth of the Sakata. Next to him stood the ruler of the Bhojas, who protected the former.

BORI CE: 07-063-029

श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः
धनुर्विस्फारयन्द्रोणस्तस्थौ क्रुद्ध इवान्तकः

MN DUTT: 05-087-027

श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः
धनुर्विस्फारयन् द्रोणस्तस्थौ क्रुद्ध इवान्तकः

M. N. Dutt: Cased in a white coat of mail, graced with a beautiful turban, of broad chest and of mighty arms, Drona there stood stretching his bow, like the enraged God of Death.

BORI CE: 07-063-030

पताकिनं शोणहयं वेदीकृष्णाजिनध्वजम्
द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन्

MN DUTT: 05-087-028

पताकिनं शोणहयं वेदिकृष्णाजिनध्वजम्
द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन्

M. N. Dutt: The Kurus then were filled with delight by beholding the chariot of Drona, graced with a banner, having crimson steeds yoked to it and standard that bore the device of the sacrificial altar and a black deer.

BORI CE: 07-063-031

सिद्धचारणसंघानां विस्मयः सुमहानभूत्
द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुब्धार्णवोपमम्

MN DUTT: 05-087-029

सिद्धचारणसंघानां विस्मयः सुमहानभूत्
द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुब्धार्णवोपमम्

M. N. Dutt: Beholding that array formed by Drona that resembled the ocean agitated (by the tempest), the Siddhas and the Charanas were filled with great wonder.

BORI CE: 07-063-032

सशैलसागरवनां नानाजनपदाकुलाम्
ग्रसेद्व्यूहः क्षितिं सर्वामिति भूतानि मेनिरे

MN DUTT: 05-087-030

सशैलसागरवनां नानाजनपदाकुलाम्
ग्रसेद् व्यूहः क्षितिं सर्वामिति भूतानि मेनिरे

M. N. Dutt: The creatures then thought that array would devour the whole Earth with her mountains, oceans, forests and the various rivers flowing on its surface.

BORI CE: 07-063-033

बहुरथमनुजाश्वपत्तिनागं; प्रतिभयनिस्वनमद्भुताभरूपम्
अहितहृदयभेदनं महद्वै; शकटमवेक्ष्य कृतं ननन्द राजा

MN DUTT: 05-087-031

बहुरथमनुजाश्वपत्तिनागं प्रतिभयनिः स्वनमद्भुतानुरूपम्
अतिहहृदयभेदनं महद् वै शकटमवेक्ष्यकृतं ननन्द राजा

M. N. Dutt: King Duryodhana then beholding that great array figuring a Sakata, teeming with chariots, men, steeds and elephants and roaring fearfully, of wonderful appearance and capable of afflicting the hearts of the enemy, became filled with delight.

Home | About | Back to Book 07 Contents | ← Chapter 62 | Chapter 64 →