Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 064

BORI CE: 07-064-001

संजय उवाच
ततो व्यूढेष्वनीकेषु समुत्क्रुष्टेषु मारिष
ताड्यमानासु भेरीषु मृदङ्गेषु नदत्सु च

MN DUTT: 05-088-001

संजय उवाच ततो व्यूढेष्वनीकेषु समुत्कृष्टेषु मारिष
ताड्यमानासु भेरीषु मृदङ्गेषु नदत्सु च

M. N. Dutt: Sanjaya said Thus when the troops had been excellently disposed of in that array, Osire and when Bheris were sounded and Mridangas struck up.

BORI CE: 07-064-002

अनीकानां च संह्रादे वादित्राणां च निस्वने
प्रध्मापितेषु शङ्खेषु संनादे लोमहर्षणे

MN DUTT: 05-088-002

अनीकानां च संह्रादे वादित्राणां च निःस्वने
प्रध्यापितेषु शोषु संनादे लोमहर्षणे

M. N. Dutt: When the soldiers uttered loud war-cries and musical instruments emitted tremendous din, when conchs were blown and horripilating roars were heard.

BORI CE: 07-064-003

अभिहारयत्सु शनकैर्भरतेषु युयुत्सुषु
रौद्रे मुहूर्ते संप्राप्ते सव्यसाची व्यदृश्यत

MN DUTT: 05-088-003

अभिहारयत्सु शनकैर्भरतेषु युयुत्सुषु
रौद्रे मुहूर्ते सम्प्राप्ते सव्यसाची व्यदृश्यत

M. N. Dutt: When the field slowly became over-spread with Bharata heroes desirous of battle and when the hour known as Roudra arrived, Savyasachin (Arjuna) made his appearance on the field of battle.

BORI CE: 07-064-004

वडानां वायसानां च पुरस्तात्सव्यसाचिनः
बहुलानि सहस्राणि प्राक्रीडंस्तत्र भारत

MN DUTT: 05-088-004

बलानां वायसानां च पुरस्तात् सव्यसाचिनः
बहुलानि सहस्रणि प्राक्रीडंस्तत्र भारत

M. N. Dutt: Then, O Bharata, many thousands of ravens and crows flew sportively in front of Arjuna's car.

BORI CE: 07-064-005

मृगाश्च घोरसंनादाः शिवाश्चाशिवदर्शनाः
दक्षिणेन प्रयातानामस्माकं प्राणदंस्तथा

MN DUTT: 05-088-005

मृगाश्च घोरसंनादः शिवाश्चाशिवदर्शनाः
दक्षिणेन प्रयातानामस्माकं प्राणदंस्तथा

M. N. Dutt: Various animals of fearful yells and jackals of dreadful appearance, began to how in our right as we proceeded to battle.

BORI CE: 07-064-006

सनिर्घाता ज्वलन्त्यश्च पेतुरुल्काः समन्ततः
चचाल च मही कृत्स्ना भये घोरे समुत्थिते

MN DUTT: 05-088-006

सनिर्घाता ज्वलन्त्यश्च पेतुरुल्काः सहस्रशः
चचाल च मही कृत्स्ना भये घोरे समुत्थिते

M. N. Dutt: Thousands of meteors, with harsh sounds and blazing tails, began to drop down; on the dreadful occasion, the whole Earth began to quake and tremble.

BORI CE: 07-064-007

विष्वग्वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः
ववुरायाति कौन्तेये संग्रामे समुपस्थिते

MN DUTT: 05-088-007

विष्वग्वाताः सनिर्घाता रूक्षाः शर्करकर्षिणः
ववुरायाति कौन्तेये संग्रामे समुपस्थिते

M. N. Dutt: Dry winds accompanied by deep sounds and driving pebbles and gravel, began to blow when Kunti's son made his appearance before the commencement of the battle.

BORI CE: 07-064-008

नाकुलिस्तु शतानीको धृष्टद्युम्नश्च पार्षतः
पाण्डवानामनीकानि प्राज्ञौ तौ व्यूहतुस्तदा

MN DUTT: 05-088-008

नाकुलिश्च शतानीको धृष्टद्युम्नश्च पाण्डवानामनीकानि प्राज्ञौ तौ व्यूहतुस्तदा

M. N. Dutt: Then Shatanika the son of Nakula and Dhristadyumna the son of Prishata, these two warriors endued with great wisdom began to array in order the numerous divisions of the Pandavas.

BORI CE: 07-064-009

ततो रथसहस्रेण द्विरदानां शतेन च
त्रिभिरश्वसहस्रैश्च पदातीनां शतैः शतैः

BORI CE: 07-064-010

अध्यर्धमात्रे धनुषां सहस्रे तनयस्तव
अग्रतः सर्वसैन्यानां स्थित्वा दुर्मर्षणोऽब्रवीत्

MN DUTT: 05-088-009

ततो रथसहस्रेण द्विरदानां शतेन च
त्रिभिरश्वसहस्त्रैश्च पदातीनां शतैः शतैः
पार्षतः
अध्यर्धमात्रे धनुषां सहस्रे तनयस्तव
अग्रतः सर्वसैन्यानां स्थित्वा दुर्मर्षणोऽब्रवीत्

M. N. Dutt: Supported by a thousand cars, a hundred elephants, three thousand horses and ten thousand foot-soldiers and covering a part of the field measuring fifteen hundred bows, your son Durmarshana stationed himself in the very

BORI CE: 07-064-011

अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम्
अहमावारयिष्यामि वेलेव मकरालयम्

MN DUTT: 05-088-010

अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम्
अहमावारयिष्यामि वेलेव मकरालयम्

M. N. Dutt: Like the banks resisting the waves of the swelling main, even I myself will this day hold in check the wielder of the Gandiva bow, that slayer of foes, that hero who is irrepressible in battle.

BORI CE: 07-064-012

अद्य पश्यन्तु संग्रामे धनंजयममर्षणम्
विषक्तं मयि दुर्धर्षमश्मकूटमिवाश्मनि

MN DUTT: 05-088-011

अद्य पश्यन्तु संग्रामे धनंजयममर्षणम्
विषक्तं मयि दुर्धर्षमश्मकूटमिवाश्मनि

M. N. Dutt: Today let people see the irate and indomitable Dhananjaya collide with me, even like a mass of stone against another story mass.

Corresponding verse not found in BORI CE

MN DUTT: 05-088-012

तिष्ठध्वं स्थनो यूयं संग्राममभिकाक्षिणः
युध्यामि संहतानेतान् यशो मानं च वर्धयन्

M. N. Dutt: Stay, O you car-warriors that long to join in the fray! Single-handed, will I fight with the assembled Pandavas, for enhancing my glory and my fame

BORI CE: 07-064-013

एवं ब्रुवन्महाराज महात्मा स महामतिः
महेष्वासैर्वृतो राजन्महेष्वासो व्यवस्थितः

MN DUTT: 05-088-013

एवं ब्रुवन्महाराज महात्मा स महामतिः
महेष्वासैर्वतो राजन् महेष्वासो व्यवस्थितः

M. N. Dutt: Having thus (spoken, O mighty monarch, that illustrious site of generous intellect, that fierce bowmen, stood, king, being surrounded by many excellent car-warriors.

BORI CE: 07-064-014

ततोऽन्तक इव क्रुद्धः सवज्र इव वासवः
दण्डपाणिरिवासह्यो मृत्युः कालेन चोदितः

MN DUTT: 05-088-014

ततोऽन्तक इव क्रुद्धः सवज्र इव वासवः
दण्डपाणिगि मह्यो मृत्युः कालेन चोदितः

M. N. Dutt: Then, ikt, the enraged Destroyer or like Vasata arnted with the thunderbolt or like the unbearate'r god of Death wielding his bludgeon and lét loose by time.

BORI CE: 07-064-015

शूलपाणिरिवाक्षोभ्यो वरुणः पाशवानिव
युगान्ताग्निरिवार्चिष्मान्प्रधक्ष्यन्वै पुनः प्रजाः

MN DUTT: 05-088-015

शूलपाणिरिवाक्षोभ्यो वरुणः पाशवानिव
युगान्कांग्नरिवार्चिष्मान् प्रधक्ष्यन् वै पुनः प्रजाः

M. N. Dutt: Or like Siva with trident and unruffled or like Varuna armed with the noose or like the blazing fire appearing at the end of a Yuga for consuming the creation.

BORI CE: 07-064-016

क्रोधामर्षबलोद्धूतो निवातकवचान्तकः
जयो जेता स्थितः सत्ये पारयिष्यन्महाव्रतम्

MN DUTT: 05-088-016

क्रोधामर्षबलोद्भूतो निवातकवचान्तकः
जयो जेता स्थितः सत्ये पारयिष्यन् महाव्रतम्

M. N. Dutt: That slayer of the Nivatakavachas, inflamed with rage and swelling with his energies, the ever victorious Jaya attached to truth and intent on accomplishing his great vow.

BORI CE: 07-064-017

आमुक्तकवचः खड्गी जाम्बूनदकिरीटभृत्
शुभ्रवर्माम्बरधरः स्वङ्गदी चारुकुण्डली

MN DUTT: 05-088-017

आमुक्तकवचः खड्गी जाम्बूनदकिरीटभृत्
शुभ्रमाल्याम्बरधरः स्वगदश्चारुकुण्डलः

M. N. Dutt: Cased in mail and armed with a sword, graced with a golden diadem, decorated with garlands of white flowers and attired in white garments, his arms decked with charming Angadas and ears with resplendent ear-rings.

BORI CE: 07-064-018

रथप्रवरमास्थाय नरो नारायणानुगः
विधुन्वन्गाण्डिवं संख्ये बभौ सूर्य इवोदितः

MN DUTT: 05-088-018

रथप्रवरमास्थाय नरो नारायणानुगः
विधुन्वन् गाण्डिवं संख्ये बभौ सूर्य इवोदितः

M. N. Dutt: Riding on his own best of chariots, the embodied Nara accompanied by Narayana, shaking his Gandiva bow in battle appeared shining and dazzling like the risen sun.

BORI CE: 07-064-019

सोऽग्रानीकस्य महत इषुपाते धनंजयः
व्यवस्थाप्य रथं सज्जं शङ्खं दध्मौ प्रतापवान्

MN DUTT: 05-088-019

सोऽग्रानीकस्य महत इषुपाते धनंजयः
व्यवस्थाप्य रथं राजशङ्ख दध्मौ प्रतापवान्

M. N. Dutt: Then Dhananjaya endued with great might, O king, stopping his chariot before the van of his troops where the thickest downpour of arrows was expected blew his conch.

BORI CE: 07-064-020

अथ कृष्णोऽप्यसंभ्रान्तः पार्थेन सह मारिष
प्राध्मापयत्पाञ्चजन्यं शङ्खप्रवरमोजसा

MN DUTT: 05-088-020

अथकृष्णोऽप्यसम्भ्रान्तः पार्थेन सह मारिष
प्राध्यापयत् पाञ्चजन्यं शङ्ख प्रवरमोजसा

M. N. Dutt: Thereupon the undaunted Krishna also, O sire, with Pritha's son, blew with force that most excellent conch of his, known as the Panchajanya.

BORI CE: 07-064-021

तयोः शङ्खप्रणादेन तव सैन्ये विशां पते
आसन्संहृष्टरोमाणः कम्पिता गतचेतसः

MN DUTT: 05-088-021

तयोः शङ्खपणादेन तव सैन्ये विशाम्पते
आसन् संहृष्टरोमाणः कम्पिता गतचेतसः

M. N. Dutt: Then at that blare of the conchs, O ruler of men, the soldiers of your army had the hair of their body erect and they trembled and were confounded.

BORI CE: 07-064-022

यथा त्रसन्ति भूतानि सर्वाण्यशनिनिस्वनात्
तथा शङ्खप्रणादेन वित्रेसुस्तव सैनिकाः

MN DUTT: 05-088-022

यथा त्रस्यन्ति भूतानि सर्वाण्यशनिनिः स्वनात्
तथा शङ्खप्रणादेन वित्रेसुस्तव सैनिकाः

M. N. Dutt: At the blare of their conchs, your troops took right even as creatures become frightened at the rumbling of the thunder.

BORI CE: 07-064-023

प्रसुस्रुवुः शकृन्मूत्रं वाहनानि च सर्वशः
एवं सवाहनं सर्वमाविग्नमभवद्बलम्

MN DUTT: 05-088-023

प्रसुस्रवुः शकृन्मूत्रं वाहनानि च सर्वशः
एवं सवाहनं सर्वमाविग्नमभवद् बलम्

M. N. Dutt: All the beasts discharged urine and excreta. Your whole army with its animals seized with anxiety.

BORI CE: 07-064-024

व्यषीदन्त नरा राजञ्शङ्खशब्देन मारिष
विसंज्ञाश्चाभवन्केचित्केचिद्राजन्वितत्रसुः

MN DUTT: 05-088-024

सीदन्ति स्म नरा राजशङ्खशब्देन मारिष
विसंज्ञाश्चाभवन् केचित् केचिद् राजन् वितत्रसु

M. N. Dutt: O sire, O monarch, in consequence of the blare of those two conchs, all men were deprived of their strength. And some of our array the were filled with fear and some lost their consciousness.

BORI CE: 07-064-025

ततः कपिर्महानादं सह भूतैर्ध्वजालयैः
अकरोद्व्यादितास्यश्च भीषयंस्तव सैनिकान्

MN DUTT: 05-088-025

ततः कपिमहानादं सह भूतैर्ध्वजालयैः
अकरोद्ध व्यादितास्यश्च भीषयंस्तव सैनिकान्

M. N. Dutt: Then frightening your soldiers, the ape of Arjuna's banner with other creatures thereon, opening its mouth, uttered a terrible roar.

BORI CE: 07-064-026

ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह
पुनरेवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः

MN DUTT: 05-088-026

ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह
पुनरेवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः

M. N. Dutt: Then conchs, horns, cymbals and Anakas, were sounded and blown for inspiring energy into your troops.

BORI CE: 07-064-027

नानावादित्रसंह्रादैः क्ष्वेडितास्फोटिताकुलैः
सिंहनादैः सवादित्रैः समाहूतैर्महारथैः

MN DUTT: 05-088-027

नानावादित्रसंहादैः श्वैडितास्फोटिताकुलैः
सिंहनादैः समुत्कुष्टैः समाधूतैर्महारथैः

M. N. Dutt: Then din thus produced, became mixed up with the din produced by various musical instruments, by the shouts of warriors and by the slappings of their armpits, by the war-cries of the great car-warriors, as they challenged one another.

BORI CE: 07-064-028

तस्मिन्सुतुमुले शब्दे भीरूणां भयवर्धने
अतीव हृष्टो दाशार्हमब्रवीत्पाकशासनिः

MN DUTT: 05-088-028

तस्मिंस्तु तुमुले शब्दे भीरूणां भयवर्धने
अतीव हृष्टो दाशार्हमब्रवीत् पाकशासनिः

M. N. Dutt: Thus when that tremendous din arose there din that enhanced the fear of the cowards the son of Pakashasani became filled with joy; and addressing the descendant of the Dasarha race, he then thus spoke.

BORI CE: 07-064-029

चोदयाश्वान्हृषीकेश यत्र दुर्मर्षणः स्थितः
एतद्भित्त्वा गजानीकं प्रवेक्ष्याम्यरिवाहिनीम्

MN DUTT: 05-089-001

अर्जुन उवाच चोदयाश्वान् हृषीकेश यत्र दुर्मर्षणः स्थितः
एतद् भित्त्वा गजानीकं प्रवेक्ष्याम्यरिवाहिनीम्

M. N. Dutt: Arjuna said Drive, O Hrishikesha, the horses to the spot where Durmarsana stands. Penetrating through this division of elephants. I shall enter into the heart of the hostile army.

BORI CE: 07-064-030

एवमुक्तो महाबाहुः केशवः सव्यसाचिना
अचोदयद्धयांस्तत्र यत्र दुर्मर्षणः स्थितः

MN DUTT: 05-089-002

संजय उवाच एवमुक्तो महाबाहुः केशवः सव्यसाचिना
अचोदयद्धयांस्तत्र यत्र दुर्मर्षणः स्थितः

M. N. Dutt: Sanjaya said Thus spoken to by Savyasachin, the mighty-armed Keshava drove the steeds to the spot where Durmarsana was standing.

BORI CE: 07-064-031

स संप्रहारस्तुमुलः संप्रवृत्तः सुदारुणः
एकस्य च बहूनां च रथनागनरक्षयः

MN DUTT: 05-089-003

स समप्रहारस्तुमुलः सम्प्रवृत्तः सुदारुणः
एकस्य च बहूनां च रथनागनरक्षयः

M. N. Dutt: Thereupon, there ensued a fearful and terrible encounter between the many and the one, encounter that was destructive of many cars, elephants and men.

BORI CE: 07-064-032

ततः सायकवर्षेण पर्जन्य इव वृष्टिमान्
परानवाकिरत्पार्थः पर्वतानिव नीरदः

MN DUTT: 05-089-004

ततः सायकवर्षेण पर्जन्य इव वृष्टिमान्
परानवाकिरत् पार्थः पर्वतानिव नीरदः

M. N. Dutt: Then, like masses of clouds surcharged with rain drenching the mountain-breast with their contents. Pritha's son covered his enemies with his arrowy downpour.

BORI CE: 07-064-033

ते चापि रथिनः सर्वे त्वरिताः कृतहस्तवत्
अवाकिरन्बाणजालैस्ततः कृष्णधनंजयौ

MN DUTT: 05-089-005

ते चापि रथिनः सर्वे त्वरिताः कृतहस्तवत्
अवाकिरन् बाणजालैस्तत्र कृष्णधनंजयौ

M. N. Dutt: The warriors of your army then with great lightness of hands, hastily covered Arjuna and Krishna with a net-work of arrows.

BORI CE: 07-064-034

ततः क्रुद्धो महाबाहुर्वार्यमाणः परैर्युधि
शिरांसि रथिनां पार्थः कायेभ्योऽपाहरच्छरैः

MN DUTT: 05-089-006

ततः क्रुद्धो महाबाहुर्वार्यमाणः परैयुधि
शिरांसि रथिनां पार्थः कायेभ्योऽपाहरच्छरैः
:

M. N. Dutt: Then excited to the highest pitch of anger by his enemies, the mighty-armed Partha endued with great prowess, began to rob, with his arrows, the heads of car-warriors, from their trunks.

BORI CE: 07-064-035

उद्भ्रान्तनयनैर्वक्त्रैः संदष्टोष्ठपुटैः शुभैः
सकुण्डलशिरस्त्राणैर्वसुधा समकीर्यत

MN DUTT: 05-089-007

उद्भान्तनयनैर्वक्त्रैः संदष्टौष्ठपुटैः शुभैः
सकुण्डलशिरस्त्राणैर्वसुधा समकीर्यत

M. N. Dutt: The Earth became overspread with handsome heads graced with ear-rings and head-gears, the lower lips bit by the upper ones and the faces adorned with eyes inflamed with rage.

BORI CE: 07-064-036

पुण्डरीकवनानीव विध्वस्तानि समन्ततः
विनिकीर्णानि योधानां वदनानि चकाशिरे

MN DUTT: 05-089-008

पुण्डरीकवनानीव विध्यस्तानि समन्ततः
विनिकर्णानि योधानां वदनानि चकाशिरे

M. N. Dutt: The countenance of the warriors scattered here and there, looked charming like an assemblage of plucked off lotuses lying crushed and strewn about the field.

BORI CE: 07-064-037

तपनीयविचित्राणि सिक्तानि रुधिरेण च
अदृश्यन्त यथा राजन्मेघसंघाः सविद्युतः

MN DUTT: 05-089-009

तपनीयतनुत्राणाः संसिक्ता रुधिरेण च
संसक्ता इव दृश्यन्ते मेघसंघाः सविद्युतः

M. N. Dutt: Armours of gold bespattered with blood and lying thick over the field, appeared like masses of clouds fringed with flashes of lightning.

BORI CE: 07-064-038

शिरसां पततां राजञ्शब्दोऽभूत्पृथिवीतले
कालेन परिपक्वानां तालानां पततामिव

MN DUTT: 05-089-010

शिरसां पततां राजशब्दोऽभूद् वसुधातले
कालेन परिपक्वानां तालानां पततामिव

M. N. Dutt: The sound then created by the falling of heads on the earth, resembled that produced by the falling of ripe palm fruit.

BORI CE: 07-064-039

ततः कबन्धः कश्चित्तु धनुरालम्ब्य तिष्ठति
कश्चित्खड्गं विनिष्कृष्य भुजेनोद्यम्य तिष्ठति

MN DUTT: 05-089-011

ततः कबन्धं किंचित् तु धनुरालम्ब्य तिष्ठति
किंचित् खङ्गं विनिष्कृष्य भुजेनोद्यम्य तिष्ठति

M. N. Dutt: Some headless tiunk were seen standing there, with their bows in grasp. Some again stood, with their drawn swords raised on air (for striking).

BORI CE: 07-064-040

नाजानन्त शिरांस्युर्व्यां पतितानि नरर्षभाः
अमृष्यमाणाः कौन्तेयं संग्रामे जयगृद्धिनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-089-012

पतितानि न जानन्ति शिरांसि पुरुषर्षभाः
अमृष्यमाणाः संग्रामे कौन्तेयं जयगृद्धिनः

M. N. Dutt: The (surviving) foremost of warriors, all resenting those feats of Arjuna, the son of Kunti and desirous of conquering him in battle, did not pay any regard to the fallen heads (of their brother warriors).

BORI CE: 07-064-041

हयानामुत्तमाङ्गैश्च हस्तिहस्तैश्च मेदिनी
बाहुभिश्च शिरोभिश्च वीराणां समकीर्यत

MN DUTT: 05-089-013

हयानामुत्तमाङ्गैश्च हस्तिहस्तैश्च मेदिनी
बाहुभिश्च शिरोभिश्च वीराणां समकीर्यत

M. N. Dutt: The Earth became strewn over with the heads of horses, the trunks of elephants and the heads and arms of heroic warriors.

BORI CE: 07-064-042

अयं पार्थः कुतः पार्थ एष पार्थ इति प्रभो
तव सैन्येषु योधानां पार्थभूतमिवाभवत्

MN DUTT: 05-089-014

अयं पार्थः कुत पार्थ एष पार्थ इति प्रभो
तव सैन्येषु योधानां पार्थभूतमिवाभवत्

M. N. Dutt: 'This is Arjuna' 'Where is Partha' 'Here is Pritha's son'-0 master, even thus were the troops of your army then filled with the thought of Partha.

BORI CE: 07-064-043

अन्योन्यमपि चाजघ्नुरात्मानमपि चापरे
पार्थभूतममन्यन्त जगत्कालेन मोहिताः

MN DUTT: 05-089-015

अन्योन्यमपि चाजघ्नुरात्मानमपि चापरे
पार्थभूतममन्यन्त जगत कालेन मोहिताः

M. N. Dutt: They then began to strike one another and some of them again struck their ownselves. Confounded by Time, they then beheld the world to be full of battle only.

BORI CE: 07-064-044

निष्टनन्तः सरुधिरा विसंज्ञा गाढवेदनाः
शयाना बहवो वीराः कीर्तयन्तः सुहृज्जनम्

MN DUTT: 05-089-016

निष्टनन्तः सरुधिरा विसंज्ञा गाढवेदनाः
शयाना बहयो वीराः कीर्तयन्तः स्वबान्धवान्

M. N. Dutt: Uttering cries of agony, steeped in blood, deprived of consciousness, suffering excruciating plain, many heroes prostrate on the field of battle, began to summon their friends and relatives, for succour.

BORI CE: 07-064-045

सभिण्डिपालाः सप्रासाः सशक्त्यृष्टिपरश्वधाः
सनिर्यूहाः सनिस्त्रिंशाः सशरासनतोमराः

MN DUTT: 05-089-017

सभिन्दिपालाः सप्रासा: सशक्त्यृष्टिपरश्वधाः
सनियूहाः सनिस्त्रिंशाः सशरासनतोमराः

M. N. Dutt: Holding Bhindipalas or lances or darts or swords or battle-axes or piked stakes or scimitars or bows or Tomaras.

BORI CE: 07-064-046

सबाणवर्माभरणाः सगदाः साङ्गदा रणे
महाभुजगसंकाशा बाहवः परिघोपमाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-064-047

उद्वेष्टन्ति विचेष्टन्ति संवेष्टन्ति च सर्वशः
वेगं कुर्वन्ति संरब्धा निकृत्ताः परमेषुभिः

MN DUTT: 05-089-018

सबाणवर्माभरणाः सगदाः साङ्गदा रणे
महाभुजगसंकाशा बाहवः परिघोपमाः
उद्वेष्टन्ति विचेष्टन्ति संचेष्टन्ति च सर्वशः
वेगं कुर्वन्ति संरब्धा निकृत्ताः परमेषुभिः

M. N. Dutt: Or shaft or maces and covered with mail and adorned with Angadas and other ornaments and looking like huge snakes and resembling large bludgeons, hands cut-off with mighty weapons from the trunks, were seen to leap, jump and jerk about with great force, as if in rage.

BORI CE: 07-064-048

यो यः स्म समरे पार्थं प्रतिसंरभते नरः
तस्य तस्यान्तको बाणः शरीरमुपसर्पति

MN DUTT: 05-089-019

यो यः स्म समरे पार्थे प्रतिसंचरते नरः
तस्य तस्यान्तको बाणः शरीरमुपसर्पति

M. N. Dutt: Whoever then ventured to advance in rage against Partha, had a fatal shafts discharged by that hero, stuck deep on his body.

BORI CE: 07-064-049

नृत्यतो रथमार्गेषु धनुर्व्यायच्छतस्तथा
न कश्चित्तत्र पार्थस्य ददर्शान्तरमण्वपि

MN DUTT: 05-089-020

नृत्यतो रथमार्गेषु धनुर्व्यायच्छतस्तथा
न कश्चित् तत्र पार्थस्य ददृशोऽन्तरमण्वपि

M. N. Dutt: Not the slightest flew was then detected in Pritha's son, as he danced in the terrace of his chariot and stretched his mighty bow.

BORI CE: 07-064-050

यत्तस्य घटमानस्य क्षिप्रं विक्षिपतः शरान्
लाघवात्पाण्डुपुत्रस्य व्यस्मयन्त परे जनाः

MN DUTT: 05-089-021

यत्तस्य घटमानस्य क्षिप्रं विक्षिपतः शरान्
लाघवात् पाण्डुपुत्रस्य व्यस्मयन्त परे जनाः

M. N. Dutt: The troops belonging to the party hostile to him, were then amazed by beholding the lightness of hands with which he took out his shafts, placed them on the bow-string and discharged them.

BORI CE: 07-064-051

हस्तिनं हस्तियन्तारमश्वमाश्विकमेव च
अभिनत्फल्गुनो बाणै रथिनं च ससारथिम्

MN DUTT: 05-089-022

हस्तिनं हस्तियन्तारमश्वमाश्विकमेव च
अभिनत् फाल्गुनो बाणै रथिनं च ससारथिम्

M. N. Dutt: Then Phalguna with his arrows penetrated elephants and their drivers, horses and their riders and car-warriors with their car-drivers.

BORI CE: 07-064-052

आवर्तमानमावृत्तं युध्यमानं च पाण्डवः
प्रमुखे तिष्ठमानं च न कंचिन्न निहन्ति सः

MN DUTT: 05-089-023

आवर्तमानमावृत्तं युध्यमानं च पाण्डवः
प्रमुखे तिष्ठमानं च न किंचिन्न निहन्ति सः

M. N. Dutt: There was none among the hostile troop, whether standing in front of him or exerting in battle or moving about or urged on, whom the arrows discharged by Arjuna did not pierce through.

BORI CE: 07-064-053

यथोदयन्वै गगने सूर्यो हन्ति महत्तमः
तथार्जुनो गजानीकमवधीत्कङ्कपत्रिभिः

MN DUTT: 05-089-024

यथोदयन् वै गगने सूर्यो हन्ति महत् ममः
तथार्जुनो गजानीकमवधीत् कङ्कपत्रिभिः

M. N. Dutt: Just as the sun rising in the heavens destroys deep darkness (of night), so did Arjuna destroy elephant with his arrows furnished with wings of Kanka-feathers.

BORI CE: 07-064-054

हस्तिभिः पतितैर्भिन्नैस्तव सैन्यमदृश्यत
अन्तकाले यथा भूमिर्विनिकीर्णैर्महीधरैः

MN DUTT: 05-089-025

हस्तिभिः पतितैर्भिन्नैस्तव सैन्यमदृश्यत
अन्तकाले यथा भूमिळवकीर्णा महीधरैः

M. N. Dutt: That part of the field occupied by your troops looked like the Earth at the hour of dessolution, covered with hillocks, in consequence of its being strewn over with fallen and mangled elephants.

BORI CE: 07-064-055

यथा मध्यंदिने सूर्यो दुष्प्रेक्ष्यः प्राणिभिः सदा
तथा धनंजयः क्रुद्धो दुष्प्रेक्ष्यो युधि शत्रुभिः

MN DUTT: 05-089-026

यथा मध्यन्दिने सूर्यो दुष्प्रेक्ष्यः प्राणिभिः सदा
तथा धनंजयः क्रुद्धो दुष्प्रेक्ष्यो युधि शत्रुभिः

M. N. Dutt: Just as the sun shining in the meredian is incapable of being looked at by beings, so then in that battle, Dhananjaya inflamed with rage, was incapable of being looked at by his enemies.

BORI CE: 07-064-056

तत्तथा तव पुत्रस्य सैन्यं युधि परंतप
प्रभग्नं द्रुतमाविग्नमतीव शरपीडितम्

MN DUTT: 05-089-027

तत् तथा तव पुत्रस्य सैन्यं युधि परंतप
प्रभग्नं द्रुतमाविग्नमतीव शरपीडितम्

M. N. Dutt: Then O scorcher of foes, the troops of your son afflicted with the arrows of Arjuna, deserted their ranks and fled from the field.

BORI CE: 07-064-057

मारुतेनेव महता मेघानीकं विधूयता
प्रकाल्यमानं तत्सैन्यं नाशकत्प्रतिवीक्षितुम्

MN DUTT: 05-089-028

मारुतेनेव महता मेघानीकं व्यदीर्यत
प्रकाल्यमानं तत् सैन्यं नाशकत् प्रतिवीक्षितुम्

M. N. Dutt: Like the tempest scattering and tearing a mass of cloud, Arjuna then routed your army; when he was thus afflicting the army, none could turn his eyes towards him.

BORI CE: 07-064-058

प्रतोदैश्चापकोटीभिर्हुंकारैः साधुवाहितैः
कशापार्ष्ण्यभिघातैश्च वाग्भिरुग्राभिरेव च

BORI CE: 07-064-059

चोदयन्तो हयांस्तूर्णं पलायन्ते स्म तावकाः
सादिनो रथिनश्चैव पत्तयश्चार्जुनार्दिताः

MN DUTT: 05-089-029

प्रतोदैश्चापकोटीभिर्हङ्कारैः साधुवाहितैः
कशापाय॑भिघातैश्च वाग्भिरुग्राभिरेव च
चोदयन्तो हयांस्तूर्णे पलायन्ते स्म तावकाः
सादिनो रथिनश्चैव पत्तयश्चार्जुनार्दिताः

M. N. Dutt: Afflicted by Arjuna, you troops viz., the cavalry, the infantry and the car-warriors, fled in all haste from the field of battle, urging their horses to the top of their speed by goadstrokes, by stroke of the horns of their bows, by growls, by encouraging commands, by who's by (dagger) cuts on their flanks and also by threatening speeches.

BORI CE: 07-064-060

पार्ष्ण्यङ्गुष्ठाङ्कुशैर्नागांश्चोदयन्तस्तथापरे
शरैः संमोहिताश्चान्ये तमेवाभिमुखा ययौ
तव योधा हतोत्साहा विभ्रान्तमनसस्तदा

MN DUTT: 05-089-030

पाष्णर्यंङ्गुष्टाङ्कुशे गं चादयन्तस्तथा परे
शरैः सम्मोहिताश्चान्ये तमेवाभिमुखा ययुः
तव योधा हतोत्साहा विभ्रान्तमनसस्तदा

M. N. Dutt: Others (riding on elephants) fled urging their huge by pressing their sides with toes or with the stroke of the hooks; others again confounded by Parthas arrows, even fled to the direction of Partha himself. Thus then all your warriors were deprived of sense and their minds also became distracted.

Home | About | Back to Book 07 Contents | ← Chapter 63 | Chapter 65 →