Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 067

BORI CE: 07-067-001

संजय उवाच
संनिरुद्धस्तु तैः पार्थो महाबलपराक्रमः
द्रुतं समनुयातश्च द्रोणेन रथिनां वरः

MN DUTT: 05-092-001

संजय उवाच संनिरुद्धस्तु तैः पार्थो महाबलपराक्रमः
द्रुतं समनुयातश्च द्रोणेन रथिनां वरः

M. N. Dutt: Sanjaya said Then that mighty car-warrior viz., Pritha's son, endued with great mighty and prowess, was opposed in the front by those warriors and quickly pursued from behind by Drona himself.

BORI CE: 07-067-002

किरन्निषुगणांस्तीक्ष्णान्स्वरश्मीनिव भास्करः
तापयामास तत्सैन्यं देहं व्याधिगणो यथा

MN DUTT: 05-092-002

किरनिषुगणांस्तीक्ष्णान् स रश्मीनिव भास्कर.
तापयामास तत् सैन्यं देहं व्याधिगणो यथा

M. N. Dutt: Then scattering his sharp shafts like the lustrous orb of the day scattering his rays, he afflicted that host of the Kurus like maladies afflicting the body.

BORI CE: 07-067-003

अश्वो विद्धो ध्वजश्छिन्नः सारोहः पतितो गजः
छत्राणि चापविद्धानि रथाश्चक्रैर्विना कृताः

MN DUTT: 05-092-003

अश्वो विद्धो रथश्छिन्नः सारोहः पातितो गजः
छत्राणि चापविद्धानि रथाश्चकैर्विना कृताः

M. N. Dutt: On that occasion, horses were pierced, cars broken, elephants felled with their riders, umbrellas torn and chariots deprived of their wheels.

BORI CE: 07-067-004

विद्रुतानि च सैन्यानि शरार्तानि समन्ततः
इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किंचन

MN DUTT: 05-092-004

विदूतानि च सैन्यानि शरार्तानि समन्ततः
इत्यासीत् तुमुलं युद्धं न प्रज्ञायत किञ्चन

M. N. Dutt: Afflicted with arrows, troops began to fly in all directions. Thus raged that terrible encounter between Arjuna on the one hand and the Kurus on the other. Nothing could then be distinguished.

BORI CE: 07-067-005

तेषामायच्छतां संख्ये परस्परमजिह्मगैः
अर्जुनो ध्वजिनीं राजन्नभीक्ष्णं समकम्पयत्

MN DUTT: 05-092-005

तेषां संयच्छता संख्ये परस्परमजिह्मगैः
अर्जुनो ध्वजिनीं राजन्नभीक्ष्णं समकम्पयत्

M. N. Dutt: Thus when they fought on, piercing one another in battle with straight coursing arrows, Arjuna, O king, made the hostile army tremble before him.

BORI CE: 07-067-006

सत्यां चिकीर्षमाणस्तु प्रतिज्ञां सत्यसंगरः
अभ्यद्रवद्रथश्रेष्ठं शोणाश्वं श्वेतवाहनः

MN DUTT: 05-092-006

सत्यां चिकीर्षमाणस्तु प्रतिज्ञां सत्यसंगरः
अभ्यद्रवचद् रथश्रेष्ठं शोणाश्वं श्वेतवाहनः

M. N. Dutt: Ever firmly devoted to truth, Arjuna of white steeds, desirous of accomplishing his arrows vow rushed furiously against that best of carwarriors viz. Drona owning crimson steeds.

BORI CE: 07-067-007

तं द्रोणः पञ्चविंशत्या मर्मभिद्भिरजिह्मगैः
अन्तेवासिनमाचार्यो महेष्वासं समर्दयत्

MN DUTT: 05-092-007

तं द्रोणः पञ्चविंशत्या मर्मभिद्भिरजिह्मगैः
अन्तेवासिनमाचार्यो महेष्वासं समार्पयत्

M. N. Dutt: The preceptor Drona then pierced his disciple, that great bowman Arjuna, with twenty-five straight-flying that penetrated to the very vitals of the latter.

BORI CE: 07-067-008

तं तूर्णमिव बीभत्सुः सर्वशस्त्रभृतां वरः
अभ्यधावदिषूनस्यन्निषुवेगविघातकान्

MN DUTT: 05-092-008

तु तूणमिव बीभत्सुः सर्वशस्त्रभृतां वरः
अभ्यधावदिघूनस्यनिषुवेगविघातकान्

M. N. Dutt: Thereat that foremost of all wielders of weapons viz., Vibhatsu quickly rushed against Drona shooting at the sametime arrows capable of checking the career of those shot by the latter.

BORI CE: 07-067-009

तस्याशु क्षिपतो भल्लान्भल्लैः संनतपर्वभिः
प्रत्यविध्यदमेयात्मा ब्रह्मास्त्रं समुदीरयन्

MN DUTT: 05-092-009

तस्याशुक्षिप्तान् भल्लान् हि भल्लैः संनतपर्वभिः
प्रत्यविध्यदमेयात्मा ब्रह्मास्त्रं समुदीरयन्

M. N. Dutt: Then Arjuna of generous soul discharging the Brahma weapons and with his Bhallas of close knots, repulsed the Valas so quickly shot at him by Drona.

BORI CE: 07-067-010

तदद्भुतमपश्याम द्रोणस्याचार्यकं युधि
यतमानो युवा नैनं प्रत्यविध्यद्यदर्जुनः

MN DUTT: 05-092-010

तदद्भुतमपश्याम द्रोणस्याचार्यकं युधि
यतमानो युवा नैनं प्रत्यविध्यद् यदर्जुनः

M. N. Dutt: Then we behold the wonderful skill of the preceptor Drona in the art of fighting, in as much as Arjuna, though youthful in years and exerting his best, could not pierce him in return..

BORI CE: 07-067-011

क्षरन्निव महामेघो वारिधाराः सहस्रशः
द्रोणमेघः पार्थशैलं ववर्ष शरवृष्टिभिः

MN DUTT: 05-092-011

क्षरन्निव महामेघो वारिधाराः सहस्रशः
द्रोणमेघः पार्थशैलं ववर्ष शरवृष्टिभिः

M. N. Dutt: Then like a mighty mass of clouds pouring down incessant showers of rain, the Dronacloud covered the Arjuna-mountain with his shower of arrows.

BORI CE: 07-067-012

अर्जुनः शरवर्षं तद्ब्रह्मास्त्रेणैव मारिष
प्रतिजग्राह तेजस्वी बाणैर्बाणान्विशातयन्

MN DUTT: 05-092-012

अर्जुनः शरवर्षे तद् ब्रह्मास्त्रेणैव मारिष
प्रतिजग्राह तेजस्वी बाणैर्वाणान् निशातयन्

M. N. Dutt: Invoking into existence of the Brahma weapon, the puissant Arjuna, O sire, received that shower of arrows, cutting of the arrows shot by his adversary with those of his own.

BORI CE: 07-067-013

द्रोणस्तु पञ्चविंशत्या श्वेतवाहनमार्दयत्
वासुदेवं च सप्तत्या बाह्वोरुरसि चाशुगैः

MN DUTT: 05-092-013

द्रोणस्तु पञ्चविंशत्या श्वेतवाहनमार्दयत्
वासुदेवं च सप्तत्या बाह्वोरुरसि चाशुगैः

M. N. Dutt: Then Drona afflicted him of the white steeds with five and twenty shafts; and with seventy swift-coursing. shafts he pierced Vasudeva's son on the arms and on the chest.

BORI CE: 07-067-014

पार्थस्तु प्रहसन्धीमानाचार्यं स शरौघिणम्
विसृजन्तं शितान्बाणानवारयत तं युधि

MN DUTT: 05-092-014

पार्थस्तु प्रहसन् धीमानाचार्यं सशरौघिणम्
विसृजन्तं शितान् बाणानवारयत तं युधि

M. N. Dutt: The highly intelligent son of Pritha then smiling the while, checked the preceptor in battle who incessantly shooting sharp arrows, was looking like a sea having shafts or its waves.

BORI CE: 07-067-015

अथ तौ वध्यमानौ तु द्रोणेन रथसत्तमौ
आवर्जयेतां दुर्धर्षं युगान्ताग्निमिवोत्थितम्

MN DUTT: 05-092-015

अथ तौ वध्यमानौ तु द्रोणेन रथसत्तमौ
आवर्जयेतां दुर्धर्षे युगान्ताग्निमिवोत्थितम्

M. N. Dutt: Thus afflicted by Drona, those two foremost of car-warriors (Krishna and Arjuna) shunned him who then resembled the irresistibly raging conflagration that appears at the end of every Yuga.

BORI CE: 07-067-016

वर्जयन्निशितान्बाणान्द्रोणचापविनिःसृतान्
किरीटमाली कौन्तेयो भोजानीकं न्यपातयत्

MN DUTT: 05-092-016

वर्जयन् निशितान् बाणान् द्रोणचापिविनिः सृतान्
किरीटमाली कौन्तेयो भोजानीकं व्यशातयत्

M. N. Dutt: Then avoiding the aim of the whetted shafts shot from Drona's bow, the diadem-decked son of Kunti fell to slaughter the division of the Bhojas.

BORI CE: 07-067-017

सोऽन्तरा कृतवर्माणं काम्बोजं च सुदक्षिणम्
अभ्ययाद्वर्जयन्द्रोणं मैनाकमिव पर्वतम्

MN DUTT: 05-092-017

सोऽन्तरा कृतवर्माणं काम्बोजं च सुदक्षिणम्
अभ्ययाद् वर्जयन् द्रोणं मैनाकमिव पर्वतम्

M. N. Dutt: Shunning Drona who stood immovable like the Mainaka mountain, Arjuna then took his stand between Kritavarman and Sudakshina, the ruler of the Kambojas.

BORI CE: 07-067-018

ततो भोजो नरव्याघ्रं दुःसहः कुरुसत्तम
अविध्यत्तूर्णमव्यग्रो दशभिः कङ्कपत्रिभिः

MN DUTT: 05-092-018

ततो भोजो नरव्याघ्रो दुर्धर्षं कुरुसत्तमम्
अविध्यत् तूर्णमव्यग्रो दशभिः कङ्कपत्रिभिः

M. N. Dutt: Then that foremost of men, the undaunted ruler of the Bhojas quickly pierced the invincible hero, the foremost of the descendants of Kuru (Arjuna), with ten arrows winged with Kanka feathers.

BORI CE: 07-067-019

तमर्जुनः शितेनाजौ राजन्विव्याध पत्रिणा
पुनश्चान्यैस्त्रिभिर्बाणैर्मोहयन्निव सात्वतम्

MN DUTT: 05-092-019

तमर्जुनः शतेनाजौ राजन् विव्याध पत्रिणाम्
पुनश्चान्यैस्त्रिभिर्बाणैर्मोहयन्निव सात्वतम्

M. N. Dutt: O king, Arjuna pierced him in battle with sharp shafts again with another three arrows he confounded the descendant of the Satvata race (Kritavarman).

BORI CE: 07-067-020

भोजस्तु प्रहसन्पार्थं वासुदेवं च माधवम्
एकैकं पञ्चविंशत्या सायकानां समार्पयत्

MN DUTT: 05-092-020

भोजस्तु प्रहसन् पार्थे वासुदेवं च माधवम्
एकैकं पञ्चविंशत्या सायकान समार्पयत्

M. N. Dutt: Thereupon the king of the Bhojas smilingly pierced Pritha's son and Vasudeva of Madhus race, each with a group of twenty-five arrows.

BORI CE: 07-067-021

तस्यार्जुनो धनुश्छित्त्वा विव्याधैनं त्रिसप्तभिः
शरैरग्निशिखाकारैः क्रुद्धाशीविषसंनिभैः

MN DUTT: 05-092-021

तस्यार्जुनो धनुश्छित्त्वा विव्याधैनं त्रिसप्तभिः
शरैरग्निशिखाकारैः क्रुद्धाशीविषसंनिभैः

M. N. Dutt: Bursting open his bow, Arjuna pierced him with twenty-one arrows resembling tongues of blazing fire or infuriate snakes of virulent poison.

BORI CE: 07-067-022

अथान्यद्धनुरादाय कृतवर्मा महारथः
पञ्चभिः सायकैस्तूर्णं विव्याधोरसि भारत

MN DUTT: 05-092-022

अथान्यद् धनुरादाय कृतवर्मा महारथः
पञ्चभिः सायकैस्तूर्णं विव्याधोरसि भारत

M. N. Dutt: Thereat, O Bharata, the mighty car-warrior Kritavarman taking up another bow quickly pierced Arjuna on the chest with five arrows.

BORI CE: 07-067-023

पुनश्च निशितैर्बाणैः पार्थं विव्याध पञ्चभिः
तं पार्थो नवभिर्बाणैराजघान स्तनान्तरे

MN DUTT: 05-092-023

पुनश्च निशितैर्बाणैः पार्थे विव्याध पञ्चभिः
तं पार्थो नवभिर्बाणैराजघान स्तनान्तरे

M. N. Dutt: Then again with another five whetted arrows he pierced Pritha's son deeply. Then Partha also with nine arrows struck him between the breasts.

BORI CE: 07-067-024

विषक्तं दृश्य कौन्तेयं कृतवर्मरथं प्रति
चिन्तयामास वार्ष्णेयो न नः कालात्ययो भवेत्

MN DUTT: 05-092-024

दृष्ट्वा विषक्तं कौन्तेयं कृतवर्मरथं प्रति
चिन्तयामास वार्ष्णेयो न नः कालात्ययो भवेत्

M. N. Dutt: Beholding the son of Kunti engaged with the mighty-warrior Kritavarman, the descendant of the Vrishni race (Krishna) thought that there was no time to waste.

BORI CE: 07-067-025

ततः कृष्णोऽब्रवीत्पार्थं कृतवर्मणि मा दयाम्
कुरुसांबन्धिकं कृत्वा प्रमथ्यैनं विशातय

MN DUTT: 05-092-025

ततः कृष्णोऽब्रवीत् पार्थे कृतवर्मणि मा दयाम्
कुरु सम्बन्धकं हित्वा प्रमध्यैनं विशातय

M. N. Dutt: Thereafter Krishna addressing Pritha's son said-"Do not show any mercy to your kinsmen; setting at naught your relationship with him, do you slay and crush him down."

BORI CE: 07-067-026

ततः स कृतवर्माणं मोहयित्वार्जुनः शरैः
अभ्यगाज्जवनैरश्वैः काम्बोजानामनीकिनीम्

MN DUTT: 05-092-026

ततः स कृतवर्माणं मोहयित्वाऽर्जुनः शरैः
अभ्यगाज्जवनैरश्वैः काम्बोजानामानीकिनीम्

M. N. Dutt: Thereat Arjuna stupefying Kritavarman with his arrows, plunged into the ranks of the Kamboja division, being borne by fleet steeds.

BORI CE: 07-067-027

अमर्षितस्तु हार्दिक्यः प्रविष्टे श्वेतवाहने
विधुन्वन्सशरं चापं पाञ्चाल्याभ्यां समागतः

MN DUTT: 05-092-027

अमर्षितस्तु हार्दिक्यः प्रविष्टे श्वेतवाहने
विधुन्वन् सशरं चापं पाञ्चाल्याभ्यां समागतः

M. N. Dutt: was Beholding Arjuna owning white steeds enter into the Kamboja division, the son of Hridika inflamed with rage. Then stretching his bow with arrows fixed on the string, he came up on the two Panchala princes.

BORI CE: 07-067-028

चक्ररक्षौ तु पाञ्चाल्यावर्जुनस्य पदानुगौ
पर्यवारयदायान्तौ कृतवर्मा रथेषुभिः

MN DUTT: 05-092-028

चक्ररक्षो तु पाञ्चाल्यावर्जुनस्य पदानुगौ
पर्यवारयदायान्तौ कृतवर्मा रथेषुभिः

M. N. Dutt: Then with his arrows, Kritavarman opposed the two Panchala princes who were following in the wake of Arjuna, for protecting the wheels of his car.

BORI CE: 07-067-029

तावविध्यत्ततो भोजः सर्वपारशवैः शरैः
त्रिभिरेव युधामन्युं चतुर्भिश्चोत्तमौजसम्

MN DUTT: 05-092-029

तावविध्यत् ततो भोजः कृतवर्मा शितैः शरैः
त्रिभिरेव युधामन्युं चतुभिश्चोत्तमौजसम्

M. N. Dutt: The ruler of the Bhojas Kritavarman then pierced them both with sharp arrows, striking Yudhamanyu with three and Uttamaujas with four.

BORI CE: 07-067-030

तावप्येनं विव्यधतुर्दशभिर्दशभिः शरैः
संचिच्छिदतुरप्यस्य ध्वजं कार्मुकमेव च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-092-030

तावप्येनं विविधतुर्दशभिर्दशभिः शरैः
त्रिभरेव युधामन्युरुत्तमौजास्त्रिभिस्तथा

M. N. Dutt: They both in return pierced him each with ten shafts. Then again Yudhamanyu with three and Uttamaujas with another three arrows.

BORI CE: 07-067-031

अथान्यद्धनुरादाय हार्दिक्यः क्रोधमूर्छितः
कृत्वा विधनुषौ वीरौ शरवर्षैरवाकिरत्

BORI CE: 07-067-032

तावन्ये धनुषी सज्ये कृत्वा भोजं विजघ्नतुः
तेनान्तरेण बीभत्सुर्विवेशामित्रवाहिनीम्

BORI CE: 07-067-033

न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा
धार्तराष्ट्रेष्वनीकेषु यतमानौ नरर्षभौ

BORI CE: 07-067-034

अनीकान्यर्दयन्युद्धे त्वरितः श्वेतवाहनः
नावधीत्कृतवर्माणं प्राप्तमप्यरिसूदनः

BORI CE: 07-067-035

तं दृष्ट्वा तु तथायान्तं शूरो राजा श्रुतायुधः
अभ्यद्रवत्सुसंक्रुद्धो विधुन्वानो महद्धनुः

BORI CE: 07-067-036

स पार्थं त्रिभिरानर्छत्सप्तत्या च जनार्दनम्
क्षुरप्रेण सुतीक्ष्णेन पार्थकेतुमताडयत्

BORI CE: 07-067-037

तमर्जुनो नवत्या तु शराणां नतपर्वणाम्
आजघान भृशं क्रुद्धस्तोत्त्रैरिव महाद्विपम्

BORI CE: 07-067-038

स तन्न ममृषे राजन्पाण्डवेयस्य विक्रमम्
अथैनं सप्तसप्तत्या नाराचानां समार्पयत्

BORI CE: 07-067-039

तस्यार्जुनो धनुश्छित्त्वा शरावापं निकृत्य च
आजघानोरसि क्रुद्धः सप्तभिर्नतपर्वभिः

BORI CE: 07-067-040

अथान्यद्धनुरादाय स राजा क्रोधमूर्छितः
वासविं नवभिर्बाणैर्बाह्वोरुरसि चार्पयत्

BORI CE: 07-067-041

ततोऽर्जुनः स्मयन्नेव श्रुतायुधमरिंदमः
शरैरनेकसाहस्रैः पीडयामास भारत

BORI CE: 07-067-042

अश्वांश्चास्यावधीत्तूर्णं सारथिं च महारथः
विव्याध चैनं सप्तत्या नाराचानां महाबलः

BORI CE: 07-067-043

हताश्वं रथमुत्सृज्य स तु राजा श्रुतायुधः
अभ्यद्रवद्रणे पार्थं गदामुद्यम्य वीर्यवान्

BORI CE: 07-067-044

वरुणस्यात्मजो वीरः स तु राजा श्रुतायुधः
पर्णाशा जननी यस्य शीततोया महानदी

BORI CE: 07-067-045

तस्य माताब्रवीद्वाक्यं वरुणं पुत्रकारणात्
अवध्योऽयं भवेल्लोके शत्रूणां तनयो मम

BORI CE: 07-067-046

वरुणस्त्वब्रवीत्प्रीतो ददाम्यस्मै वरं हितम्
दिव्यमस्त्रं सुतस्तेऽयं येनावध्यो भविष्यति

BORI CE: 07-067-047

नास्ति चाप्यमरत्वं वै मनुष्यस्य कथंचन
सर्वेणावश्यमर्तव्यं जातेन सरितां वरे

BORI CE: 07-067-048

दुर्धर्षस्त्वेष शत्रूणां रणेषु भविता सदा
अस्त्रस्यास्य प्रभावाद्वै व्येतु ते मानसो ज्वरः

BORI CE: 07-067-049

इत्युक्त्वा वरुणः प्रादाद्गदां मन्त्रपुरस्कृताम्
यामासाद्य दुराधर्षः सर्वलोके श्रुतायुधः

BORI CE: 07-067-050

उवाच चैनं भगवान्पुनरेव जलेश्वरः
अयुध्यति न मोक्तव्या सा त्वय्येव पतेदिति

MN DUTT: 05-092-031

संचिच्छिदतुरप्यस्य ध्वज कार्मुकमेव च
अथान्यद् धनुरुदाय हार्दिक्य: क्रोधमूर्छितः
कृत्वा विधनुषौ वीरौ शरवर्शेरवाकिरत्
तावन्ये धनुषी सज्ये कृत्वा भोज विजघ्नतुः

MN DUTT: 05-092-032

तेनान्तरेण बीभत्सुविंवेशामित्रबाहिनीम्
न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा

MN DUTT: 05-092-033

धार्तराष्ट्रेष्वनीकेषु यतमानौ नरर्षभौ
अनीकान्यर्दयन् युद्धे त्वरितः श्वेतवाहनः

MN DUTT: 05-092-034

नावधीत् कृतवर्माणं प्राप्तमष्यरिषूदनः
तं दृष्ट्वा तु तथा यान्तं शूरो राजा श्रुतायुधः

MN DUTT: 05-092-035

अभ्यद्रवत् सुसंक्रुद्धो विधुन्वानो महद् धनुः
स पार्थं त्रिभिरानर्छत् सप्तत्या च जनार्दनम्

MN DUTT: 05-092-036

क्षुप्रेण सुतीक्ष्णेन पार्थकेतुमताडयत्
ततोऽर्जुनो नवत्या तु शराणां तनपर्वणाम्

MN DUTT: 05-092-037

आजघान भृशं क्रुद्धस्तोत्रैरिव महाद्विपम्
स तन्न ममृषे राजन् पाण्डवेयस्य विक्रमम्

MN DUTT: 05-092-038

अधैनं सप्तसप्तत्या नाराचानां समार्पयत्
तस्यार्जुनो धनुश्छित्त्वा शरावापं निकृत्य च
आजधानोरसि क्रुद्धः सप्तभिर्नतपर्वभिः
अथान्यद् धनुरादाय स राजा क्रोधमूर्छितः
वासविं नवभिर्बाणैर्बाह्वोरुरसि चार्पयत्
ततोऽर्जुनः स्मयन्नेव श्रुतायुधमरिंदमः
शरैरनेकसाहौः पीडयामास भारत
अश्वांश्वास्यावधीत् तूर्णे सारथं च महारथः

MN DUTT: 05-092-039

विव्याध चैनं सप्तत्या नाराचानां महाबलः
हताश्वं रथमुत्सृज्य स तु राजा श्रुतायुधः
अभ्यद्रवद् रणे पार्थे गदामुद्यम्य वीर्यवान्
वरुणस्यात्मजो वीरः स तु राजा श्रुतायुधः
पर्णाशा जननी यस्य शीततोया महानदी
तस्य माताब्रवीद् राजन् वरुणं पुत्रकारणात्

MN DUTT: 05-092-040

अवध्योऽयं भवेल्लोके शत्रूणां तनयो मम
वरुणस्त्वब्रवीत् प्रीतो ददाम्यस्मै वरं हितम्

MN DUTT: 05-092-041

दिव्यमस्त्रं सुतस्तेऽयं येनावध्यो भविष्यति
नास्ति चाप्यमरत्वं वै मनुष्यस्य कथंचन

MN DUTT: 05-092-042

सर्वेणावश्यमर्तव्यं जातेन सरितां वरे
दुर्धर्षस्त्वेष शत्रूणां रणेषु भविता सदा

MN DUTT: 05-092-043

अस्त्रस्यास्य प्रभावाद् वै व्येतु ते मानसो ज्वरः
इतयुक्त्वा वरुणः प्रादाद् गदां मत्रपुरुकृताम्

MN DUTT: 05-092-044

यामासाद्य दुराधर्षः सर्वलोके श्रुतायुधः
उवाच चैनं भगवान् पुनरेव जलेश्वरः

MN DUTT: 05-092-045

अयुध्यति न मोक्तव्या सा त्वय्येव पतेदिति
हन्यादेशा प्रतीपं हि प्रयोक्तारमपि प्रभो

M. N. Dutt: Cut off Kritavarman's bow and standard. Thereat furious with rage and taking up another bow, the son of Hridika. Deprived both those warriors of the use of their bow and shrouded them in a net-work of arrows. They both in a moment having strung another pair of bows, began to strike the king of the Bhojas. Meanwhile Arjuna had gone into the array of the hostile troops. But his two wheelprotectors held in check by Kritavarman, obtained no admission. Into the divisions of the Dhritarashtra army though those two foremost of men exerted to the best of their abilities. Meanwhile that one of white steeds began to afflict in that battle the army opposed to him, with great agility. That slayer of foes then did not slay Kritavarman though he had an opportunity for doing so. Then beholding him thus advance, the valorous king Shrutayusha. Burning with rage and twanging his great bow, rushed furiously on him. He then pierced Partha with three and Janardana with seventy shafts. And again with a sharp razor-headed arrow, he struck the standard of Pritha's son. Then with a group of ninety shafts of depressed knots Arjuna. Inflamed with rage, pierced him like a Mahavata piercing a huge elephant with the hook. But, o king, he (Shrutayudha), did not tolerate that display of prowess by the son of Pandu. And with a group of seven and seventy Narachas he struck his adversary. Thereat cutting of Shutrayusha's bow and shafts Arjuna inflamed with rage, struck him on the breast with seven arrows of depressed knots. Thereupon that king overwhelmed with rage and taking up another bow pierced the son of Vasava on the arms and the breast with nine long arrows. Then O Bharata, that subdue of foes viz., Arjuna afflicted Shrutayusha with many thousand, of arrows, smiling all the while; and that mighty car-warrior soon killed the latter's horses and charioteer. And that highly puissant hero also pierced him with seventy Narachas. Thereupon leaving his chariot of which the steeds were slain, king Shrutayusha endued with great energy rushed againsi Pritha's son, heaving his huge mace over his head. The heroic king Shrutayusha and the son of Varuna having for his mother the mighty river of cool waters called Parnasa. O king, her mother, for the benefit of her son, had “Let this son of mine be unslayable in battle by his enemies on earth.” Then Varuna gratified with her, had said-"I accord him the boon that will be highly beneficial to him. I give to your son a celestial weapon by virtue of which he will be unslayable. Men could never obtain immortality on earth. O foremost of rivers, every one who has taken his birth on the face of the earth must inevitable fall a prey to death. This son of yours, however, will ever be invincible by his foes in battle. By virtue of this weapon; so let the fever corroding your heart he dismissed.” Having thus spoken, Varuna gave him a mace with all necessary aphorisms. Obtaining which Shrutayusha became invincible in all the worlds. The illustrious lord of waters however again addressed him saying This mace, O son, should not be directed against one who is not fighting, in which case it will fall back upon yourself; on such occasion, coursing in an opposite direction it will kill him who has hurled it.'

Corresponding verse not found in BORI CE

MN DUTT: 05-092-046

न चाकरोत् स तद्वाक्यं प्राप्ते काले श्रुतायुधः
स तया वीरघातिन्या जनार्दनमताडयत्

M. N. Dutt: But when the time for using it came, Shrutayusha did not pay any heed to that injunction of Varuna and with that mace capable of crushing heroes, be began to strike Janardana.

BORI CE: 07-067-051

स तया वीरघातिन्या जनार्दनमताडयत्
प्रतिजग्राह तां कृष्णः पीनेनांसेन वीर्यवान्

BORI CE: 07-067-052

नाकम्पयत शौरिं सा विन्ध्यं गिरिमिवानिलः
प्रत्यभ्ययात्तं विप्रोढा कृत्येव दुरधिष्ठिता

BORI CE: 07-067-053

जघान चास्थितं वीरं श्रुतायुधममर्षणम्
हत्वा श्रुतायुधं वीरं जगतीमन्वपद्यत

MN DUTT: 05-092-046

न चाकरोत् स तद्वाक्यं प्राप्ते काले श्रुतायुधः
स तया वीरघातिन्या जनार्दनमताडयत्

MN DUTT: 05-092-047

प्रतिजग्राह तां कृष्णाः पीनेनांसेन वीर्यवान्
नाकम्पयत शौरि सा विन्ध्यं गिरिमिवानिलः

MN DUTT: 05-092-048

प्रत्युद्यान्ती तमेवैषा कृत्येव दुरधिष्ठिता
जघान चास्थितं वीरं श्रुतायुधममर्षणम्

MN DUTT: 05-092-049

हत्वा श्रुतायुधं वीरं धरणीमन्वपद्यत
गदां निवर्तितां दृष्ट्वा निहतं च श्रुतायुधम्

M. N. Dutt: But when the time for using it came, Shrutayusha did not pay any heed to that injunction of Varuna and with that mace capable of crushing heroes, be began to strike Janardana. The highly puissant Krishna received those strokes on his broad and well-developed shoulders; and that mace could not cause Shauri to tremble even as a tempest cannot shake a mountain. Like some ill-accomplished feat of conjuration injuring the conjurer the mace turning to Shrutayusha, smote that heroic and enraged monarch stationed in his car. And slaying that brave warrior it fell down on the ground. Shrutayusha being slain.

BORI CE: 07-067-054

हाहाकारो महांस्तत्र सैन्यानां समजायत
स्वेनास्त्रेण हतं दृष्ट्वा श्रुतायुधमरिंदमम्

MN DUTT: 05-092-050

हाहाकारो महांस्तत्र सैन्यानां समजायत
स्वेनास्त्रेण हतं दृष्ट्वा श्रुतायुधमरिंदमम्

M. N. Dutt: The troops began to utter loud wails of woe, for indeed they had seen that subduer of foes Shrutayusha slain by his own weapon.

BORI CE: 07-067-055

अयुध्यमानाय हि सा केशवाय नराधिप
क्षिप्ता श्रुतायुधेनाथ तस्मात्तमवधीद्गदा

MN DUTT: 05-092-051

अयुध्यमानाय ततः केशवाय नराधिप
क्षिप्ता श्रुतायुधेनाथ तस्मात् तमवधीदृ गदा

M. N. Dutt: As Shrutayusha O ruler of men had hurled the mace at Krishna who was not engaged in the battle, it slew him who had hurled it.

BORI CE: 07-067-056

यथोक्तं वरुणेनाजौ तथा स निधनं गतः
व्यसुश्चाप्यपतद्भूमौ प्रेक्षतां सर्वधन्विनाम्

MN DUTT: 05-092-052

यथोक्तं वरुणेनाजौ तथा स निधनं गतः
व्यसुश्चाप्यपतद् भूमौ प्रेक्षतां सर्वधन्विनाम्

M. N. Dutt: So Shrutayusha fell on the field even in the manner indicated by the words of Varuna and he fell down deprived of life before the eyes of all the bowmen present.

BORI CE: 07-067-057

पतमानस्तु स बभौ पर्णाशायाः प्रियः सुतः
संभग्न इव वातेन बहुशाखो वनस्पतिः

MN DUTT: 05-092-053

पतमानस्तु स बभौ पर्णाशायाः प्रियः सुतः
स भग्न इव वातेन बहुशाखो वनस्पतिः

M. N. Dutt: When falling, that dear-loved son of Parnasa appeared beautiful like a mighty tree of many branches uprooted by the tempest.

BORI CE: 07-067-058

ततः सर्वाणि सैन्यानि सेनामुख्याश्च सर्वशः
प्राद्रवन्त हतं दृष्ट्वा श्रुतायुधमरिंदमम्

MN DUTT: 05-092-054

ततः सर्वाणि सैन्यानि सेनामुख्याश्च सर्वशः
प्राद्रवन्त हतं दृष्ट्वा श्रुतायुधमरिंदमम्

M. N. Dutt: Then beholding that subduer of foes slain all the troops and their leading warriors began to fly away in all directions.

BORI CE: 07-067-059

तथ काम्बोजराजस्य पुत्रः शूरः सुदक्षिणः
अभ्ययाज्जवनैरश्वैः फल्गुनं शत्रुसूदनम्

MN DUTT: 05-092-055

ततः काम्बोजराजस्य पुत्रः शूरः सुदक्षिणः
अभ्ययाज्जवनैरश्वैः फाल्गुनं शत्रुसूदनम्

M. N. Dutt: Thereafter the heroic Sudakshina the son of the Kamboja king rushed against that slayer of foes viz., Phalguna, being borne by fleet steeds.

BORI CE: 07-067-060

तस्य पार्थः शरान्सप्त प्रेषयामास भारत
ते तं शूरं विनिर्भिद्य प्राविशन्धरणीतलम्

MN DUTT: 05-092-056

तस्य पार्थः शरान् सप्त प्रेषयामास भारत
ते तं शूरं विनिर्भिद्य प्राविशन् धरणीतलम्

M. N. Dutt: At him, O Bharata, Pritha's son shot seven arrows, which penetrating through that hero, entered the surface of the earth.

BORI CE: 07-067-061

सोऽतिविद्धः शरैस्तीक्ष्णैर्गाण्डीवप्रेषितैर्मृधे
अर्जुनं प्रतिविव्याध दशभिः कङ्कपत्रिभिः

MN DUTT: 05-092-057

सोऽतिविद्धः शरैस्तीक्ष्णैर्गाण्डीवप्रेषितैर्मधे
अर्जुनं प्रतिविव्याध दशभिः कङ्कपत्रिभिः

M. N. Dutt: Pierced deep by those sharp arrows shot from the Gandiva bow, he in return pierced Arjuna in battle with ten shafts furnished with the feathers of the Kanka bird.

BORI CE: 07-067-062

वासुदेवं त्रिभिर्विद्ध्वा पुनः पार्थं च पञ्चभिः
तस्य पार्थो धनुश्छित्त्वा केतुं चिच्छेद मारिष

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-092-058

तस्य पार्थो धनुश्छित्त्वा केतुं चिच्छेद मारिष

M. N. Dutt: He once more pierced Vasudeva's son with three and Partha with five arrows, then O Sire, Pritha's son bursting open his bow, cut down his standard;

BORI CE: 07-067-063

भल्लाभ्यां भृशतीक्ष्णाभ्यां तं च विव्याध पाण्डवः
स तु पार्थं त्रिभिर्विद्ध्वा सिंहनादमथानदत्

MN DUTT: 05-092-059

वासुदेवं त्रिभिर्विद्धवा पुनः पार्थं च पञ्चभिः
भल्लाभ्यां भृशतीक्ष्णाभ्यां तं च विव्याध पाण्डवः
स तु पार्थं त्रिभिर्विद्ध्वा सिंहनादमथानदत्

M. N. Dutt: And the son of Pandu pierced him with a couple of bhallas of exceeding sharpness. He also having pressed Pritha's son with three such arrows uttered a fierce yell.

BORI CE: 07-067-064

सर्वपारशवीं चैव शक्तिं शूरः सुदक्षिणः
सघण्टां प्राहिणोद्घोरां क्रुद्धो गाण्डीवधन्वने

MN DUTT: 05-092-060

सर्वपारशवीं चैव शक्तिं शूरः सुदक्षिणः
सघण्टां प्राहिणोद् घोरां क्रुद्धो गाण्डीवधन्वने

M. N. Dutt: Thereafter the brave Sudakshina inflamed with rage hurled at the wielder of the Gandiva bow, a lance, dreadful, tied with bells and made wholly of iron.

BORI CE: 07-067-065

सा ज्वलन्ती महोल्केव तमासाद्य महारथम्
सविस्फुलिङ्गा निर्भिद्य निपपात महीतले

MN DUTT: 05-092-061

सा जवलन्ती महोल्केव तमासाद्य महारथम्
सविस्फुलिङ्गा निर्भिद्य निपपात महीतले

M. N. Dutt: Having reached that mighty car-warriors Arjuna, that lance blazing like a mighty meteor and emitting scintillations of fore, penetrated through him and then fell down on the ground.

Corresponding verse not found in BORI CE

MN DUTT: 05-092-062

शक्त्या त्वभिहतो गाढं मूर्छयाभिपरिप्लुतः
समाश्वास्य महातेजाः सृक्किणी परिलेलिहन्

M. N. Dutt: Pierced deep with that lance, Arjuna was overwhelmed with a swoon. Then in an instant, that highly puissant hero recovering soon enough began to lick the corners of his mouth.

BORI CE: 07-067-066

तं चतुर्दशभिः पार्थो नाराचैः कङ्कपत्रिभिः
साश्वध्वजधनुःसूतं विव्याधाचिन्त्यविक्रमः
रथं चान्यैः सुबहुभिश्चक्रे विशकलं शरैः

MN DUTT: 05-092-063

तं चतुर्दशभिः पार्थो नाराचैः कङ्कपत्रिभिः
साश्वध्वजधनुः सूतं विव्याधाचिन्त्यविक्रमः

M. N. Dutt: Then Partha of inconceivable prowess pierced Sudakshina and his steeds standards, bow and charioteer with ten narachas furnished with the feathers of the Kanka bird.

BORI CE: 07-067-067

सुदक्षिणं तु काम्बोजं मोघसंकल्पविक्रमम्
बिभेद हृदि बाणेन पृथुधारेण पाण्डवः

BORI CE: 07-067-068

स भिन्नमर्मा स्रस्ताङ्गः प्रभ्रष्टमुकुटाङ्गदः
पपाताभिमुखः शूरो यन्त्रमुक्त इव ध्वजः

BORI CE: 07-067-069

गिरेः शिखरजः श्रीमान्सुशाखः सुप्रतिष्ठितः
निर्भग्न इव वातेन कर्णिकारो हिमात्यये

MN DUTT: 05-092-064

रथं चान्यैः सुबहुभिश्चक्रे विशकलं शरैः
सुदक्षिणं तं काम्बोजं मोघसंकल्पविक्रमम्
बिभेद हदि बाणेन पृथुधारेण पाण्डवः
स भिन्नवर्मा स्रस्ताङ्ग प्रभ्रष्टमुकुटाङ्गदः

MN DUTT: 05-092-065

पपातभिमुखः शूरो यन्त्रमुक्त इव ध्वजः
गिरेः शिखरजः श्रीमान् सुशाखः सुप्रतिष्ठितः
निर्भग्न इव वातेन कर्णिकारो हिमात्यये
शेते स्म निहतो भूमौ काम्बोजास्तरणोचितः

M. N. Dutt: And with innumerable other arrows he rendered the latter's chariot useless and cut it to pieces. The son of Pandu then with an arrow of exceeding sharpness pierced on the chest Sudakshina the Kamboja ruler whose purpose and prowess had both even baffled. Then with his armour shattered, trembling in all his limbs, with his crown and Angadas falling off. That hero fell with head down wards like a flagstaff loosened from the socket. Like a charming Karnikara tree in the spring growing gracefully on the top of a hill, with beautiful branches, lying on the groved when uprooted by the tempest, the prince of the Kambojas lying on the bare ground deprived of life, through accustomed to sleep on the most precious bed.

BORI CE: 07-067-070

शेते स्म निहतो भूमौ काम्बोजास्तरणोचितः
सुदर्शनीयस्ताम्राक्षः कर्णिना स सुदक्षिणः
पुत्रः काम्बोजराजस्य पार्थेन विनिपातितः

MN DUTT: 05-092-066

महार्हाभरणोपेतः सानुमानिव पर्वतः
सुदर्शनीयस्ताम्राक्षः कर्णिना स सुदक्षिणः
पुत्रः काम्बोजराजस्य पार्थेन विनिपातितः
धारयन्नग्निसंकाशां शिरसा काञ्चनीं स्रजम्

M. N. Dutt: Adorned with precious ornaments, graceful, possessing eyes of coppery hue, wearing round the head a tiara of gold radiant like the flames of fire, the mighty armed Sudakshina, the prince of the Kambojas, felled by Partha with his arrows, and lying dead on the ground, appeared beautiful like a charming hill with a flat summit.

BORI CE: 07-067-071

ततः सर्वाणि सैन्यानि व्यद्रवन्त सुतस्य ते
हतं श्रुतायुधं दृष्ट्वा काम्बोजं च सुदक्षिणम्

MN DUTT: 05-092-067

ततः सर्वाणि सैन्यानि व्यद्रवन्त सुतस्य ते
हतं श्रुतायुधं दृष्ट्वा काम्बोजं च सुदक्षिणम्

M. N. Dutt: Then beholding Shrutayusha and the prince of the Kambojas slain in battle, all the soldiers of your son's army began to fly in all directions.

Corresponding verse not found in BORI CE

MN DUTT: 05-093-001

M. N. Dutt: son

Home | About | Back to Book 07 Contents | ← Chapter 66 | Chapter 68 →