Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 068

BORI CE: 07-068-001

संजय उवाच
हते सुदक्षिणे राजन्वीरे चैव श्रुतायुधे
जवेनाभ्यद्रवन्पार्थं कुपिताः सैनिकास्तव

MN DUTT: 05-093-002

हते सुदक्षिणे राजन् वीरे चैव श्रुतायुधे
जवेनाभ्यद्रवन् पार्थं कुपिताः सैनिकास्तव

M. N. Dutt: Sanjaya said When king Sudakshina and the heroic Shrutayudha had been slain, your warriors inflamed with wrath, furiously rushed against the son of Pritha.

BORI CE: 07-068-002

अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः
अभ्यवर्षंस्ततो राजञ्शरवर्षैर्धनंजयम्

MN DUTT: 05-093-003

अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः
अभ्यवर्षेस्ततो राजशरवर्षेर्धनंजयम्

M. N. Dutt: The Abhishahas, the Surasenas, the Shibis and the Vasatis, o king, then began to pour upon Dhananjaya a veritable shower of arrows.

BORI CE: 07-068-003

तेषां षष्टिशतानार्यान्प्रामथ्नात्पाण्डवः शरैः
ते स्म भीताः पलायन्त व्याघ्रात्क्षुद्रमृगा इव

MN DUTT: 05-093-004

तेषां षष्टिशतानन्यान् प्रामथ्नात् पाण्डवः शरैः
ते स्म भीताः पलायन्ते व्याघ्रात् क्षुद्रमृगा इव

M. N. Dutt: The of Pandu consumed sixty thousands of the these and other warriors, with his arrows; and then the rest greatly frightened, began to fly away like smaller animals flying away from the tiger.

BORI CE: 07-068-004

ते निवृत्य पुनः पार्थं सर्वतः पर्यवारयन्
रणे सपत्नान्निघ्नन्तं जिगीषन्तṃ परान्युधि

MN DUTT: 05-093-005

ते निवृत्ताः पुनः पार्थं सर्वतः पर्यवारयन्
रणे सपनान् निघ्नन्तं जिगीषन्तं परान् युधि

M. N. Dutt: But soon turning back, they surrounded Partha on all sides, who was slaying his foes in battle and trying to obtain victory over them.

BORI CE: 07-068-005

तेषामापततां तूर्णं गाण्डीवप्रेषितैः शरैः
शिरांसि पातयामास बाहूंश्चैव धनंजयः

MN DUTT: 05-093-006

तेषामापततां तूर्णं गाण्डीवप्रेषितैः शरैः
शिरांसि पातयामास बाहूंश्चापि धनंजयः

M. N. Dutt: Then as they made quickly towards himself, Dhananjaya, with arrows shot from his Gandiva bow, began to cut down their heads and arms.

BORI CE: 07-068-006

शिरोभिः पतितैस्तत्र भूमिरासीन्निरन्तरा
अभ्रच्छायेव चैवासीद्ध्वाङ्क्षगृध्रवडैर्युधि

MN DUTT: 05-093-007

शिरोभिः पातितैस्तत्र भूमिरासीनिरन्तरा
अभ्रच्छायेव चैवासीत् ध्वाक्षगृघ्रबलैयुधि

M. N. Dutt: The field of battle was thickly strewn over with felled heads; and fights of vultures and crows and ravens formed its cloudy canopy.

BORI CE: 07-068-007

तेषु तूत्साद्यमानेषु क्रोधामर्षसमन्वितौ
श्रुतायुश्चाच्युतायुश्च धनंजयमयुध्यताम्

MN DUTT: 05-093-008

तेषु तूत्साद्यमानेषु क्रोधामर्षसमन्वितौ
श्रुतायुश्चाच्युतायुश्च धनंजयमयुध्यताम्

M. N. Dutt: Beholding their troops thus extirpated by Arjuna, Shrutayusha and Achyutayush, excited with rage and fury, began to fight vigorously with the former.

BORI CE: 07-068-008

बलिनौ स्पर्धिनौ वीरौ कुलजौ बाहुशालिनौ
तावेनं शरवर्षाणि सव्यदक्षिणमस्यताम्

MN DUTT: 05-093-009

बलिनो स्पर्धिनौ वीरो कुलजौ बाहुशालिनौ
तावेनं शरवर्षाणि सव्यदक्षिणमस्यताम्

M. N. Dutt: Those two heroes endued with prowess, pride and strength of arms and both born in noble families, began to scatter their arrows right and left.

BORI CE: 07-068-009

त्वरायुक्तौ महाराज प्रार्थयानौ महद्यशः
अर्जुनस्य वधप्रेप्सू पुत्रार्थे तव धन्विनौ

MN DUTT: 05-093-010

त्वरायुक्तौ महाराज प्रार्थयानौ महद् यशः
अर्जुनस्य वधप्रेप्सू पुत्रार्थ तव धन्विनौ

M. N. Dutt: With great agility, O mighty monarch, desirous of winning great fame and slaying Arjuna and doing good to your son,

BORI CE: 07-068-010

तावर्जुनं सहस्रेण पत्रिणां नतपर्वणाम्
पूरयामासतुः क्रुद्धौ तडागं जलदौ यथा

MN DUTT: 05-093-011

तावर्जुनं सहस्रेण पत्रिणां नतपर्वणाम्
पूरयामासतुः क्रुद्धौ तटागं जलदौ यथा

M. N. Dutt: Inflamed with rage, they covered Arjuna with a thousand winged shafts of depressed knots, like clouds filling a lake with torrents of rain.

BORI CE: 07-068-011

श्रुतायुश्च ततः क्रुद्धस्तोमरेण धनंजयम्
आजघान रथश्रेष्ठः पीतेन निशितेन च

MN DUTT: 05-093-012

श्रुतायुश्च ततः क्रुद्धस्तोमरेण धनंजयम्
आजघान रथश्रेष्ठः पीतेन निशितेन च

M. N. Dutt: Thereafter that foremost of car-warriors Shrutayusha excited with wrath, struck Dhananjaya with a well-tempered and wellsharpened lance.

BORI CE: 07-068-012

सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः
आजगाम परं मोहं मोहयन्केशवं रणे

MN DUTT: 05-093-013

सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः
जगाम परमं मोहं मोहयन् केशवं रणे

M. N. Dutt: Thus sorely wounded by his powerful adversary, that subduer of the foes viz., Arjuna was overwhelmed with a swoon, confounding thereby Keshava himself.

BORI CE: 07-068-013

एतस्मिन्नेव काले तु सोऽच्युतायुर्महारथः
शूलेन भृशतीक्ष्णेन ताडयामास पाण्डवम्

MN DUTT: 05-093-014

एतस्मिन्नेव काले तु सोऽच्युतायुर्महारथः
शूलेन भृशतीक्ष्णेन ताडयामास पाण्डवम्

M. N. Dutt: At this crisis that mighty car-warrior Achyutayusha struck the son of Pandu with a trident of exceeding sharpness.

BORI CE: 07-068-014

क्षते क्षारं स हि ददौ पाण्डवस्य महात्मनः
पार्थोऽपि भृशसंविद्धो ध्वजयष्टिं समाश्रितः

MN DUTT: 05-093-015

क्षते क्षारं स हि ददौ पाण्डवस्य महात्मनः
पार्थोऽपि भृशंसंविद्धो ध्वजयष्टिं समाश्रितः

M. N. Dutt: Thus he seemed to pour acid upon the wounds of the illustrious son of Pandu; thus deeply pierced, Pritha's son caught hold of his flag-staff for supporting himself.

BORI CE: 07-068-015

ततः सर्वस्य सैन्यस्य तावकस्य विशां पते
सिंहनादो महानासीद्धतं मत्वा धनंजयम्

MN DUTT: 05-093-016

ततः सर्वस्य सैन्यस्य तावकस्य विशाम्पते
सिंहनादो महानासीद्धतं मत्वा धनंजयम्

M. N. Dutt: Thereupon, O ruler of men, a loud and deafening roar was uttered by all your troops, for they considered Dhananjaya to be slain.

BORI CE: 07-068-016

कृष्णश्च भृशसंतप्तो दृष्ट्वा पार्थं विचेतसम्
आश्वासयत्सुहृद्याभिर्वाग्भिस्तत्र धनंजयम्

MN DUTT: 05-093-017

कृष्णश्च भृशसंतप्तो दृष्ट्वा पार्थं विचेतनम्
आश्वासयत् सुहृद्याभिर्वाग्भिस्तत्र धनंजयम्

M. N. Dutt: Then seeing Partha losing consciousness, Krishna was very much distressed; and then he began to comfort Dhananjaya with words soothing and agreeable.

BORI CE: 07-068-017

ततस्तौ रथिनां श्रेष्ठौ लब्धलक्षौ धनंजयम्
वासुदेवं च वार्ष्णेयं शरवर्षैः समन्ततः

BORI CE: 07-068-018

सचक्रकूबररथं साश्वध्वजपताकिनम्
अदृश्यं चक्रतुर्युद्धे तदद्भुतमिवाभवत्

MN DUTT: 05-093-018

ततस्तौ रथिनां श्रेष्ठौ लब्धलक्ष्यौ धनंजयम्
वासुदेवं च वार्ष्णेयं शरवर्षेः समन्ततः
सचक्रकूबररथं साश्वध्वजपताकिनम्
अदृश्यं चक्रतुर्युद्धे तदद्भुतमिवाभवत्

M. N. Dutt: Then those foremost of car-warriors, Shrutayusha and Achyutayush of true aim, scattering their showers of arrows on all sides in that battle, made Dhananjaya and the son Vasudeva of the Vrishni race and their car, carwheels, Kuvaras, steeds, flag-staff and banner, disappear from the view. All this indeed seemed wonderful.

BORI CE: 07-068-019

प्रत्याश्वस्तस्तु बीभत्सुः शनकैरिव भारत
प्रेतराजपुरं प्राप्य पुनः प्रत्यागतो यथा

MN DUTT: 05-093-019

प्रत्याश्वस्तस्तु बीभत्सुः शनकैरिव भारत
प्रेतराजपुरं प्राप्य पुनः प्रत्यागतो यथा

M. N. Dutt: Then, O Bharata, recovering slowly, like one coming back from a visit to the regions of Death, Vibhatsu.

BORI CE: 07-068-020

संछन्नं शरजालेन रथं दृष्ट्वा सकेशवम्
शत्रू चाभिमुखौ दृष्ट्वा दीप्यमानाविवानलौ

MN DUTT: 05-093-020

संछन्नं शरजालेन रथं दृष्ट्वा सकेशवम्
शत्रु चाभिमुखौ दृष्ट्वा दीप्यमानाविवानलौ

M. N. Dutt: Saw his chariot and Keshava shrouded with a net-work of arrows; then beholding his two opponents standing before him like two blazing fires.

BORI CE: 07-068-021

प्रादुश्चक्रे ततः पार्थः शाक्रमस्त्रं महारथः
तस्मादासन्सहस्राणि शराणां नतपर्वणाम्

MN DUTT: 05-093-021

प्रादुश्चक्रे ततः पार्थः शाक्रमस्त्रं महारथः
तस्मादासन् सहस्राणि शराणां नतपर्वणाम्

M. N. Dutt: The mighty car-warrior Partha invoked into existence the terrible Shakra weapon. From that weapon issued out thousands of arrows.

BORI CE: 07-068-022

ते जघ्नुस्तौ महेष्वासौ ताभ्यां सृष्टांश्च सायकान्
विचेरुराकाशगताः पार्थबाणविदारिताः

MN DUTT: 05-093-022

ते जघ्नुस्तौ महेष्वासौ ताभ्यां मुक्तांश्च सायकान्
विचेरुराकाशगताः पार्थबाणविदारिताः

M. N. Dutt: Those arrows then struck those two fierce bowmen Shrutayusha and Achyutayush; and the arrows shot by these latter, being cut-off by those of Partha, began to drop down through the sky.

BORI CE: 07-068-023

प्रतिहत्य शरांस्तूर्णं शरवेगेन पाण्डवः
प्रतस्थे तत्र तत्रैव योधयन्वै महारथान्

MN DUTT: 05-093-023

प्रतिहत्य शरांस्तूर्णं शरवेगेन पाण्डवः
प्रतस्थे तत्र तत्रैव योधयन् वै महारथान्

M. N. Dutt: Then Pandu's son checking the force of all arrows directed towards him with that of his own shafts, began to run hither and thither over the field encountering mighty car-warriors.

BORI CE: 07-068-024

तौ च फल्गुनबाणौघैर्विबाहुशिरसौ कृतौ
वसुधामन्वपद्येतां वातनुन्नाविव द्रुमौ

MN DUTT: 05-093-024

तौ च फाल्गुनबाणौधैर्विबाहुशिरसौ कृतौ
वसुधामन्वपद्येतां वातनुन्नाविव दुभौ

M. N. Dutt: Then those two heroes deprived of their arms and heads, by the arrows of Arjuna, fell down on the carth like mighty trees broken down by the wind.

BORI CE: 07-068-025

श्रुतायुषश्च निधनं वधश्चैवाच्युतायुषः
लोकविस्मापनमभूत्समुद्रस्येव शोषणम्

MN DUTT: 05-093-025

श्रुतायुषश्च निधनं वधश्चैवाच्युतायुषः
लोकविस्मापनमभूत् समुद्रस्येव शोषणम्

M. N. Dutt: The slaughter of Shrutayusha and Achyutayush caused a surprise like to what men would fell if the ocean be dried up.

BORI CE: 07-068-026

तयोः पदानुगान्हत्वा पुनः पञ्चशतान्रथान्
अभ्यगाद्भारतीं सेनां निघ्नन्पार्थो वरान्वरान्

MN DUTT: 05-093-026

ततयोः पदानुगान् हत्वा पुनः पञ्चाशतं रथान्
प्रत्यगाद् भारती सेनां निघ्नन् पार्थो वरान् वरान्

M. N. Dutt: Then, having slain fifty car-warriors, the followers of those two princes, Pritha's son plunged into the army of the Bharatas, crushing down numerous elephants and warriors (at each step).

BORI CE: 07-068-027

श्रुतायुषं च निहतं प्रेक्ष्य चैवाच्युतायुषम्
अयुतायुश्च संक्रुद्धो दीर्घायुश्चैव भारत

BORI CE: 07-068-028

पुत्रौ तयोर्नरश्रेष्ठौ कौन्तेयं प्रतिजग्मतुः
किरन्तौ विविधान्बाणान्पितृव्यसनकर्शितौ

MN DUTT: 05-093-027

श्रुतायुषं च निहतं प्रेक्ष्य चैवाच्युतायुषम्
नियतायुश्च संक्रुद्धो दीर्घायुश्चैव भारत
पुत्रौ तयोर्नरश्रेष्ठौ कौन्तेयं प्रतिजग्मतुः
किरन्तोविविधान् बाणान् पितृव्यसनकर्शितौ

M. N. Dutt: Beholding Shrutayusha slain, O Bharata, the enraged Niyutayush and Dirghayusha, the sons of the former two heroes both foremost of men, assaulted the son of Kunti, afflicted with calamity that had befallen their sires they proceeded, scattering arrows of diverse description.

BORI CE: 07-068-029

तावर्जुनो मुहूर्तेन शरैः संनतपर्वभिः
प्रेषयत्परमक्रुद्धो यमस्य सदनं प्रति

MN DUTT: 05-093-028

तावर्जुनो मुहूर्तेन शरैः संनतपर्वभिः
प्रेषयत् परमकुद्धो यमस्य सदनं प्रति

M. N. Dutt: But Arjuna now excited to the highest pitch of fury, with his arrows of depressed knots, sent them instantly to the abode of Death.

BORI CE: 07-068-030

लोडयन्तमनीकानि द्विपं पद्मसरो यथा
नाशक्नुवन्वारयितुं पार्थं क्षत्रियपुंगवाः

MN DUTT: 05-093-029

लोडयन्तमनीकानि द्विपं पद्मसरो यथा
नाशक्नुवन् वारयितुं पार्थं क्षत्रियपुङ्गवाः

M. N. Dutt: Then the foremost Kshatriyas of your army were not able to oppose Pritha's son who had been agitating the troops like an elephant agitating a lake over-grown with lotuses.

BORI CE: 07-068-031

अङ्गास्तु गजवारेण पाण्डवं पर्यवारयन्
क्रुद्धाः सहस्रशो राजञ्शिक्षिता हस्तिसादिनः

MN DUTT: 05-093-030

अङ्गास्तु गजवारेण पाण्डवं पर्यवारयन्
क्रुद्धाः सहस्रशो राजशिक्षिता हस्तिसादिनः

M. N. Dutt: Then thousands of well-trained elephant riders belonging to the divisions of the Angas, excited with rage, O king, surrounded the son of Pandu, with their elephant forces.

BORI CE: 07-068-032

दुर्योधनसमादिष्टाः कुञ्जरैः पर्वतोपमैः
प्राच्याश्च दाक्षिणात्याश्च कलिङ्गप्रमुखा नृपाः

MN DUTT: 05-093-031

दुर्योधनसमादिष्टाः कुञ्जरैः पर्वतोपमैः
प्राच्याश्च दाक्षिणात्याश्च कलिङ्गप्रमुखा नृपाः

M. N. Dutt: Commanded by Duryodhana, the easterners, the southerners and other kings hearded by the ruler of the Kalingas surrounded Arjuna with their elephants huge as hills.

BORI CE: 07-068-033

तेषामापततां शीघ्रं गाण्डीवप्रेषितैः शरैः
निचकर्त शिरांस्युग्रौ बाहूनपि सुभूषणान्

MN DUTT: 05-093-032

तेषामापततां शीघ्रं गाण्डीवप्रेषितैः शरैः
निचकर्त शिरांस्युग्रो बाहूनपि सुभूषणान्

M. N. Dutt: But with the arrows shot from his Gandiva bow, Aruna quickly cut-off their heads and arms decked with ornaments, as they were rushing against him.

BORI CE: 07-068-034

तैः शिरोभिर्मही कीर्णा बाहुभिश्च सहाङ्गदैः
बभौ कनकपाषाणा भुजगैरिव संवृता

MN DUTT: 05-093-033

तैः शिरोभिर्मही कीर्णा बाहुभिश्च सहाङ्गदैः
वभौ कनकपाषाणा भुजगैरिव संवृतां

M. N. Dutt: Strewn over with their heads and arms decked with Angadas, the Earth appeared as if covered with golden stones and numerous snakes.

BORI CE: 07-068-035

बाहवो विशिखैश्छिन्नाः शिरांस्युन्मथितानि च
च्यवमानान्यदृश्यन्त द्रुमेभ्य इव पक्षिणः

MN DUTT: 05-093-034

बाहवोविशिखैश्छिन्नाः शिरांस्युन्मथितानि च
पतमानान्यदृश्यन्त दुमेभ्य इव पक्षिणः

M. N. Dutt: Arms severed by means of arrows and heads lying crushed, appeared like birds shot down from the top trees.

BORI CE: 07-068-036

शरैः सहस्रशो विद्धा द्विपाः प्रस्रुतशोणिताः
व्यदृश्यन्ताद्रयः काले गैरिकाम्बुस्रवा इव

MN DUTT: 05-093-035

शरैः सहस्रशो विद्धा द्विपाः प्रसृतशोणिताः
अदृश्यन्ताद्रयः काले गौरिकाम्बुस्रवा इव

M. N. Dutt: Pierced with thousands of shafts and covered with profuse blood, elephants looked like mountains during the rainy season, with red-chalk solution streaming down their sides.

BORI CE: 07-068-037

निहताः शेरते स्मान्ये बीभत्सोर्निशितैः शरैः
गजपृष्ठगता म्लेच्छा नानाविकृतदर्शनाः

MN DUTT: 05-093-036

निहताः शेरते स्मान्ये बीभत्सोर्निशितैः शरैः
गजपृष्ठगता म्लेच्छा नानाविकृतदर्शनाः

M. N. Dutt: Others slain by the whetted arrows of Vibhatsu, lay prostrate on the field of battle. Numerous Mlechhas, riding on the backs of elephants, of ugly appearances.

BORI CE: 07-068-038

नानावेषधरा राजन्नानाशस्त्रौघसंवृताः
रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर्हताः

MN DUTT: 05-093-037

नानावेषधरा राजन् नानाशस्त्रौघसंवृताः
रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर्हताः

M. N. Dutt: Attired in various kinds of garments and, O king, armed with numerous weapons and weltering in blood, appeared beautiful, as they lay on the ground deprived of life by means of various kinds of shafts.

BORI CE: 07-068-039

शोणितं निर्वमन्ति स्म द्विपाः पार्थशराहताः
सहस्रशश्छिन्नगात्राः सारोहाः सपदानुगाः

MN DUTT: 05-093-038

शोणितं निर्वमन्ति स्म द्विपाः पार्थशराहताः
सहस्रशश्छिन्नगात्राः सारोहाः सपदानुगाः

M. N. Dutt: Thousands of elephants with their bodies mangled and their riders and those who followed them, having been struck with the arrows of Pritha's son, vomitted blood.

BORI CE: 07-068-040

चुक्रुशुश्च निपेतुश्च बभ्रमुश्चापरे दिशः
भृशं त्रस्ताश्च बहुधा स्वानेन ममृदुर्गजाः
सान्तरायुधिका मत्ता द्विपास्तीक्ष्णविषोपमाः

MN DUTT: 05-093-039

चुक्रुशुश्च निपेतुश्च बभ्रमुश्चापरे दिशः
भृशं त्रस्ताश्व बहवः स्वानेव प्रमृदुर्गजाः

M. N. Dutt: Or uttered yells of agony, or fell down or careered wildly in all directions. Numerous other elephants greatly frightened, crushed their own ranks.

BORI CE: 07-068-041

विदन्त्यसुरमायां ये सुघोरा घोरचक्षुषः
यवनाः पारदाश्चैव शकाश्च सुनिकैः सह

BORI CE: 07-068-042

गोयोनिप्रभवा म्लेच्छाः कालकल्पाः प्रहारिणः
दार्वाभिसारा दरदाः पुण्ड्राश्च सह बाह्लिकैः

MN DUTT: 05-093-040

सान्तरायुधिनश्चैव द्विपास्तीक्ष्णविषोपमाः
विदन्त्यसुरमायां ये सुघोरा घोरचक्षुषः
यवनाः पारदाश्चैव शकाश्च सह बाह्निकैः
काकवर्णा दुराचाराः स्त्रीलोकाः कलहप्रियाः
द्राविडास्तत्र युध्यन्ते मत्तमातङ्गविक्रमाः
गोयोनिप्रभवाम्लेच्छा: कालकल्पाः प्रहारिणः

MN DUTT: 05-093-041

दातिसारा दरदाः पुण्ड्राश्चैव सहस्रशः
तेन शक्याः स्म संख्यातुं व्रात्याः शतसहस्रशः

M. N. Dutt: Many other elephants armed with weapons and fierce like snakes of virulent poison, also did the same. Numerous furious Yavanas, Paradas, Shakas, Balhikas and Mlechhas born of the cow (of Vasishtha) possessed of fearful eyes, accomplished in smitting, looking like emissaries of Death, all versed in the use of illusive powers of the Asuras. Many other Dravatisaras, Daradas, Pundras, thousands in number in bands of hundreds and thousands and together forming a force that was innumerable.

BORI CE: 07-068-043

न ते स्म शक्याः संख्यातुं व्राताः शतसहस्रशः
वृष्टिस्तथाविधा ह्यासीच्छलभानामिवायतिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-093-042

अभ्यवर्षन्त ते सर्वे पाण्डवं निशितैः शरैः
अवाकिरंश्च के म्लेच्छा नानायुद्धविशारदाः

M. N. Dutt: Began to pour on the son of Pandu their sharp arrows. Those Mlechhas also versed in all modes of war, began to shower on Arjuna their countless shafts.

Corresponding verse not found in BORI CE

MN DUTT: 05-093-043

तेषामपि ससर्जाशु शरवृष्टिं धनंजयः
सृष्टिस्तथाविधा ह्यासीच्छलभानामिवायतिः

M. N. Dutt: Dhananjaya also poured his arrows or them in quick succession, and the arrows discharged from the Gandiva bow appeared like fights of locusts, as they flew through the air.

BORI CE: 07-068-044

अभ्रच्छायामिव शरैः सैन्ये कृत्वा धनंजयः
मुण्डार्धमुण्डजटिलानशुचीञ्जटिलाननान्
म्लेच्छानशातयत्सर्वान्समेतानस्त्रमायया

MN DUTT: 05-093-044

अभ्रच्छायामिव शरैः सैन्ये कृत्वा धनंजयः
मुण्डार्धमुण्डाञ्जटिलानशुचीञ्जटिलाननान्
म्लेच्छानशातयत् सर्वान् समेतानस्त्रतेजसा

M. N. Dutt: Having with his arrows created shade of over the troops like to that of the clouds, Dhananjaya slew, by the dint of his weapons, all the Mlechchas, having heads completely shaved or partially shaved of cover with matted hair, filthy in their mode of living and of malicious countenances.

BORI CE: 07-068-045

शरैश्च शतशो विद्धास्ते संघाः संघचारिणः
प्राद्रवन्त रणे भीता गिरिगह्वरवासिनः

MN DUTT: 05-093-045

शरैश्च शतशो विद्धास्ते संघा गिरिचारिणः
प्राद्रवन्त रणे भीता गिरिगह्वरवासिनः

M. N. Dutt: Pierced with hundreds of shafts, those rangers of the mountains. Those dwellers of caves, began to fly away from the field of battle out of sheer fear.

BORI CE: 07-068-046

गजाश्वसादिम्लेच्छानां पतितानां शतैः शरैः
वडाः कङ्का वृका भूमावपिबन्रुधिरं मुदा

MN DUTT: 05-093-046

गजाश्वसादिम्लेच्छानां पतितानां शितैः शरैः
बलाः कंका वृका भूमावपिबन् रुधिरं मुदा

M. N. Dutt: Ravens, Kankas, birds and wolves, with great delight, then began to drink the blood of the elephants, horses and their Mlechchas riders, as they lay postrate on the field being cut down by the sharp arrows of Pritha's son.

BORI CE: 07-068-047

पत्त्यश्वरथनागैश्च प्रच्छन्नकृतसंक्रमाम्
शरवर्षप्लवां घोरां केशशैवलशाड्वलाम्
प्रावर्तयन्नदीमुग्रां शोणितौघतरङ्गिणीम्

BORI CE: 07-068-048

शिरस्त्राणक्षुद्रमत्स्यां युगान्ते कालसंभृताम्
अकरोद्गजसंबाधां नदीमुत्तरशोणिताम्
देहेभ्यो राजपुत्राणां नागाश्वरथसादिनाम्

MN DUTT: 05-093-047

पत्त्यश्वरथनागैश्च प्रच्छन्नकृतसंक्रमाम्
शरवर्षप्लवां घोरां केशशैवलशाद्वलाम्
प्रावर्तयन्नदीमुग्रां शोणितौघतरङ्गिणीम्
छिन्नाङ्गुलीक्षुद्रमत्स्यां युगान्ते कालसंनिभाम्
प्राकरोद् गजसम्बाधां नदीमुत्तरशोणिताम्
देहेभ्यो राजपुत्राणां नागाश्वरथसादिनाम्

M. N. Dutt: Arjuna then caused a river to flow on the field of battle, of which (slain) foot-soldiers, car-warriors, horses and elephants formed and embankments; shower of shafts formed the rafts (wherewith to cross it); hair of (slain) combatants formed the moss and the weed floating on the moss and the weed floating on the surface; and blood formed its surging billows; and that river was dreadful and fierce to look at. The fingers cut-off from the arms of warriors constituted its smaller fishes; it was as dreadful as the Destroyer himself at the end of a Yuga; the bodies of (slain) elephants chocked its flow and that river of blood proceeded towards the kingdom of Yama. The carth was deluged with the blood flowing from the bodies of slain princes, elephants horses, car-warriors and horsemen.

BORI CE: 07-068-049

यथा स्थलं च निम्नं च न स्याद्वर्षति वासवे
तथासीत्पृथिवी सर्वा शोणितेन परिप्लुता

MN DUTT: 05-093-048

यथास्थलं च निम्नं च न स्याद् वर्षति वासवे
तथासीत् पृथिवी सर्वा शोणितेन परिप्लुता

M. N. Dutt: Its uplands and low-lands could not be distinguished, as if Vasava had poured a torrent of rain over it.

BORI CE: 07-068-050

षट्सहस्रान्वरान्वीरान्पुनर्दशशतान्वरान्
प्राहिणोन्मृत्युलोकाय क्षत्रियान्क्षत्रियर्षभः

MN DUTT: 05-093-049

षट्सहस्रान् हयान् वीरन् पुनर्दशशतान् वरान्
प्राहिणोन्मृत्युलोकाय क्षत्रियान् क्षत्रियर्षभः

M. N. Dutt: Six thousand brave warriors and many other Kshatriyas were dispatched by that foremost of Kshatriya Arjuna as to the abode of Death.

BORI CE: 07-068-051

शरैः सहस्रशो विद्धा विधिवत्कल्पिता द्विपाः
शेरते भूमिमासाद्य शैला वज्रहता इव

BORI CE: 07-068-052

स वाजिरथमातङ्गान्निघ्नन्व्यचरदर्जुनः
प्रभिन्न इव मातङ्गो मृद्नन्नडवनं यथा

MN DUTT: 05-093-050

शरैः सहस्रशोविद्धा विधिवत्कल्पिता द्विपाः
शेरते भूमिमासाद्य शैला वज्रहता इव
सवाजिरथमातङ्गान् निजन् व्यचरदर्जुनः
प्रभिन्न इव मातङ्गो मृद्गन् नलवनं यथा

M. N. Dutt: Thousands of elephants equipped according to rule, being pierced with numerous arrows. Lay prostrate on the field like so many mountains struck down by the thunder bolt. Then Arjuna careered over the field slaying horses, car-warriors and elephants. Like an elephant in rut crushing a forest of reeds.

BORI CE: 07-068-053

भूरिद्रुमलतागुल्मं शुष्केन्धनतृणोलपम्
निर्दहेदनलोऽरण्यं यथा वायुसमीरितः

BORI CE: 07-068-054

सैन्यारण्यं तव तथा कृष्णानिलसमीरितः
शरार्चिरदहत्क्रुद्धः पाण्डवाग्निर्धनंजयः

MN DUTT: 05-093-051

भूरिदुमलतागुल्मं शुष्केन्धनतृणोलपम्
निर्दहेदनलोऽरण्यं यथा वायुसमीरितः
सेनारण्यं तव तथा कृष्णानिलसमीरितः
शरार्चिरदहत् क्रुद्धः पाण्डवाग्निर्धनंजयः

M. N. Dutt: Just as fire helped forwarded by the wind, burns down a forest abounding in trees, creepers, brush-woods, dry fuels and grass, so, that fire viz., the enraged Dhananjaya, the son of Pandu, having arrows for his flames and helped forward by the Krishna-wind, consumed the forest constituted by your troops.

BORI CE: 07-068-055

शून्यान्कुर्वन्रथोपस्थान्मानवैः संस्तरन्महीम्
प्रानृत्यदिव संबाधे चापहस्तो धनंजयः

MN DUTT: 05-093-052

शून्यान् कुर्वन रथापस्थान् मानवै: संस्तरन् महीम्
५८ प्रानृत्यदिव सम्बाधे चापहस्तो धनंजयः

M. N. Dutt: Emptying the terraces of the cars, Arjuna over-spread the earth with the corpses of men. In that confused encounter Dhananjaya seemed to dance wielding his bow in his hand.

BORI CE: 07-068-056

वज्रकल्पैः शरैर्भूमिं कुर्वन्नुत्तरशोणिताम्
प्राविशद्भारतीं सेनां संक्रुद्धो वै धनंजयः
तं श्रुतायुस्तथाम्बष्ठो व्रजमानं न्यवारयत्

MN DUTT: 05-093-053

वज्रकल्पैः शरैर्भूमिं कुर्वन्नुत्तरशोणिताम्
प्राविशद् भारती सेनां संकुद्धो वै धनंजयः
तं श्रुतायुस्तथाम्बष्ठो व्रजमानं न्यवारयत्

M. N. Dutt: Deluging the ground with blood drawn by means of shafts resembling the thunderbolt itself. Dhananjaya, inflamed with wrath, plunged deep into the ranks of the Bharata troops. When he thus advancing, Shrutayudha the ruler of the Ambashtha's then opposed him.

BORI CE: 07-068-057

तस्यार्जुनः शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः
न्यपातयद्धयाञ्शीघ्रं यतमानस्य मारिष
धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो विचक्रमे

MN DUTT: 05-093-054

तस्यार्जुनः शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः
न्यपातयद्धयाशीघ्रं यतमानस्य मारिष

M. N. Dutt: Thereupon, O sire, when he was thus exerting himself against Arjuna, the latter with sharp arrows furnished with wings made of Kanka feathers, speedily cut down his horses.

Corresponding verse not found in BORI CE

MN DUTT: 05-093-055

धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो विचक्रमे
अम्बष्ठस्तु गदां गृह्य कोपपर्याकुलेक्षणः

M. N. Dutt: was Then with other arrows cutting off his bow, Arjuna began to career over the field. Thereat the ruler of the Ambashthas, with eyes rolling in rage, took up his mace.

BORI CE: 07-068-058

अम्बष्ठस्तु गदां गृह्य क्रोधपर्याकुलेक्षणः
आससाद रणे पार्थं केशवं च महारथम्

BORI CE: 07-068-059

ततः स प्रहसन्वीरो गदामुद्यम्य भारत
रथमावार्य गदया केशवं समताडयत्

BORI CE: 07-068-060

गदया ताडितं दृष्ट्वा केशवं परवीरहा
अर्जुनो भृशसंक्रुद्धः सोऽम्बष्ठं प्रति भारत

BORI CE: 07-068-061

ततः शरैर्हेमपुङ्खैः सगदं रथिनां वरम्
छादयामास समरे मेघः सूर्यमिवोदितम्

BORI CE: 07-068-062

ततोऽपरैः शरैश्चापि गदां तस्य महात्मनः
अचूर्णयत्तदा पार्थस्तदद्भुतमिवाभवत्

MN DUTT: 05-093-055

धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो विचक्रमे
अम्बष्ठस्तु गदां गृह्य कोपपर्याकुलेक्षणः

MN DUTT: 05-093-056

आससाद रणे पार्थे केशवं च महारथम्
ततः सम्प्रहरन् वीरो गदामुद्यम्य भारत

MN DUTT: 05-093-057

रथमावार्य गदया केशवं समताडयत्
गदया ताडितं दृष्ट्वा केशवं परवीरहा

MN DUTT: 05-093-058

अर्जुनोऽभृशं क्रुद्धः सोऽम्बष्ठं प्रति भारत
तत शरैर्हेमपुकैः सगदं रथिनां वरम्
छादयामास समरे मेघः सूर्यमिवोदितम्
अथापरैः शरैश्चापि गदां तस्य महात्मनः
अचूर्णयत् तदा पार्थस्तदद्भुतमिवाभवत्
अथ तां पतितां दृष्ट्वा गृह्यान्यां च महागदाम्

M. N. Dutt: was Then with other arrows cutting off his bow, Arjuna began to career over the field. Thereat the ruler of the Ambashthas, with eyes rolling in rage, took up his mace. And assaulted in that battle Pritha's son and also the mighty car-warrior Keshava. Then O Bharata that hero, up-lifting and striking with his mace. Checked the progress of Arjuna's car and with it began to strike Keshava; beholding Keshava struck with the mace, that slayer of hostile heroes. Arjuna, O Bharata, excited to the highest pitch of anger, showered over that foremost of car-warriors viz., the ruler of the Ambasthas wielding the mace, numerous shafts furnished with golden wings, like the mass of clouds enshrouding the risen sin. Thereafter with other arrows, Pritha's son splintered into pieces the mace of that illustrious warrior; indeed this feat appeared to be marvellous. Then beholding that mace of his cut down and taking up another heavy one.

BORI CE: 07-068-063

अथ तां पतितां दृष्ट्वा गृह्यान्यां महतीं गदाम्
अर्जुनं वासुदेवं च पुनः पुनरताडयत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-068-064

तस्यार्जुनः क्षुरप्राभ्यां सगदावुद्यतौ भुजौ
चिच्छेदेन्द्रध्वजाकारौ शिरश्चान्येन पत्रिणा

MN DUTT: 05-093-059

अर्जुनं वासुदेवं च पुनः पुनरताडयत्
तस्यार्जुनः क्षुरप्राभ्यां सगदावुद्यतौ भुजौ
चिच्छेदेन्द्रध्वजाकारौ शिरश्चान्येन पत्रिणा
स पपात हतो राजन् वसुधामनुनादयन्

M. N. Dutt: The ruler of the Ambashthas began to strike Vasudeva's son and Arjuna, incessantly. Thereat Arjuna with a couple of razor-headed arrows cut-off his upraised arms weilding the pole of Indra; and then with another winged shaft be cut off his head. Then that king, O monarch, fell down on the earth creating a loud noise.

BORI CE: 07-068-065

स पपात हतो राजन्वसुधामनुनादयन्
इन्द्रध्वज इवोत्सृष्टो यन्त्रनिर्मुक्तबन्धनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-068-066

रथानीकावगाढश्च वारणाश्वशतैर्वृतः
सोऽदृश्यत तदा पार्थो घनैः सूर्य इवावृतः

MN DUTT: 05-093-060

इन्द्रध्वज इवोत्सृष्टो यन्त्रनिर्मुक्तबन्धनः
स्थानीकावगाढच वारणाश्वशतैर्वृतः
अदृश्यत तदा पार्थो धनैः सूर्य इवावृतः

M. N. Dutt: Like a standard raised in honour of Indra falling down, when the ropes tying it to the engine (on which it is posted) are cut-off. Then plunging deep into the division of cars and surrounded by hundreds upon hundreds of elephants and steeds, the son of Pritha looked like the sun covered with thick masses of clouds.

Home | About | Back to Book 07 Contents | ← Chapter 67 | Chapter 69 →