Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 090

BORI CE: 07-090-001

संजय उवाच
आत्मापराधात्संभूतं व्यसनं भरतर्षभ
प्राप्य प्राकृतवद्वीर न त्वं शोचितुमर्हसि

MN DUTT: 05-114-046

संजय उताच आत्मापराधात् सम्भूतं व्यसनं भरतर्षभ
प्राप्य प्राकृतवद् वीर न त्वं शोचितुमर्हसि

M. N. Dutt: Sanjaya said O foremost of the Bharatas, it behoves you not to lament like an ordinary person, when you are overtaken, O hero, by a calamity which owes its origin to your own misconduct.

Corresponding verse not found in BORI CE

MN DUTT: 05-114-047

पुरा यदुच्यसे प्राज्ञैः सुहृद्भिर्विदुरादिभिः
मा हार्षीः पाण्डवान् राजनिति तन्न त्वया श्रुतम्

M. N. Dutt: Formerly, many of your well-wishers including the wise Vidura, advised you saying, "O king, do not forsake the sons of Pandu's but to those advices you paid no heed."

Corresponding verse not found in BORI CE

MN DUTT: 05-114-048

सुहृदां हितकामानां वाक्यं यो न शृणोति ह
समहद् व्यसनं प्राप्य शोचते वैयथाभवान्

M. N. Dutt: He that sets at nought the advices of wellwishing friends, weeps like yourself when a calamity overtakes him.

Corresponding verse not found in BORI CE

MN DUTT: 05-114-049

याचितोऽसि पुरा राजन् दाशार्हेण शमं प्रति
न च तं लब्धवान् कामं त्वत्तः कृष्णोमहायशाः

M. N. Dutt: O king, the descendant of the Dasarha race entreated you for the conclusion of peace. But the highly-renowned Krishna then did not obtain that boon at your hands.

BORI CE: 07-090-002

तव निर्गुणतां ज्ञात्वा पक्षपातं सुतेषु च
द्वैधीभावं तथा धर्मे पाण्डवेषु च मत्सरम्
आर्तप्रलापांश्च बहून्मनुजाधिपसत्तम

MN DUTT: 05-114-050

तव निगुर्णतां ज्ञात्वा पक्षपातं सुतेषु च
द्वैधीभावं तथा धर्मे पाण्डवेषु च मत्सरम्
५ तव जिह्ममभिप्रायं विदित्वा पाण्डवान् प्रति
आप्रिलापांश्च बहून् मनुजाधिपसत्तम

M. N. Dutt: Knowing your worthlessness, your partiality for your sons, your duplicity in virtue, your animosity against the sons of Pandu and ascertaining your crooked intentions against them and listening to many of your incoherent and delirious bewailings, 0 foremost of kings.

BORI CE: 07-090-003

सर्वलोकस्य तत्त्वज्ञः सर्वलोकगुरुः प्रभुः
वासुदेवस्ततो युद्धं कुरूणामकरोन्महत्

MN DUTT: 05-114-051

सर्वलोकस्य तत्त्वज्ञः सर्वलोकेश्वरः प्रभुः
वासुदेवस्ततो युद्धं कुरूणामकरोन्महत्

M. N. Dutt: That puissant lord of all the worlds, that one conversant with the truth of everything in the worlds, namely, the son of Vasudeva, caused the drums of war to be sounded among the Kurus.

Corresponding verse not found in BORI CE

MN DUTT: 05-114-052

आत्मापराधात् सुमहान् प्राप्तस्ते विपुलः क्षयः
नैनं दुर्योधने दोषं कर्तुमर्हसि मानद

M. N. Dutt: This awful destruction has overtaken you through your own faults; O giver of honour, it behoves you not to lay all blames on the shoulders of Duryodhana.

BORI CE: 07-090-004

आत्मापराधात्सुमहान्प्राप्तस्ते विपुलः क्षयः
न हि ते सुकृतं किंचिदादौ मध्ये च भारत
दृश्यते पृष्ठतश्चैव त्वन्मूलो हि पराजयः

MN DUTT: 05-114-053

न हि ते सुकृतं किंचिदादौ मध्ये च भारत
दृश्यते पृष्ठतश्चैव त्वन्मूलो हि पराजयः

M. N. Dutt: As these incidents developed themselves, no good action was performed by you either in the beginning, in the middle or in the end, O Bharata. The defeat that can be anticipated now, is entirely owing to your fault.

BORI CE: 07-090-005

तस्मादद्य स्थिरो भूत्वा ज्ञात्वा लोकस्य निर्णयम्
शृणु युद्धं यथा वृत्तं घोरं देवासुरोपमम्

MN DUTT: 05-114-054

तस्मादवस्थितो भूत्वा ज्ञात्वा लोकस्य निर्णयम्
शृणु युद्धं यथावृत्तं घोरं देवासुरोपमम्

M. N. Dutt: Therefore, knowing as you do, the fate of this world, quietly and attentively hear how the battle that resembled that between the gods and the Asuras, took place.

BORI CE: 07-090-006

प्रविष्टे तव सैन्यं तु शैनेये सत्यविक्रमे
भीमसेनमुखाः पार्थाः प्रतीयुर्वाहिनीं तव

MN DUTT: 05-114-055

प्रविष्टे तव सैन्यं त शैनेय सत्यविक्रमे
भीमसेनमुखाः पार्थाः प्रतीयुर्वाहिनीं तव

M. N. Dutt: When Sini's grandson of invincible prowess had entered into your troops, the troops of the Parthas headed by Bhimasena, fell upon your troops.

BORI CE: 07-090-007

आगच्छतस्तान्सहसा क्रुद्धरूपान्सहानुगान्
दधारैको रणे पाण्डून्कृतवर्मा महारथः

MN DUTT: 05-114-056

आगच्छतस्तान् सहसा क्रुद्धरूपान् सहानुगान्
दधारैको रणे पाण्डून् कृतवर्मा महारथः

M. N. Dutt: Then the mighty car-warrior Kritavarman, single-headed, received in that battle, the enraged Pandava troops who had been rushing to the battle with their followers.

BORI CE: 07-090-008

यथोद्वृत्तं धारयते वेला वै सलिलार्णवम्
पाण्डुसैन्यं तथा संख्ये हार्दिक्यः समवारयत्

MN DUTT: 05-114-057

यथोद्वत्तं वारयते वेला वै सलिलार्णवम्
पाण्डुसैन्यं तथा संख्ये हार्दिक्यः समवारयत्

M. N. Dutt: Just as the banks resist the surging waves of the sea, so did the son of Hridika resist the Pandava troops in battle.

BORI CE: 07-090-009

तत्राद्भुतममन्यन्त हार्दिक्यस्य पराक्रमम्
यदेनं सहिताः पार्था नातिचक्रमुराहवे

MN DUTT: 05-114-058

तत्राद्भुतमपश्याम हार्दिक्यस्य पराक्रमम्
यदेनं सहिताः पार्था नातिचक्रमुराहवे

M. N. Dutt: Then we beheld the wonderful prowess of Hridika's son inasmuch as the united divisions of the Parthas were unable to bear him down in battle.

BORI CE: 07-090-010

ततो भीमस्त्रिभिर्विद्ध्वा कृतवर्माणमायसैः
शङ्खं दध्मौ महाबाहुर्हर्षयन्सर्वपाण्डवान्

MN DUTT: 05-114-059

ततो भीमस्त्रिभिर्विद्धवा कृतवर्माणमाशुगैः
शङ्ख दध्मौ महाबाहुर्हर्पयन् सर्वपाण्डवान्

M. N. Dutt: Thereupon the mighty-armed Bhima piercing Kritavarman with three swift-coursing arrows, blew his conch-shell, imparting thereby delight unto the Pandava troops.

BORI CE: 07-090-011

सहदेवस्तु विंशत्या धर्मराजश्च पञ्चभिः
शतेन नकुलश्चापि हार्दिक्यं समविध्यत

MN DUTT: 05-114-060

सहदेवस्तु विंशत्या धर्मराजश्च पञ्चभिः
शतेन नकुलश्चापि हार्दिक्यं समविध्यत

M. N. Dutt: Then Sahadeva pierced Hridika's son with twenty, Yudhishthira the virtuous with five and Nakula with a hundred shafts.

BORI CE: 07-090-012

द्रौपदेयास्त्रिसप्तत्या सप्तभिश्च घटोत्कचः
धृष्टद्युम्नस्त्रिभिश्चापि कृतवर्माणमार्दयत्
विराटो द्रुपदश्चैव याज्ञसेनिश्च पञ्चभिः

MN DUTT: 05-114-061

द्रौपदेयास्त्रिसप्तत्या सप्तभिश्च घटोत्कचः
धृष्टद्युम्नस्त्रिभिश्चापि कृतवर्माणमार्दयत्

M. N. Dutt: The son of Draupadi pierced him with three and seventy, Ghatotkacha with seven and Dhristadyumna pierced Kritavarman with three arrows.

BORI CE: 07-090-013

शिखण्डी चापि हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः
पुनर्विव्याध विंशत्या सायकानां हसन्निव

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-114-062

विराटो द्रुपदश्चैव याज्ञसेनिश्च पञ्चभिः
शिखण्डी चैव हार्दिक्यं विद्धवा पञ्चभिराशुगैः

M. N. Dutt: Virata, Drupada and Yajnaseni each pierced him with five shafts, Sikhandin also pierced Hridika's son with five swift flying arrows.

BORI CE: 07-090-014

कृतवर्मा ततो राजन्सर्वतस्तान्महारथान्
एकैकं पञ्चभिर्विद्ध्वा भीमं विव्याध सप्तभिः
धनुर्ध्वजं च संयत्तो रथाद्भूमावपातयत्

MN DUTT: 05-114-063

पुनर्विव्याध विंशत्या सायकानां हसन्निव
कृतवर्मा ततो राजन् सर्वतस्तान् महारथान्
एकैकं पञ्चभिर्विद्धवा भीमं विव्याध सप्तभिः
धनुर्ध्वजं चास्य तथा रथाद् भूमावपातयत्

M. N. Dutt: He then once more smilingly pierced him with twenty shafts. Thereupon, Oking, Kritavarman piercing each of these mighty carwarriors separately with five shafts, pierced Bhima with another seven shafts. Then he felled from the latter's car his standard and cutoff his bow.

BORI CE: 07-090-015

अथैनं छिन्नधन्वानं त्वरमाणो महारथः
आजघानोरसि क्रुद्धः सप्तत्या निशितैः शरैः

MN DUTT: 05-114-064

अथैनं छिन्नधन्वानं त्वरमाणो महारथः
आजघानोरसि क्रुद्धः सप्तत्या निशितैः शरैः

M. N. Dutt: Then that mighty car-warrior making haste and burning with rage, pierced Bhima whose bow had been severed, on the breast, with seventy sharp arrows.

BORI CE: 07-090-016

स गाढविद्धो बलवान्हार्दिक्यस्य शरोत्तमैः
चचाल रथमध्यस्थः क्षितिकम्पे यथाचलः

MN DUTT: 05-114-065

स गाढविद्धो बलवान् हार्दिक्यस्य शरोत्तमैः
चचाल स्थमध्यस्थः क्षितिकम्पे यथाचलः

M. N. Dutt: That hero (Bhima) endued with prowess, thus deeply pierced by the excellent shafts of Hridika's son, began to tremble in the terrace of his car, like a mountain shaking during an earthquake.

BORI CE: 07-090-017

भीमसेनं तथा दृष्ट्वा धर्मराजपुरोगमाः
विसृजन्तः शरान्घोरान्कृतवर्माणमार्दयन्

MN DUTT: 05-114-066

भीमसेनं तथा दृष्ट्वा धर्मराजपुरोगमाः
विसृजन्तः शरान् राजन् कृतवर्माणमार्दयन्

M. N. Dutt: Beholding Bhima thus involved in a dangerous situation, O king, the Pandava warriors headed by Yudhishthira, began to afflict Kritavarman by shooting numerous arrows.

BORI CE: 07-090-018

तं तथा कोष्ठकीकृत्य रथवंशेन मारिष
विव्यधुः सायकैर्हृष्टा रक्षार्थं मारुतेर्मृधे

MN DUTT: 05-114-067

तं कथा कोष्ठकीकृत्य रथवंशेन मारिष
विव्यधुः सायकैईष्टा रक्षार्थ मारुतेर्पधे

M. N. Dutt: Then impaling Kritavarman within a circle of chariots, the Pandava warriors, O sire, filled with delight, began to wound him with their arrows, out of a desire for rescuing the son of Maruta.

BORI CE: 07-090-019

प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः
शक्तिं जग्राह समरे हेमदण्डामयस्मयीम्
चिक्षेप च रथात्तूर्णं कृतवर्मरथं प्रति

MN DUTT: 05-114-068

प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः
शक्तिं जग्राह समरे हेमदण्डामयस्मयीम्

M. N. Dutt: Thereafter the highly puissant Bhimasena regaining his senses, grasped, in that battle, a dreadful lance of golden staff and iron head.

Corresponding verse not found in BORI CE

MN DUTT: 05-114-069

चिक्षेप च रथात् तूर्ण कृतवर्मरथं प्रति
सा भीमभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा

M. N. Dutt: Then he huried from his own car that lance at the car of Kritavarman, with great force. That lance hurled by the arm of Bhima and resembling a snake that had recently cast off its slough.

BORI CE: 07-090-020

सा भीमभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा
कृतवर्माणमभितः प्रजज्वाल सुदारुणा

BORI CE: 07-090-021

तामापतन्तीं सहसा युगान्ताग्निसमप्रभाम्
द्वाभ्यां शराभ्यां हार्दिक्यो निचकर्त द्विधा तदा

MN DUTT: 05-114-069

चिक्षेप च रथात् तूर्ण कृतवर्मरथं प्रति
सा भीमभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा

MN DUTT: 05-114-070

कृतवर्माणमभितः प्रजज्वाल सुदारुणा
तामापतन्ती सहसा युगान्ताग्निसमप्रभाम्

MN DUTT: 05-114-071

द्वाभ्यां शराभ्यां हार्दिक्यो निजघान द्विधा तदा
सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा

M. N. Dutt: Then he huried from his own car that lance at the car of Kritavarman, with great force. That lance hurled by the arm of Bhima and resembling a snake that had recently cast off its slough. began to burn dreadfully as it coursed towards Kritavarman. Then as that lance, effulgent like the fire that appears at the end of a Yugu, was coursing swiftly towards. The son of Hridika, he cut it in twain with a couple of arrows. That dart decked with golden ornaments, thus severed, fell down on the earth.

BORI CE: 07-090-022

सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा
द्योतयन्ती दिशो राजन्महोल्केव दिवश्च्युता
शक्तिं विनिहतां दृष्ट्वा भीमश्चुक्रोध वै भृशम्

MN DUTT: 05-114-072

द्योतयन्ती दिशो राजन् महोल्केव नभश्चयुता
शक्तिं विनिहतां दृष्ट्वा भीमश्चुक्रोध वैभृशम्

M. N. Dutt: And, O king, it there began to illumine the points of the compass like a mighty meteor dropping from the heavens. Thereat Bhima beholding his lance baffled, became excited to the highest pitch of fury.

BORI CE: 07-090-023

ततोऽन्यद्धनुरादाय वेगवत्सुमहास्वनम्
भीमसेनो रणे क्रुद्धो हार्दिक्यं समवारयत्

MN DUTT: 05-114-073

ततोऽन्यद् धनुरादाय वेगवत् सुमहास्वनम्
भीमसेनो रणे क्रुद्धो हार्दिक्यं समवारयत्

M. N. Dutt: Thereafter, taking up another bow of great toughness and emitting loud twang, the enraged Bhimasena in that battle began to resist the son of Hridika.

BORI CE: 07-090-024

अथैनं पञ्चभिर्बाणैराजघान स्तनान्तरे
भीमो भीमबलो राजंस्तव दुर्मन्त्रितेन ह

MN DUTT: 05-114-074

अथैनं पञ्चभिर्बाणैराजधान स्तनान्तरे
भीमो भीमबलो राजंस्त्व दुर्मत्रितेन च

M. N. Dutt: Then, Oking, Bhima of awful prowess, pierced Kritavarman, on the centre of his breast, with five arrows. All this is the result of your wicked policy.

BORI CE: 07-090-025

भोजस्तु क्षतसर्वाङ्गो भीमसेनेन मारिष
रक्ताशोक इवोत्फुल्लो व्यभ्राजत रणाजिरे

MN DUTT: 05-114-075

भोजस्तु क्षतसर्वाङ्गो भीमसेनेन मारिष
रक्ताशोक इवोत्फुल्लो व्यभ्राजत रणाजिरे

M. N. Dutt: Then, O sire, the ruler of the Bhojas wounded on all parts of his body, appeared on the field of battle like a red Ashoka tree covered with blossoms.

BORI CE: 07-090-026

ततः क्रुद्धस्त्रिभिर्बाणैर्भीमसेनं हसन्निव
अभिहत्य दृढं युद्धे तान्सर्वान्प्रत्यविध्यत

MN DUTT: 05-114-076

ततः क्रुद्धस्त्रिभिर्बाणैभीमसेनं हसन्निव
अभिहत्य दृढं युद्धे तान् सर्वान् प्रत्यविध्यत

M. N. Dutt: Thereafter Kritavarman inflamed with rage, smilingly striking Bhimasena with three arrows, began, in return, to pierce the other warriors (with his arrows).

BORI CE: 07-090-027

त्रिभिस्त्रिभिर्महेष्वासो यतमानान्महारथान्
तेऽपि तं प्रत्यविध्यन्त सप्तभिः सप्तभिः शरैः

MN DUTT: 05-114-077

त्रिभिस्त्रिभिर्महेष्वासो यतमानान् महारथान्
तेऽपि तं प्रत्यविध्यन्त सप्तभिः सप्तभिः शरैः

M. N. Dutt: That mighty bowman then pierced those car-warriors exerting their best in battle, each with three shafts. They then also pierced him in return, each with seven shafts.

BORI CE: 07-090-028

शिखण्डिनस्ततः क्रुद्धः क्षुरप्रेण महारथः
धनुश्चिच्छेद समरे प्रहसन्निव भारत

MN DUTT: 05-114-078

शिखण्डिनस्ततः क्रुद्धः क्षुरप्रेण महारथः
धनुश्चिच्छेद समरे प्रहसन्निव सात्वतः

M. N. Dutt: Then that mighty car-warrior of the Satvata race, inflamed with rage, smilingly cut-off the bow of Sikhandin with a razor-headed arrow.

BORI CE: 07-090-029

शिखण्डी तु ततः क्रुद्धश्छिन्ने धनुषि सत्वरम्
असिं जग्राह समरे शतचन्द्रं च भास्वरम्

MN DUTT: 05-114-079

शिखण्डी तु ततः क्रुद्धश्छिन्ने धनुषि सत्वरः
असिं जग्राह समरे शतचन्द्रं च भाखरम्

M. N. Dutt: Thereupon on the severance of his bow, Sikhandin burning with rage and hastening as much as possible, took up a sword and a buckler decked with hundreds of moons.

BORI CE: 07-090-030

भ्रामयित्वा महाचर्म चामीकरविभूषितम्
तमसिं प्रेषयामास कृतवर्मरथं प्रति

MN DUTT: 05-114-080

भ्रामयित्वा महचर्म चामीकरविभूषितम्
तमसिं प्रेषयामास कृतवर्मरथं प्रति

M. N. Dutt: Whirling that mighty sword decked with gold, Sikhandin hurled it at the chariot of Kritavarman.

BORI CE: 07-090-031

स तस्य सशरं चापं छित्त्वा संख्ये महानसिः
अभ्यगाद्धरणीं राजंश्च्युतं ज्योतिरिवाम्बरात्

MN DUTT: 05-114-081

स तस्य सशरं चापं छित्त्वा राजन् महानसिः
अभ्यगाद् धरणी राजंश्च्युतं ज्योतिरिवाम्बरात्

M. N. Dutt: O king, then that mighty sword, cutting off his bow with arrows placed on its string, dropped, O king, on the ground like a luminous body falling down from the skies.

BORI CE: 07-090-032

एतस्मिन्नेव काले तु त्वरमाणा महारथाः
विव्यधुः सायकैर्गाढं कृतवर्माणमाहवे

MN DUTT: 05-114-082

एतस्मिन्नेव काले तु त्वरमाणं महारथाः
विव्यधुः सायकैर्गाढं कृतवर्माणमाहवे

M. N. Dutt: Meanwhile many mighty car-warriors, making haste began to pierce Kritavarman deeply and quickly with their arrows.

BORI CE: 07-090-033

अथान्यद्धनुरादाय त्यक्त्वा तच्च महद्धनुः
विशीर्णं भरतश्रेष्ठ हार्दिक्यः परवीरहा

MN DUTT: 05-114-083

अथान्यद् धनुरादाय त्यक्त्वा तच महद् धनुः
विशीर्ण भरतश्रेष्ठ हार्दिक्याः परवीरहा

M. N. Dutt: Then, O foremost of the Bharatas, taking up a fresh bow and leaving the one cut-off, that slayer of hostile heroes, namely Hridika's son.

BORI CE: 07-090-034

विव्याध पाण्डवान्युद्धे त्रिभिस्त्रिभिरजिह्मगैः
शिखण्डिनं च विव्याध त्रिभिः पञ्चभिरेव च

MN DUTT: 05-114-084

विव्याध पाण्डवान् युद्धे त्रिभिस्त्रिभिरजिह्मगैः
शिखण्डिनं च विव्याध त्रिभिः पञ्चभिरेव च

M. N. Dutt: Pierced the Pandavas in battle, each with three straight-flying arrows. He then pierced Sikhandin at first with three and then with five arrows.

BORI CE: 07-090-035

धनुरन्यत्समादाय शिखण्डी तु महायशाः
अवारयत्कूर्मनखैराशुगैर्हृदिकात्मजम्

MN DUTT: 05-114-085

धनुरन्यत् समादाय शिखण्डी तु महायशाः
अवारयन् कूर्मनखैराशुगैर्हकित्मजम्

M. N. Dutt: Then the highly renowned Sikhandin also, taking up another bow, covered the son of Hridika with swift-flying arrows. Furnished with heads resembling the mouth of tortoises.

BORI CE: 07-090-036

ततः क्रुद्धो रणे राजन्हृदिकस्यात्मसंभवः
अभिदुद्राव वेगेन याज्ञसेनिं महारथम्

MN DUTT: 05-114-086

ततः क्रुद्धो रणे राजन् हृदिकस्यात्मसम्भवः
अभिदुद्राव वेगेन याज्ञसेनिं महारथम्

M. N. Dutt: Then, O king, the son of Hridika, excited with wrath, in that battle, quickly rushed upon that mighty car-warrior that son of Yajnasena.

BORI CE: 07-090-037

भीष्मस्य समरे राजन्मृत्योर्हेतुं महात्मनः
विदर्शयन्बलं शूरः शार्दूल इव कुञ्जरम्

MN DUTT: 05-114-087

भीष्मस्य समरे राजन् मृत्योर्हतुं महात्मनः
विदर्शयन् बलं शूरः शार्दूल इव कुञ्जरम्

M. N. Dutt: Who had been, Oking, the cause of death of the illustrious Bhima. Then the heroic Kritavarman displaying his prowess fell upon Sikhandin like a tiger falling upon an elephant.

BORI CE: 07-090-038

तौ दिशागजसंकाशौ ज्वलिताविव पावकौ
समासेदतुरन्योन्यं शरसंघैररिंदमौ

MN DUTT: 05-114-088

तौ दिशां गजसंकाशौ ज्वलिताविव पावकौ
समापेततुरन्योन्यं शरसङ्घररिंदमौ

M. N. Dutt: Then those to subduers of foes, resembling two elephants guarding the points of the compass and looking like two blazing fires, attacked each other with their showers of arrows.

BORI CE: 07-090-039

विधुन्वानौ धनुःश्रेष्ठे संदधानौ च सायकान्
विसृजन्तौ च शतशो गभस्तीनिव भास्करौ

MN DUTT: 05-114-089

विधुन्वानौ धनुःश्रेष्ठे संदधानौ च सायकान्
विसृजन्तौ च शतशो गभस्तीनिव भास्वरौ

M. N. Dutt: They stretched their two excellent bows and placed many arrows on their bow-strings. Like two suns shooting numerous rays, they also shot myriad arrows.

BORI CE: 07-090-040

तापयन्तौ शरैस्तीक्ष्णैरन्योन्यं तौ महारथौ
युगान्तप्रतिमौ वीरौ रेजतुर्भास्कराविव

MN DUTT: 05-114-090

तापयन्तौ शरैस्तीक्ष्णैरन्योन्यं तौ महारथौ
युगान्तप्रतिमौ वीरौ रेजतुर्भास्कराविव

M. N. Dutt: Those two mighty car-warriors afflicting one another with their sharp-arrows, appeared beautiful like two suns that rise at the end of a Yuga.

BORI CE: 07-090-041

कृतवर्मा तु रभसं याज्ञसेनिं महारथम्
विद्ध्वेषूणां त्रिसप्तत्या पुनर्विव्याध सप्तभिः

MN DUTT: 05-114-091

कृतवर्मा च समरे याज्ञसेनिं महारथम्
विद्ध्वेषुभिस्त्रिसप्तस्या पुनर्विव्याघ सप्तभिः

M. N. Dutt: In that battle then, Kritavarman pierced that mighty car-warrior the son of Yajanasena at first with seventy three and then again with seven arrowS.

BORI CE: 07-090-042

स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्
विसृजन्सशरं चापं मूर्छयाभिपरिप्लुतः

MN DUTT: 05-114-092

स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्
विराज्य सशरं चापं मूर्च्छयाभिपरिप्लुतः

M. N. Dutt: Thus deeply pierced and extremely pained, the latter squatted down on the terrace of his car; and he lost hold of his arrows and bow and was overwhelmed with a swoon.

BORI CE: 07-090-043

तं विषण्णं रथे दृष्ट्वा तावका भरतर्षभ
हार्दिक्यं पूजयामासुर्वासांस्यादुधुवुश्च ह

MN DUTT: 05-114-093

तं विषण्णं रणे दृष्ट्वा तावकाः पुरुषर्षभ
हार्दिक्यं पूजयामासुर्वासांस्यादुधुवुश्च ह

M. N. Dutt: Then your troops, O foremost of men, beholding Sikhandin cheerless in battle, began to applaud Hridika's son and they waived their garments in the air.

BORI CE: 07-090-044

शिखण्डिनं तथा ज्ञात्वा हार्दिक्यशरपीडितम्
अपोवाह रणाद्यन्ता त्वरमाणो महारथम्

MN DUTT: 05-114-094

शिखण्डिनं तथा ज्ञात्वा हार्दिक्यशरपीडितम्
अपोवाह रणाद् यन्ता त्वरमाणो महारथम्

M. N. Dutt: Then knowing Sikhandin to be afflicted sore with the arrows of the son of Hridika, his driver, in all haste, carried that mighty carwarrior away from the field of battle.

BORI CE: 07-090-045

सादितं तु रथोपस्थे दृष्ट्वा पार्थाः शिखण्डिनम्
परिवव्रू रथैस्तूर्णं कृतवर्माणमाहवे

MN DUTT: 05-114-095

सादितं तु रथोपस्थे दृष्ट्वा पार्थाः शिखण्डिनम्
परिव्रवू रथैस्तूर्णं कृतवर्माणमाहवे

M. N. Dutt: Beholding Sikhandin overthrown on the terrace of his car, the Parthas in that battle quickly surrounded Kritavarman with their chariots.

BORI CE: 07-090-046

तत्राद्भुतं परं चक्रे कृतवर्मा महारथः
यदेकः समरे पार्थान्वारयामास सानुगान्

MN DUTT: 05-114-096

तत्राद्भुतं परं चक्रे कृतवर्मा महारथः
यदेकः समरे पार्थान् वारयामास सानुगान्

M. N. Dutt: Then the mighty car-warrior Kritavarman filled his enemies with wonder, in asmuch as the alone succeeded in resisting the sons of Pritha and their followers in battle.

BORI CE: 07-090-047

पार्थाञ्जित्वाजयच्चेदीन्पाञ्चालान्सृञ्जयानपि
केकयांश्च महावीर्यान्कृतवर्मा महारथः

MN DUTT: 05-114-097

पार्थाञ्जित्वाजयचेदीन् पञ्चालान् सृञ्जयानपि
केकयांश्च महावीर्यान् कृतवर्मा महारथः

M. N. Dutt: Conquering the Parthas, the mighty carwarrior Kritavarman vanquished the Chedis, the Panchaias, the Srinjayas and the valourous Kekayas.

BORI CE: 07-090-048

ते वध्यमानाः समरे हार्दिक्येन स्म पाण्डवाः
इतश्चेतश्च धावन्तो नैव चक्रुर्धृतिं रणे

MN DUTT: 05-114-098

ते वध्यमानाः समरे हार्दिक्येन स्म पाण्डवाः
इतश्चेतश्च धावन्तो नैव चक्रुतिं रणे

M. N. Dutt: Thus slaughtered by Hridika's son in battle, the Pandavas began to run hither and thither and they could not then fight steadily.

BORI CE: 07-090-049

जित्वा पाण्डुसुतान्युद्धे भीमसेनपुरोगमान्
हार्दिक्यः समरेऽतिष्ठद्विधूम इव पावकः

MN DUTT: 05-114-099

जित्वा पाण्डुसुतान् युद्धे भीमसेनपुरोगमान्
हार्दिक्यः समरेऽतिष्ठद् विधूम इव पावकः

M. N. Dutt: Conquering the son of Pandu viz., Bhimasena in battle, Hridika's son then remained on the field, like a blazing fire free from even a single curl of smoke.

BORI CE: 07-090-050

ते द्राव्यमाणाः समरे हार्दिक्येन महारथाः
विमुखाः समपद्यन्त शरवृष्टिभिरर्दिताः

MN DUTT: 05-114-100

ते द्राव्यमाणाः समरे हार्दिक्येन महारथाः
विमुखाः समपद्यन्त शरवृष्टिभिरार्दिताः

M. N. Dutt: Those mighty car-warriors routed by the son of Hridika, were compelled to turn their faces leack, afflicted as they were with incessant showers of arrows.

Home | About | Back to Book 07 Contents | ← Chapter 89 | Chapter 91 →