Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 089

BORI CE: 07-089-001

धृतराष्ट्र उवाच
एवं बहुविधं सैन्यमेवं प्रविचितं वरम्
व्यूढमेवं यथान्यायमेवं बहु च संजय

MN DUTT: 05-114-001

धृतराष्ट्र उवाच एवं बहुगुणं सैन्यमेवं प्रविचितं बलम्
व्यूढमेवं यथान्यायमेवं बहु च संजय

M. N. Dutt: Dhritarashtra said Our army is possessed of many excellencies; and it is composed of various kinds of troops; its efficiency is great. O Sanjaya, it is disposed of in order in perfect accordance to the rules of military science and it is strong in numbers.

BORI CE: 07-089-002

नित्यं पूजितमस्माभिरभिकामं च नः सदा
प्रौढमत्यद्भुताकारं पुरस्ताद्दृढविक्रमम्

MN DUTT: 05-114-002

नित्यं पूजितमस्माभिरभिकामं च नः सदा
प्रौढमत्यद्भुताकारं पुरस्ताद् दृष्टविक्रमम्

M. N. Dutt: The warriors therein are ever well-treated by us and they are attached to us very much. The army is not newly recruited and its aspect is wonderful. Its efficiency has been tested previously.

BORI CE: 07-089-003

नातिवृद्धमबालं च न कृशं नातिपीवरम्
लघुवृत्तायतप्राणं सारगात्रमनामयम्

BORI CE: 07-089-004

आत्तसंनाहसंपन्नं बहुशस्त्रपरिच्छदम्
शस्त्रग्रहणविद्यासु बह्वीषु परिनिष्ठितम्

MN DUTT: 05-114-003

नातिवृद्धमबालं च नाकृशं नातिपीवरम्
लघुवृत्तायतप्रायं सारगात्रपनामयम्
आत्तसंनाहसंछन्नं बहुशस्त्रपरिच्छदम्
शस्त्रग्रहणविद्यासु बह्वीषु परिनिष्ठितम्

M. N. Dutt: The warriors belonging to it are neither very old, nor very young; they are neither lean nor very corpulent. They are of active habits, well-built, strong-bodied and free from any disease. They are clad in cuirasses and wellequipped with offensive weapons. They are accomplished in the use of various weapons and are well practised in the exercise of all kinds of weapons.

BORI CE: 07-089-005

आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते
सम्यक्प्रहरणे याने व्यपयाने च कोविदम्

MN DUTT: 05-114-004

आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते
सम्यक्प्रहरणे याने व्यपयाने च कोविदम्

M. N. Dutt: They are experts in mountain upon and descending from vehicles, in moving forward and in falling back, in striking down effectually and in advancing and retreating.

BORI CE: 07-089-006

नागेष्वश्वेषु बहुशो रथेषु च परीक्षितम्
परीक्ष्य च यथान्यायं वेतनेनोपपादितम्

MN DUTT: 05-114-005

नागेष्वश्वेषु बहुशो रथेषु च परीक्षितम्
परीक्ष्य च यथान्यायं वेतनेनोपपादितम्

M. N. Dutt: They have before been examined in the management of steeds, elephants and cars; and after due examination, they have been employed on pay.

BORI CE: 07-089-007

न गोष्ठ्या नोपचारेण न संबन्धनिमित्ततः
नानाहूतो न ह्यभृतो मम सैन्ये बभूव ह

MN DUTT: 05-114-006

न गोष्ठ्या नोपकारेण न सम्बन्धनिमित्ततः
नानाहूतं नाप्यभृतं मम सैन्यं बभूव ह

M. N. Dutt: And no for the sake of family relationship, nor from favour, nor from kinship. They have not come uncalled for, nor are they unpaid soldicrs.

BORI CE: 07-089-008

कुलीनार्यजनोपेतं तुष्टपुष्टमनुद्धतम्
कृतमानोपकारं च यशस्वि च मनस्वि च

MN DUTT: 05-114-007

कुलीनार्यजनोपेतं तुष्टपुष्टमनुद्धतम्
कृतमानोपचारं च यशखि च मनखि च

M. N. Dutt: They are high-born, respectable, evercontented, well-fed and submissive. They have been duly honoured and rewarded by ourselves. They are all endued with fame and intelligence.

BORI CE: 07-089-009

सचिवैश्चापरैर्मुख्यैर्बहुभिर्मुख्यकर्मभिः
लोकपालोपमैस्तात पालितं नरसत्तमैः

MN DUTT: 05-114-008

सचिवैश्चापरैर्मुख्यैर्बहुभिः पुण्यकर्मभिः
लोकपालोपमैस्तात पालितं नरसत्तमैः

M. N. Dutt: They again, O sire, are defended by our best warriors and other's of pious practices, all of whom are foremost men and resemble the Lokapalas themselves.

BORI CE: 07-089-010

बहुभिः पार्थिवैर्गुप्तमस्मत्प्रियचिकीर्षुभिः
अस्मानभिसृतैः कामात्सबलैः सपदानुगैः

MN DUTT: 05-114-009

बहुभिः पार्थिवैर्गुप्तस्मत्प्रियचिकार्युभिः
अस्मानभिसृतैः कामात् सबलैः सपदानुगैः

M. N. Dutt: Numerous kings solicitous of our welfare, who have, out of their own accord, joined us with all their forces and followers, also defend them.

BORI CE: 07-089-011

महोदधिमिवापूर्णमापगाभिः समन्ततः
अपक्षैः पक्षिसंकाशै रथैरश्वैश्च संवृतम्

MN DUTT: 05-114-010

महोदधिमिवापूर्णमापगभिः समन्ततः
अपक्षैः पक्षिसंकाशे रथैरश्वैश्च संवृतम्

M. N. Dutt: Truly our army is like the vast ocean swelling with the waters of various stream flowing into it from all sides. It teems with chariot and steeds, which though devoid of wings are still capable of moving through the air like the winged rangers of the sky.

Corresponding verse not found in BORI CE

MN DUTT: 05-114-011

प्रभिन्नकरटैश्चैव द्विरदैरावृतं महत्
यदहन्यत मे सैन्यं किमन्यद् भागधेयतः

M. N. Dutt: My army abounds in elephants with the temporal juice flowing down their cheeks. Then to what else, but Destiny, can the slaughter of such an army be attributed?

BORI CE: 07-089-012

योधाक्षय्यजलं भीमं वाहनोर्मितरङ्गिणम्
क्षेपण्यसिगदाशक्तिशरप्रासझषाकुलम्

MN DUTT: 05-114-012

योधाक्षय्यजलं भीमं वाहनोर्मितरङ्गिणम्
क्षेपण्यसिगदाशक्तिशरप्रासझषाकुलम्

M. N. Dutt: (Ocean-like as our arrmy is), numerous warriors constitute its waters; and the various vehicles constitute its dreadful and surging waves. Innumerable maces, swords, darts, shafts and javelins constitute the oars plied on it.

BORI CE: 07-089-013

ध्वजभूषणसंबाधं रत्नपट्टेन संचितम्
वाहनैरपि धावद्भिर्वायुवेगविकम्पितम्

MN DUTT: 05-114-013

ध्वजभूषणसम्बाघरत्नोपलसुसंचितम्
वाहनैरभिधावद्भिर्वायुवेगविकम्पितम्

M. N. Dutt: Teeming with standards and ornaments, the combatants form the lotuses on it. The swiftmoving steeds and elephants and chargers constitute the tempest that lashes in into fury.

BORI CE: 07-089-014

द्रोणगम्भीरपातालं कृतवर्ममहाह्रदम्
जलसंधमहाग्राहं कर्णचन्द्रोदयोद्धतम्

MN DUTT: 05-114-014

द्रोणगम्भीरपातालं कृतवर्ममहाह्रदम्
जलसंधमहाग्राहं कर्णचन्द्रोदयोद्धतम्

M. N. Dutt: Drona forms its fathomless cave, Kritavarman its minghty lake and Jalasandha its dreadful alligator and Karna, the rising of the moon that makes it swell with pride and energy.

BORI CE: 07-089-015

गते सैन्यार्णवं भित्त्वा तरसा पाण्डवर्षभे
संजयैकरथेनैव युयुधाने च मामकम्

MN DUTT: 05-114-015

गते सैन्यार्णवं भित्त्वा तरसा पाण्डवर्षभे
संजयैकरथेनैव युयुधाने च मामकम्

M. N. Dutt: O Sanjaya, on a single car that foremost of the Pandavas viz., Arjuna has gone piercing through my ocean-like host and Yuyudhana also has followed him;

BORI CE: 07-089-016

तत्र शेषं न पश्यामि प्रविष्टे सव्यसाचिनि
सात्वते च रथोदारे मम सैन्यस्य संजय

MN DUTT: 05-114-016

तत्र शेषं न पश्यामि प्रविष्टे सव्यसाचिनि
सात्वते च रथोदारे मम सैन्यस्य संजय

M. N. Dutt: And O Sanjaya, when Savyasachin has thus penetrated into my host and also that excellent car-warrior Satyaki of the Satvata race has done so, I do not think that any one of my troops will be able to escape with his life.

BORI CE: 07-089-017

तौ तत्र समतिक्रान्तौ दृष्ट्वाभीतौ तरस्विनौ
सिन्धुराजं च संप्रेक्ष्य गाण्डीवस्येषुगोचरे

MN DUTT: 05-114-017

तौ तत्र समतिक्रान्तौ दृष्ट्वातीव तरखिनौ
सिन्धुराजं तु सम्प्रेक्ष्य गाण्डीवस्येषुगोचरे

M. N. Dutt: Beholding those two heroes dash with speed through the vanguards of my troops and seeing the ruler of the Sindhus come within range of arrows shot from the Gandiva bow.

BORI CE: 07-089-018

किं तदा कुरवः कृत्यं विदधुः कालचोदिताः
दारुणैकायने काले कथं वा प्रतिपेदिरे

MN DUTT: 05-114-018

किं नु वा कुरवः कृत्यं विदधुः कालचोदिताः
दारुणैकायने कालं कथं वा प्रतिपेदिरे

M. N. Dutt: What course of action did the Kurus, goaded on to destruction by Fate then adopt? What became of them at that hour when the battle raged with fury?

BORI CE: 07-089-019

ग्रस्तान्हि कौरवान्मन्ये मृत्युना तात संगतान्
विक्रमो हि रणे तेषां न तथा दृश्यतेऽद्य वै

MN DUTT: 05-114-019

ग्रस्तान् हि कौरवान् मन्ये मृत्युना तात संगतान्
विक्रमोऽपि रणे तेषां न तथा दृश्यते हि वै

M. N. Dutt: O son, I consider the assembled Kaurava host already within the jaws of Death. Their prowess in battle is no longer seen to be what it once was.

BORI CE: 07-089-020

अक्षतौ संयुगे तत्र प्रविष्टौ कृष्णपाण्डवौ
न च वारयिता कश्चित्तयोरस्तीह संजय

MN DUTT: 05-114-020

अक्षतौ संयुगे तत्र प्रविष्टौ कृष्णपाण्डवौ
न च वारयिता कश्चित् तयोरस्तीह संजय

M. N. Dutt: Krishna and the son of Pandu have both entered into our troops, receiving not even the slightest wound. O Sanjaya, there is none also who can resist them.

BORI CE: 07-089-021

भृताश्च बहवो योधाः परीक्ष्यैव महारथाः
वेतनेन यथायोग्यं प्रियवादेन चापरे

MN DUTT: 05-114-021

भृताश्च बहवो योधाः परीक्ष्यैव महारथाः
वेतनेन यथासोगं प्रियवादेन चापरे

M. N. Dutt: Many mighty car-warriors and combatants have been admitted into our army after due examination. They all have been gratified by us with due remunerations and agreeable speeches.

BORI CE: 07-089-022

अकारणभृतस्तात मम सैन्ये न विद्यते
कर्मणा ह्यनुरूपेण लभ्यते भक्तवेतनम्

MN DUTT: 05-114-022

असत्कारभृतस्तात मम सैन्ये न विद्यते
कर्मणा ह्यनुरूपेण लभ्यते भक्तवेतनम्

M. N. Dutt: There is none among my troops who has been maltreated. Every one receives his pay and ration, according to his abilities.

BORI CE: 07-089-023

न च योधोऽभवत्कश्चिन्मम सैन्ये तु संजय
अल्पदानभृतस्तात न कुप्यभृतको नरः

MN DUTT: 05-114-023

न चायोधोऽभवत् कश्चिन्मम सैन्ये तु संजय
अल्पदानभृतस्तात तथा चाभृतको नरः

M. N. Dutt: O Sanjaya, there is none who is not a good warrior, none who receives remuneration less then what he deserves or none who receives no pay.

BORI CE: 07-089-024

पूजिता हि यथाशक्त्या दानमानासनैर्मया
तथा पुत्रैश्च मे तात ज्ञातिभिश्च सबान्धवैः

MN DUTT: 05-114-024

पूजितो हि यथाशक्त्या दानमानासनैर्मया
तथा पुत्रैश्च मे तात ज्ञातिभिश्च सबान्धवैः

M. N. Dutt: The soldiers are honoured by me to the best of my resources, with gifts, honors and seats. My sons, relatives and my kinsmen, O son, all treat them in the same respectful manner as I do.

BORI CE: 07-089-025

ते च प्राप्यैव संग्रामे निर्जिताः सव्यसाचिना
शैनेयेन परामृष्टाः किमन्यद्भागधेयतः

MN DUTT: 05-114-025

ते च प्राप्यैव संग्रामे निर्जिताः सव्यसाचिना
शैनेयन परामृष्टाः किमन्यद् भागधेयतः

M. N. Dutt: Even such troops, encountering Savayasachin in battle, are being vanquished by him; they are also being crushed by the grand son of Sini; what can it be but Destiny?

BORI CE: 07-089-026

रक्ष्यते यश्च संग्रामे ये च संजय रक्षिणः
एकः साधारणः पन्था रक्ष्यस्य सह रक्षिभिः

MN DUTT: 05-114-026

रक्ष्यते यश्च संग्रामे ये च संजय रक्षिणः
एकः साधारणः पन्था रक्ष्यस्य सह रक्षिभिः

M. N. Dutt: Those who are protecting and those who are protected, are following the same road, the dcfender and the defended!

BORI CE: 07-089-027

अर्जुनं समरे दृष्ट्वा सैन्धवस्याग्रतः स्थितम्
पुत्रो मम भृशं मूढः किं कार्यं प्रत्यपद्यत

MN DUTT: 05-114-027

अर्जुनं समरे दृष्ट्वा सैन्धवस्याग्रतः स्थितम्
पुत्रो मम भृशं मूढः किं कार्य प्रत्यपद्यत

M. N. Dutt: Beholding Arjuna stand before the ruler of the Sindhus in hostile attitude, what measure did my highly foolish son adopt?

BORI CE: 07-089-028

सात्यकिं च रणे दृष्ट्वा प्रविशन्तमभीतवत्
किं नु दुर्योधनः कृत्यं प्राप्तकालममन्यत

MN DUTT: 05-114-028

सात्यकिं च रणे दृष्ट्वा प्रविशन्तमभीवत्
किं नु दुर्योधनः कृत्यं प्राप्तकालममन्यत

M. N. Dutt: Beholding also Satyaki dash through his troops like one fearless, what measures also did Duryodhana consider to be suitable to the situation?

BORI CE: 07-089-029

सर्वशस्त्रातिगौ सेनां प्रविष्टौ रथसत्तमौ
दृष्ट्वा कां वै धृतिं युद्धे प्रत्यपद्यन्त मामकाः

MN DUTT: 05-114-029

सर्वशस्त्रातिगौ सेनां प्रविष्टौ रथितसत्तमौ
दृष्ट्वा कां वै धृति युद्धे प्रत्यपद्यन्त मामकाः

M. N. Dutt: Beholding those two foremost of carwarriors, both beyond the reach of all weapons, thus penetrate into my host, what resolution did my troops then form

BORI CE: 07-089-030

दृष्ट्वा कृष्णं तु दाशार्हमर्जुनार्थे व्यवस्थितम्
शिनीनामृषभं चैव मन्ये शोचन्ति पुत्रकाः

MN DUTT: 05-114-030

दृष्ट्वा कृष्णं तु दाशार्हमर्जुनार्थे व्यवस्थितम्
शिनीनामृषभं चैव मन्ये शोचन्ति पुत्रकाः

M. N. Dutt: Meseems, beholding Krishna of the Dasarha race and that foremost of the Sinis, both exerting for the sake of Arjuna, my sons are giving way to grief.

BORI CE: 07-089-031

दृष्ट्वा सेनां व्यतिक्रान्तां सात्वतेनार्जुनेन च
पलायमानांश्च कुरून्मन्ये शोचन्ति पुत्रकाः

MN DUTT: 05-114-031

दृष्ट्वा सेनां व्यतिक्रान्तां सात्वतेनार्जुनेन च
पलायमानांश्च कुरून् मन्ये शोचन्ति पुत्रकाः

M. N. Dutt: Beholding him of the Satvata race and Arjuna pass through my divisions and beholding the Kurus fly in all directions, Meseems, my sons are giving way to grief.

BORI CE: 07-089-032

विद्रुतान्रथिनो दृष्ट्वा निरुत्साहान्द्विषज्जये
पलायने कृतोत्साहान्मन्ये शोचन्ति पुत्रकाः

MN DUTT: 05-114-032

विदुतान् रथिनो दृष्ट्वा निरुत्साहान् द्विषजये
पलायनकृतोत्साहान् मन्ये शोचन्ति पुत्रकाः

M. N. Dutt: Meseems my sons are giving way to grief, beholding the car-warriors routed and hopeless of conquering their foes and exert themselves in flying away.

BORI CE: 07-089-033

शून्यान्कृतान्रथोपस्थान्सात्वतेनार्जुनेन च
हतांश्च योधान्संदृश्य मन्ये शोचन्ति पुत्रकाः

MN DUTT: 05-114-033

शून्यान् कृतान् रथोपस्थान् सात्वतेनार्जुनेन च
हतांश्च योधान् संदृश्य मन्ये शोचन्ति पुत्रकाः

M. N. Dutt: Meseems my sons are giving way to grief, beholding the terraces of cars made empty by Satvata and Arjuna and also beholding the warriors slain (by thousands).

BORI CE: 07-089-034

व्यश्वनागरथान्दृष्ट्वा तत्र वीरान्सहस्रशः
धावमानान्रणे व्यग्रान्मन्ये शोचन्ति पुत्रकाः

MN DUTT: 05-114-034

व्यश्वनागरथान् दृष्ट्वा तत्र वीरान् सहस्रशः
धावमानान् रणे व्यग्रान् मन्ये शोचन्ति पुत्रकाः

M. N. Dutt: Meseems my sons are lamenting, beholding the steeds, the chariots, the elephants and thousands of heroic soldiers flying away in haste from the field of battle.

Corresponding verse not found in BORI CE

MN DUTT: 05-114-035

महानागान् विद्रवतो दृष्ट्वार्जुनशराहतान्
पतितान् पततश्चान्यान् मन्ये शोचन्ति पुत्रकाः

M. N. Dutt: Meseems my sons are lamenting beholding the huge elephants of my army fly away smitten by the arrows of Arjuna and also beholding them fallen and falling.

BORI CE: 07-089-035

विवीरांश्च कृतानश्वान्विरथांश्च कृतान्नरान्
तत्र सात्यकिपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः

MN DUTT: 05-114-036

विहीनांश्च कृतानश्वान् विस्थांश्च कृतान् नरान्
तत्र सात्यकिपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः

M. N. Dutt: Meseems my sons are lamenting seeing steeds deprived of riders and warriors deprived of chariots, by Arjuna and Satyaki.

Corresponding verse not found in BORI CE

MN DUTT: 05-114-037

हयौधान् निहतान् दृष्ट्वा द्रवमाणांस्ततस्ततः
रणे माधवपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः

M. N. Dutt: Mescems my sons are lamenting seeing large bodies of steeds slain and routed in all directions in battle, by the son of Pritha and the descendant of Madhu's race.

BORI CE: 07-089-036

पत्तिसंघान्रणे दृष्ट्वा धावमानांश्च सर्वशः
निराशा विजये सर्वे मन्ये शोचन्ति पुत्रकाः

MN DUTT: 05-114-038

पत्तिसंघान् रणे दृष्ट्वा धावमानांश्च सर्वशः
निराशा विजये सर्वे मन्ये शोचन्ति पुत्रकाः

M. N. Dutt: Meseems my sons are lamenting, hopeless of their victory, by seeing the divisions of infantry fly with haste in all direction.

BORI CE: 07-089-037

द्रोणस्य समतिक्रान्तावनीकमपराजितौ
क्षणेन दृष्ट्वा तौ वीरौ मन्ये शोचन्ति पुत्रकाः

MN DUTT: 05-114-039

द्रोणस्य समतिक्रान्तावनीकमपराजितौ
क्षणेन दृष्ट्वा तौ वीरौ मन्ये शोचन्ति पुत्रकाः

M. N. Dutt: Meseems my sons are lamenting beholding those two invincible heroes pass in a moment through the division of Drona.

BORI CE: 07-089-038

संमूढोऽस्मि भृशं तात श्रुत्वा कृष्णधनंजयौ
प्रविष्टौ मामकं सैन्यं सात्वतेन सहाच्युतौ

MN DUTT: 05-114-040

सम्मूढोऽस्मि भृशं तात श्रुत्वा कृष्णधनंजयौ
प्रविष्टौ मामकं सैन्यं सात्वतेन सहाच्युतौ

M. N. Dutt: O son, I am indeed overwhelmed with a stupor upon hearing that Krishna and Arjuna of unfading glory together with Satyaki of the Satvata race, have entered into my divisions.

BORI CE: 07-089-039

तस्मिन्प्रविष्टे पृतनां शिनीनां प्रवरे रथे
भोजानीकं व्यतिक्रान्ते कथमासन्हि कौरवाः

MN DUTT: 05-114-041

तस्मिन् प्रविष्टे पृतनां शिनीनां प्रवरे रथे
भोजानीकं व्यतिक्रान्ते किमकुर्वत कौरवाः

M. N. Dutt: When that foremost of car-warriors among the Sinis had plunged into my host and when he had passed through the Bhoja division, what, O Sanjaya, did the Kurus do?

BORI CE: 07-089-040

तथा द्रोणेन समरे निगृहीतेषु पाण्डुषु
कथं युद्धमभूत्तत्र तन्ममाचक्ष्व संजय

MN DUTT: 05-114-042

तथा द्रोणेन समरे निगृहीतेषु पाण्डुषु
कथं युद्धमभूत् तत्र तन्ममाचक्ष्व संजय

M. N. Dutt: O Sanjaya, relate to me also how the battle raged there where Drona began to crush the Pandava host in battle.

BORI CE: 07-089-041

द्रोणो हि बलवाञ्शूरः कृतास्त्रो दृढविक्रमः
पाञ्चालास्तं महेष्वासं प्रत्ययुध्यन्कथं रणे

MN DUTT: 05-114-043

द्रोणो हि बलवाश्रेष्ठः कृतास्त्रो युद्धदुर्मदः
पञ्चालास्ते महेष्वासं प्रत्यविध्यन् कथं रणे

M. N. Dutt: Drona was a warrior of superior skill; he was endued with strength, accomplished in the use of weapons and indomitable in battle. How was it then possible for the Panchalas to pierce that hero in battle?

BORI CE: 07-089-042

बद्धवैरास्तथा द्रोणे धर्मराजजयैषिणः
भारद्वाजस्तथा तेषु कृतवैरो महारथः

MN DUTT: 05-114-044

पद्धवैरास्ततो द्रोणे धनंजयजयैषिणा
भारद्वाजसुतस्तेषु दृढवैरो महारथः

M. N. Dutt: Solicitious of Dhanajaya's victory, the Panchalas were Drona's implacable foes, so also that mighty car-warrior the son of Bharadvaja was an inveterate enemy of theirs.

BORI CE: 07-089-043

अर्जुनश्चापि यच्चक्रे सिन्धुराजवधं प्रति
तन्मे सर्वं समाचक्ष्व कुशलो ह्यसि संजय

MN DUTT: 05-114-045

अर्जुनश्चापि यचक्रे सिन्धुराजवधं प्रति
तन्मे सर्व समाचक्ष्व कुशलो ह्यसि संजय

M. N. Dutt: O Sanjaya, skilful as you are in narration, tell me all that in detail which Arjuna did for bringing about the slaughter of the Sindhu king.

Home | About | Back to Book 07 Contents | ← Chapter 88 | Chapter 90 →