Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 088

BORI CE: 07-088-001

संजय उवाच
प्रयाते तव सैन्यं तु युयुधाने युयुत्सया
धर्मराजो महाराज स्वेनानीकेन संवृतः
प्रायाद्द्रोणरथप्रेप्सुर्युयुधानस्य पृष्ठतः

MN DUTT: 05-113-001

संजय उवाच प्रयाते तव सैन्यं तव सैनयं तु युयुधाने युयत्सया
धर्मराजो महाराज स्वेनानीकेन संवृतः

M. N. Dutt: Sanjaya said O monarch, when desirous of battle, Yuyudhana had proceeded against your army, king Yudhishthira the virtuous, supported by his troops.

Corresponding verse not found in BORI CE

MN DUTT: 05-113-002

पार्थिवः
प्रायाद् द्रोणरथं प्रेप्सुर्युयुधानस्य पृष्ठतः
ततः पाञ्चालराजस्य पुत्रः समादुर्मदः

M. N. Dutt: Followed Yuyudhana from behind, with a view to reach the chariot of Drona. Thereafter, the son of the king of the Panchalas, that invincible warrior.

BORI CE: 07-088-002

ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः
प्राक्रोशत्पाण्डवानीके वसुदानश्च पार्थिवः

BORI CE: 07-088-003

आगच्छत प्रहरत द्रुतं विपरिधावत
यथा सुखेन गच्छेत सात्यकिर्युद्धदुर्मदः

BORI CE: 07-088-004

महारथा हि बहवो यतिष्यन्त्यस्य निर्जये
इति ब्रुवन्तो वेगेन समापेतुर्बलं तव

BORI CE: 07-088-005

वयं प्रतिजिगीषन्तस्तत्र तान्समभिद्रुताः
ततः शब्दो महानासीद्युयुधानरथं प्रति

BORI CE: 07-088-006

प्रकम्प्यमाना महती तव पुत्रस्य वाहिनी
सात्वतेन महाराज शतधाभिव्यदीर्यत

BORI CE: 07-088-007

तस्यां विदीर्यमाणायां शिनेः पौत्रो महारथः
सप्त वीरान्महेष्वासानग्रानीके व्यपोथयत्

MN DUTT: 05-113-002

पार्थिवः
प्रायाद् द्रोणरथं प्रेप्सुर्युयुधानस्य पृष्ठतः
ततः पाञ्चालराजस्य पुत्रः समादुर्मदः

MN DUTT: 05-113-003

प्राक्रोशत् पाण्डवानीके वसुदानश्च आगच्छत प्रहरत द्रुतं विपरिधावत

MN DUTT: 05-113-004

यथा सुखेन गच्छत सात्यकिर्युद्धदुर्मदः
महारथा हि बहवो यतिष्यन्त्यस्य निर्जये

MN DUTT: 05-113-005

इति ब्रुवन्तो वेगेन निपेतुस्ते महारथाः
वयं प्रतिजिगीषन्तस्तत्र तान् समभिद्रुताः

MN DUTT: 05-113-006

ततः शब्दो महानासीद् युयुधानरथं प्रति
आकीर्यमाणा धावन्ती तव पुत्रस्य वाहिनी

MN DUTT: 05-113-007

सात्वतेन महाराज शतधाभिव्यशीर्यत
तस्यां विदीर्यमाणायां शिनेः पौत्रो महारथः

MN DUTT: 05-113-008

सप्त वीरान् महेष्वासानग्रानीकेष्वपोथयत्
अथान्यानपि राजेन्द्र नानाजनपदेश्वरान्
शरैरगलसंकाशैनिन्ये वीरान् यमक्षयम्
शतमेकेन विव्याध शतेनैकं च पत्रिणाम्

M. N. Dutt: Followed Yuyudhana from behind, with a view to reach the chariot of Drona. Thereafter, the son of the king of the Panchalas, that invincible warrior. And king Vasudana began to shout loudly amidst the Pandava troops. 'Come, strike, rush upon the foe quickly. So that the invincible Satyaki may proceed easily. Many mighty car-warriors will strive hard for vanquishing him.' Thus speaking, the mighty car-warriors of the Pandavas impetuously dashed against us. Indeed they then feel upon us exclaiming "we will conquer those who will rush against ourselves." Then a mighty uproar was heard nec. the car of Yuyudhana. Your son's troops, then covered with the shafts of Satyaki, began to run away from the field of battle. O mighty monarch, your troops were then broken to hundred straggling bodies by that hero of the Satvata race. While that army was thus confused, that mighty car-warrior, the grandson of Sini. Crushed down seven fierce bowmen all endued with heroism in the vanguard of our army. He also, O monarch, dispatched, with his arrows resembling the tongues of fire, to the abode of death, many heroic rulers of diverse realms. Sometimes he pierced hundred warriors with a single shaft and sometimes a single warriors with a hundred shafts.

Corresponding verse not found in BORI CE

MN DUTT: 05-113-009

द्विपारोहान् द्विपांश्चैव हयारोहान् हयांस्तथा
रथिनः साश्वसूतांश्च जघानेशः पशूनिव

M. N. Dutt: Elephant-riders and elephants, horse-men and horses and car-warriors and their steeds and charioteers, Satyaki slew like Rudra slaying the beasts.

Corresponding verse not found in BORI CE

MN DUTT: 05-113-010

तं तथाद्भुतकर्माणं शरसम्पातवर्षिणम्
न केचनाभ्यधावन् वै सात्यकि सैनिकाः

M. N. Dutt: None of your troops then ventured to encounter Satyaki who was achieving many feats with extreme lightness and showering torrents of arrows.

BORI CE: 07-088-008

ते भीता मृद्यमानाश्च प्रमृष्टा दीर्घबाहुना
आयोधनं जहुर्वीरा दृष्ट्वा तमतिमानुषम्

MN DUTT: 05-113-011

ते भीता मृद्यमानाश्च प्रमृष्टा दीर्घबाहुना
आयोधनं जहुर्वीरा दृष्टवा तमतिमानिनम्

M. N. Dutt: They were then seized with panic being crushed and mangled by that long-armed hero; and beholding that proud hero, they then began to run quickly away from the field of battle,

Corresponding verse not found in BORI CE

MN DUTT: 05-113-012

तमेकं बहुधापश्यन् मोहितास्तस्य तेजसा
रथैर्विमथितैश्चैव भग्नीडैश्च मारिष

M. N. Dutt: Although Satyaki was alone yet, your troops thought him to be multiplied into many. They were then confounded by his energy. Then with shattered chariots and crushed carniches.

BORI CE: 07-088-009

रथैर्विमथिताक्षैश्च भग्ननीडैश्च मारिष
चक्रैर्विमथितैश्छिन्नैर्ध्वजैश्च विनिपातितैः

BORI CE: 07-088-010

अनुकर्षैः पताकाभिः शिरस्त्राणैः सकाञ्चनैः
बाहुभिश्चन्दनादिग्धैः साङ्गदैश्च विशां पते

BORI CE: 07-088-011

हस्तिहस्तोपमैश्चापि भुजगाभोगसंनिभैः
ऊरुभिः पृथिवी छन्ना मनुजानां नरोत्तम

BORI CE: 07-088-012

शशाङ्कसंनिकाशैश्च वदनैश्चारुकुण्डलैः
पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी

MN DUTT: 05-113-012

तमेकं बहुधापश्यन् मोहितास्तस्य तेजसा
रथैर्विमथितैश्चैव भग्नीडैश्च मारिष

MN DUTT: 05-113-013

चक्रैर्विमथितैश्छत्रैर्ध्वजैश्च विनिपातितः
अनुकषैः पताकाभिः शिरस्त्राणैः सकाञ्चनैः

MN DUTT: 05-113-014

बाहुभिश्चन्दनादिग्धैः साङ्गदैश्च विशाम्पते
हस्तिहस्तोपमैश्चापि भुजङ्गाभोगसंनिभैः
ऊरुभिः पृथिवी च्छन्ना मनुजानां नराधिप
शशाङ्कसंनिभैश्चैव वदनैश्चारुकुण्डलैः

MN DUTT: 05-113-015

पतितैर्ऋषभाक्षाणां सा बभावति मेदिनी
गजैश्च बहुधा छिन्नैः शयानैः पर्वतोपमैः

M. N. Dutt: Although Satyaki was alone yet, your troops thought him to be multiplied into many. They were then confounded by his energy. Then with shattered chariots and crushed carniches. With Anukarsha, bannerets, golden helmets, broken wheels, torn umbrellas and fallen standards. And O ruler of men, with arms decked with sandal-paste, adorned with Angadas, with human thighs, resembling trunks of elephants or the plump bodies of snakes, the earth became literally covered over. With faces resembling the moon and with heads graced with beautiful ear-rings. Of warriors possessed of expansive eyes, the earth appeared exceedingly charming. With the mountain-like bodies of huge elephants cut to pieces and fallen on the field.

BORI CE: 07-088-013

गजैश्च बहुधा छिन्नैः शयानैः पर्वतोपमैः
रराजातिभृशं भूमिर्विकीर्णैरिव पर्वतैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-088-014

तपनीयमयैर्योक्त्रैर्मुक्ताजालविभूषितैः
उरश्छदैर्विचित्रैश्च व्यशोभन्त तुरंगमाः
गतसत्त्वा महीं प्राप्य प्रमृष्टा दीर्घबाहुना

MN DUTT: 05-113-016

रराजातिभृशं भूमिविकीर्णैरिव पर्वतैः
तपनीयमयैर्योक्त्रैर्मुक्ताजालविभूषितैः
उरश्छदैर्विचित्रैश्च व्यशोभनत तुरङ्गमाः
गतसत्त्वा महीं प्राप्य प्रमृष्टा दीर्घबाहुना

M. N. Dutt: The earth appeared beautiful as if strewn over with hillocks. Crushed by that hero of long arms, horses, deprived of life and prostrate on the field of battle, appeared charming with their traces of burnished gold decked with strings of pearls and with their breastplates of excellent make.

BORI CE: 07-088-015

नानाविधानि सैन्यानि तव हत्वा तु सात्वतः
प्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं भृशम्

MN DUTT: 05-113-017

नानाविधानि सैन्यानि तव हत्वा तु सात्वतः
प्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं भृशम्

M. N. Dutt: Then he of the Satvata race penetrated into the ranks of your army slaying troops of diverse kinds and crushing your army completely.

BORI CE: 07-088-016

ततस्तेनैव मार्गेण येन यातो धनंजयः
इयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः

MN DUTT: 05-113-018

ततस्तेनैव मार्गेण येन यातो धनंजयः
इयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः

M. N. Dutt: Then Satyaki desired to go by the very track by which Dhananjaya had gone But he was there opposed by Drona.

BORI CE: 07-088-017

भरद्वाजं समासाद्य युयुधानस्तु मारिष
नाभ्यवर्तत संक्रुद्धो वेलामिव जलाशयः

MN DUTT: 05-113-019

भारद्वाजं समासाद्य युयुधानश्च सात्यकिः
न न्यवर्तते संक्रुद्धो वेलामिव जलाशयः

M. N. Dutt: Then the war-like Satyaki, inflamed as he was with rage, did not recede getting Drona as an opponent, even as the waters of the ocean does not recede encountering an embankment.

BORI CE: 07-088-018

निवार्य तु रणे द्रोणो युयुधानं महारथम्
विव्याध निशितैर्बाणैः पञ्चभिर्मर्मभेदिभिः

MN DUTT: 05-113-020

निवार्य तु रणे द्रोणो युयुधानं महारथम्
विव्याध निशितैर्बाणैः पञ्चभिर्मर्मभेदिभिः

M. N. Dutt: Resisting that mighty car-warrior Yuyudhana in battle, Drona pierced him with five sharp arrows all capable of penetrating to the very vitals.

BORI CE: 07-088-019

सात्यकिस्तु रणे द्रोणं राजन्विव्याध सप्तभिः
हेमपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः

MN DUTT: 05-113-021

सात्यकिस्तु रणे द्रोणं राजन् विव्याध सप्तभिः
हेमपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः

M. N. Dutt: Thereupon, O king, Satyaki in that battle, pierced Drona with seven arrows whetted on stone and furnished with golden wings as well as with wings made of the feathers of the Kanka and the peacock.

BORI CE: 07-088-020

तं षड्भिः सायकैर्द्रोणः साश्वयन्तारमार्दयत्
स तं न ममृषे द्रोणं युयुधानो महारथः

MN DUTT: 05-113-022

तं षभिः सायकैनॊणः साश्वयन्तारमार्दयेत्
स तं न ममृषे द्रोणं युयुधानो महारथः

M. N. Dutt: Drona in return, with six arrows, afflicted him and his steeds and charioteer. Then that mighty car-warrior Yuyudhana could not brook that act of Drona.

BORI CE: 07-088-021

सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः
दशभिः सायकैश्चान्यैः षड्भिरष्टाभिरेव च

MN DUTT: 05-113-023

सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः
दशभिः सायकैश्चान्यैः षड्भिरष्टाभिरेव च

M. N. Dutt: Uttering his war-cry aloud, Satyaki then pierced Drona at first with ten, then with six and again with eight arrows.

BORI CE: 07-088-022

युयुधानः पुनर्द्रोणं विव्याध दशभिः शरैः
एकेन सारथिं चास्य चतुर्भिश्चतुरो हयान्
ध्वजमेकेन बाणेन विव्याध युधि मारिष

MN DUTT: 05-113-024

युयुधानः पुनद्रोणं विव्याध दशभिः शरैः
एकेन सारथिं चास्य चतुर्भिश्चतुरो हयान्

M. N. Dutt: Once more Yuyudhana pierced Drona with ten shafts, his charioteer with one, his four steeds with four other arrows.

BORI CE: 07-088-023

तं द्रोणः साश्वयन्तारं सरथध्वजमाशुगैः
त्वरन्प्राच्छादयद्बाणैः शलभानामिव व्रजैः

BORI CE: 07-088-024

तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैः
प्राच्छादयदसंभ्रान्तस्ततो द्रोण उवाच ह

BORI CE: 07-088-025

तवाचार्यो रणं हित्वा गतः कापुरुषो यथा
युध्यमानं हि मां हित्वा प्रदक्षिणमवर्तत

BORI CE: 07-088-026

त्वं हि मे युध्यतो नाद्य जीवन्मोक्ष्यसि माधव
यदि मां त्वं रणे हित्वा न यास्याचार्यवद्द्रुतम्

BORI CE: 07-088-027

सात्यकिरुवाच
धनंजयस्य पदवीं धर्मराजस्य शासनात्
गच्छामि स्वस्ति ते ब्रह्मन्न मे कालात्ययो भवेत्

MN DUTT: 05-113-025

ध्वजमेकेन बाणेन विव्याध युधि मारिष
तं द्रोण: साश्वयन्तारं सरथध्वजमाशुगैः
त्वरन् प्राच्छादयद् बाणैः शलभानामिव व्रजैः
तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैः

MN DUTT: 05-113-026

आच्छादयदसम्भ्रान्तस्ततो द्रोण उवाच हा तवाचार्यो रणं हित्वा गतः कापुरुषो यथा

MN DUTT: 05-113-027

युध्यमानं च मां हित्वा प्रदक्षिणमवर्तत
त्वं हि मे युध्यतो नाद्य जीवन् यास्यसि माधव

MN DUTT: 05-113-028

सात्यकिरुवाच यदि मां त्वं रणे हित्वा न यास्याचार्यवद्रुतम्
धनंजयस्य पदवीं धर्मराजस्य शासनात्

MN DUTT: 05-113-029

गच्छामिस्वस्ति ते ब्रह्मन् न मे कालात्ययो भवेत्
आचार्यानुग्रतो मार्ग: शिष्यैरन्वास्यते सदा

M. N. Dutt: O sire in that battle, he pierced Drona's standard with another arrows. Thereupon Drona quickly discharging his swift-flying arrows that resembled fights of locusts, covered Satyaki together with his steeds, charioteer, chariot and standard. So also Yuyudhana with countless swift-coursing shafts. Covered Drona fearlessly; then Drona addressing him said-”Your preceptor has gone before, shunning me in battle as a veritable coward. He avoided me though I was fighting and proceeded keeping me in the right. You shall not, escape me today with life, provided you also do not shun me fighting, like your cowardly preceptor." Satyaki said At the command of the very virtuous king Yudhishthira, I am proceeding in the track of Dhananjaya. Good betide you, O Brahman. Let me lose no time. The path which the preceptor follows it that which the pupil should follow. Therefore, I shall quickly follow that which my preceptor has followed.

Corresponding verse not found in BORI CE

MN DUTT: 05-113-030

संजय उवाच तस्मादेव व्रजाम्याशु यथा मे स गुरुर्गतः
एतावदुक्त्वा शैनेय आचार्य परिवर्जयन्

M. N. Dutt: Sanjaya said Having thus spoken, that grandson of Sini, dashed forward avoiding the preceptor; and O king, then addressing his charioteer he said

BORI CE: 07-088-028

संजय उवाच
एतावदुक्त्वा शैनेय आचार्यं परिवर्जयन्
प्रयातः सहसा राजन्सारथिं चेदमब्रवीत्

BORI CE: 07-088-029

द्रोणः करिष्यते यत्नं सर्वथा मम वारणे
यत्तो याहि रणे सूत शृणु चेदं वचः परम्

BORI CE: 07-088-030

एतदालोक्यते सैन्यमावन्त्यानां महाप्रभम्
अस्यानन्तरतस्त्वेतद्दाक्षिणात्यं महाबलम्

BORI CE: 07-088-031

तदनन्तरमेतच्च बाह्लिकानां बलं महत्
बाह्लिकाभ्याशतो युक्तं कर्णस्यापि महद्बलम्

BORI CE: 07-088-032

अन्योन्येन हि सैन्यानि भिन्नान्येतानि सारथे
अन्योन्यं समुपाश्रित्य न त्यक्ष्यन्ति रणाजिरम्

MN DUTT: 05-113-030

संजय उवाच तस्मादेव व्रजाम्याशु यथा मे स गुरुर्गतः
एतावदुक्त्वा शैनेय आचार्य परिवर्जयन्

MN DUTT: 05-113-031

प्रयातः सहसा राजन् सारथिं चेदमब्रवीत्
द्रोणः करिष्यते यत्नं सर्वथा मम वारणे

MN DUTT: 05-113-032

यत्तो याहि रणे सूत शृणु चेदं वचः परम्
एतदालोक्यते सैन्यमावन्त्यानां महाप्रभम्

MN DUTT: 05-113-033

आस्यानन्तरतस्त्वेतद् दाक्षिणात्यं महद् बलम्
तदनन्तरमेतच बाह्निकानां महद् बलम्

MN DUTT: 05-113-034

बाह्निकाभ्याशतो युक्तं कर्णस्य च महद् बलम्
अन्योन्येन हि सैन्यानि भिन्नान्येतानि सारथे

MN DUTT: 05-113-035

अन्योन्यं समुपाश्रित्य न त्यक्ष्यन्ति रणाजिरम्
एतदन्तमासाद्य चोदयाश्वान् प्रहृष्टवत्

M. N. Dutt: Sanjaya said Having thus spoken, that grandson of Sini, dashed forward avoiding the preceptor; and O king, then addressing his charioteer he said "Drona will put forth every effort to check me in battle. So proceed very carefully. Hear also these words of mine of grave import. Yonder is seen the highly resplendent division of the Avantis. Next to them is the mighty host composed of the warriors from the south. Beyond this latter array is the division of the Valhikas, beyond which again stand the division of Karna, firmly resolved to fight. O charioteer, though these divisions are distinct from one another, yet depending on one another, they are supporting one another. Penetrating into these divisions, do you cheerfully urge the steeds on. O charioteer, carry me in a medium speed to the spot.

BORI CE: 07-088-033

एतदन्तरमासाद्य चोदयाश्वान्प्रहृष्टवत्
मध्यमं जवमास्थाय वह मामत्र सारथे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-088-034

बाह्लिका यत्र दृश्यन्ते नानाप्रहरणोद्यताः
दाक्षिणात्याश्च बहवः सूतपुत्रपुरोगमाः

MN DUTT: 05-113-036

मध्यमं जवमास्थाय वह मामत्र सारथे
वाह्निका यत्र दृश्यन्ते नानाप्रहरणोद्यताः

M. N. Dutt: Where the Valhikas are seen stationed with weapons uplifted, where stand the numerous Southerners headed by Suta's son Karna;

BORI CE: 07-088-035

हस्त्यश्वरथसंबाधं यच्चानीकं विलोक्यते
नानादेशसमुत्थैश्च पदातिभिरधिष्ठितम्

MN DUTT: 05-113-037

हस्त्यश्वरथसम्बाधं यचानीकं विलोक्यते
नानादेशसमुत्यैश्च पदातिभिरधिष्ठितम्

M. N. Dutt: And where stands that division teeming with elephants, horses and cars and foot-soldiers recruited from various realms.

BORI CE: 07-088-036

एतावदुक्त्वा यन्तारं ब्रह्माणं परिवर्जयन्
स व्यतीयाय यत्रोग्रं कर्णस्य सुमहद्बलम्

MN DUTT: 05-113-038

एतावदुक्त्वा यन्तारं ब्राह्मणं परिवर्जयन्
स व्यतीयाय यत्रोग्रं कर्णस्य च महद् बलम्

M. N. Dutt: Having thus spoken and avoiding the Brahmana, he advanced addressing his charioteer thus, "Pass through the breach between those two divisions towards the mighty and fierce host of Karna.

BORI CE: 07-088-037

तं द्रोणोऽनुययौ क्रुद्धो विकिरन्विशिखान्बहून्
युयुधानं महाबाहुं गच्छन्तमनिवर्तिनम्

MN DUTT: 05-113-039

तंद्रोणोऽनुययौ क्रुद्धो विकिरन् विशिखान् बहून्
युयुधानं महाभागं गच्छन्तमनिवर्तिनम्

M. N. Dutt: Thereupon, inflamed with rage, Drona began to pursue the illustrious Yuyudhana who was proceeding steadily, discharging numerous arrows.

BORI CE: 07-088-038

कर्णस्य सैन्यं सुमहदभिहत्य शितैः शरैः
प्राविशद्भारतीं सेनामपर्यन्तां स सात्यकिः

MN DUTT: 05-113-040

कर्णस्य सैन्यं सुमहदभिहत्य शितैः शरैः
प्राविशद् भारती सेनामर्पयन्तां च सात्यकिः

M. N. Dutt: Then Satyaki afflicting Karna's mighty host with his sharp arrows, plunged into che infinite host of the Bharatas.

BORI CE: 07-088-039

प्रविष्टे युयुधाने तु सैनिकेषु द्रुतेषु च
अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत्

MN DUTT: 05-113-041

प्रविष्टे युयुधाने तु सैनिकेषु दुतेषु च
अमषीं कृतवर्मा तु सात्यकिं पर्यवारयत्

M. N. Dutt: When Yuyudhana had thus entered into the ranks of your soldiers and when your soldiers were breaking away, Kritavarman inspired with rage opposed Satyaki.

BORI CE: 07-088-040

तमापतन्तं विशिखैः षड्भिराहत्य सात्यकिः
चतुर्भिश्चतुरोऽस्याश्वानाजघानाशु वीर्यवान्

MN DUTT: 05-113-042

तमापतन्तं विशिखैः षड्भिराहत्य सात्यकिः
चतुर्भिश्चतुरोऽस्याश्वानाजघानाशु वीर्यवान्

M. N. Dutt: The highly-puissant Satyaki struck him as he was advancing with six arrows; and then with four other shafts, he slew the latter's four steeds.

BORI CE: 07-088-041

ततः पुनः षोडशभिर्नतपर्वभिराशुगैः
सात्यकिः कृतवर्माणं प्रत्यविध्यत्स्तनान्तरे

MN DUTT: 05-113-043

ततः पुनः षोडशभिर्नतपर्वभिराशुगैः
सात्यकिः कृतवर्माणं प्रत्यविध्यत् स्तनान्तरे

M. N. Dutt: Then again Satyaki pierced Kritavarman on the breast, with sixteen swift-flying arrows of depressed knots.

BORI CE: 07-088-042

स तुद्यमानो विशिखैर्बहुभिस्तिग्मतेजनैः
सात्वतेन महाराज कृतवर्मा न चक्षमे

MN DUTT: 05-113-044

स ताड्यमानो विशिखैर्बहुभिस्तिग्मतेजनैः
सात्वतेन महाराज कृतवर्मा न चक्षमे

M. N. Dutt: O mighty monarch, thus pierced with numerous arrows of great fierceness by that Satvata hero, Kritvarman did not brook it. arrow

BORI CE: 07-088-043

स वत्सदन्तं संधाय जिह्मगानलसंनिभम्
आकृष्य राजन्नाकर्णाद्विव्याधोरसि सात्यकिम्

MN DUTT: 05-113-045

स वत्सदन्तं संधाय जिह्मगानलसंनिभम्
आकृष्य राजन्नाकर्णाद् विव्याधोरसि सात्यकिम्

M. N. Dutt: Placing a Vatsadantha, capable of flying straight and resembling fire, O king, on the string of his bow, Kritavarman drew it back to his very ears and with that arrow then pierced Satyaki on the breast.

BORI CE: 07-088-044

स तस्य देहावरणं भित्त्वा देहं च सायकः
सपत्रपुङ्खः पृथिवीं विवेश रुधिरोक्षितः

MN DUTT: 05-113-046

स तस्य देहावरणं भित्त्वा देहं च सायकः
सपुङ्खपत्रः पृथिवीं विवेश रुधिरोक्षितः

M. N. Dutt: That furnished with beautiful feathery wings, penetrating through the armour and body of Satyaki, entered the earth, being steeped in blood.

BORI CE: 07-088-045

अथास्य बहुभिर्बाणैरच्छिनत्परमास्त्रवित्
समार्गणगुणं राजन्कृतवर्मा शरासनम्

MN DUTT: 05-113-047

अथास्य बहुर्भिर्बाणैरच्छिनत् परमास्त्रवित्
समार्गणगणं राजन् कृतवर्मा शरासनम्

M. N. Dutt: O monarch, then Kritavarman acquainted with many excellent weapons, cut-off by means of his arrows, the bow of Satyaki having arrows fixed on its string.

BORI CE: 07-088-046

विव्याध च रणे राजन्सात्यकिं सत्यविक्रमम्
दशभिर्विशिखैस्तीक्ष्णैरभिक्रुद्धः स्तनान्तरे

MN DUTT: 05-113-048

विव्याध च रणे राजन् सात्यकिं सत्यविक्रमभू
दशभिर्विशिस्तीक्ष्णैरभिक्रुद्धः स्तनान्तरे

M. N. Dutt: Then again inflamed with rage, he pierced, O king, Satyaki of indomitable prowess on the chest, with ten shafts of great sharpness.

BORI CE: 07-088-047

ततः प्रशीर्णे धनुषि शक्त्या शक्तिमतां वरः
अभ्यहन्दक्षिणं बाहुं सात्यकिः कृतवर्मणः

MN DUTT: 05-113-049

ततः प्रशीर्णे धनुषि शक्त्या शक्तिमतां वरः
जधान दक्षिण बाहुं सात्यकिः कृतवर्मणः

M. N. Dutt: Thereat that foremost of all creatures endued with prowess, viz., Satyaki, seeing his bow cut asunder, wounded the right arm of Kritavarman with an excellent lance.

BORI CE: 07-088-048

ततोऽन्यत्सुदृढं वीरो धनुरादाय सात्यकिः
व्यसृजद्विशिखांस्तूर्णं शतशोऽथ सहस्रशः

MN DUTT: 05-113-050

ततोऽन्यत् सुदृढं चापं पूर्णमायम्य सात्यकिः
व्यसृजद् विशिखांस्तूर्णे शतथोऽथ सहस्रशाः

M. N. Dutt: Then taking up and stretching a bow of tougher make, Yuyudhana swiftly discharged at his enemy hundreds and thousands of shafts;

BORI CE: 07-088-049

सरथं कृतवर्माणं समन्तात्पर्यवाकिरत्
छादयित्वा रणेऽत्यर्थं हार्दिक्यं तु स सात्यकिः

MN DUTT: 05-113-051

सरथं कृतवर्माणं समन्तात् पर्यवारयत्
छादयित्वारणे राजन् हार्दिक्यं स तु सात्यकिः

M. N. Dutt: And with that arrowy shower, he then completely covered Kritavarman and his chariot. Thus covering the son of Hridika, O monarch, Satyaki in that battle.

BORI CE: 07-088-050

अथास्य भल्लेन शिरः सारथेः समकृन्तत
स पपात हतः सूतो हार्दिक्यस्य महारथात्
ततस्ते यन्तरि हते प्राद्रवंस्तुरगा भृशम्

MN DUTT: 05-113-052

अथास्य भल्लेन शिरः सारथेः समकृन्तत
स पपात हतः सूतो हार्दिक्यस्य महारथात्

M. N. Dutt: Cut off with a bhalla the head of the charioteer of his opponent, from his trunk. Thus slain, the driver of Kritavarman fell down from his niche of the chariot.

Corresponding verse not found in BORI CE

MN DUTT: 05-113-053

ततम्ते यन्तृरहिताः प्राद्रवंस्तुरगा भृशम्
अथ भोजस्तु सम्भ्रान्तो निगृह्य तुरगान् स्वयम्

M. N. Dutt: At this, the steeds of Kritavarman no longer guided by the driver's reins, flew away with great speed, from the field of battle. Thereat. greatly annoved, the ruler of the Bhojas, himself checked his horses.

BORI CE: 07-088-051

अथ भोजस्त्वसंभ्रान्तो निगृह्य तुरगान्स्वयम्
तस्थौ शरधनुष्पाणिस्तत्सैन्यान्यभ्यपूजयन्

MN DUTT: 05-113-053

ततम्ते यन्तृरहिताः प्राद्रवंस्तुरगा भृशम्
अथ भोजस्तु सम्भ्रान्तो निगृह्य तुरगान् स्वयम्

MN DUTT: 05-113-054

तस्थौ वीरो धनुष्पाणिस्तत् सैन्यान्यभ्यपूजयन्
' ८
स मुहूर्तमिवाश्वस्य सदश्वान् समनोदयत्

M. N. Dutt: At this, the steeds of Kritavarman no longer guided by the driver's reins, flew away with great speed, from the field of battle. Thereat. greatly annoved, the ruler of the Bhojas, himself checked his horses. Then that heroic warrior stood bou in hand, ready once more for fight, sceing which your Warrior applauded him highly. Taking respite for a moment only, Kritavarman urged his stecds on.

BORI CE: 07-088-052

स मुहूर्तमिवाश्वस्य सदश्वान्समचोदयत्
व्यपेतभीरमित्राणामावहत्सुमहद्भयम्
सात्यकिश्चाभ्यगात्तस्मात्स तु भीममुपाद्रवत्

MN DUTT: 05-113-055

व्यपेतभीरमित्राणामावहत् सुमहद् भयम्

M. N. Dutt: Himself quite undaunted, he struck terror into the hearts of his enemies. By this time however, Satyaki had proceeded leaving him behind; whereupon Kritavarman fell upon Bhimasena.

BORI CE: 07-088-053

युयुधानोऽपि राजेन्द्र द्रोणानीकाद्विनिःसृतः
प्रययौ त्वरितस्तूर्णं काम्बोजानां महाचमूम्

MN DUTT: 05-113-056

युयुधानोऽपि राजेन्द्र भोजानीकाद् विनिःसृतः
प्रययौ त्वरितस्तूर्ण काम्बोजानां महाचमूम्

M. N. Dutt: O mighty monarch, Yuyudhana also cmerging out of the division of the Bhojas, quickly proceeded against the strong host of the Kambojas.

BORI CE: 07-088-054

स तत्र बहुभिः शूरैः संनिरुद्धो महारथैः
न चचाल तदा राजन्सात्यकिः सत्यविक्रमः

MN DUTT: 05-113-057

स तत्र बहुभिः शूरैः संनिरुद्धो महारथैः
न चचाल तदा राजन् सात्यकिः सत्यविक्रमः

M. N. Dutt: There he was opposed by many heroic carwarriors; in consequence whereof, Satyaki of uobaffled prowess could not move even one step forward.

BORI CE: 07-088-055

संधाय च चमूं द्रोणो भोजे भारं निवेश्य च
अन्वधावद्रणे यत्तो युयुधानं युयुत्सया

MN DUTT: 05-113-058

संधाय च चमू द्रोणो भोजे भारं निवेश्य स
अभ्यघावद् रणे यत्तो युयुधानं युयुत्सया

M. N. Dutt: Thereafter uniting his troops and vesting the ruler of the Bhojas' with their command, Drona with a firm resolve for fighting with Yuyudhana, rushed against him.

BORI CE: 07-088-056

तथा तमनुधावन्तं युयुधानस्य पृष्ठतः
न्यवारयन्त संक्रुद्धाः पाण्डुसैन्ये बृहत्तमाः

MN DUTT: 05-113-059

तथा तमनुधावन्तं युयुधानस्य पृष्ठतः
न्यवारयन्त संहृष्टाः पाण्डुसैन्ये वृहत्तमाः

M. N. Dutt: Then beholding Drona follow Yuyudhana from behind, the foremost warriors among the Kurus filled with delight began to impede his progress.

BORI CE: 07-088-057

समासाद्य तु हार्दिक्यं रथानां प्रवरं रथम्
पाञ्चाला विगतोत्साहा भीमसेनपुरोगमाः
विक्रम्य वारिता राजन्वीरेण कृतवर्मणा

MN DUTT: 05-113-060

सामसाद्य तु हार्दिक्यं रथानां प्रवरं रथम्
पञ्चाला विगतोत्साहा भीमसेनपुरोगमाः

M. N. Dutt: Meanwhile the Panchalas commanded by Bhimasena, encountering that foremost of carwarriors viz., Hridika's son, became greatly depressed at heart.

BORI CE: 07-088-058

यतमानांस्तु तान्सर्वानीषद्विगतचेतसः
अभितस्ताञ्शरौघेण क्लान्तवाहानवारयत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-113-061

विक्रम्य वारिता राजन् वीरेण कृतवर्मणा
यतमानांश्च तान् सर्वानीषद्विगतचेतसः

M. N. Dutt: O king, then putting forth his energy, the heroic Kritavarman resisted all his focs who though depressed at first were then exerting vigorously.

BORI CE: 07-088-059

निगृहीतास्तु भोजेन भोजानीकेप्सवो रणे
अतिष्ठन्नार्यवद्वीराः प्रार्थयन्तो महद्यशः

MN DUTT: 05-113-062

अभितस्ताशरौघेण कान्तवाहानकारयत्
निगृहीतास्तु भोजेन भोजानीकेप्सवो रणे
अतिष्ठन्नार्यवद् वीराः प्रार्थयन्तो महदृशः

M. N. Dutt: With the shower of his arrows Kritavarman then checked the vehicles of his foes standing before him. The Pandava warriors though thus i afflicted by the Bhoja king, yet stood like noble heroes, desirous on encountering the divisions of the Bhojas and of winning great renown in battle.

Home | About | Back to Book 07 Contents | ← Chapter 87 | Chapter 89 →