Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 087

BORI CE: 07-087-001

संजय उवाच
धर्मराजस्य तद्वाक्यं निशम्य शिनिपुंगवः
पार्थाच्च भयमाशङ्कन्परित्यागान्महीपतेः

MN DUTT: 05-112-001

संजय उवाच धर्मराजस्य तद् वाक्यं निशम्य शिनिपुङ्गवः
स पार्थाद् भयमाशंसन् परित्यागान्महीपतेः

M. N. Dutt: Sanjaya said Hearing those words of the very virtuous king Yudhishthira, that foremost of the Sinis, became afraid of the reproach he would incur at Arjuna's hands, it he would leave the king.

BORI CE: 07-087-002

अपवादं ह्यात्मनश्च लोकाद्रक्षन्विशेषतः
न मां भीत इति ब्रूयुरायान्तं फल्गुनं प्रति

MN DUTT: 05-112-002

अपवाद ह्यात्मनश्च लोकात् पश्यन् विशेषतः
ते मां भीतमिति ब्रूयुरायान्तं फाल्गुनं प्रति

M. N. Dutt: But seeing certainly of an imputation of cowardice by the people (if he were to disobey the words of Yudhishthira), he thus thought within himself. “Let not men say that I am afraid of proceeding to the rescue of Arjuna.

BORI CE: 07-087-003

निश्चित्य बहुधैवं स सात्यकिर्युद्धदुर्मदः
धर्मराजमिदं वाक्यमब्रवीत्पुरुषर्षभ

MN DUTT: 05-112-003

निश्चित्य बहुधैवं स सात्यकियुद्धदुर्मदः
धर्मराजमिदं वाक्यमब्रवीत् पुरुषर्षभः

M. N. Dutt: Thus thinking over the matter in various ways, that foremost of men, the invincible Satyaki, spoke these words to the very virtuous king Yudhishthira.

BORI CE: 07-087-004

कृतां चेन्मन्यसे रक्षां स्वस्ति तेऽस्तु विशां पते
अनुयास्यामि बीभत्सुं करिष्ये वचनं तव

MN DUTT: 05-112-004

कृतां चेन्मन्यसे रक्षां स्वस्ति तेऽस्तु विशाम्पते
अनुयास्यामि बीभत्सुं करिष्ये वचनं तव

M. N. Dutt: May good betide you, O king. If you think that these arrangements will be sufficient to ensure your safety, O ruler of men, then I shall go towards Vibhatsu and carry out your command.

BORI CE: 07-087-005

न हि मे पाण्डवात्कश्चित्त्रिषु लोकेषु विद्यते
यो वै प्रियतरो राजन्सत्यमेतद्ब्रवीमि ते

MN DUTT: 05-112-005

न हि मे पाण्डवात् कश्चित् त्रिषु लोकेषु विद्यते
यो मे प्रियतरो राजन् सत्यमेतद् ब्रवीमि ते

M. N. Dutt: There is nothing dearer to my soul in the three worlds, then that son of Pandu (Arjuna). This I tell you in all earnestness.

BORI CE: 07-087-006

तस्याहं पदवीं यास्ये संदेशात्तव मानद
त्वत्कृते न च मे किंचिदकर्तव्यं कथंचन

MN DUTT: 05-112-006

तस्याहं पदवीं यास्ये संदेशात् तव मानद
त्वत्कृते न च मे किंचिदकर्तव्यं कथंचन

M. N. Dutt: O bestower of honor, with your permission, I will follow his track. There is nothing that I shall not do for your sake.

BORI CE: 07-087-007

यथा हि मे गुरोर्वाक्यं विशिष्टं द्विपदां वर
तथा तवापि वचनं विशिष्टतरमेव मे

MN DUTT: 05-112-007

यथा हि मे गुरोर्वाक्यं विशिष्टं द्विपदां वर
तथा तवापि वचनं विशिष्टतरमेव मे

M. N. Dutt: 0 best of men, the commands of my preceptor are ever worthy of my attention. But your words are all the more so.

BORI CE: 07-087-008

प्रिये हि तव वर्तेते भ्रातरौ कृष्णपाण्डवौ
तयोः प्रिये स्थितं चैव विद्धि मां राजपुंगव

MN DUTT: 05-112-008

प्रिये हि तव वर्तते भ्रातरौ कृष्णपाण्डवौ
तयोः प्रिये स्थितं चैव विद्धि मां राजपुङ्गव

M. N. Dutt: The brothers Krishna and Arjuna are ever engaged in achieving your good; O best of all kings, know me also to be devoted to your welfare.

BORI CE: 07-087-009

तवाज्ञां शिरसा गृह्य पाण्डवार्थमहं प्रभो
भित्त्वेदं दुर्भिदं सैन्यं प्रयास्ये नरसत्तम

MN DUTT: 05-112-009

तवाज्ञां शिरसा गृह्य पाण्डवार्थमहं प्रभो
भित्त्वेदं दुर्भिदं सैन्यं प्रयास्ये परपुङ्गव

M. N. Dutt: Holding your behest on my head, I will, O lord, proceed piercing this impenetrable army, for rendering help, O best of men, to that son of Pandu.

BORI CE: 07-087-010

द्रोणानीकं विशाम्येष क्रुद्धो झष इवार्णवम्
तत्र यास्यामि यत्रासौ राजन्राजा जयद्रथः

MN DUTT: 05-112-010

द्रोणानीकं विशाम्येष क्रुद्धो झष इवार्णवम्
तत्र यास्यामि यत्रासौ राजन् राजा जयद्रथः

M. N. Dutt: Here shall, I plunge into the divisions of Drona, excited as I am with rage. I shall then dart through it like a fish through the ocean, O king, to the spot where king Jayadratha.

BORI CE: 07-087-011

यत्र सेनां समाश्रित्य भीतस्तिष्ठति पाण्डवात्
गुप्तो रथवरश्रेष्ठैर्द्रौणिकर्णकृपादिभिः

MN DUTT: 05-112-011

यत्र सेनां समाश्रित्य भीतस्तिष्ठति पाण्डवात् गुप्तो रथवरश्रेष्ठैद्रौणिकर्णकृपादिभिः

M. N. Dutt: Stays, protected by his troops and trembling in fear of the son of Pandu and depending upon those feremost of car-warriors viz., Drona's son, Karna, Kripa and others.

BORI CE: 07-087-012

इतस्त्रियोजनं मन्ये तमध्वानं विशां पते
यत्र तिष्ठति पार्थोऽसौ जयद्रथवधोद्यतः

MN DUTT: 05-112-012

इतस्त्रियोजनं मन्ये तमध्वानं विशाम्पते
यत्र तिष्ठति पार्थोऽसौ जयद्रथवधोद्यतः

M. N. Dutt: This distance, O king, between this place and the spot where Arjuna is exerting himself for the slaughter of Jayadratha, measures full three Yojanas.

BORI CE: 07-087-013

त्रियोजनगतस्यापि तस्य यास्याम्यहं पदम्
आसैन्धववधाद्राजन्सुदृढेनान्तरात्मना

MN DUTT: 05-112-013

त्रियोजनगतस्यापि तस्य यास्याम्यहं पदम्
आसैन्धववधान राजन् सुदृढेनान्तरात्मना

M. N. Dutt: But through Partha is three Yojanas away from this place, yet I shall pursue his track with a firm heart and support him till the slaughter of Jayadratha in accomplished.

BORI CE: 07-087-014

अनादिष्टस्तु गुरुणा को नु युध्येत मानवः
आदिष्टस्तु त्वया राजन्को न युध्येत मादृशः
अभिजानामि तं देशं यत्र यास्याम्यहं प्रभो

MN DUTT: 05-112-014

अनादिष्टस्तु गुरुणा को नु युध्येत मानवः
आदिष्टस्तु यथा राजन् को न युध्येत मादृशः

M. N. Dutt: Unless commanded by his preceptors, what man goes to battle with his enemies? When again commanded, O king, like myself, by his preceptors, what man is there that would not fight?

Corresponding verse not found in BORI CE

MN DUTT: 05-112-015

अभिजानामि तं देशं यत्र यास्याम्यहं प्रभो
हलशक्तिगदाप्रासचर्मखड्गटितोमरम्

M. N. Dutt: I know the spot, O king, whither I have to go. Teeming as it does with plough-shares, lances, maces darts, bludgeons.

BORI CE: 07-087-015

हुडशक्तिगदाप्रासखड्गचर्मर्ष्टितोमरम्
इष्वस्त्रवरसंबाधं क्षोभयिष्ये बलार्णवम्

BORI CE: 07-087-016

यदेतत्कुञ्जरानीकं साहस्रमनुपश्यसि
कुलमञ्जनकं नाम यत्रैते वीर्यशालिनः

BORI CE: 07-087-017

आस्थिता बहुभिर्म्लेच्छैर्युद्धशौण्डैः प्रहारिभिः
नागा मेघनिभा राजन्क्षरन्त इव तोयदाः

BORI CE: 07-087-018

नैते जातु निवर्तेरन्प्रेषिता हस्तिसादिभिः
अन्यत्र हि वधादेषां नास्ति राजन्पराजयः

BORI CE: 07-087-019

अथ यान्रथिनो राजन्समन्तादनुपश्यसि
एते रुक्मरथा नाम राजपुत्रा महारथाः

BORI CE: 07-087-020

रथेष्वस्त्रेषु निपुणा नागेषु च विशां पते
धनुर्वेदे गताः पारं मुष्टियुद्धे च कोविदाः

BORI CE: 07-087-021

गदायुद्धविशेषज्ञा नियुद्धकुशलास्तथा
खड्गप्रहरणे युक्ताः संपाते चासिचर्मणोः

BORI CE: 07-087-022

शूराश्च कृतविद्याश्च स्पर्धन्ते च परस्परम्
नित्यं च समरे राजन्विजिगीषन्ति मानवान्

BORI CE: 07-087-023

कर्णेन विजिता राजन्दुःशासनमनुव्रताः
एतांस्तु वासुदेवोऽपि रथोदारान्प्रशंसति

BORI CE: 07-087-024

सततं प्रियकामाश्च कर्णस्यैते वशे स्थिताः
तस्यैव वचनाद्राजन्निवृत्ताः श्वेतवाहनात्

BORI CE: 07-087-025

ते न क्षता न च श्रान्ता दृढावरणकार्मुकाः
मदर्थं विष्ठिता नूनं धार्तराष्ट्रस्य शासनात्

BORI CE: 07-087-026

एतान्प्रमथ्य संग्रामे प्रियार्थं तव कौरव
प्रयास्यामि ततः पश्चात्पदवीं सव्यसाचिनः

BORI CE: 07-087-027

यांस्त्वेतानपरान्राजन्नागान्सप्तशतानि च
प्रेक्षसे वर्मसंछन्नान्किरातैः समधिष्ठितान्

BORI CE: 07-087-028

किरातराजो यान्प्रादाद्गृहीतः सव्यसाचिना
स्वलंकृतांस्तथा प्रेष्यानिच्छञ्जीवितमात्मनः

BORI CE: 07-087-029

आसन्नेते पुरा राजंस्तव कर्मकरा दृढम्
त्वामेवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम्

BORI CE: 07-087-030

तेषामेते महामात्राः किराता युद्धदुर्मदाः
हस्तिशिक्षाविदश्चैव सर्वे चैवाग्नियोनयः

MN DUTT: 05-112-015

अभिजानामि तं देशं यत्र यास्याम्यहं प्रभो
हलशक्तिगदाप्रासचर्मखड्गटितोमरम्

MN DUTT: 05-112-016

इष्वस्रवरसम्बाधं क्षोभयिष्ये बलार्णवम्
यदेत
कुञ्जरानीकं साहस्रमनुपश्यसि

MN DUTT: 05-112-017

कुलमाञ्जनकं नाम यत्रैते वीर्यशलिनः
आस्थिता बहुभिर्लेच्छैर्युद्धशौण्डैः प्रहारिभिः

MN DUTT: 05-112-018

नागा मेघनिभा राजन् क्षरन्त इव तोयदाः
नैते जातु निवर्तेरन् प्रेषिता हस्तिसादिभिः

MN DUTT: 05-112-019

अन्यत्र हि वधादेषां नास्ति राजन् पराजयः
अथ यान् रथिनो राजन् सहस्रमनुपश्यसि

MN DUTT: 05-112-020

एते रुक्मरथा नाम राजपुत्रा महारथाः
रथेष्वस्रेषु निपुणा नागेषु च विशाम्पते

MN DUTT: 05-112-021

धनुर्वेद गताः पारं मुष्टियुद्धे च कोविदाः
गदायुद्धविशेषज्ञा नियुद्धकुशलास्तथा

MN DUTT: 05-112-022

खड्गप्रहरणे युक्ताः सम्पाते चासिचर्मणोः
शूराश्च कृतविद्याश्च स्पर्धन्ते च परस्परम्

MN DUTT: 05-112-023

नित्यं हि समरे विजिगीषन्ति मानवान्
कर्णेन विहिता राजन् दुःशासनमनुव्रताः

MN DUTT: 05-112-024

एतांस्तु वासुदेवोऽपि रथोदारान् प्रशंसति
सततं प्रियकामाश्च कर्णस्यैते वशे स्थिताः

MN DUTT: 05-112-025

तस्यैव वचनाद् राजन् निवृत्ताः श्वेतवाहनात्
ते न क्लान्ता न च श्रान्ता दृढावरणकार्मुकाः

MN DUTT: 05-112-026

मदर्थेऽधिष्ठिता नूनं धार्तराष्ट्रस्य शासनात्
एतान् प्रमथ्य संग्रामे प्रियार्थे तव कौरव

MN DUTT: 05-112-027

प्रयास्यामि ततः पश्चात् पदवीं सव्यसाचिनः
यांस्त्वेतानपरान् राजन् नागान् सप्त शतानिमान्

MN DUTT: 05-112-028

प्रेक्षसे वर्मसंछन्नान् किरातैः समधिष्ठितान्
किरातराजो यान् प्रादाद् द्विरदान् सव्यसाचिनः
स्वलंकृतांस्तदा प्रेष्यानिच्छञ्जीवितमात्मनः
आसन्नेते पुरा राजस्व कर्मकरा दृढम्

MN DUTT: 05-112-029

त्वामेवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम्
एषामेते महामात्राः किराता युद्धदुर्मदाः
हस्तिशिक्षाविदश्चैव सर्वे चैवाग्नियोनयः
एते विनिर्जिता: संख्ये संग्रामे सव्यसाचिना

M. N. Dutt: I know the spot, O king, whither I have to go. Teeming as it does with plough-shares, lances, maces darts, bludgeons. Arrows and other weapons, I shall still agitate this ocean-like host. This elephant division, numbering a thousand elephants strong, that you see. All belonging to the breed known as Arjuna and all possessed of great prowess and ridden by numerous Mlechchas delighting in battle and skilled in smiting down. These elephants shedding the temporal juice like clouds pouring rain, they never turn back when goaded on by those on their backs. They cannot be defeated unless they are slaughtered, Oking. Then again you carwarriors thousands strong in number, whom you can see. Are of royal extraction and are all recongnised as Maharathas. All of them are of golden chariots. They accomplished in the use of weapons, in fighting upon cars and on the backs of elephants, O king! Masters in the art of bowmanship, they are well-skilled in fighting with their fist also. They are skilled in fighting with maces and also in close quarters. They are equally active in fighting with the sword and falling upon the foe with sword and buckler. They are courageous, learned and inspired with a desire for outvieing one another. Owners are O king, they every day conquer countless warriors. They are under Karna's commanded and devotedly follow Dushasana. Even Vasudeva's son praises these men as mighty car-warriors. Always solicitous of doing good to the Kurus, they are obedient to Karna. Returning, at Karna's command, from their pursuit of Arjuna of white steeds and so unfatigued and in-exhausted, those brave warriors, accoutered in impenetrable mail and armed with tough bows. Are made to wait for me at Duryodhana's command. For your good, O foremost descendant of the Kuru race, crushing these warriors in battle. I will follow from behind the track laid open by Savyasachin. Those other elephants, O monarch, full seven hundred in number. That you can see, all covered with armours, ridden by Kiratas and adorned with ornaments, were formerly presented by the king of the Kiratas, together with many servants, to Savyasachin; O King these were at first engaged in doing your good. Behold the changes brought about by time, in as mush as, they are now ranged to fight against you. The Kiratas indomitable, in battle are their guides. Skillful in guiding elephants and all sprung from fire, they were all unitedly defeated in battle by Savyasachin.

BORI CE: 07-087-031

एते विनिर्जिताः सर्वे संग्रामे सव्यसाचिना
मदर्थमद्य संयत्ता दुर्योधनवशानुगाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-112-030

मदर्थमद्य संयत्ता दुर्योधवशानुगा: एतान् हत्वा शरे राजन् किरातान् युद्धदुर्मदान्

M. N. Dutt: Obedient to the commands of Duryodhana, they are bow waiting unitedly to receive me, Slaying, O king, these Kiratas indomitable in battle, by means of these shafts.

BORI CE: 07-087-032

एतान्भित्त्वा शरै राजन्किरातान्युद्धदुर्मदान्
सैन्धवस्य वधे युक्तमनुयास्यामि पाण्डवम्

BORI CE: 07-087-033

ये त्वेते सुमहानागा अञ्जनस्य कुलोद्भवाः
कर्कशाश्च विनीताश्च प्रभिन्नकरटामुखाः

BORI CE: 07-087-034

जाम्बूनदमयैः सर्वैर्वर्मभिः सुविभूषिताः
लब्धलक्ष्या रणे राजन्नैरावणसमा युधि

BORI CE: 07-087-035

उत्तरात्पर्वतादेते तीक्ष्णैर्दस्युभिरास्थिताः
कर्कशैः प्रवरैर्योधैः कार्ष्णायसतनुच्छदैः

BORI CE: 07-087-036

सन्ति गोयोनयश्चात्र सन्ति वानरयोनयः
अनेकयोनयश्चान्ये तथा मानुषयोनयः

BORI CE: 07-087-037

अनीकमसतामेतद्धूमवर्णमुदीर्यते
म्लेच्छानां पापकर्तॄणां हिमवद्दुर्गवासिनाम्

BORI CE: 07-087-038

एतद्दुर्योधनो लब्ध्वा समग्रं नागमण्डलम्
कृपं च सौमदत्तिं च द्रोणं च रथिनां वरम्

BORI CE: 07-087-039

सिन्धुराजं तथा कर्णमवमन्यत पाण्डवान्
कृतार्थमथ चात्मानं मन्यते कालचोदितः

BORI CE: 07-087-040

ते च सर्वेऽनुसंप्राप्ता मम नाराचगोचरम्
न विमोक्ष्यन्ति कौन्तेय यद्यपि स्युर्मनोजवाः

BORI CE: 07-087-041

तेन संभाविता नित्यं परवीर्योपजीविना
विनाशमुपयास्यन्ति मच्छरौघनिपीडिताः

BORI CE: 07-087-042

ये त्वेते रथिनो राजन्दृश्यन्ते काञ्चनध्वजाः
एते दुर्वारणा नाम काम्बोजा यदि ते श्रुताः

BORI CE: 07-087-043

शूराश्च कृतविद्याश्च धनुर्वेदे च निष्ठिताः
संहताश्च भृशं ह्येते अन्योन्यस्य हितैषिणः

BORI CE: 07-087-044

अक्षौहिण्यश्च संरब्धा धार्तराष्ट्रस्य भारत
यत्ता मदर्थं तिष्ठन्ति कुरुवीराभिरक्षिताः

BORI CE: 07-087-045

अप्रमत्ता महाराज मामेव प्रत्युपस्थिताः
तांस्त्वहं प्रमथिष्यामि तृणानीव हुताशनः

BORI CE: 07-087-046

तस्मात्सर्वानुपासङ्गान्सर्वोपकरणानि च
रथे कुर्वन्तु मे राजन्यथावद्रथकल्पकाः

BORI CE: 07-087-047

अस्मिंस्तु खलु संग्रामे ग्राह्यं विविधमायुधम्
यथोपदिष्टमाचार्यैः कार्यः पञ्चगुणो रथः

BORI CE: 07-087-048

काम्बोजैर्हि समेष्यामि क्रुद्धैराशीविषोपमैः
नानाशस्त्रसमावापैर्विविधायुधयोधिभिः

BORI CE: 07-087-049

किरातैश्च समेष्यामि विषकल्पैः प्रहारिभिः
लालितैः सततं राज्ञा दुर्योधनहितैषिभिः

BORI CE: 07-087-050

शकैश्चापि समेष्यामि शक्रतुल्यपराक्रमैः
अग्निकल्पैर्दुराधर्षैः प्रदीप्तैरिव पावकैः

BORI CE: 07-087-051

तथान्यैर्विविधैर्योधैः कालकल्पैर्दुरासदैः
समेष्यामि रणे राजन्बहुभिर्युद्धदुर्मदैः

BORI CE: 07-087-052

तस्माद्वै वाजिनो मुख्या विश्रान्ताः शुभलक्षणाः
उपावृत्ताश्च पीताश्च पुनर्युज्यन्तु मे रथे

BORI CE: 07-087-053

तस्य सर्वानुपासङ्गान्सर्वोपकरणानि च
रथे प्रास्थापयद्राजा शस्त्राणि विविधानि च

BORI CE: 07-087-054

ततस्तान्सर्वतो मुक्त्वा सदश्वांश्चतुरो जनाः
रसवत्पाययामासुः पानं मदसमीरिणम्

BORI CE: 07-087-055

पीतोपवृत्तान्स्नातांश्च जग्धान्नान्समलंकृतान्
विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः

BORI CE: 07-087-056

तान्यत्तान्रुक्मवर्णाभान्विनीताञ्शीघ्रगामिनः
संहृष्टमनसोऽव्यग्रान्विधिवत्कल्पिते रथे

BORI CE: 07-087-057

महाध्वजेन सिंहेन हेमकेसरमालिना
संवृते केतनैर्हेमैर्मणिविद्रुमचित्रितैः
पाण्डुराभ्रप्रकाशाभिः पताकाभिरलंकृते

BORI CE: 07-087-058

हेमदण्डोच्छ्रितच्छत्रे बहुशस्त्रपरिच्छदे
योजयामास विधिवद्धेमभाण्डविभूषितान्

BORI CE: 07-087-059

दारुकस्यानुजो भ्राता सूतस्तस्य प्रियः सखा
न्यवेदयद्रथं युक्तं वासवस्येव मातलिः

MN DUTT: 05-112-030

मदर्थमद्य संयत्ता दुर्योधवशानुगा: एतान् हत्वा शरे राजन् किरातान् युद्धदुर्मदान्

MN DUTT: 05-112-031

सैन्धवस्य वधे यत्तमनुयास्यामि पाण्डवम्
ये त्वेते सुमहानागा अञ्जनस्य कुलोद्भवाः

MN DUTT: 05-112-032

कर्कशाश्च विनीताश्च प्रभिन्नकरटामुखाः
जाम्बूनदमयैः सर्वे वर्मभिः सुविभूषिताः

MN DUTT: 05-112-033

लब्धलक्ष्या रणे राजन्नैरावणासमा युधि
उत्तरात् पर्वतादेते तीक्ष्णैर्दुस्युभिरास्थिताः

MN DUTT: 05-112-034

कर्कशैः प्रवरैर्योधैः कार्णायसतनुच्छैः
सन्ति गोयोनयश्चात्र सन्ति वानरयोनयः
अनेकयोनयश्चान्ये तथा मानुषयोनयः
अनीकं समवेतानां धूम्रवर्णमुदीर्यते
म्लेच्छाना पापकर्तृणा हिमदुर्गनिवासिनाम्
एतद् दुर्योधनो लब्ध्वा समग्रं राज मण्डलम्

MN DUTT: 05-112-035

कृपं च सौमदत्तिं च द्रोणं च रथिनां वरम्
सिन्धुराजं तथा कर्णमवमन्यत पाण्डवान्

MN DUTT: 05-112-036

कृतार्थमथ चात्मानं मन्यते कालचोदितः
ते तु सर्वेऽद्य सम्प्राप्ता मम नाराचगोचरम्

MN DUTT: 05-112-037

न विमोक्ष्यन्ति कौन्तेय यद्यपि स्युर्मनोजवाः
तेन सम्भाविता नित्यं परवीर्योपजीविना

MN DUTT: 05-112-038

विनाशुमुपयास्यन्ति मच्छरौघनिपीडिताः
ये त्वेते रथिनो राजन् दृश्यन्ते काञ्चनध्वजाः

MN DUTT: 05-112-039

एते दुर्वारणा नाम काम्बोजा यदि ते श्रुताः
शूराश्च कृतविद्याश्च धनुर्वेद च निष्ठिताः

MN DUTT: 05-112-040

संहताश्च भृशं ह्येते अन्योन्यस्य हितैषिणः
अक्षौहिण्यश्च संरब्धा धार्तराष्ट्रस्य भारत

MN DUTT: 05-112-041

यत्ता मदर्थे तिष्ठन्ति कुरुवीराभिरक्षिताः
अप्रमत्ता महाराज मामेव प्रत्युपस्थिताः

MN DUTT: 05-112-042

तानहं प्रमथिष्यामि तृणानीव हुताशनः
तस्मात् सर्वानुपासंगान् सर्वोपकरणानि च
रथे कुर्वन्त ते राजन् यथावद् रथकल्पकाः
अस्मिस्तु किल सम्म ग्राह्यं विविधमायुधम्

MN DUTT: 05-112-043

यथोपदिष्टमाचार्यैः कार्यः पञ्चगुणो रथः
काम्बोजैर्हि समेष्यामि तीक्ष्णैराशीविषोपमैः

MN DUTT: 05-112-044

नानाशस्त्रसमावायैर्विविधायुधयोधिभिः
किरातैश्च समेष्यामि विषकल्पैः प्रहारिभिः

MN DUTT: 05-112-045

लालितैः सततं राज्ञा दुर्योधनहितैषिभिः
शकैश्चापि समेष्यामि शक्रतुल्यपराक्रमैः

MN DUTT: 05-112-046

अग्निकल्पैर्दुराधर्षः प्रदीप्तैरिव पावकैः
तथान्यैर्विविधैर्योधैः कालकल्पैर्दुरासदैः

MN DUTT: 05-112-047

समेष्यामि रणे राजन् बहुभिर्युद्धदुर्मदैः
तस्माद् वैवाजिनो विश्रान्ताः शुभलक्षणाः

MN DUTT: 05-112-048

संजय उवाच उपावृत्ताश्च पीताश्च पुनर्युज्ययन्तु मे रथे
तस्य सर्वानुपासंगान् सर्वोपकरणानि च

MN DUTT: 05-112-049

रथे चास्थापयद् राजा शस्त्राणि विविधानि च
ततस्तान् सर्वतो युक्तान् सदश्वांश्चतुरो जनाः

MN DUTT: 05-112-050

रसवत् पाययामासुः पानं मदसमीरणम्
पीतोपवृत्तान् स्नातांश्च जग्धान्नान् समलंकृतान्

MN DUTT: 05-112-051

विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः
तान् युक्तान् रुक्मवर्णाभान् विनीत्व्शीघ्रगामिनः

MN DUTT: 05-112-052

संहृष्टमनसोऽव्यग्रान् विधिवत्कल्पितान् रथे
महाध्वजेन सिंहेन हेमकेसरमालिना
संवृते केतकैमैर्मणिवद्विमचित्रितैः पाण्डुराभ्रप्रकाशाभिः पताकाभिरलंकृते
हेमदण्डोच्छ्रितच्छत्रे बहुशस्त्रपरिच्छदे
योजयामास विधिवद्धेमभाण्डविभूषितान्
दारुकस्यानुजो भ्राता सूतस्यस्य प्रियः सस्त्रा
न्यवेदयद् रथं युक्तं वासवस्येव मातलिः

M. N. Dutt: Obedient to the commands of Duryodhana, they are bow waiting unitedly to receive me, Slaying, O king, these Kiratas indomitable in battle, by means of these shafts. I will follow in the track of Pandu's son intent on the slaughter of the Sindhu king. Those other elephants sprung from the race of the Anjanas. Of tough hide, well-trained and shedding secretions from their temples and mouth and covered with armours made entirely of gold. Those elephants are all very useful in battle and equal to Airavat himself. These have come from the northern hills and are mounted by fierce robbers. Possessed of strong limbs, cased in armours and all excellent fighters. There are, amongst them persons born of the cow, of the ape, or of diverse other creatures, including those born of men; that division of the sinful Mlechchas assembled together and come from the strongholds of the Himavat hill, appear to be like volumes of smoke from this distance. Obtaining these and numerous other Kshatriyas. As also Kripa and Somadatta's son and that foremost of car-warriors viz., Drona and the ruler of the Sindhus and Karna, as partisans, Duryodhana disregards the Pandavas. He also thinks himself to be already crowned with success, being impelled by Fate. But today, all these warriors, coming within the reach of my Narachas. Will not escape alive, O son of Kunti, even if they he gifted with the fleetness of the mind. Always held in honour by king Duryodhana ever-depending on the prowess of others. They shall today meet with their destruction, being sorely afflicted by my arrowy showers. O king, those other warrior owning golden standards, whom you can see. They are known the irresistible Kambojas. They are brave, learned and practised in the use of the bow; They are arranged in serried file and are resolved to stand firmly by one another. These Akshauhini of troops belonging to the sons of Dhritarashtra, all inspired with rage. as are And expectantly looking for me, awaiting my arrival, being supported by numerous Kuru heroes. They are all coolheaded, O monarch and long to receive me. Them shall I consume, like fire consuming a heap of grass. Let, therefore, o king, those who are versed in equipping chariots, equip my chariot with numerous quivers and all other implements of war and let these weapons be placed in proper places. Weapons of diverse kinds will have to be used in the terrible fight that will commence, ere long. Let the chariot be stuffed with necessaries, five times more then what the professors of military science direct, in as much as, I shall have to encounter the united Kambojas resembling fierce snakes of virulent poison. I shall also have to engage with the Kiratas armed with various implements of war, who resemble virulent poison, who accomplished in striking down. Who have been favoured by the king and who in consequence, ever desire to achieve the good of Duryodhana. I shall also encounter the Shakas who resemble Indra himself in prowess. Who are fierce as fire and difficult of being repressed like a raging conflagration. I shall have also to meet numerous other warriors, all irresistible and resembling Death himself. are I shall have to encounter, O king, countless indomitable warriors. For these reasons, let excellent steeds of the best breed and graced with auspicious marks be harnessed to my chariot, after they had drank their fill and been groomed properly. Sanjaya said Then king Yudhishthira directed quivers full of shafts and various other kinds of weapons and all other necessaries, to be placed in the chariot of Satyaki. Then people caused the four excellent steed yoked to his car to drink juicy and intoxicating liquors. Having caused those four steeds to slake their thirsts and walk and bathe and eat and having decked them with garlands of gold, men plucked the arrows out of their bodies; Those animals that had been unharnessed for these operations, that were of golden hue, well-trained, endued with great fleetness, cheerful and extremely docile, were gain properly yoked to his chariot. On the top of that chariot was mounted a tall standard bearing the device of a lion of golden manes. The standard was decked with banners of the hue of white clouds and it was graced with golden circles and pearls and corals. An umbrella with a huge golden staff was also placed upon that car that was groaning under the burden of weapons. When those horses decked with golden caparisons had been yoked to the car, the younger brother of Daruka, who was Satyaki's friend and charioteer came and represented to him that the car was ready, even as Matali informs Indra about the equipment of his car.

BORI CE: 07-087-060

ततः स्नातः शुचिर्भूत्वा कृतकौतुकमङ्गलः
स्नातकानां सहस्रस्य स्वर्णनिष्कानदापयत्
आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतां वरः

MN DUTT: 05-112-053

ततः स्नातः शुचिर्भूत्वा कृतकौतुकमङ्गलः
स्नातकानां सहस्त्रस्य स्वर्णनिष्कानथो ददौ

M. N. Dutt: Then Satyaki, having taken a bath and having purified himself and having under gone every auspicious ceremony gave away to the Snataka Brahmanas thousand of golden Nikshasas.

BORI CE: 07-087-061

ततः स मधुपर्कार्हः पीत्वा कैलावतं मधु
लोहिताक्षो बभौ तत्र मदविह्वललोचनः

MN DUTT: 05-112-054

आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतांवरः
ततः स मधुपर्कार्हः पीत्वा कैलातकं मधु
लोहिताक्षो बभौ तत्र मदविह्वललोचनः
आलभ्य वीरकांस्यं च हर्षेण महतान्वितः

M. N. Dutt: Then blessed with the benedictions the latter pronounced upon him, that foremost handsome looking men. That hero worthy of adoration, having drunk Kailataka honey, appeared exceedingly beautiful with reddened eyes rolling in intoxication. Having touched a brazen mirror and being highly delighted, he became filled the double his ordinary energy and looked like the blazing fire.

BORI CE: 07-087-062

आलभ्य वीरकांस्यं च हर्षेण महतान्वितः
द्विगुणीकृततेजा हि प्रज्वलन्निव पावकः
उत्सङ्गे धनुरादाय सशरं रथिनां वरः

MN DUTT: 05-112-055

द्विगुणीकृततेजा हि प्रज्वलन्निव पावकः
उत्सङ्गे धनुरादाय सशरं रथिनां वरः

M. N. Dutt: Taking upon his shoulder his bow and arrows that best of car-warriors, covered in mail and adorned with ornaments, made the twice-born perform the rites of propitiation on his behalf. ones

BORI CE: 07-087-063

कृतस्वस्त्ययनो विप्रैः कवची समलंकृतः
लाजैर्गन्धैस्तथा माल्यैः कन्याभिश्चाभिनन्दितः

BORI CE: 07-087-064

युधिष्ठिरस्य चरणावभिवाद्य कृताञ्जलिः
तेन मूर्धन्युपाघ्रात आरुरोह महारथम्

BORI CE: 07-087-065

ततस्ते वाजिनो हृष्टाः सुपुष्टा वातरंहसः
अजय्या जैत्रमूहुस्तं विकुर्वन्तः स्म सैन्धवाः

MN DUTT: 05-112-056

कृतस्वस्त्ययनो विप्रैः कवची समलंकृतः
लाजैर्गन्धैस्तथा माल्यैः कन्याभिश्चाभिनन्दितः
युधिष्ठिरस्य चरणावभिवाद्य कृताञ्जलिः
तेन मूर्धन्युपाघ्रात आरुरोह महारथम्
ततस्ते वाजिनो हृष्टाः सुपुष्टाः वातरंहसः
अजय्या जैत्रमूहुस्तं विकुर्वाणाः स्म सैन्धवाः

M. N. Dutt: Handsome damsels then adored him by covering him with a shower of fried paddy, perfumes and garlands of flowers. Thereafter that brave warrior with folded palms worshipped Yudhishthira's feet; whereupon the latter smelt his head. Having undergone all these ceremonies he mounted his chariot. Thereafter those horses, cheerful, plump, of the fleetness of the wind. Invincible in battle and of the Sindhu breed, were on the point of dragging that excellent chariot of Satyaki. Bhimasena also similarly, honoured by the very virtuous king Yudhishthira.

BORI CE: 07-087-066

अथ हर्षपरीताङ्गः सात्यकिर्भीममब्रवीत्
त्वं भीम रक्ष राजानमेतत्कार्यतमं हि ते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-112-057

तथैव भीमसेनोऽपि धर्मराजेन पूजितः
प्रायात् सात्यकिना सार्धभिवाद्य युधिष्ठिरम्

M. N. Dutt: Set out with Satyaki, after having duly saluted the king (Yudhishthira). Beholding these two scorchers of foes cast their glances on your army.

Corresponding verse not found in BORI CE

MN DUTT: 05-112-058

तौ हृष्टवा प्रविविक्षन्तौ तव सेनामरिंदमौ
संयत्तास्तावकाः सर्वे तस्थुट्टैणपुरोगमाः

M. N. Dutt: All your warriors ranged against them with Drona at their head, stood still and motionless. Then beholding Bhima accoutered in mail follow him from behind.

Corresponding verse not found in BORI CE

MN DUTT: 05-112-059

संनद्धमनुगच्छन्तं दृष्टवा भीमं स सात्यकिः
अभिनन्द्याब्रवीद् वीरस्तदा हर्षकरं वचः
त्वं भीम रक्ष राजानमेतत् कार्यतमं हि ते
अहं भित्त्वा प्रवक्ष्यामि कालपक्वमिदं बलम्

M. N. Dutt: The heroic Satyaki saluting him said these delightful words. Then Satyaki with his person filled with delight, spoke these very words addressing Bhima-"O Bhima, do you protect the king, even this is your duty. I will proceed along penetrating through this host whose hour has come;

BORI CE: 07-087-067

अहं भित्त्वा प्रवेक्ष्यामि कालपक्वमिदं बलम्
आयत्यां च तदात्वे च श्रेयो राज्ञोऽभिरक्षणम्

BORI CE: 07-087-068

जानीषे मम वीर्यं त्वं तव चाहमरिंदम
तस्माद्भीम निवर्तस्व मम चेदिच्छसि प्रियम्

BORI CE: 07-087-069

तथोक्तः सात्यकिं प्राह व्रज त्वं कार्यसिद्धये
अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम

MN DUTT: 05-112-059

संनद्धमनुगच्छन्तं दृष्टवा भीमं स सात्यकिः
अभिनन्द्याब्रवीद् वीरस्तदा हर्षकरं वचः
त्वं भीम रक्ष राजानमेतत् कार्यतमं हि ते
अहं भित्त्वा प्रवक्ष्यामि कालपक्वमिदं बलम्

MN DUTT: 05-112-060

आयत्यां च तदात्वे च श्रेयो राज्ञोऽभिरक्षणम्
जानीषे मम वीर्ये त्वं तव चाहमरिंदम

MN DUTT: 05-112-061

तस्माद् भीम निवर्तख मम चेदिच्छसि प्रियम्
तथोक्तः सात्यकिं प्राह व्रज त्वं कार्यसिद्धये

MN DUTT: 05-112-062

अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम
एवमुक्तः प्रत्युवाच भीमेसनं स माधवः

M. N. Dutt: The heroic Satyaki saluting him said these delightful words. Then Satyaki with his person filled with delight, spoke these very words addressing Bhima-"O Bhima, do you protect the king, even this is your duty. I will proceed along penetrating through this host whose hour has come; At present and in all future periods, it should be your first duty to protect the king. You know my prowess and I all know yours, O Subduer of foe. Therefore, O Bhima, turn back, if you, desire to do my good.” Thus spoken to Bhima replied to Satyaki saying “Go you then and be victorious and successful! O foremost of men, I will protect the king to the best of my prowess." "Being thus addressed he of Madhu's race, replied to Bhimasena sayingगच्छ गच्छ ध्रुवं पार्थ ध्रुवो हि विजयो मम।

BORI CE: 07-087-070

एवमुक्तः प्रत्युवाच भीमसेनं स माधवः
गच्छ गच्छ द्रुतं पार्थ ध्रुवोऽद्य विजयो मम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-112-063

यन्मे गुणानुरक्तश्च त्वमद्य वशमास्थितः

M. N. Dutt: "Turn back, turn back, O son of Pritha; my victory today is certain in as much as you, won over by my merits, are now intent to carry out my wishes.

BORI CE: 07-087-071

यन्मे स्निग्धोऽनुरक्तश्च त्वमद्य वशगः स्थितः
निमित्तानि च धन्यानि यथा भीम वदन्ति मे

MN DUTT: 05-112-063

यन्मे गुणानुरक्तश्च त्वमद्य वशमास्थितः

MN DUTT: 05-112-064

निमित्तानि च धन्यानि यथा भीम वदन्ति माम्
निहते सैन्धवे पापे पाण्डवेन महात्मना

M. N. Dutt: "Turn back, turn back, O son of Pritha; my victory today is certain in as much as you, won over by my merits, are now intent to carry out my wishes. These auspicious omens also indicate my victory. When the sinful ruler of the Sindhus will be slain by the high-souled son of Pandu (Arjuna).

BORI CE: 07-087-072

निहते सैन्धवे पापे पाण्डवेन महात्मना
परिष्वजिष्ये राजानं धर्मात्मानं न संशयः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-087-073

एतावदुक्त्वा भीमं तु विसृज्य च महामनाः
संप्रैक्षत्तावकं सैन्यं व्याघ्रो मृगगणानिव

MN DUTT: 05-112-065

परिष्वजिष्ये राजानं धर्मात्मानं युधिष्ठिरम्
एतावदुक्त्वा भीमं तु विसृज्य च महायशाः
सम्प्रेक्षत् तावकं सैन्यं व्याघ्रो मृगगणानिव

M. N. Dutt: I shall embrace the illustrious king viz., Yudhishthira.” Having thus spoken to Bhima, the high-famed Satyaki left him. He then cast his eyes on your troops like a tiger looking at herds of deer.

BORI CE: 07-087-074

तं दृष्ट्वा प्रविविक्षन्तं सैन्यं तव जनाधिप
भूय एवाभवन्मूढं सुभृशं चाप्यकम्पत

BORI CE: 07-087-075

ततः प्रयातः सहसा सैन्यं तव स सात्यकिः
दिदृक्षुरर्जुनं राजन्धर्मराजस्य शासनात्

MN DUTT: 05-112-066

तं दृष्ट्वा प्रविविक्षन्तं सैन्यं तव जनाधिप
भूय एवाभवन्मूढं सुभृशं चाप्यकम्पत
ततः प्रयातः सहसा तव सैन्यं स सात्यकिः
दिहक्षुरर्जुनं राजन् धर्मराजस्य शासनात्

M. N. Dutt: once more O ruler of men, beholding him look at your army, your soldiers became confounded and they began to tremble. Thereafter Satyaki suddenly assailed your troops, desirous of meeting Arjuna, commanded by the virtuous king Yudhishthira to do so. once more O ruler of men, beholding him look at your army, your soldiers became confounded and they began to tremble. Thereafter Satyaki suddenly assailed your troops, desirous of meeting Arjuna, commanded by the virtuous king Yudhishthira to do so.

Home | About | Back to Book 07 Contents | ← Chapter 86 | Chapter 88 →