Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 086

BORI CE: 07-086-001

संजय उवाच
प्रीतियुक्तं च हृद्यं च मधुराक्षरमेव च
कालयुक्तं च चित्रं च स्वतया चाभिभाषितम्

BORI CE: 07-086-002

धर्मराजस्य तद्वाक्यं निशम्य शिनिपुंगवः
सात्यकिर्भरतश्रेष्ठ प्रत्युवाच युधिष्ठिरम्

MN DUTT: 05-111-001

संजय उवाच प्रीतियुक्तं च हृद्यं च मधुराक्षरमेव च
कालयुक्तं च चित्रं चन्याय्यं यचापि भाषितुम्
धर्मराजस्य तद् वाक्यं निशम्य शिनिपुङ्गवः
सात्यकिर्भरतश्रेष्ठ प्रत्युवाच युधिष्ठिरम्

M. N. Dutt: Sanjaya said Then that foremost of the Sinis viz., Satyaki, hearing those words of the very virtuous king Yudhishthira, words that were agreeable, salutary, fraught with sweet sounds, opportune, delightful and equitable, replied, O

BORI CE: 07-086-003

श्रुतं ते गदतो वाक्यं सर्वमेतन्मयाच्युत
न्याययुक्तं च चित्रं च फल्गुनार्थे यशस्करम्

MN DUTT: 05-111-002

श्रुतं ते गदतो वाक्यं सर्वमेतन्मयाच्युत
न्याययुक्तं च चित्रं च फाल्गुनार्थे यशस्करम्

M. N. Dutt: “O you of unfading glory, I have heard all the words you have spoken for Arjuna's sake-words that are delightful, equitable and conducive to fame.

BORI CE: 07-086-004

एवंविधे तथा काले मादृशं प्रेक्ष्य संमतम्
वक्तुमर्हसि राजेन्द्र यथा पार्थं तथैव माम्

MN DUTT: 05-111-003

एवंविधे तथा काले मादृशं प्रेक्ष्य सम्मतम्
वक्तमर्हसि राजेन्द्र यथा पार्थ तथैव माम्

M. N. Dutt: At a time like the present, beholding one devoted to you like me, it behoves you, O mighty monarch, to command me as much as you can command Partha himself.

BORI CE: 07-086-005

न मे धनंजयस्यार्थे प्राणा रक्ष्याः कथंचन
त्वत्प्रयुक्तः पुनरहं किं न कुर्यां महाहवे

MN DUTT: 05-111-004

न मे धनंजयस्यार्थे प्राणा रक्ष्याः कथंचन
त्वत्प्रयुक्तः पुनरहं किं न कुर्यो महाहवे

M. N. Dutt: For the sake of Dhananjaya, I am ever prepared to sacrifice my life. Commanded by you, what is there that I would not do in this great battle.

BORI CE: 07-086-006

लोकत्रयं योधयेयं सदेवासुरमानुषम्
त्वत्प्रयुक्तो नरेन्द्रेह किमुतैतत्सुदुर्बलम्

MN DUTT: 05-111-005

लोकत्रयं योधयेयं सदेवासुरमानुषम्
त्वत्प्रयुक्तो नरेन्द्रेह किमुतैतत् सुदुर्बलम्

M. N. Dutt: O ruler of men, commanded by you, I am ready to fight even with the three worlds with the Gods. Asuras and mortals therein, what to speak of this weak host of the Kuru?

BORI CE: 07-086-007

सुयोधनबलं त्वद्य योधयिष्ये समन्ततः
विजेष्ये च रणे राजन्सत्यमेतद्ब्रवीमि ते

MN DUTT: 05-111-006

सुयोधनबलं त्वद्य योधयिष्ये समन्ततः
विजेष्ये च रणे राजन् सत्यमेतद् ब्रवीमि ते

M. N. Dutt: I will, this day, fight with the entire army of Suyodhana and vanquish it in battle, Oking. This I tell you for sooth.

BORI CE: 07-086-008

कुशल्यहं कुशलिनं समासाद्य धनंजयम्
हते जयद्रथे राजन्पुनरेष्यामि तेऽन्तिकम्

MN DUTT: 05-111-007

कुशल्यहं कुशलिनं समासाद्य धनंजयम्
हते जयद्रथे राजन् पुनरेष्यामि तेऽन्तिकम्

M. N. Dutt: Safely shall I reach Dhananjaya who is also safe and after the slaughter of Jayadratha, we both shall come back to you, O king.

BORI CE: 07-086-009

अवश्यं तु मया सर्वं विज्ञाप्यस्त्वं नराधिप
वासुदेवस्य यद्वाक्यं फल्गुनस्य च धीमतः

MN DUTT: 05-111-008

अवश्यं तु मया सर्व विज्ञाप्यस्त्वं नराधिपा वासुदेवस्य यद् वाक्यं फाल्गुनस्य च धीमतः

M. N. Dutt: But, O foremost of men, I think it a duty to remind you of the words which were spoken to me by Vasudeva and the highly intelligent Phalguna.

BORI CE: 07-086-010

दृढं त्वभिपरीतोऽहमर्जुनेन पुनः पुनः
मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः

MN DUTT: 05-111-009

दृढं त्वभिपरीतोऽहमर्जुनेन पुनः पुनः
मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः

M. N. Dutt: I was repeatedly and strongly solicited by Arjuna in the very midst of all our troops and at the hearing of Vasudeva's son, in these words.

BORI CE: 07-086-011

अद्य माधव राजानमप्रमत्तोऽनुपालय
आर्यां युद्धे मतिं कृत्वा यावद्धन्मि जयद्रथम्

MN DUTT: 05-111-010

अद्य माधव राजानमप्रमत्तोऽनुपालय
आर्यो युद्धे मतिं कृत्वा यावद्धन्मि जयद्रथम्

M. N. Dutt: : "O you of Madhu's race, today, with a cool understanding and resolving to fight nobly and resolutely, do you protect the king, till I succeed in slaying Jayadratha.

BORI CE: 07-086-012

त्वयि वाहं महाबाहो प्रद्युम्ने वा महारथे
नृपं निक्षिप्य गच्छेयं निरपेक्षो जयद्रथम्

MN DUTT: 05-111-011

त्वयि चाहं महाबाहो प्रद्युम्ने वा महारथे
नृपं निक्षिप्य गच्छेयं निरपेक्षो जयद्रथम्

M. N. Dutt: O nighty-arined hero, making over the inonarch to you or to the mighty car-warriors Pradyumna only, can I I go to slaughter Jayadratha, with an easy heart.

BORI CE: 07-086-013

जानीषे हि रणे द्रोणं रभसं श्रेष्ठसंमतम्
प्रतिज्ञा चापि ते नित्यं श्रुता द्रोणस्य माधव

MN DUTT: 05-111-012

जानीषे हि रणे द्रोणं रभसं श्रे. पम्मतम्
प्रतिज्ञा चापि ते नित्यं श्रुता द्रोणस्य माधव

M. N. Dutt: You know how formidable Drona is in battle, Drona who is regarded as the foremost of the Kuru warriors. You also know the vow he made before the eyes of all, O master.

BORI CE: 07-086-014

ग्रहणं धर्मराजस्य भारद्वाजोऽनुगृध्यति
शक्तश्चापि रणे द्रोणो निगृहीतुं युधिष्ठिरम्

MN DUTT: 05-111-013

ग्रहणे धर्मराजस्य भारद्वाजोऽपि गृध्यति
शक्तश्चापि रणे द्रोणो निग्रहीतुं युधिष्ठिरम्

M. N. Dutt: The son of Bharadvaja, eagerly longs to capture the very virtuous king Yudhishthira. Drona also is competent enough to afflict Yudhishthira in battle.

BORI CE: 07-086-015

एवं त्वयि समाधाय धर्मराजं नरोत्तमम्
अहमद्य गमिष्यामि सैन्धवस्य वधाय हि

MN DUTT: 05-111-014

एवं त्वयि समाधाय धर्मराजं नरोत्तमम्
अहमद्य गमिष्यामि सैन्धवस्य वधाय हि

M. N. Dutt: Now, making over the charge of the very virtuous king Yudhishthira, that best of men to you, I am today going to slaughter the ruler of the Sindhus.

BORI CE: 07-086-016

जयद्रथमहं हत्वा ध्रुवमेष्यामि माधव
धर्मराजं यथा द्रोणो निगृह्णीयाद्रणे बलात्

MN DUTT: 05-111-015

जयद्रथं च हत्वाहं द्रुतमेष्यामि माधव
धर्मराजं न चेद् द्रोणो निगृह्णीयाद् रणे बलात्

M. N. Dutt: Slaying Jayadratha in battle, I will return as soon as possible; O descendant of Madhu's race, meanwhile see that Drona may not capture Yudhishthira.

BORI CE: 07-086-017

निगृहीते नरश्रेष्ठे भारद्वाजेन माधव
सैन्धवस्य वधो न स्यान्ममाप्रीतिस्तथा भवेत्

MN DUTT: 05-111-016

निगृहीते नरश्रेष्ठे भारद्वाजेन माधव
सैन्धवस्य वधो न स्यान्ममाप्रीतिस्तथा भवेत्

M. N. Dutt: Oscion of Madhu's race, if that foremost of men Yudhishthira be captured by the son of Bharadvaja, I shall not be able to accomplish the slaughter of the king of the Sindhus and my grief will be great.

BORI CE: 07-086-018

एवं गते नरश्रेष्ठ पाण्डवे सत्यवादिनि
अस्माकं गमनं व्यक्तं वनं प्रति भवेत्पुनः

MN DUTT: 05-111-017

एवंगते नरश्रेष्ठे पाण्डवे सत्यवादिनी
अस्माकं गमनं व्यक्तं वनं प्रति भवेत् पुनः

M. N. Dutt: If the truthful son of Pandu, that foremost of the Pandavas (Yudhishthira) be captured by Drona, it is evident that we shall have to go the forest in exile once more.

BORI CE: 07-086-019

सोऽयं मम जयो व्यक्तं व्यर्थ एव भविष्यति
यदि द्रोणो रणे क्रुद्धो निगृह्णीयाद्युधिष्ठिरम्

MN DUTT: 05-111-018

सोऽयं मम जयो व्यक्तं व्यर्थ एव भविष्यति
यदि द्रोणो रणे क्रुद्धो निगृह्णीयाद् युधिष्ठिरम्

M. N. Dutt: If Dróna inflamed with rage succeeds in capturing Yudhishthira, it is evident my victory over Jayadratha will be productive of no good.

BORI CE: 07-086-020

स त्वमद्य महाबाहो प्रियार्थं मम माधव
जयार्थं च यशोर्थं च रक्ष राजानमाहवे

MN DUTT: 05-111-019

स त्वमद्य महाबाहो प्रियार्थे मम माधव
जयार्थं च यशोऽर्थं च रक्ष राजानमाहवे

M. N. Dutt: Thereupon, O scion of Madhu's race, o mighty-armed one, do you undertake to protect the king in battle, for my sake and for the sake of winning victory and fame.

BORI CE: 07-086-021

स भवान्मयि निक्षेपो निक्षिप्तः सव्यसाचिना
भारद्वाजाद्भयं नित्यं पश्यमानेन ते प्रभो

MN DUTT: 05-111-020

स भवान् मयि निक्षेपो निक्षिप्तः सव्यसाचिना
भारद्वाजाद् भयं नित्यं मन्यमानेन वै प्रभो

M. N. Dutt: Thus do you see, O king, that you have been made over to me as sacred trust by Savyasachin, afraid as he ever is of the son of Bharadvaja, on your account.

BORI CE: 07-086-022

तस्यापि च महाबाहो नित्यं पश्यति संयुगे
नान्यं हि प्रतियोद्धारं रौक्मिणेयादृते प्रभो
मां वापि मन्यते युद्धे भारद्वाजस्य धीमतः

MN DUTT: 05-111-021

तस्यापि च महाबाहो नित्यं पश्यामि संयुगे
नान्यं हि प्रतियोद्धारं रौक्मिणेयादृते प्रभो

M. N. Dutt: I see every day, O mighty-armed one that except Rukmini's son there is no one who can be a match for Drona in battle,Omaster.

BORI CE: 07-086-023

सोऽहं संभावनां चैतामाचार्यवचनं च तत्
पृष्ठतो नोत्सहे कर्तुं त्वां वा त्यक्तुं महीपते

BORI CE: 07-086-024

आचार्यो लघुहस्तत्वादभेद्यकवचावृतः
उपलभ्य रणे क्रीडेद्यथा शकुनिना शिशुः

BORI CE: 07-086-025

यदि कार्ष्णिर्धनुष्पाणिरिह स्यान्मकरध्वजः
तस्मै त्वां विसृजेयं वै स त्वां रक्षेद्यथार्जुनः

BORI CE: 07-086-026

कुरु त्वमात्मनो गुप्तिं कस्ते गोप्ता गते मयि
यः प्रतीयाद्रणे द्रोणं यावद्गच्छामि पाण्डवम्

BORI CE: 07-086-027

मा च ते भयमद्यास्तु राजन्नर्जुनसंभवम्
न स जातु महाबाहुर्भारमुद्यम्य सीदति

BORI CE: 07-086-028

ये च सौवीरका योधास्तथा सैन्धवपौरवाः
उदीच्या दाक्षिणात्याश्च ये चान्येऽपि महारथाः

BORI CE: 07-086-029

ये च कर्णमुखा राजन्रथोदाराः प्रकीर्तिताः
एतेऽर्जुनस्य क्रुद्धस्य कलां नार्हन्ति षोडशीम्

BORI CE: 07-086-030

उद्युक्ता पृथिवी सर्वा ससुरासुरमानुषा
सराक्षसगणा राजन्सकिंनरमहोरगा

BORI CE: 07-086-031

जङ्गमाः स्थावरैः सार्धं नालं पार्थस्य संयुगे
एवं ज्ञात्वा महाराज व्येतु ते भीर्धनंजये

BORI CE: 07-086-032

यत्र वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ
न तत्र कर्मणो व्यापत्कथंचिदपि विद्यते

BORI CE: 07-086-033

दैवं कृतास्त्रतां योगममर्षमपि चाहवे
कृतज्ञतां दयां चैव भ्रातुस्त्वमनुचिन्तय

BORI CE: 07-086-034

मयि चाप्यपयाते वै गच्छमानेऽर्जुनं प्रति
द्रोणे चित्रास्त्रतां संख्ये राजंस्त्वमनुचिन्तय

BORI CE: 07-086-035

आचार्यो हि भृशं राजन्निग्रहे तव गृध्यति
प्रतिज्ञामात्मनो रक्षन्सत्यां कर्तुं च भारत

BORI CE: 07-086-036

कुरुष्वाद्यात्मनो गुप्तिं कस्ते गोप्ता गते मयि
यस्याहं प्रत्ययात्पार्थ गच्छेयं फल्गुनं प्रति

MN DUTT: 05-111-022

मां चापि मन्यते युद्धे भारद्वाजस्य धीमतः
सोऽहं सम्भावनां चैतामाचार्यवचनं च तत्
पृष्ठतो नोत्सहे कर्तु त्वां वा त्युक्तं महीपते
आचार्यो लघुहस्तत्वादभेद्यकवचावृतः

MN DUTT: 05-111-023

उपलभ्य रणे क्रीडेद् यथा शकुनिना शिशुः
यदि काष्णिर्धनुष्पाणिरिह स्यान्मकरध्वजः

MN DUTT: 05-111-024

तस्मै त्वं विसृजेयं वै स त्वां रक्षेद् यथार्जुनः
कुरु त्वमात्मनो गुप्ति कस्ते गोप्ता गते मयि

MN DUTT: 05-111-025

यः प्रतीयाद् रणेद्रोणं यावद् गच्छामि पाण्डवम्
मा च ते भयमद्यास्तु राजन्नर्जुनसम्भवम्

MN DUTT: 05-111-026

न स जातु महाबाहुर्भारमुद्यम्य सीदति
ये च सौवीरका योधास्तथा सैन्धपौरवाः

MN DUTT: 05-111-027

उदीच्या दाक्षिात्याश्च ये चान्येऽपि महारथाः
ये च कर्णमुखा राजन् रथोदाराः प्रकीर्तिताः

MN DUTT: 05-111-028

एतेऽर्जुनस्य क्रुद्धस्य कलां नार्हन्ति षोडशीम्
उद्युक्ता पृथिवी सर्वा ससुरासुरमानुषा

MN DUTT: 05-111-029

सराक्षसगणा राजन् सकिन्नरमहोरगा
जङ्गमाः स्थावराः सर्वे नालं पार्थस्य संयुगे

MN DUTT: 05-111-030

एवं ज्ञात्वा महाराज व्येतु ते भीर्धनंजये
यत्र वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ

MN DUTT: 05-111-031

न तत्र कर्मणो व्यापत् कथञ्चिदपि विद्यते
दैवं कृतास्रतां योगममर्षमपि चाहवे
कृतज्ञतां दयां चैव भ्रातुस्त्वमनुचिन्तय
मयि चापि सहाये ते गच्छमानेऽर्जुनं प्रति

MN DUTT: 05-111-032

द्रोणे चित्रास्रता संख्ये राजंस्तवमनुचिन्तय
आचार्यो हि भृशं राजन् निग्रहे तव गृध्यति

MN DUTT: 05-111-033

प्रतिज्ञामात्मनो रक्षन् सत्यां कर्तु च भारत
कुरुष्वाद्यत्मनो गुप्ति कस्ते गोप्ता गते मयि

MN DUTT: 05-111-034

यस्याहं प्रत्ययात् पार्थ गच्छेयं फाल्गुनं प्रति
न ह्यहं त्वां महाराज अनिक्षिप्य महाहवे

M. N. Dutt: I also am regarded to be a match for the intelligent son of Bharadvaja. So it is evident, I cannot falsify that reputation which I enjoy or disregard the behests of my preceptor Arjuna or leave you, O king, alone. The preceptor Drona, covered with impenetrable armour as he is and endued with great lightness of hands. Obtaining you in battle, will sport with you as boy with an innocent bird. If that son of Krishna bearing the Makara as a device on his banner, were here with his bow. I could have made you over to his protection and he could have protected, you like Arjuna himself. You should look after your own protection. Who shall protect you when I am gone? Who will advance against Drona for protecting you, when I shall proceed towards Arjuna? Let no fear, O king, assail your heart today on Arjuna's account. That mighty-armed one will never succumb under the heaviest of burdens. Those warriors that are ranged against him viz., the Souvirakas, the Sindhus, the Pauravas. The Northerners, the Southerners and all cther mighty car-warriors and O king, they that are headed by Karna and are regarded to be most excellent warriors. All these warriors, taken together, cannot equal the sixteenth part of Arjuna, when he becomes angry. The whole earta rising against him, with her gods, Asuras and men. And the Rakshasas, the Kinnaras and the reptiles, O king, in fact, with all the mobile and immobile creatures, cannot withstand Pritha's son Arjuna in battle. Knowing this, 0 king, let your apprehension on Dhananjaya's account be discarded, O mighty-monarch. Where the two heroic Krishnas, both fierce bowmen and both of prowess incapable of being baffled are present. There cannot happen slightest impediment to their prowess incapable of being the baffled are present. There cannot happen the slightest impediment to their purpose. Think of the celestial prowess, the accomplishment in the use of weapons, the vast resources, the fierceness, the gratefulness and the kingheartedness of your brother in battle. When I shall leave this place for proceeding towards Arjuna. Think also of Drona, of the wonderful knowledge of weapons he will display in battle; O king, the preceptor earnestly longs to capture you in battle. And, O Bharata, he endeavours to keep his vow inviolate and true. Would you be able to protect yourself? Who shall protect you when I am gone? Who is he, whom I may entrust with your protection and then go towards Arjuna, O king? O mighty monarch, without making over the charge of protecting you in this battle, to somebody else.

BORI CE: 07-086-037

न ह्यहं त्वा महाराज अनिक्षिप्य महाहवे
क्वचिद्यास्यामि कौरव्य सत्यमेतद्ब्रवीमि ते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-086-038

एतद्विचार्य बहुशो बुद्ध्या बुद्धिमतां वर
दृष्ट्वा श्रेयः परं बुद्ध्या ततो राजन्प्रशाधि माम्

MN DUTT: 05-111-035

क्वचिद् यास्यामि कौरव्य सत्यमेतद् ब्रवीमि ते
एतद्विचार्य बहुशो बुद्ध्या बुद्धिमतां चर
दृष्ट्वाश्रेयः परं बुद्ध्या ततो राजन् प्रशाधिमाम्

M. N. Dutt: I cannot go away, O you of Kuru's race. This I tell you truly; O foremost of persons gifted with intelligence, considering view with the help of your understanding and ascertaining your highest good, do you command me, O king.

BORI CE: 07-086-039

युधिष्ठिर उवाच
एवमेतन्महाबाहो यथा वदसि माधव
न तु मे शुध्यते भावः श्वेताश्वं प्रति मारिष

MN DUTT: 05-111-036

युधिष्ठिर उवाच एवमेतन्महाबाहो यथा वदसि माधव
न तु मे शुद्ध्यते भावः श्वेताश्वं प्रति मारिष

M. N. Dutt: Yudhishthira said O descendant of Madhu's race O mightyarmed one, it is even so as you say. But inspite

Corresponding verse not found in BORI CE

MN DUTT: 05-111-037

रोचय

M. N. Dutt: of all this, my mind is not very sanguine regarding Arjuna that owner of white horses, O sire.

BORI CE: 07-086-040

करिष्ये परमं यत्नमात्मनो रक्षणं प्रति
गच्छ त्वं समनुज्ञातो यत्र यातो धनंजयः

MN DUTT: 05-111-038

करिष्ये परमं यत्नमात्मनो रक्षणे ह्यहम्
गच्छ त्वं समनुज्ञातो यत्र यातो धनंजयः

M. N. Dutt: I shall try my best to protect myself. Do you go, commanded by me, to the spot where : Dhananjaya has gone.

BORI CE: 07-086-041

आत्मसंरक्षणं संख्ये गमनं चार्जुनं प्रति
विचार्यैतद्द्वयं बुद्ध्या गमनं तत्र रोचये

MN DUTT: 05-111-039

आत्मसंरक्षणं संख्ये गमनं चार्जुनं प्रति

M. N. Dutt: The protection of myself in battle and the necessity of rendering aid to Dhananjaya, weighting these two propositions in the balance of my understanding, I prefer that you should do the latter.

BORI CE: 07-086-042

स त्वमातिष्ठ यानाय यत्र यातो धनंजयः
ममापि रक्षणं भीमः करिष्यति महाबलः

MN DUTT: 05-111-040

स त्वमातिष्ठ यानाय यत्र यातो धनंजयः
ममापि रक्षणं भीमः करिष्यति महाबलः

M. N. Dutt: Therefore prepare yourself for proceeding to the spot where Dhananjaya has gone. The highly powerful Bhima will look after my protection.

BORI CE: 07-086-043

पार्षतश्च ससोदर्यः पार्थिवाश्च महाबलाः
द्रौपदेयाश्च मां तात रक्षिष्यन्ति न संशयः

MN DUTT: 05-111-041

पार्वतश्च ससोदर्यः पार्थिवाश्च महाबलाः
द्रौपदेयाश्च मां तात रक्षिष्यन्ति न संशयः

M. N. Dutt: The son of Prisata with his uterine brothers, these mighty kings and the sons of Draupadi, O sire, will certainly, protect me.

BORI CE: 07-086-044

केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः
विराटो द्रुपदश्चैव शिखण्डी च महारथः

MN DUTT: 05-111-042

केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः
विराटो दुपदश्चैव शिखण्डी च महारथः

M. N. Dutt: The five Kekaya brothers, the Rakshasa Ghatotkacha and Virata, Drupada and the mighty car-warrior Sikhandin.

BORI CE: 07-086-045

धृष्टकेतुश्च बलवान्कुन्तिभोजश्च मारिष
नकुलः सहदेवश्च पाञ्चालाः सृञ्जयास्तथा
एते समाहितास्तात रक्षिष्यन्ति न संशयः

MN DUTT: 05-111-043

धृष्टकेतुश्च बलवान् कुन्तिभोजश्च मातुलः
नकुल-सहदेवश्च पञ्चालाः सृञ्जयास्तथा

M. N. Dutt: Dhristaketu, the puissant Kuntibhoja and O sire, Nakula, Sahadeva and the Srinjayas.

Corresponding verse not found in BORI CE

MN DUTT: 05-111-044

एते समाहितास्तात रक्षियन्ति न संशयः
न द्रोणः सह सैन्येन कृतवर्मा च संयुगे

M. N. Dutt: These warriors all, with great care, will surely exert themselves for protecting me. Neither Drona at the head of his troops, nor Kritavarman.

BORI CE: 07-086-046

न द्रोणः सह सैन्येन कृतवर्मा च संयुगे
समासादयितुं शक्तो न च मां धर्षयिष्यति

BORI CE: 07-086-047

धृष्टद्युम्नश्च समरे द्रोणं क्रुद्धं परंतपः
वारयिष्यति विक्रम्य वेलेव मकरालयम्

BORI CE: 07-086-048

यत्र स्थास्यति संग्रामे पार्षतः परवीरहा
न द्रोणसैन्यं बलवत्क्रामेत्तत्र कथंचन

MN DUTT: 05-111-044

एते समाहितास्तात रक्षियन्ति न संशयः
न द्रोणः सह सैन्येन कृतवर्मा च संयुगे

MN DUTT: 05-111-045

समासादयितुं शतो न च मां धर्षयिष्यति
धृष्टद्युम्नश्च समरे द्रोणं क्रुद्धं परंतपः
वारयिष्यति विक्रम्य वेलेव मकरालयम्
यत्र स्थास्यति संग्रामे पार्षतः परवीरहा

MN DUTT: 05-111-046

द्रोणो न सैनयं बलवत् कामेत् तत्र कथंचन
एष द्रोणविनाशाय समुत्पन्नो हुताशनात्

M. N. Dutt: These warriors all, with great care, will surely exert themselves for protecting me. Neither Drona at the head of his troops, nor Kritavarman. Will be able to defeat or afflict us. Dhrishtadyumna also that scorcher of foes, putting forth all his prowess in battle will hold the enraged Drona in check like the banks resisting the mighty main. In battle, where that slayer of foes viz., the son of Prisata will present him. There Drona will not be able to pierce with force, our troops. For the destruction of Drona, Dhrishtadyumna has come out of fire.

BORI CE: 07-086-049

एष द्रोणविनाशाय समुत्पन्नो हुताशनात्
कवची स शरी खड्गी धन्वी च वरभूषणः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-086-050

विश्रब्धो गच्छ शैनेय मा कार्षीर्मयि संभ्रमम्
धृष्टद्युम्नो रणे क्रुद्धो द्रोणमावारयिष्यति

MN DUTT: 05-111-047

कवची स शरी खड्गी धन्वी च वरभूषणः
विश्रब्धं गच्छ शैनेय मा कार्षीर्मयि सम्भ्रमम्
धृष्टद्युम्नो रणे क्रुद्धं द्रोणमावारयिष्यति

M. N. Dutt: Cased in mail, armed with shafts, swords, bow and decked with many ornaments. Therefore, O grandson of Sini, go with an easy heart and entertain no anxiety on my account. Dhrishtadyumna himself will resist the enraged Drona in battle.

Home | About | Back to Book 07 Contents | ← Chapter 85 | Chapter 87 →