Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 102

BORI CE: 07-102-001

संजय उवाच
व्यूहेष्वालोड्यमानेषु पाण्डवानां ततस्ततः
सुदूरमन्वयुः पार्थाः पाञ्चालाः सह सोमकैः

MN DUTT: 05-126-001

संजय उवाच व्यूहेष्वालोड्यमानेषु पाण्डवानां ततस्ततः
सुदूरमन्वयुः पार्थाः पञ्चालाः सह सोमकैः

M. N. Dutt: Sanjaya said When the armies of the Pandavas were thus being agitated on all sides, the Pandavas and the Panchalas, together with the Somakas retreated to a great distance.

BORI CE: 07-102-002

वर्तमाने तथा रौद्रे संग्रामे लोमहर्षणे
प्रक्षये जगतस्तीव्रे युगान्त इव भारत

MN DUTT: 05-126-002

वर्तमाने तथा रौद्रे संग्रामे लोमहर्षणे
संक्षये जगतस्तीने युगान्त इव भारत

M. N. Dutt: When, 0 Bharata, that fierce fierce and horripilating battle was raging furiously, it appeared that the hour of the world's dreadful dissolution had arrived.

BORI CE: 07-102-003

द्रोणे युधि पराक्रान्ते नर्दमाने मुहुर्मुहुः
पाञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु

MN DUTT: 05-126-003

द्रोणे युधि पराक्रान्ते नर्दमाने मुहुर्मुहुः
पञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु

M. N. Dutt: When Drona was displaying his prowess in battle and constantly roaring and when the Pandus, the Panchalas were being slaughtered and reduced in number.

BORI CE: 07-102-004

नापश्यच्छरणं किंचिद्धर्मराजो युधिष्ठिरः
चिन्तयामास राजेन्द्र कथमेतद्भविष्यति

MN DUTT: 05-126-004

नापश्यच्छरणं किञ्चिद् धर्मराजो युधिष्ठिरः
चिन्तयामास राजेन्द्र कथमेतद् भविष्यति

M. N. Dutt: King Yudhishthira the virtuous could not find any protector for himself. And O foremost of kings, he thought-'how will it end.'.

BORI CE: 07-102-005

तत्रावेक्ष्य दिशः सर्वाः सव्यसाचिदिदृक्षया
युधिष्ठिरो ददर्शाथ नैव पार्थं न माधवम्

MN DUTT: 05-126-005

ततो वीक्ष्य दिशः सर्वाः सव्यसाचिदिदृक्षया
युधिष्ठिरो ददर्शाथ नैव पार्थ न माधवम्

M. N. Dutt: Then longingly looking on all directions with the desire of having a sight of Partha, Yudhishthira was disappointed and saw neither Arjuna nor Madhava.

BORI CE: 07-102-006

सोऽपश्यन्नरशार्दूलं वानरर्षभलक्षणम्
गाण्डीवस्य च निर्घोषमशृण्वन्व्यथितेन्द्रियः

MN DUTT: 05-126-006

सोऽपश्यन् नरशार्दूलं वानरर्षभलक्षणम्
गाण्डीवस्य च नि?षमशृण्वन् व्यथितेन्द्रियः

M. N. Dutt: He could not then find that foremost of men having the money-chief for the device on his banner; and could not also hear the twang of the Gandiva bow. He therefore became greatly depressed.

BORI CE: 07-102-007

अपश्यन्सात्यकिं चापि वृष्णीनां प्रवरं रथम्
चिन्तयाभिपरीताङ्गो धर्मराजो युधिष्ठिरः
नाध्यगच्छत्तदा शान्तिं तावपश्यन्नरर्षभौ

MN DUTT: 05-126-007

अपश्यन् सात्यकिं चापि वृष्णीनां प्रवरं रथम्
चिन्तयाभिपरिताङ्गो धर्मराजो युधिष्ठिरः

M. N. Dutt: Without finding also that foremost of the Vrishnis namely Satyaki, that great car-warrior, king Yudhishthira the virtuous became overwhelmed with anxious thought and his limbs became weak.

Corresponding verse not found in BORI CE

MN DUTT: 05-126-008

नाध्यगच्छत् तदा शान्ति तावपश्यन् नरोत्तमौ
लोकोपक्रोशभीरुत्वाद् धर्मराजो महामनाः

M. N. Dutt: Then getting no information whatever of those two best of men, the very virtuous king Yudhishthira obtained no peace of mind. The high-souled king then afraid of the reproaches of the world.

BORI CE: 07-102-008

लोकोपक्रोशभीरुत्वाद्धर्मराजो महायशाः
अचिन्तयन्महाबाहुः शैनेयस्य रथं प्रति

BORI CE: 07-102-009

पदवीं प्रेषितश्चैव फल्गुनस्य मया रणे
शैनेयः सात्यकिः सत्यो मित्राणामभयंकरः

BORI CE: 07-102-010

तदिदं ह्येकमेवासीद्द्विधा जातं ममाद्य वै
सात्यकिश्च हि मे ज्ञेयः पाण्डवश्च धनंजयः

BORI CE: 07-102-011

सात्यकिं प्रेषयित्वा तु पाण्डवस्य पदानुगम्
सात्वतस्यापि कं युद्धे प्रेषयिष्ये पदानुगम्

BORI CE: 07-102-012

करिष्यामि प्रयत्नेन भ्रातुरन्वेषणं यदि
युयुधानमनन्विष्य लोको मां गर्हयिष्यति

BORI CE: 07-102-013

भ्रातुरन्वेषणं कृत्वा धर्मराजो युधिष्ठिरः
परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम्

BORI CE: 07-102-014

लोकापवादभीरुत्वात्सोऽहं पार्थं वृकोदरम्
पदवीं प्रेषयिष्यामि माधवस्य महात्मनः

BORI CE: 07-102-015

यथैव च मम प्रीतिरर्जुने शत्रुसूदने
तथैव वृष्णिवीरेऽपि सात्वते युद्धदुर्मदे

MN DUTT: 05-126-008

नाध्यगच्छत् तदा शान्ति तावपश्यन् नरोत्तमौ
लोकोपक्रोशभीरुत्वाद् धर्मराजो महामनाः

MN DUTT: 05-126-009

अचिन्तयन्महाबाहुः शैनेयस्य रथं प्रति
पदवीं प्रेषितश्चैव फाल्गुनस्य मया रणे

MN DUTT: 05-126-010

शैनेयः सात्यकिः सत्यो मित्राणामभयंकरः
तदिदं ह्येकमेवासीद् द्विधा जातं ममाद्य वै

MN DUTT: 05-126-011

सात्यकिश्च हि विज्ञेयः पाण्डवश्च धनंजयः
सात्यकिं प्रेषयित्वा तु पाण्डवस्य पदानुगम्

MN DUTT: 05-126-012

सात्वतस्यापि कं युद्धे प्रेषयिष्ये पदानुगम् करिष्यामि प्रयत्नेन भ्रातुरन्वेषणं यदि

MN DUTT: 05-126-013

युयुधानमनन्विषय लोको मां गर्हयिष्यति
भ्रातुरन्वेषणं कृत्वा धर्मपुत्रो युधिष्ठिरः

MN DUTT: 05-126-014

परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम्
लोकापवादभीरुत्वात् सोऽहं पार्थ वृकोदरम्
पदवीं प्रेषयिष्यामि माधवस्य महात्मनः
यथैव च मम प्रीतिरर्जुने शत्रुसूदने

MN DUTT: 05-126-015

तथैव वृष्णिवीरेऽपि सात्वते युद्धदुर्मदे
अतिभारे नियुक्तश्च मया शैनेयनन्दनः

M. N. Dutt: Then getting no information whatever of those two best of men, the very virtuous king Yudhishthira obtained no peace of mind. The high-souled king then afraid of the reproaches of the world. Began to think of the car of Sini's grandson-"In the track of Phalguna, I have sent. Sini's grandson Satyaki, that one of true prowess, that giver of assurances to his friends. My anxiety that was for one only, is now for two, Satyaki and Arjuna. I should now get information both of Satyaki and of Dhananjaya. Having sent Satyaki in the track of Pandu's son Arjuna. me Whom shall I now sent in the track of that Satvata hero, If now I strive to get information of my brother only. Not taking any care for Yuyudhana, the world will blame any say-"King Yudhishthira the virtuous enquiring after his brother. Neglects Satyaki of the Vrishni race, that hero of infallible prowess. Afraid as I am of the reproaches of men, I shall send Pritha's son Vrikodara in the track of the illustrious scion of Madhu's race. The affection I bear for that slayer of foes viz., Arjuna. Is in no way greater than that I bear for that invincible hero of the Satvata race. That delighter of Sini's race, has been entrusted with a commission on my behalf.

BORI CE: 07-102-016

अतिभारे नियुक्तश्च मया शैनेयनन्दनः
स तु मित्रोपरोधेन गौरवाच्च महाबलः
प्रविष्टो भारतीं सेनां मकरः सागरं यथा

MN DUTT: 05-126-016

स तु मित्रोपरोधने गौरवात्तु महाबलः
प्रविष्टो भारती सेनां मकरः सागरं यथा

M. N. Dutt: That mighty-warrior has either for the sake of a friend's words or for the sake of his honor, has plunged into the Bharata host, like Makara entering into the ocean.

BORI CE: 07-102-017

असौ हि श्रूयते शब्दः शूराणामनिवर्तिनाम्
मिथः संयुध्यमानानां वृष्णिवीरेण धीमता

MN DUTT: 05-126-017

असौ हि श्रूयते शब्दः शूराणामनिवर्तिनाम्
मिथः संयुध्यमानानां वृष्णिवीरेण धीमता

M. N. Dutt: Hark the loud noise of the battle that the unretreating heroes are fighting with that intelligent champion of the Vrishni race!

BORI CE: 07-102-018

प्राप्तकालं सुबलवन्निश्चित्य बहुधा हि मे
तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः
गमनं रोचते मह्यं यत्र यातौ महारथौ

MN DUTT: 05-126-018

प्राप्तकालं सुबलवनिश्चितं बहुधा हि मे
तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः
गमनं रोचते मह्यं यत्र यातौ महारथौ
न चाप्यसह्यं भीमस्य विद्यते भुवि किंचन

M. N. Dutt: Surely the odds are too many for him. It is therefore high time that I should think of rescuing him. It appears proper to me that armed with the bow, the son of Pandu viz., Bhimasena should proceed to the spot where those two mighty car-warriors are. There is scarcely anything on earth that Bhima cannot bear.

BORI CE: 07-102-019

न चाप्यसह्यं भीमस्य विद्यते भुवि किंचन
शक्तो ह्येष रणे यत्तान्पृथिव्यां सर्वधन्विनः
स्वबाहुबलमास्थाय प्रतिव्यूहितुमञ्जसा

MN DUTT: 05-126-019

शक्तो ह्येष रणे यत्तः पृथिव्यां सर्वधन्विनाम्
त्वबाहुवलमास्थाय प्रतिव्यूहितुमासा

M. N. Dutt: Exerting his best, he alone withstand all the bowmen of the world. Depending on the prowess of his own arms, he can make head against all enemies.

BORI CE: 07-102-020

यस्य बाहुबलं सर्वे समाश्रित्य महात्मनः
वनवासान्निवृत्ताः स्म न च युद्धेषु निर्जिताः

MN DUTT: 05-126-020

यस्य बाहुबलं सर्वे समाश्रित्य महात्मनः
वनवासानिवृत्ताः स्म न च युद्धेषु निर्जिताः

M. N. Dutt: With the help of the strength of arms of that hero of illustrious soul, we have been able to come back from our exile and have never been defeated in battle.

BORI CE: 07-102-021

इतो गते भीमसेने सात्वतं प्रति पाण्डवे
सनाथौ भवितारौ हि युधि सात्वतफल्गुनौ

MN DUTT: 05-126-021

इतो गते भीमसेने सात्वतं प्रति पाण्डवे
सनाथौ भवितारौ हि युधि सात्वतफाल्गुनौ

M. N. Dutt: If now Bhimasena goes to their rescue, Satvata and Phalguna will find a competent protector in his self.

BORI CE: 07-102-022

कामं त्वशोचनीयौ तौ रणे सात्वतफल्गुनौ
रक्षितौ वासुदेवेन स्वयं चास्त्रविशारदौ

MN DUTT: 05-126-022

कामं त्वशोचनीयौ तौ रणे सात्वतफाल्गुनौ
रक्षितौ वासुदेवेन स्वयं शस्त्रविशारदौ

M. N. Dutt: Surely I should not cherish any anxiety of those two heroes, as both of them are versed in the use of all weapons and are protected by the son of Vasudeva himself.

BORI CE: 07-102-023

अवश्यं तु मया कार्यमात्मनः शोकनाशनम्
तस्माद्भीमं नियोक्ष्यामि सात्वतस्य पदानुगम्
ततः प्रतिकृतं मन्ये विधानं सात्यकिं प्रति

MN DUTT: 05-126-023

अवश्यं तु मया कार्यमात्मनः शोकनाशनम्
तस्माद् भीमं नियोक्ष्यामि सात्वतस्य पदानुगम्

M. N. Dutt: However, it is my duty to make myself altogether unaxious on their account. Therefore should I engage Bhima to follow in the track of the Satvata hero.

Corresponding verse not found in BORI CE

MN DUTT: 05-126-024

ततः प्रतिकृतं मन्ये विधानं सात्यकिं प्रति
एवं निश्चित्य मनसा धर्मपुत्रो युधिष्ठिरः

M. N. Dutt: Having done this, I should think my arrangements for the protection of Satyaki complete.” Thus resolving in his mind, king Yudhishthira the virtues.

BORI CE: 07-102-024

एवं निश्चित्य मनसा धर्मपुत्रो युधिष्ठिरः
यन्तारमब्रवीद्राजन्भीमं प्रति नयस्व माम्

BORI CE: 07-102-025

धर्मराजवचः श्रुत्वा सारथिर्हयकोविदः
रथं हेमपरिष्कारं भीमान्तिकमुपानयत्

BORI CE: 07-102-026

भीमसेनमनुप्राप्य प्राप्तकालमनुस्मरन्
कश्मलं प्राविशद्राजा बहु तत्र समादिशन्

MN DUTT: 05-126-024

ततः प्रतिकृतं मन्ये विधानं सात्यकिं प्रति
एवं निश्चित्य मनसा धर्मपुत्रो युधिष्ठिरः

MN DUTT: 05-126-025

यन्तारमब्रवीद् राजा भीमं प्रति नयस्व माम्
धर्मराजवचः श्रुत्वा सारथिर्हयकोविदः

MN DUTT: 05-126-026

रथं हेमपरिष्कारं भीमान्तिकमुपानयत्
भीमसेनमनुप्राप्य प्राप्तकालमचिन्तयत्

MN DUTT: 05-126-027

कश्मलं प्राविशद् राजा बहु तत्र समादिशन्
स कश्मलसमाविष्टो भीममाहूय पार्थिवः

M. N. Dutt: Having done this, I should think my arrangements for the protection of Satyaki complete.” Thus resolving in his mind, king Yudhishthira the virtues. Thus spoke to his charioteer-"Take me to the spot where Bhima is.” Hearing the words of the virtuous king Yudhishthira, the charioteer versed in the art of horse-driving. Drove that chariot adorned with gold, near where Bhimas was. Reaching Bhima, the king remembering the exigencies of the hour. Became totally overwhelmed with grief and entreated Bhima with numerous prayers. Then overwhelmed as he was with grief, the king summoned Bhima, near him.

BORI CE: 07-102-027

यः सदेवान्सगन्धर्वान्दैत्यांश्चैकरथोऽजयत्
तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते

BORI CE: 07-102-028

ततोऽब्रवीद्धर्मराजं भीमसेनस्तथागतम्
नैवाद्राक्षं न चाश्रौषं तव कश्मलमीदृशम्

BORI CE: 07-102-029

पुरा हि दुःखदीर्णानां भवान्गतिरभूद्धि नः
उत्तिष्ठोत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते

BORI CE: 07-102-030

न ह्यसाध्यमकार्यं वा विद्यते मम मानद
आज्ञापय कुरुश्रेष्ठ मा च शोके मनः कृथाः

BORI CE: 07-102-031

तमब्रवीदश्रुपूर्णः कृष्णसर्प इव श्वसन्
भीमसेनमिदं वाक्यं प्रम्लानवदनो नृपः

MN DUTT: 05-126-028

अब्रवीद् वचनं राजन् कुन्तीपुत्रो युधिष्ठिरः
यः सदेवान् सगन्धर्वान् दैत्यांश्चैकरथोऽजयत्
तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते
ततोऽब्रवीद् धर्मराजं भीमसेनस्तथागतम्

MN DUTT: 05-126-029

नैवाद्राक्षं न चाश्रौषं तव कश्मलमीदृशम्
पुरातिदुःखदीर्णानां भवान् गतिरभूद्धि नः

MN DUTT: 05-126-030

उत्तिष्ठोत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते
न ह्यसाध्यमकार्य वा विद्यते मम मानद

MN DUTT: 05-126-031

आज्ञापय कुरुश्रेष्ठ मा च शोके मनः कृथाः
तमब्रवीदश्रुपूर्णः कृष्णसर्प इव श्वसन्
भीमसेनमिदं वाक्यं प्रम्लानवदनो नृपः
यथा शङ्खस्य निर्घोषः पाञ्चजन्यस्य श्रूयते

M. N. Dutt: Then Yudhishthira the son of Kunti addressing him said-"O Bhima, I do not see the banner-device of that younger brother of mine, who on a single car vanquished the celestials, the Gandharvas and the Daityas in battle." Thereupon Bhima addressing the virtuous Yudhishthira who was in that pitiable plight said “Never before did I seen you afflicted with such great grief. In days gone by, you were our only comforter when we were afflicted with extreme distress. Arise, arise, O foremost of king! Command me what act of yours shall I do? O giver of honours, there is nothing which I cannot accomplish. O foremost of the Kurus, command me! Let not your heart give way to grief.” Then king Yudhishthira, with a cheerless countenance and tearful eyes, said these words to Bhimasena sighing like a snake. 'In as much as I do hear the blast of the conch Panchajanya.

BORI CE: 07-102-032

यथा शङ्खस्य निर्घोषः पाञ्चजन्यस्य श्रूयते
प्रेरितो वासुदेवेन संरब्धेन यशस्विना
नूनमद्य हतः शेते तव भ्राता धनंजयः

MN DUTT: 05-126-032

पूरितो वासुदेवेन संरब्धेन यशखिना
नूनमद्य हतः शेते तव भ्राता धनंजयः

M. N. Dutt: Filled with the breath of the illustrious and highly courageous son of Vasudeva, I infer that your brother Dhananjaya today is slain on the field of battle.

BORI CE: 07-102-033

तस्मिन्विनिहते नूनं युध्यतेऽसौ जनार्दनः
यस्य सत्त्ववतो वीर्यमुपजीवन्ति पाण्डवाः

MN DUTT: 05-126-033

तस्मिन् विनिहते नूनं युध्यतेऽसौ जनार्दनः
यस्य सत्त्ववतो वीर्य ह्युपजीवन्ति पाण्डवाः

M. N. Dutt: Upon the slaughter of Arjuna, surely Janardana is fighting. That hero on whose indomitable prowess the Pandavas rely.

BORI CE: 07-102-034

यं भयेष्वभिगच्छन्ति सहस्राक्षमिवामराः
स शूरः सैन्धवप्रेप्सुरन्वयाद्भारतीं चमूम्

MN DUTT: 05-126-034

यं भयेष्वभिगच्छन्ति सहस्राक्षमिवामराः
स शूरः सैन्धवप्रेप्सुरन्वयाद् भारती चमूम्

M. N. Dutt: He to whom we turn for help, like the celestials turning to the thousand-eyed deity at the times of our sorest calamities, surely that hero is now agitating the Bharata hosts in search of the ruler of the Sindhus.

BORI CE: 07-102-035

तस्य वै गमनं विद्मो भीम नावर्तनं पुनः
श्यामो युवा गुडाकेशो दर्शनीयो महाभुजः

MN DUTT: 05-126-035

तस्य वै गमनं विद्मो भीम नावर्तनं पुनः
श्यामो युवा गुडाकेशो दर्शनीयो महारथः

M. N. Dutt: O Bhima, we have seen him (Arjuna) gone, but we shall never seen him return! Alas for Arjuna of dark-blue complexion, who is youthful in years, possessed of curling locks exceedingly charming, handsome and a mighty car-warrior.

BORI CE: 07-102-036

व्यूढोरस्को महास्कन्धो मत्तद्विरदविक्रमः
चकोरनेत्रस्ताम्राक्षो द्विषतामघवर्धनः

MN DUTT: 05-126-036

व्यूढोरस्को महाबाहुर्मत्तद्विरदविक्रमः
चकोरनेत्रस्ताम्रास्यो द्विषतां भयवर्धनः

M. N. Dutt: Of broad breast, mighty arms, possessed of the tread of an infuriate elephant, of eyes like those of the Chakara, that inspirer of terror into the heart of the foes!

BORI CE: 07-102-037

तदिदं मम भद्रं ते शोकस्थानमरिंदम
अर्जुनार्थं महाबाहो सात्वतस्य च कारणात्

MN DUTT: 05-126-037

तदिदं मम भद्रं ते शोकस्थानमरिंदम
अर्जुनार्थे महाबाहो सात्वतस्य च कारणात्

M. N. Dutt: Good betide you! O slayer of foes, this indeed is the cause of my grief, O mighty armed one, for the sake of Arjuna and for that of the Satvata hero.

BORI CE: 07-102-038

वर्धते हविषेवाग्निरिध्यमानः पुनः पुनः
तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम्

MN DUTT: 05-126-038

वर्धते हविषेवाग्निरिध्यमानः पुनः पुनः
तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम्

M. N. Dutt: My grief is ever increasing, like fire increasing when libation of clarified batter is poured on it. I do not see the device on his banner and this adds to my grief and anxiety all the more.

BORI CE: 07-102-039

तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम्
स तं महारथं पश्चादनुयातस्तवानुजम्
तमपश्यन्महाबाहुमहं विन्दामि कश्मलम्

MN DUTT: 05-126-039

तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम्
स तं महारथं पश्चादनुयातस्तवानुजम्
तमपश्यन्महाबाहुमहं विन्दामि कश्मलम्

M. N. Dutt: Know him a great car-warrior and lion among the men of Sattvata race, Your younger brother followed him. I do not see him and this adds to my grief and anxiety all the more.

BORI CE: 07-102-040

तस्मात्कृष्णो रणे नूनं युध्यते युद्धकोविदः
यस्य वीर्यवतो वीर्यमुपजीवन्ति पाण्डवाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-126-040

पार्थे तस्मिन् हते चैव युध्यते नूनमग्रणीः
सहायो नास्य वै कश्चित् तेन विन्दामि कश्मलम्
तस्मिन् कृष्णे हते नूनं युध्यते युद्धकोविदः
न हि मे शुध्यते भावस्तयोरेव परंतप

M. N. Dutt: Upon the slaughter to your brother, surely Krishna conversant with all modes of warfare, is battling with the Kurus. Bring me the intelligence of that foremost of men and of that mighty car-warrior of the Vrishni race. Who has ere now followed in the track of your brother that mighty car-warrior. I am also overwhelmed with distress on account of this last-mentioned mighty arm-hered.

BORI CE: 07-102-041

स तत्र गच्छ कौन्तेय यत्र यातो धनंजयः
सात्यकिश्च महावीर्यः कर्तव्यं यदि मन्यसे
वचनं मम धर्मज्ञ ज्येष्ठो भ्राता भवामि ते

MN DUTT: 05-126-041

स तत्र गच्छ कौन्तेय यत्र यातो धनंजयः
सात्यकिश्च महावीर्यः कर्तव्यं यदि मन्यसे

M. N. Dutt: O son of Kunti! do you hie yourself to the spot where Dhananjaya and Satyaki of great energy, have gone! This indeed is your duty.

Corresponding verse not found in BORI CE

MN DUTT: 05-126-042

वचनं मम धर्मज्ञ भ्राता ज्येष्ठो भवामि ते
न तेऽर्जुनस्तथा ज्ञेयो ज्ञातव्यः सात्यकिर्यथा

M. N. Dutt: O my most dutiful brother, carry out my behests as I am your elder brother. Think that Satyaki is dearer to you than your brother Arjuna (so try to help Satyaki the more).

BORI CE: 07-102-042

न तेऽर्जुनस्तथा ज्ञेयो ज्ञातव्यः सात्यकिर्यथा
चिकीर्षुर्मत्प्रियं पार्थ प्रयातः सव्यसाचिनः
पदवीं दुर्गमां घोरामगम्यामकृतात्मभिः

MN DUTT: 05-126-043

चिकीर्षुर्मत्प्रियं पार्थ स यातः सव्यसाचिनः
पदवी दुर्गमां घोरामगम्यामकृतात्मभिः

M. N. Dutt: O son of Pritha, desirous of doing me good, he has gone in search of Dhananjaya in an impossible track dreadful and in capable of being followed upon by warriors of inferior skill.

Corresponding verse not found in BORI CE

MN DUTT: 05-126-044

दृष्ट्वा कुशलिनौ कृष्णौ सात्वतं चैव सात्यकिम्
संविदं चैव कुर्यास्त्वं सिंहनादेन पाण्डव

M. N. Dutt: Beholding Krishna and Arjuna and the Satvata hero Satyaki sound and alive, inform me of the fact, O son of Pandu, by uttering your war-cry aloud.

BORI CE: 07-102-043

भीमसेन उवाच
ब्रह्मेशानेन्द्रवरुणानवहद्यः पुरा रथः
तमास्थाय गतौ कृष्णौ न तयोर्विद्यते भयम्

MN DUTT: 05-127-001

भीमसेन उवाच ब्रह्मशानेन्द्रवरुणानवहद् यः पुरा रथः
तमास्थाय गतौ कृष्णौ न तयोर्विद्यते भयम्

M. N. Dutt: Bhima said Riding on the chariot formerly ridden by Bharata, Ishana, Indra and Varuna, Arjuna and Krishna have proceeded to battle! They can have no fear.

BORI CE: 07-102-044

आज्ञां तु शिरसा बिभ्रदेष गच्छामि मा शुचः
समेत्य तान्नरव्याघ्रांस्तव दास्यामि संविदम्

MN DUTT: 05-127-002

आज्ञां तु शिरसा बिभ्रदेष गच्छामि मा शुचः
समेत्य तान् नरव्याघ्रांस्तव दास्यामि संविदम्

M. N. Dutt: However, placing your command on my head, behold, I proceed. do not give way to grief. Returning, I shall bring you intelligence of those foremost of men.

BORI CE: 07-102-045

संजय उवाच
एतावदुक्त्वा प्रययौ परिदाय युधिष्ठिरम्
धृष्टद्युम्नाय बलवान्सुहृद्भ्यश्च पुनः पुनः
धृष्टद्युम्नं चेदमाह भीमसेनो महाबलः

MN DUTT: 05-127-003

संजय उवाच एतावदुक्त्वा प्रययौ परिदाय युधिष्ठिरम्
धृष्टद्युम्नाय बलवान् सुहद्भ्यश्च पुनः पुनः

M. N. Dutt: Sanjaya said Having thus spoken, the highly powerful Bhimasena prepared to go having over the charge of protecting Yudhishthira to Dhrishtadyumna and other friends of the Pandavas.

Corresponding verse not found in BORI CE

MN DUTT: 05-127-004

धृष्टद्युम्नं चेदमाह भीमसेनो महाबलः
विदितं ते महाबाहो यथा द्रोणो महारथः

M. N. Dutt: The puissant Bhima then addressing Dhrishtadyumna said these words. "O mightyarmed one, it is all known to you, that Drona the mighty car-warrior.

BORI CE: 07-102-046

विदितं ते महाबाहो यथा द्रोणो महारथः
ग्रहणे धर्मराजस्य सर्वोपायेन वर्तते

BORI CE: 07-102-047

न च मे गमने कृत्यं तादृक्पार्षत विद्यते
यादृशं रक्षणे राज्ञः कार्यमात्ययिकं हि नः

MN DUTT: 05-127-004

धृष्टद्युम्नं चेदमाह भीमसेनो महाबलः
विदितं ते महाबाहो यथा द्रोणो महारथः

MN DUTT: 05-127-005

ग्रहणे धर्मराजस्य सर्वोपायेन वर्तते
न च मे गमने कृत्यं तादृक् पार्षत विद्यते

MN DUTT: 05-127-006

यादृशं रक्षणे राज्ञः कार्यमात्ययिकं हि नः
एवमुक्तोऽस्मि पार्थेन प्रतिवक्तुं न चोत्सहे

M. N. Dutt: The puissant Bhima then addressing Dhrishtadyumna said these words. "O mightyarmed one, it is all known to you, that Drona the mighty car-warrior. Is ever watchful for capturing the very virtuous king Yudhishthira. O son of Prisata, when I am gone, there should be no other duty of yours. Graver than that which enjoins you to look after the king-a duty which is vitally important to ourselves. King Yudhishthira, the son of Pritha, has commanded me to go. I venture not to contradict him.

BORI CE: 07-102-048

एवमुक्तोऽस्मि पार्थेन प्रतिवक्तुं स्म नोत्सहे
प्रयास्ये तत्र यत्रासौ मुमूर्षुः सैन्धवः स्थितः
धर्मराजस्य वचने स्थातव्यमविशङ्कया

MN DUTT: 05-127-007

प्रयास्ये तत्र यत्रासौ मुमूर्षुः सैन्धवः स्थितः
धर्मराजस्य वचने स्थातव्यमविशङ्कया

M. N. Dutt: Now I am proceeding to the spot where the doomed ruler of the Sindhus is. It is my duty to carry out the commands of the very virtuous king Yudhishthira to the very letters.

Corresponding verse not found in BORI CE

MN DUTT: 05-127-008

यास्यामि पदवीं भ्रातुः सात्वतस्य च धीमतः
सोऽद्य यत्तो रणे पार्थ परिरक्ष युधिष्ठिरम्

M. N. Dutt: I am proceeding in the track of my brother and that intelligent scion of the Satvata race, namely Satyaki. So today, do you protect king Yudhisthira the son of Pritha in battle, exerting to the best of your prowess.

BORI CE: 07-102-049

सोऽद्य यत्तो रणे पार्थं परिरक्ष युधिष्ठिरम्
एतद्धि सर्वकार्याणां परमं कृत्यमाहवे

BORI CE: 07-102-050

तमब्रवीन्महाराज धृष्टद्युम्नो वृकोदरम्
ईप्सितेन महाबाहो गच्छ पार्थाविचारयन्

BORI CE: 07-102-051

नाहत्वा समरे द्रोणो धृष्टद्युम्नं कथंचन
निग्रहं धर्मराजस्य प्रकरिष्यति संयुगे

BORI CE: 07-102-052

ततो निक्षिप्य राजानं धृष्टद्युम्नाय पाण्डवः
अभिवाद्य गुरुं ज्येष्ठं प्रययौ यत्र फल्गुनः

BORI CE: 07-102-053

परिष्वक्तस्तु कौन्तेयो धर्मराजेन भारत
आघ्रातश्च तथा मूर्ध्नि श्रावितश्चाशिषः शुभाः

MN DUTT: 05-127-008

यास्यामि पदवीं भ्रातुः सात्वतस्य च धीमतः
सोऽद्य यत्तो रणे पार्थ परिरक्ष युधिष्ठिरम्

MN DUTT: 05-127-009

एतद्धि सर्वकार्याणां परमं कृत्यमाहवे
तमब्रवीन्महाराज धृष्टद्युम्नो वृकोदरम्

MN DUTT: 05-127-010

ईप्सितं ते करिष्यामि गच्छ पार्थाविचारयन्
नाहत्वा समरे द्रोणो धृष्टद्युम्नं कथञ्चन

MN DUTT: 05-127-011

निग्रहं धर्मराजस्य प्रकरिष्यति संयुगे
ततो निक्षिप्य राजानं धृष्टद्युम्ने च पाण्डवम्

MN DUTT: 05-127-012

अभिवाद्य गुरुं ज्येष्ठं प्रययौ येन फाल्गुनः
परिष्वक्तश्च कौन्तेयो धर्मराजेन भारत

MN DUTT: 05-127-013

आघ्रातश्च तथा मूर्ध्नि श्रावितश्चाशिषः शुभाः
कृत्वा प्रदक्षिणान् विप्रानर्चितांस्तुष्टमानसान्

M. N. Dutt: I am proceeding in the track of my brother and that intelligent scion of the Satvata race, namely Satyaki. So today, do you protect king Yudhisthira the son of Pritha in battle, exerting to the best of your prowess. This indeed should be your foremost duty in the course of this fight." O mighty monarch, Dhrishtadyumna then replied to Vrikodara “I will do, O Pritha's son, what you desire me to do. Go you with your heart at rest. Without slaying Dhrishtadyumna in battle, Drona. Will never succeed in humiliating king Yudhishthira the virtuous," Thereafter making the charge of protecting the royal son of Pandu over to Dhrishtadyumna. And saluting his superiors and elder brother, Bhima proceeded in the track of Phalguna. That son of Kunti was then, O Bharata, embraced by the virtuous king Yudhishthira. The latter then smelt the crown of his head and pronounced blessings on him. Then circumambulating hosts of Brahmanas gratified and worshipped with presents.

Corresponding verse not found in BORI CE

MN DUTT: 05-127-014

आलभ्य मङ्गलान्यष्टौ पीत्वा कैरातकं मधु
द्विगुणद्रविणो वीरो मदरक्तान्तलोचनः

M. N. Dutt: And touching the eight kinds of auspicious articles and drinking Kailataka honey, that hero with his eyes rolling and red in intoxication, felt his strength to be doubled.

Corresponding verse not found in BORI CE

MN DUTT: 05-127-015

विप्रैः कृतस्वस्त्ययनो विजयोत्पादसूचितः
पश्यन्नेवात्मनो बुद्धिं विजयानन्दकारिणीम्

M. N. Dutt: The Vipras performed propitiatory rites for his benefit. Omens indicative of victory greeted his sight. Beholding these indications he experienced the pleasures of victory in anticipation.

Corresponding verse not found in BORI CE

MN DUTT: 05-127-016

अनुलोमानिलैश्चाशु प्रदर्शितजयोदयः
भीमसेनो महाबाहुः कवची शुभकुण्डली

M. N. Dutt: Auspicious winds began to blow indicating his success in the coming encounter. Then the mighty-armed Bhimasena covered with armour, graced with beautiful ear-rings.

BORI CE: 07-102-054

भीमसेनो महाबाहुः कवची शुभकुण्डली
साङ्गदः सतनुत्राणः सशरी रथिनां वरः

BORI CE: 07-102-055

तस्य कार्ष्णायसं वर्म हेमचित्रं महर्द्धिमत्
विबभौ पर्वतश्लिष्टः सविद्युदिव तोयदः

BORI CE: 07-102-056

पीतरक्तासितसितैर्वासोभिश्च सुवेष्टितः
कण्ठत्राणेन च बभौ सेन्द्रायुध इवाम्बुदः

BORI CE: 07-102-057

प्रयाते भीमसेने तु तव सैन्यं युयुत्सया
पाञ्चजन्यरवो घोरः पुनरासीद्विशां पते

BORI CE: 07-102-058

तं श्रुत्वा निनदं घोरं त्रैलोक्यत्रासनं महत्
पुनर्भीमं महाबाहुर्धर्मपुत्रोऽभ्यभाषत

BORI CE: 07-102-059

एष वृष्णिप्रवीरेण ध्मातः सलिलजो भृशम्
पृथिवीं चान्तरिक्षं च विनादयति शङ्खराट्

BORI CE: 07-102-060

नूनं व्यसनमापन्ने सुमहत्सव्यसाचिनि
कुरुभिर्युध्यते सार्धं सर्वैश्चक्रगदाधरः

BORI CE: 07-102-061

नूनमार्या महत्कुन्ती पापमद्य निदर्शनम्
द्रौपदी च सुभद्रा च पश्यन्ति सह बन्धुभिः

MN DUTT: 05-127-016

अनुलोमानिलैश्चाशु प्रदर्शितजयोदयः
भीमसेनो महाबाहुः कवची शुभकुण्डली

MN DUTT: 05-127-017

साङ्गदः सतलत्राणः सरथो रथिनां वरः
तस्य कार्णायसं वर्म हेमचित्रं महर्द्धिमत्

MN DUTT: 05-127-018

विबभौ सर्वतः श्लिष्टं सविद्युदिव तोयदः
पीतरक्तासितसितैर्वासोभिश्च सुवेष्टितः

MN DUTT: 05-127-019

कण्ठमात्रेण च बभौ सेन्द्रायुध इवाम्बुदः
प्रयाते भीमसेने तु तव सैनयं युयुत्सया

MN DUTT: 05-127-020

पाञ्चजन्यरवो घोरः पुनरासीद् विशाम्पते
तं श्रुत्वा निनदं घोर त्रैलोक्यत्रासनं महत्

MN DUTT: 05-127-021

पुनर्भीमं महाबाहुं धर्मपुत्रोऽभ्यभाषत
एष वृष्णिप्रवीरेण ध्मातः सलिलजो भृशम्

MN DUTT: 05-127-022

पृथिवीं चान्तरिक्षं च विनादयति शङ्खराट्
नूनं व्यसनमापन्ने सुमहत् सव्यसाचिनि

MN DUTT: 05-127-023

कुरुभियुध्यते सार्ध सर्वेश्चक्रगदाधरः
आह कुन्ती नूनमार्या पापमद्य निदर्शनम्
द्रौपदी च सुभद्रा च पश्यन्त्यौ सह बन्धुभिः
स भीम त्वरया युक्तो याहि यत्र धनंजयः

M. N. Dutt: Auspicious winds began to blow indicating his success in the coming encounter. Then the mighty-armed Bhimasena covered with armour, graced with beautiful ear-rings. Adorned with Angadas and his hands protected with leathern gloves mounted on his car. His precious armour made of steel and adorned with gold. Looked beautiful like a mighty cloud fringed with streaks of lightning. Attired beautifully in yellow, red, white and sable garments. And with his neck protected with a neckprotector, he looked beautiful like a mass of cloud bearing the bow of Indra (rainbow). When Bhima was on the point of proceeding to battle against your troops. The fierce blare of the conch Panchajannya, O ruler of men, was once more heard. Hearing that dreadful blast capable of inspiring terroi into the three worlds. The very virtuous king Yudhishthira onca more addressing Bhima of mighty arms said "Hark the sound of the conch (water-born blown by the foremost of the Vrishni race. Reverberating through the terrestrial an the aerial regions! Surely Savyasachin havin been involved in great danger. The wilder of the mace and the discus battling with the Kurus! Surely numero auspicious omnens are today being seen by mic nerable Kunti and Drupadi and Subhadra and 1 their friends. Therefore, O Bhima, at the top your speed, proceed to the spot where hananjaya is.

BORI CE: 07-102-062

स भीमस्त्वरया युक्तो याहि यत्र धनंजयः
मुह्यन्तीव हि मे सर्वा धनंजयदिदृक्षया
दिशः सप्रदिशः पार्थ सात्वतस्य च कारणात्

MN DUTT: 05-127-024

मुह्यन्तीव हि मे सर्वा धनंजयदिदृक्षया
दिशश्च प्रदिशः पार्थ सात्वतस्य च कारणात्

M. N. Dutt: O son of Pritha, the cardinal and subsidiary uarter appear to me to be void in consequence f my unsatisfied desire to see Dhananjaya and lat hero of the Satvata race."

BORI CE: 07-102-063

गच्छ गच्छेति च पुनर्भीमसेनमभाषत
भृशं स प्रहितो भ्रात्रा भ्राता भ्रातुः प्रियंकरः
आहत्य दुन्दुभिं भीमः शङ्खं प्रध्माय चासकृत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-102-064

विनद्य सिंहनादं च ज्यां विकर्षन्पुनः पुनः
दर्शयन्घोरमात्मानममित्रान्सहसाभ्ययात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-127-025

गच्छ गच्छेति गुरुणा सोऽनुज्ञातो वृकोदरः
ततः पाण्डुसुतो राजन् भीमसेनः प्रतापवान्

M. N. Dutt: Then Vrikodara was repeatedly urged on by lis elder brother, with the words “Proceed 'roceed.” Therefore o king, that highly juissant son of Pandu namely Bhimasena.

Corresponding verse not found in BORI CE

MN DUTT: 05-127-026

बद्धगोधाङ्गुलित्राणः प्रगृहीतशरासनः
ज्येष्ठेन प्रहितो भ्रात्रा भ्राता भ्रातुः प्रियंकरः

M. N. Dutt: Covering his fingers with protectors made of leather, took up his bow. Urged on by his elder brother, that brother Bhimasena devoted as he was to the interests of his brothers.

Corresponding verse not found in BORI CE

MN DUTT: 05-127-027

आहत्य दुन्दुभिं भीमः शङ्ख प्रधमाप्य चासकृत्
विनद्य सिंहनादेन ज्यां विकर्षन् पुनः पुनः

M. N. Dutt: Caused drums to be struck up. Then he blew his conch with great force and uttering his war-cries, began to twang his bow.

Corresponding verse not found in BORI CE

MN DUTT: 05-127-028

तेन शब्देन वीराणां पातपित्वा मनांस्युत
दर्शयन् घोरमात्मानममित्रान् सहसाभ्ययात्

M. N. Dutt: With that sound, causing the hearts of his enemies to be depressed, he rushed upon the foe, assuming a dreadful aspect.

BORI CE: 07-102-065

तमूहुर्जवना दान्ता विकुर्वाणा हयोत्तमाः
विशोकेनाभिसंयत्ता मनोमारुतरंहसः

MN DUTT: 05-127-029

तहूमुर्जवा दान्ता विरुवन्तो हयोत्तमाः
विशोकेनाभिसम्पन्ना मनोमारुतरंहसः

M. N. Dutt: Fleet steeds, obedient to the reins and of the foremost breed, neighing furiously, bore him. Those steeds of the fleetness of wind or the mind, were driven by Visoka himself.

BORI CE: 07-102-066

आरुजन्विरुजन्पार्थो ज्यां विकर्षंश्च पाणिना
सोऽवकर्षन्विकर्षंश्च सेनाग्रं समलोडयत्

MN DUTT: 05-127-030

आरुजन् विरुजन् पार्थो ज्यां विकर्षश्च पाणिना
सम्प्रकर्षन् विमर्षश्च सेनाग्रं समलोडयत्

M. N. Dutt: Drawing and rubbing and stretching with his hands the string of his bow, that son of Pritha began to crush and kill the vanguard of the enemy.

BORI CE: 07-102-067

तं प्रयान्तं महाबाहुं पाञ्चालाः सहसोमकाः
पृष्ठतोऽनुययुः शूरा मघवन्तमिवामराः

MN DUTT: 05-127-031

तं प्रयान्तं महाबाहुं पञ्चालाः सहसोमकाः
पृष्ठतोऽनुययुः शूरा मघवन्तमिवामराः

M. N. Dutt: Then as that mighty-armed one proceeded onwards, the Panchalas together with the Somakas, all endued with heroism, followed him from behind, like the celestials following Maghavat.

BORI CE: 07-102-068

तं ससेना महाराज सोदर्याः पर्यवारयन्
दुःशलश्चित्रसेनश्च कुण्डभेदी विविंशतिः

BORI CE: 07-102-069

दुर्मुखो दुःसहश्चैव विकर्णश्च शलस्तथा
विन्दानुविन्दौ सुमुखो दीर्घबाहुः सुदर्शनः

BORI CE: 07-102-070

वृन्दारकः सुहस्तश्च सुषेणो दीर्घलोचनः
अभयो रौद्रकर्मा च सुवर्मा दुर्विमोचनः

MN DUTT: 05-127-032

तं समेत्य महाराज तावकाः पर्यवारयन्
दुःशलश्चित्रसेनश्च कुण्डभेदी विविंशतिः
दुर्मुखो दुःसहश्चैव विकर्णश्च शलस्तथा
विन्दानुविन्दौ सुमुखो दीर्घबाहुः सुदर्शनः
वृन्दारकः सुहस्तश्च सुषेणो दीर्घलोचनः
अभयो रौद्रकर्मा च सुवर्मा दुर्विमोचनः

M. N. Dutt: Then, O mighty monarch, the brothers, Dussala, Chitrasena, Kundavedhi, Vivinsati, Drumukha, Dussaha, Vikarna, Sala, Vindu and Anuvindu, Sumukha, Dirghavahu, Sudarsana, Mandurakas, Suhasta, Susena, Dirghavahu, Abhaya, Raudrakaman, Suvarman and Durvimochana, approaching Bhimasena, surrounded him from all sides.

BORI CE: 07-102-071

विविधै रथिनां श्रेष्ठाः सह सैन्यैः सहानुगैः
संयत्ताः समरे शूरा भीमसेनमुपाद्रवन्

MN DUTT: 05-127-033

शोभन्तो रथिनां श्रेष्ठाः सहसैन्यपदानुगाः
संयत्तः समरे वीरा भीमसेनमुपाद्रवन्

M. N. Dutt: Those foremost of car-warriors, those heroes and their following troops fighting heedfully and falling upon Bhimasena appeared highly beautiful.

BORI CE: 07-102-072

तान्समीक्ष्य तु कौन्तेयो भीमसेनः पराक्रमी
अभ्यवर्तत वेगेन सिंहः क्षुद्रमृगानिव

MN DUTT: 05-127-034

तैः समन्ताद् वृतः शूरैः समरेषु महारथः
तान् समीक्ष्य तु कौन्तेयो भीमसेनः पराक्रमी
अभ्यवर्तत वेगेन सिंहः क्षुद्रमृगानिव

M. N. Dutt: Then that mighty car-warrior endued with heroism was surrounded by those warriors. Beholding them, the son of Kunti the highly powerful Bhimasena.

BORI CE: 07-102-073

ते महास्त्राणि दिव्यानि तत्र वीरा अदर्शयन्
वारयन्तः शरैर्भीमं मेघाः सूर्यमिवोदितम्

MN DUTT: 05-127-035

ते महास्राणि दिव्यानि तत्र वीरा अदर्शयन्
छादयन्तः शरैर्भीमं मेघाः सूर्यमिवोदितम्

M. N. Dutt: Furiously fell upon them like a lion attacking other inferior animals. Then those heroes displaying mighty weapons of celestial make.

BORI CE: 07-102-074

स तानतीत्य वेगेन द्रोणानीकमुपाद्रवत्
अग्रतश्च गजानीकं शरवर्षैरवाकिरत्

MN DUTT: 05-127-036

स तानतीत्य वेगेन द्रोणानीकमुपाद्रवत्
अप्रतश्च गजानीकं शरवर्षैरवाकिरत्

M. N. Dutt: Covered Bhima with their arrows like the clouds covering the sun. Passing through all those divisions, Bhima then rushed against that of Drona.

BORI CE: 07-102-075

सोऽचिरेणैव कालेन तद्गजानीकमाशुगैः
दिशः सर्वाः समभ्यस्य व्यधमत्पवनात्मजः

MN DUTT: 05-127-037

सोऽचिरेणैव कालेन तद् गजानीकमाशुगैः
दिशः सर्वाः समभ्यस्य व्यधमत् पवनात्मजः

M. N. Dutt: Then he poured his arrowy shower on the elephant division that was stationed in the front.

BORI CE: 07-102-076

त्रासिताः शरभस्येव गर्जितेन वने मृगाः
प्राद्रवन्द्विरदाः सर्वे नदन्तो भैरवान्रवान्

MN DUTT: 05-127-038

त्रासिताः शरभस्येव गर्जितेन वने मृगाः
प्राद्रवन् द्विरदाः सर्वे नदन्तो भैरवान् रवान्

M. N. Dutt: The son of the wind-god, mangling in no time that division of elephants, with his shafts, caused it to give way in all directions. Like beasts terrified at the roar of a Sarabha in the forest.

BORI CE: 07-102-077

पुनश्चातीत्य वेगेन द्रोणानीकमुपाद्रवत्
तमवारयदाचार्यो वेलेवोद्वृत्तमर्णवम्

MN DUTT: 05-127-039

पुनश्चातीव वेगेन द्रोणानीकमुपाद्रवत्
तमवारयदाचार्यो वेलोद्वृत्तमिवार्णवम्

M. N. Dutt: Those elephants began to fly away uttering distressful cries. Transgressing that division, he quickly assailed that of Drona.

BORI CE: 07-102-078

ललाटेऽताडयच्चैनं नाराचेन स्मयन्निव
ऊर्ध्वरश्मिरिवादित्यो विबभौ तत्र पाण्डवः

MN DUTT: 05-127-040

ललाटेऽताड्यच्चैनं नाराचेन स्मयन्निव
ऊर्ध्वरश्मिरिवादित्यो विबभौ तेन पाण्डवः

M. N. Dutt: Him then the preceptor checked like the continent checking the surging waves of the ocean; and then the latter smilingly pierced the former on the forehead with a Naracha.

BORI CE: 07-102-079

स मन्यमानस्त्वाचार्यो ममायं फल्गुनो यथा
भीमः करिष्यते पूजामित्युवाच वृकोदरम्

MN DUTT: 05-127-041

स मन्यमानस्त्वाचार्यो ममायं फाल्गुनो यथा
भीमः करिष्यते पूजामित्युवाच वृकोदरम्

M. N. Dutt: Thereupon that son of Pandu appeared beautiful like the sun shooting his rays only in an upward direction. Then the Preceptor considering that, like Phalguna.

BORI CE: 07-102-080

भीमसेन न ते शक्यं प्रवेष्टुमरिवाहिनीम्
मामनिर्जित्य समरे शत्रुमध्ये महाबल

MN DUTT: 05-127-042

भीमसेन न ते शक्या प्रवेष्टुमरिवाहिनी
मामनिर्जित्य समरे शत्रुमद्य महाबल

M. N. Dutt: Bhima would also worship him, addressed the latter saying-'O Bhimasena, you shall never succeed in penetrating into the host of your enemies.

BORI CE: 07-102-081

यदि ते सोऽनुजः कृष्णः प्रविष्टोऽनुमते मम
अनीकं न तु शक्यं भोः प्रवेष्टुमिह वै त्वया

MN DUTT: 05-127-043

यदि ते सोऽनुजः कृष्णः प्रविष्टोऽनुमते मम
अनीकं न तु शक्यं मे प्रवेष्टुमिह वै त्वया

M. N. Dutt: Without, in the first instance defeating myself, O mighty one, who is now your foe. It was with my permission that your younger brother, with Krishna, has penetrated into this array.

BORI CE: 07-102-082

अथ भीमस्तु तच्छ्रुत्वा गुरोर्वाक्यमपेतभीः
क्रुद्धः प्रोवाच वै द्रोणं रक्तताम्रेक्षणः श्वसन्

MN DUTT: 05-127-044

अथ भीमस्तु तच्छुत्वा गुरोर्वाक्यमपेतभीः
क्रुद्धः प्रोवाच वै द्रोणं रक्तताप्रेक्षणस्त्वरन्

M. N. Dutt: But you shall never be able (of allowed) to enter into this division of mine." Thereupon the dauntless Bhima, hearing those words of the preceptor.

BORI CE: 07-102-083

तवार्जुनो नानुमते ब्रह्मबन्धो रणाजिरम्
प्रविष्टः स हि दुर्धर्षः शक्रस्यापि विशेद्बलम्

BORI CE: 07-102-084

येन वै परमां पूजां कुर्वता मानितो ह्यसि
नार्जुनोऽहं घृणी द्रोण भीमसेनोऽस्मि ते रिपुः

MN DUTT: 05-127-045

तवार्जुनो नानुमते ब्रह्मबन्धो रणाजिरम्
प्रविष्टः स हि दुर्धर्षः शक्रस्यापि विशेद् बलम्
तेन वै परमां पूजां कुर्वता मानितो ह्यसि
नार्जुनोऽहं घृणी द्रोण भीमसेनोऽस्मि

M. N. Dutt: And waxing worth, quickly replied to Drona with his eyes looking like burnished copper-"O vilest of Brahmanas, it cannot be that Arjuna has entered this array with your permission. He is invincible and is competent even to penetrate through the army of Shakra himself. It was only for honoring you that he offered you worship.

BORI CE: 07-102-085

पिता नस्त्वं गुरुर्बन्धुस्तथा पुत्रा हि ते वयम्
इति मन्यामहे सर्वे भवन्तं प्रणताः स्थिताः

MN DUTT: 05-127-046

पिता नस्त्वं गुरुर्बन्धुस्तथा पुत्रास्तु ते वयम्
इति मन्यामहे सर्वे भवन्तं प्रणता स्थिताः

M. N. Dutt: But, O Drona, I am no lament Arjuna. I am Bhimasena your enemy. We used to regard you as our father, preceptor and friend and we were like your sons.

BORI CE: 07-102-086

अद्य तद्विपरीतं ते वदतोऽस्मासु दृश्यते
यदि शत्रुं त्वमात्मानं मन्यसे तत्तथास्त्विह
एष ते सदृशं शत्रोः कर्म भीमः करोम्यहम्

MN DUTT: 05-127-047

अद्य तद्विपरीतं ते वदतोऽस्मासु दृश्यते
यदि त्वं शत्रुमात्मानं मन्यसे तत्तथास्त्विह

M. N. Dutt: Thinking thus we used to humble ourselves to you. But as you speak such words today, it seems that all that has been changed.

Corresponding verse not found in BORI CE

MN DUTT: 05-127-048

एष ते सदृशं शत्रोः कर्म भीमः करोम्यहम्
अथोद्भाम्य गदां भीमः कालदण्डमिवान्तकः

M. N. Dutt: If you take yourself to be our enemy, let it be as you think. Myself am Bhima and shall do towards you what should be done towards you what should be done towards a foe."

BORI CE: 07-102-087

अथोद्भ्राम्य गदां भीमः कालदण्डमिवान्तकः
द्रोणायावसृजद्राजन्स रथादवपुप्लुवे

BORI CE: 07-102-088

साश्वसूतध्वजं यानं द्रोणस्यापोथयत्तदा
प्रामृद्नाच्च बहून्योधान्वायुर्वृक्षानिवौजसा

BORI CE: 07-102-089

तं पुनः परिवव्रुस्ते तव पुत्रा रथोत्तमम्
अन्यं च रथमास्थाय द्रोणः प्रहरतां वरः

MN DUTT: 05-127-048

एष ते सदृशं शत्रोः कर्म भीमः करोम्यहम्
अथोद्भाम्य गदां भीमः कालदण्डमिवान्तकः

MN DUTT: 05-127-049

द्रोणाय व्यसृजद् राजन् स रथादवपुप्लुवे
साश्वसूतध्वजं यानं द्रोणस्यापोथयत् तदा

MN DUTT: 05-127-050

प्रामृगाच बहून् योधान् वायुर्वृक्षानिवौजसा
तं पुनः परिवव॒स्ते तव पुत्रा रथोत्तमम्

MN DUTT: 05-127-051

अन्यं तु रथमास्थाय द्रोणः प्रहरतां वरः
व्यूहद्वारं समासाद्य युद्धाय समुपस्थितः

M. N. Dutt: If you take yourself to be our enemy, let it be as you think. Myself am Bhima and shall do towards you what should be done towards you what should be done towards a foe." Then Bhima whirling his mace that resembled the mace of the Destroyer, let it go, O king, at Drona; but Drona had quickly jumped down from his car. The mace then crushed Drona's chariot with his horses, charioteer and standard; then Bhima grinded numerous warriors, like the tempest crushing mighty trees. But once more your sons surrounded that foremost of car warriors. Meanwhile that foremost of smiters, Drona mounting on another car.

BORI CE: 07-102-090

ततः क्रुद्धो महाराज भीमसेनः पराक्रमी
अग्रतः स्यन्दनानीकं शरवर्षैरवाकिरत्

MN DUTT: 05-127-052

ततः क्रुद्धो महाराज भीमसेनः पराक्रमी
अग्रतः स्यन्दनानीकं शरवर्षैरवाकिरत्

M. N. Dutt: Stationed himself at the gate of the array ready to fight with Bhima. O mighty monarch, thereupon the puissant Bhimasena waxing worth.

BORI CE: 07-102-091

ते वध्यमानाः समरे तव पुत्रा महारथाः
भीमं भीमबलं युद्धेऽयोधयंस्तु जयैषिणः

MN DUTT: 05-127-053

ते वध्यमानाः समरे तव पुत्रा महारथाः
भीमं भीमबला युद्धे योध्यन्ति ज्यैषिणः

M. N. Dutt: Covered the car division that was then placed before him, with a downpour of arrows. Then those mighty car-warriors, your sons, thus wounded in battle.

BORI CE: 07-102-092

ततो दुःशासनः क्रुद्धो रथशक्तिं समाक्षिपत्
सर्वपारशवीं तीक्ष्णां जिघांसुः पाण्डुनन्दनम्

BORI CE: 07-102-093

आपतन्तीं महाशक्तिं तव पुत्रप्रचोदिताम्
द्विधा चिच्छेद तां भीमस्तदद्भुतमिवाभवत्

MN DUTT: 05-127-054

ततो दुःशासन क्रुद्धो रथशक्तिं समाक्षिपत्
सर्वपारसवीं तीक्ष्णां जिघांसुः पाण्डुनन्दनम्
आपतन्तीं महाशक्तिं तव पुत्रप्रणोदिताम्
द्विधा चिच्छेद तां भीमस्तदद्भुतमिवाभवत्

M. N. Dutt: Endued as they were with great strength, fought on with Bhima, inspired with the hope of victory. Then Dushasana excited with wrath, hurled a lance at Bhima. Desirous of slaying the son of Pandu, he then threw that lance at the former-lance that was made entirely of steed and that was exceedingly sharp. Then the mighty lance hurled by your son when it was coursing towards Bhima.

BORI CE: 07-102-094

अथान्यैर्निशितैर्बाणैः संक्रुद्धः कुण्डभेदिनम्
सुषेणं दीर्घनेत्रं च त्रिभिस्त्रीनवधीद्बली

BORI CE: 07-102-095

ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम्
पुत्राणां तव वीराणां युध्यतामवधीत्पुनः

BORI CE: 07-102-096

अभयं रौद्रकर्माणं दुर्विमोचनमेव च
त्रिभिस्त्रीनवधीद्भीमः पुनरेव सुतांस्तव

BORI CE: 07-102-097

वध्यमाना महाराज पुत्रास्तव बलीयसा
भीमं प्रहरतां श्रेष्ठं समन्तात्पर्यवारयन्

MN DUTT: 05-127-055

अथान्यैर्विशिखैस्तीक्ष्णैः संक्रुद्धः कुण्डभेदिनम्
सुषेणं दीर्घनेत्रं च त्रिभित्रीनवधीद् बली
ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम्
पुत्राणां तव वीराणां युध्यतामवधीत् पुनः
अभयं रौद्रकर्माणं दुर्विमोचनमेव च
त्रिभित्रीनवधीद् भीमः पुनरेव सुतांस्तव
वध्यमाना महाराज पुत्रास्तव बलीयसा
भीमं प्रहरतां श्रेष्ठं समन्तात् पर्यवारयन्

M. N. Dutt: Was cut in twain by the latter and that appeared indeed very wonderful. Then the son of Pandu endued with great prowess, with three sharp arrows, slew the three warriors, Kundavedhin, Susena and Dirghanetra. Then again he slew the heroic Manduraka the bravest of your sons and the enhancer of the glory of the Kurus, then Bhima with another three arrows slew three other of your sons viz., Abhaya, Rudrakarman and Durvimochana.

Corresponding verse not found in BORI CE

MN DUTT: 05-127-056

ते शरैर्भीमकर्माणं ववर्षः पाण्डवं युधि
मेघा इवातपापाये धाराभिर्धरणीधरम्

M. N. Dutt: Thus slaughtered by the puissant Bhima, your sons, O mighty monarch. Once more surrounded Bhima that foremost of smiters,

BORI CE: 07-102-098

विन्दानुविन्दौ सहितौ सुवर्माणं च ते सुतम्
प्रहसन्निव कौन्तेयः शरैर्निन्ये यमक्षयम्

BORI CE: 07-102-099

ततः सुदर्शनं वीरं पुत्रं ते भरतर्षभ
विव्याध समरे तूर्णं स पपात ममार च

BORI CE: 07-102-100

सोऽचिरेणैव कालेन तद्रथानीकमाशुगैः
दिशः सर्वाः समभ्यस्य व्यधमत्पाण्डुनन्दनः

BORI CE: 07-102-101

ततो वै रथघोषेण गर्जितेन मृगा इव
वध्यमानाश्च समरे पुत्रास्तव विशां पते
प्राद्रवन्सरथाः सर्वे भीमसेनभयार्दिताः

BORI CE: 07-102-102

अनुयाय तु कौन्तेयः पुत्राणां ते महद्बलम्
विव्याध समरे राजन्कौरवेयान्समन्ततः

BORI CE: 07-102-103

वध्यमाना महाराज भीमसेनेन तावकाः
त्यक्त्वा भीमं रणे यान्ति चोदयन्तो हयोत्तमान्

BORI CE: 07-102-104

तांस्तु निर्जित्य समरे भीमसेनो महाबलः
सिंहनादरवं चक्रे बाहुशब्दं च पाण्डवः

MN DUTT: 05-127-057

स तद् बाणमयं वर्षमश्मवर्षमिवाचलः
प्रतीच्छन् पाण्डुदायादो न प्राव्यथत शत्रुहा
विन्दानुविन्दौ सहितौ सुवर्माणं च ते सुतम्
प्रहसन्नेव कौन्तेयः शरैर्निन्ये यमक्षयम्
ततःसुदर्शनं वीरं पुत्रं ते भरतर्षभ
विव्याध समरे तूर्ण स पपात ममार च
सोऽचिरेणैव कालेन तद्रथानीकमाशुगैः
दिशः सर्वाः समालोक्य व्यधमत् पाण्डुनन्दनः
ततो वै स्थघोषेण गर्जितेन मृगा इव
भज्यमानाश्च समरे तव पुत्रा विशाम्पते

MN DUTT: 05-127-058

प्राद्रवन् सहसा सर्वे भीमसेनभयार्दिताः
अनुयायाच कौन्तेयः पुत्राणां ते महद् बलम्

MN DUTT: 05-127-059

विव्याध समरे राजन् कौरवेयान् समन्ततः
वध्यमाना महाराज भीमसेनेन तावकाः

MN DUTT: 05-127-060

त्यक्त्वा भीमं रणाजग्मुश्चोदयन्तो हयोत्तमान्
तांस्तु निर्जित्य समरे भीमसेनो महाबलः

MN DUTT: 05-127-061

सिंहनादरवं चक्रे बाहुशब्दं च पाण्डवः
तलशब्दं च सुमहत् कृत्वा भीमो महाबलः

M. N. Dutt: Then they poured their arrows of Pandu's son of fearful deeds like clouds drenching the mountain breast with their contents at the end of summer. Like a mountain receiving a shower of stones, the son of Pandu then received that arrowy shower and that slayer of foes was none the less worse for it. Then the son of Kunti, as if smiling, dispatched with his arrows, Vinda and Anuvinda together with Suvarman to the abode of death. Then, O foremost of the Bharatas, he pierced in battle, your heroic son Sudarsana, who fell down and died on the spot. Then in no time, the son of Pandu, casting his eyes on all directions, began to agitate that car-host with his (fierce) arrows. Then like a herd of deer, terrified at the loud clatter of ear-wheels. Your sons, O ruler of men, began to desert their ranks; and afflicted with the fear of Bhima, they fled with all the speed at their command. The son of Kunti pursued that mighty army of your sons from behind and, O king, he began to pierce the Kaurava hosts right and left. O mighty monarch, your soldiers then thus slaughtered by Bhima, shunning him began to fly away, urging their excellent steeds to the top of their speed. Vanquishing them in battle, the highly puissant Bhimasena that son of Pandu, sent up a loud war-cry and began to strike his palms against his arms.

BORI CE: 07-102-105

तलशब्दं च सुमहत्कृत्वा भीमो महाबलः
व्यतीत्य रथिनश्चापि द्रोणानीकमुपाद्रवत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-127-062

भीषयित्वा स्थानीकं हत्वा योधान् वरान् वरान्
व्यतीत्य रथिनश्चापि द्रोणानीकमुपाद्रवत्

M. N. Dutt: The mighty Bhima then having caused that great slapping sound and there by striking terror into the host of the enemy and slaying many best warriors and passing through that division, hied towards of division of Drona.

Home | About | Back to Book 07 Contents | ← Chapter 101 | Chapter 103 →