Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 104

BORI CE: 07-104-001

धृतराष्ट्र उवाच
तथा तु नर्दमानं तं भीमसेनं महाबलम्
मेघस्तनितनिर्घोषं के वीराः पर्यवारयन्

MN DUTT: 05-129-001

धृतराष्ट्र उवाच निनदन्तं तथा तं तु भीमसेनं महाबलम्
मेघस्तनितनिर्घोष के वीराः पर्यवारयन्

M. N. Dutt: Dhritarashtra said What heroes of my army resisted the mighty Bhimasena when he was thus roaring like clouds surcharged with thunder?

BORI CE: 07-104-002

न हि पश्याम्यहं तं वै त्रिषु लोकेषु संजय
क्रुद्धस्य भीमसेनस्य यस्तिष्ठेदग्रतो रणे

MN DUTT: 05-129-002

न हि पश्याम्यहं तं वै त्रिषु लोकेषु कंचन
क्रुद्धस्य भीमसेनस्य यस्तिष्ठेदग्रतो रणे

M. N. Dutt: O Sanjaya, I do not find that warrior in the three worlds, who can, stand before Bhimasena when he is excited with rage.

BORI CE: 07-104-003

गदामुद्यच्छमानस्य कालस्येव महामृधे
न हि पश्याम्यहं तात यस्तिष्ठेत रणाजिरे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-129-003

गदां युयुत्समानस्य कालस्येवेह संजय
न हि पश्याम्यहं युद्धे यस्तिष्ठेदग्रतः पुमान्

M. N. Dutt: I do not, O son, find that warrior who can stand before Bhima when in battle with his mace uplifted, he stands like Death incarnate.

BORI CE: 07-104-004

रथं रथेन यो हन्यात्कुञ्जरं कुञ्जरेण च
कस्तस्य समरे स्थाता साक्षादपि शतक्रतुः

MN DUTT: 05-129-004

रथं रथेन यो हन्यात् कुञ्जरं कुञ्जरेण च
कस्तस्थ समरे स्थाता साक्षादपि पुरंदरः

M. N. Dutt: He that slays elephants with elephants, destroys cars with cars, who will stand before that Bhima not excepting Indra of hundredsacrifices?

BORI CE: 07-104-005

क्रुद्धस्य भीमसेनस्य मम पुत्राञ्जिघांसतः
दुर्योधनहिते युक्ताः समतिष्ठन्त केऽग्रतः

MN DUTT: 05-129-005

क्रुद्धस्य भीमसेनस्य मम पुत्रान् जिघांसतः
दुर्योधनहिते युक्ताः समतिष्ठन्त केऽग्रतः

M. N. Dutt: Who amongst those devoted to the interests of Duryodhana, would withstand Bhimasena in battle, excited as he was with wrath and engaged in slaughtering my sons?

BORI CE: 07-104-006

भीमसेनदवाग्नेस्तु मम पुत्रतृणोलपम्
प्रधक्ष्यतो रणमुखे के वीराः प्रमुखे स्थिताः

MN DUTT: 05-129-006

भीमसेनदवाग्नेस्तु मम पुत्रांस्तृणोपमान्
प्रधक्षतो रणमुखे केऽतिष्ठन्नग्रतो नराः

M. N. Dutt: Or What persons, stood before the Bhimaconflagration when it was engaged in consuming the heaps of straw and grass constituted by my sons?

BORI CE: 07-104-007

काल्यमानान्हि मे पुत्रान्भीमेनावेक्ष्य संयुगे
कालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन्

MN DUTT: 05-129-007

काल्यमानांस्तु पुत्रान् मे दृष्ट्वा भीमेन संयुगे
कालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन्

M. N. Dutt: Who were they that surrounded Bhima in battle, beholding him crush my sons one after another, like Death's self-destroying all creatures?

Corresponding verse not found in BORI CE

MN DUTT: 05-129-008

न मेऽर्जुनाद् भयं तादृक् कृष्णान्नापि च सात्वतात्
हुतभुग्जन्मनो नैव यादृग्मीमाद् भयं मम

M. N. Dutt: I do not fear Arjuna or Krishna or Satyaki him born of the sacrificial fire (Dhrishtadyumna) so much as I do Bhimasena.

BORI CE: 07-104-008

भीमवह्नेः प्रदीप्तस्य मम पुत्रान्दिधक्षतः
के शूराः पर्यवर्तन्त तन्ममाचक्ष्व संजय

MN DUTT: 05-129-009

भीमवह्नेः प्रदीप्तस्य मम पुत्रान् दिधक्षतः
के शूराः पर्यवर्तन्त तन्ममाचक्ष्व संजय

M. N. Dutt: O Sanjaya relate to me, what heroes advanced against the blazing Bhima-fire which so greatly consumed by sons?

BORI CE: 07-104-009

संजय उवाच
तथा तु नर्दमानं तं भीमसेनं महारथम्
तुमुलेनैव शब्देन कर्णोऽप्यभ्यपतद्बली

MN DUTT: 05-129-010

संजय उवाच तथा तु नर्दमानं तं भीमसेनं महाबलम्
तुमुलेनैव शब्देन कर्णोऽप्यभ्यद्रवद्बली

M. N. Dutt: Sanjaya said When the mighty car-warrior Bhimasena was thus roaring, the mighty Karna rushed at him, himself uttering a loud shout (in response).

BORI CE: 07-104-010

व्याक्षिपन्बलवच्चापमतिमात्रममर्षणः
कर्णस्तु युद्धमाकाङ्क्षन्दर्शयिष्यन्बलं बली

MN DUTT: 05-129-011

व्याक्षिपन् सुमहचातमतिमात्रममर्षणः
कर्णः सुयुद्धमाकाङ्क्षन् दर्शयिष्यन् बलं मृधे

M. N. Dutt: Unable to bear the roar of Bhima, he began to twang his bow capable of withstanding a great strain. Then the mighty Karna, out of a । desire for battle displaying his strength.

Corresponding verse not found in BORI CE

MN DUTT: 05-129-012

रुरोध मार्ग भीमस्य वातस्येव महीरुहः
भीमोऽपि दृष्ट्वा सावेगं पुरो वैकर्तनं स्थितम्

M. N. Dutt: Checked the career of Bhima; then beholding the son of Vikartana stand before him with hostile intentions, Vrikodara.

Corresponding verse not found in BORI CE

MN DUTT: 05-129-013

चुकोप बलवद्वीरश्चिक्षेपास्य शिलाशितान्
तान् प्रत्यगृह्णात् कर्णोऽपि प्रतीपं प्रापयच्छरान्

M. N. Dutt: Became inflamed with wrath; and that mighty hero discharged at him numerous shafts whetted on stone. Karna received all those shafts and sped many in return.

BORI CE: 07-104-011

प्रावेपन्निव गात्राणि कर्णभीमसमागमे
रथिनां सादिनां चैव तयोः श्रुत्वा तलस्वनम्

BORI CE: 07-104-012

भीमसेनस्य निनदं घोरं श्रुत्वा रणाजिरे
खं च भूमिं च संबद्धां मेनिरे क्षत्रियर्षभाः

BORI CE: 07-104-013

पुनर्घोरेण नादेन पाण्डवस्य महात्मनः
समरे सर्वयोधानां धनूंष्यभ्यपतन्क्षितौ

BORI CE: 07-104-014

वित्रस्तानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः
वाहनानि महाराज बभूवुर्विमनांसि च

MN DUTT: 05-129-014

ततस्तु सवर्याधानां यततां प्रेक्षतां तदा
प्रावेपन्निव गात्राणि कर्णभीमसमागमे
रथिनां सादिनां चैन तयोः :श्रुत्वा तलखनम्
भीमसेनस्य निनदं श्रुत्वा घोरं रणाजिरे

MN DUTT: 05-129-015

खं च भूमिं च संरुद्धां मेनिरे क्षत्रियर्षभाः
पुनरिण नादेन पाण्डवस्य महात्मनः

MN DUTT: 05-129-016

समरे सर्वयोधानां धनूंष्यभ्यपतन् क्षितौ
शस्त्राणि न्यपतन् दोर्थ्यः केषांचिचासवोऽद्रवन्
वित्रस्तानि च सर्वाणि शकृन्मूत्रं प्रसुस्रवुः
वाहनानि च सर्वाणि बभूवुर्विमनांसि च
प्रादुरासन् निमित्तानि घोराणि सुबहून्युत

M. N. Dutt: In that battle between Bhima and Karna, hearing the sound of their Palm-strokes, the limbs of on-looking and fighting warriors and horsemen and elephants, began to tremble. Hearing the deafening roars uttered by Bhimasena on the field of battle. The foremost of the Kshatriyas regarded the welkin and the earth to be filled completely by its echo. Then again at the dreadful cries uttered by the illustrious son of Pandu. The bows of all the warriors fell down on the earth. Then, O mighty monarch, seized with, panic and dejected, the steeds and elephants, repeatedly discharged urine and excreta. Numerous dreadful omens of evil then appeared to view.

BORI CE: 07-104-015

प्रादुरासन्निमित्तानि घोराणि च बहूनि च
तस्मिंस्तु तुमुले राजन्भीमकर्णसमागमे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-129-017

गृध्रकङ्कबलैश्चासीदन्तरिक्षं समावृतम्
तस्मिन् सुतुमले राजन् कर्णभीमसमागमे

M. N. Dutt: During that fierce fight between Karna and Bhimasena, the sky became covered with flights of vultures and Kankas.

BORI CE: 07-104-016

ततः कर्णस्तु विंशत्या शराणां भीममार्दयत्
विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः

MN DUTT: 05-129-018

ततः कर्णस्तु विंशत्या शराणां भीममार्दयत्
विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः

M. N. Dutt: Karna then pierced Bhima with twenty arrows and next swifty pierced the latter's charioteer with five arrows.

BORI CE: 07-104-017

प्रहस्य भीमसेनस्तु कर्णं प्रत्यर्पयद्रणे
सायकानां चतुःषष्ट्या क्षिप्रकारी महाबलः

MN DUTT: 05-129-019

प्रहस्य भीमसेनोऽपि कर्ण प्रत्याद्रवद् रणे
सायकानां चतुःष्ट्या क्षिप्रकारी महायशाः

M. N. Dutt: Then the highly puissant Bhimasena endued with great activity smilingly sped at Karna in that battle a set of sixty-four arrows.

BORI CE: 07-104-018

तस्य कर्णो महेष्वासः सायकांश्चतुरोऽक्षिपत्
असंप्राप्तांस्तु तान्भीमः सायकैर्नतपर्वभिः
चिच्छेद बहुधा राजन्दर्शयन्पाणिलाघवम्

MN DUTT: 05-129-020

तस्य कर्णो महेष्वासः सायंकाश्चतुरोऽक्षिपत्
असम्प्राप्तांश्च तान् भीमः सायकैर्नप्तपर्वभिः

M. N. Dutt: Then at him, O mighty monarch, Karna shot four arrows. But before these arrows could reach him, with nine arrows of depressed knots, Bhima.

Corresponding verse not found in BORI CE

MN DUTT: 05-129-021

चिच्छेद बहुधा राजन् दर्शयन् पाणिलाघवम्
तं कर्णश्छादयामास शरवातैरनेकशः

M. N. Dutt: Cut them in numerous parts, displaying at the same time his great lightness of hands. Karna then shrouded him in a net-work of numerous arrows.

BORI CE: 07-104-019

तं कर्णश्छादयामास शरव्रातैरनेकशः
संछाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः

BORI CE: 07-104-020

चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः
विव्याध चैनं बहुभिः सायकैर्नतपर्वभिः

BORI CE: 07-104-021

अथान्यद्धनुरादाय सज्यं कृत्वा च सूतजः
विव्याध समरे भीमं भीमकर्मा महारथः

BORI CE: 07-104-022

तस्य भीमो भृशं क्रुद्धस्त्रीञ्शरान्नतपर्वणः
निचखानोरसि तदा सूतपुत्रस्य वेगितः

BORI CE: 07-104-023

तैः कर्णोऽभ्राजत शरैरुरोमध्यगतैस्तदा
महीधर इवोदग्रस्त्रिशृङ्गो भरतर्षभ

BORI CE: 07-104-024

सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः
धातुप्रस्यन्दिनः शैलाद्यथा गैरिकराजयः

BORI CE: 07-104-025

किंचिद्विचलितः कर्णः सुप्रहाराभिपीडितः
ससायकं धनुः कृत्वा भीमं विव्याध मारिष
चिक्षेप च पुनर्बाणाञ्शतशोऽथ सहस्रशः

MN DUTT: 05-129-021

चिच्छेद बहुधा राजन् दर्शयन् पाणिलाघवम्
तं कर्णश्छादयामास शरवातैरनेकशः

MN DUTT: 05-129-022

संछाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः
चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः

MN DUTT: 05-129-023

विव्याध चैनं बहुभिः सायकैर्नतपर्वभिः
अथान्यद् धनुरादाय सज्यं कृत्वा च सूतजः

MN DUTT: 05-129-024

विव्याध समरे भीमं भीमकर्मा महारथः
तस्य भीमो भृशं क्रुद्धस्त्रीशरान् नतपर्वणः

MN DUTT: 05-129-025

निचखानोरसि क्रुद्धः सूतपुत्रस्य वेगतः
तैः कर्णोऽराजत शरैरुरोर्मध्यगतैस्तदा

MN DUTT: 05-129-026

महीधर इवोदग्रस्त्रिशृङ्गो भरतर्षभ
सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः

MN DUTT: 05-129-027

धातुप्रस्यन्दिनः शैलाद् यथा गैरिकधातवः
किंचिद् विचलितः कर्णः सुप्रहाराभिपीडितः

MN DUTT: 05-129-028

आकर्णपूर्णमाकृष्य भीमं विव्याध सायकैः
चिक्षेप च पुनर्बाणाशतशोऽथ सहस्रशः

M. N. Dutt: Cut them in numerous parts, displaying at the same time his great lightness of hands. Karna then shrouded him in a net-work of numerous arrows. Thus although shrouded by Karna on all sides, that mighty car-warrior that son of Pandu, cut-off the bow of Karna near his grasp. He then pierced him with many arrows of close knots. Then taking up another bow and stringing it, the son of the charioteer. That mighty car-warrior of dreadful deeds, pierced Bhima in battle (with many arrows). Thereat highly enraged, with three arrows of depressed knots, Bhima.. Struck with force on the breast of the son of the charioteer. With those arrows struck on the centre of his breast, Karna appeared beautiful like. A mighty mountain with its three peaks towering high. Pierced as he was with those excellent arrows, streams of blood began to flow down his person. Like streams of liquefied red chalk flowing down the sides of a mountain. Afflicted with that might wound inflicted by Bhima, Karna was a little flurried. Then fixing an arrow on his bow, O sire, he pierced Bhima therewith; and then shot arrows by hundreds and thousands.

BORI CE: 07-104-026

स छाद्यमानः सहसा कर्णेन दृढधन्विना
धनुर्ज्यामच्छिनत्तूर्णमुत्स्मयन्पाण्डुनन्दनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-129-029

स शरैरर्दितस्तेन कर्णेन दृढधन्विना
धनुर्ध्यामच्छिनत् तूर्ण भीमस्तस्य क्षुरेण ह

M. N. Dutt: Thus through then quickly covered with arrows by that resolute bowman namely Karna, yet that son of Pandu smilingly cut-off the bow-string of the former.

BORI CE: 07-104-027

सारथिं चास्य भल्लेन प्राहिणोद्यमसादनम्
वाहांश्च चतुरः संख्ये व्यसूंश्चक्रे महारथः

MN DUTT: 05-129-030

सारथिं चास्य भल्लेन रथनीडादपातयत्
वाहांश्च चतुरस्तस्य व्यंसूश्चक्रे महारथः

M. N. Dutt: Then with a broad-headed shaft, Bhima dispatched Karna's charioteer to the abode of Death; then that mighty car-warrior deprived the latter's steeds of their lives.

BORI CE: 07-104-028

हताश्वात्तु रथात्कर्णः समाप्लुत्य विशां पते
स्यन्दनं वृषसेनस्य समारोहन्महारथः

MN DUTT: 05-129-031

हताश्वात् तु रथात् कर्णः समाप्लुत्य विशाम्पते
स्यन्दनं वृषसेनस्य तूर्णमापुप्लुवे भयात्

M. N. Dutt: Jumping down from the car of which the steeds were slain, O ruler of men, the mighty car-warrior Karna ascended the chariot of Vrisasena.

BORI CE: 07-104-029

निर्जित्य तु रणे कर्णं भीमसेनः प्रतापवान्
ननाद सुमहानादं पर्जन्यनिनदोपमम्

MN DUTT: 05-129-032

निर्जित्य त रणे कर्ण भीमसेनः प्रतापवान्
ननाद बलवान् नादं पर्जन्यनिनदोपमम्

M. N. Dutt: Then the valiant Bhima, having defeated Karna uttered a loud war-cry, that resembled the roar of the rain-cloud Parjannya.

BORI CE: 07-104-030

तस्य तं निनदं श्रुत्वा प्रहृष्टोऽभूद्युधिष्ठिरः
कर्णं च निर्जितं मत्वा भीमसेनेन भारत

MN DUTT: 05-129-033

तस्य तं निन्दं श्रुत्वा प्रहृष्टोऽभूद् युधिष्ठिरः
कर्ण पराजितं मत्वा भीमसेनेन संयुगे

M. N. Dutt: Hearing that roar of his, Yudhishthira became filled with delight, as he thought that Karna had been defeated, O Bharata by Bhimasena.

BORI CE: 07-104-031

समन्ताच्छङ्खनिनदं पाण्डुसेनाकरोत्तदा
शत्रुसेनाध्वनिं श्रुत्वा तावका ह्यपि नानदन्
गाण्डीवं प्राक्षिपत्पार्थः कृष्णोऽप्यब्जमवादयत्

MN DUTT: 05-129-034

समन्ताच्छङ्कुनिनदं पाण्डुसेनाकरोत् तदा
शत्रुसेनाध्वनि श्रुत्वा तावका ह्यनदन् भृशम्

M. N. Dutt: Then the Pandava troops simultaneously blew their conchs. Hearing that sound of challenge emitted by the enemy, your own troops shouted aloud.

BORI CE: 07-104-032

तमन्तर्धाय निनदं ध्वनिर्भीमस्य नर्दतः
अश्रूयत महाराज सर्वसैन्येषु भारत

MN DUTT: 05-129-035

स शङ्खबाणनिनदैर्हर्षाद् राजा स्ववाहिनीम्
चक्रे युधिष्ठिरः संख्ये हर्षनादैश्च संकुलाम्
गाण्डीवं व्याक्षिपत् पार्थः कृष्णोऽप्यन्जमवादयत्
तमन्तर्धाय निनदं भीमस्य नदतो ध्वनिः
अश्रूयत तदा राजन् सर्वसैन्येषु दारुणः

M. N. Dutt: Pritha's son, (Arjuna) then twanged his bow and Krishna blew his water-born conch. But drowning all those sounds, the shout of Bhima rose and

BORI CE: 07-104-033

ततो व्यायच्छतामस्त्रैः पृथक्पृथगरिंदमौ
मृदुपूर्वं च राधेयो दृढपूर्वं च पाण्डवः

MN DUTT: 05-129-036

ततो व्यायच्छतामस्त्रैः पृथक् पृथगजिह्मगैः
मृदुपूर्व तु राधेयो दृढपूर्व तु पाण्डवः

M. N. Dutt: Was heard by all your troops, O sire. Then those two combatants, viz., Karma and Bhima each struck the other with straight-flying arrows. The son of Radha shot his shaft mildly, but the son of Pandu shot those of his with great vehemence.

Home | About | Back to Book 07 Contents | ← Chapter 103 | Chapter 105 →