Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 105

BORI CE: 07-105-001

संजय उवाच
तस्मिन्विलुलिते सैन्ये सैन्धवायार्जुने गते
सात्वते भीमसेने च पुत्रस्ते द्रोणमभ्ययात्
त्वरन्नेकरथेनैव बहुकृत्यं विचिन्तयन्

MN DUTT: 05-130-001

संजय उवाच तस्मिन् विलुलिते सैनये सैन्धवायार्जुने गते
सात्वते भीमसेने च पुत्रस्ते द्रोणमभ्ययात्
त्वरनेकरथेनैव बहुकृत्यं विचिन्तयन्

M. N. Dutt: Sanjaya said When his army had been shattered and when Arjuna, Bhimasena and the Satvata hero Satyaki had all gone after the ruler of the Sindhus, your son Duryodhana proceeded towards Drona.

BORI CE: 07-105-002

स रथस्तव पुत्रस्य त्वरया परया युतः
तूर्णमभ्यपतद्द्रोणं मनोमारुतवेगवान्

MN DUTT: 05-130-002

स रथस्तव पुत्रस्य त्वरया परया युतः
तूर्णमभ्यद्रवद् द्रोणं मनोमारुतवेगवान्

M. N. Dutt: On a single car and in all haste and reflecting on the various measures to be adopted. That chariot of your son driven with great celerity.

BORI CE: 07-105-003

उवाच चैनं पुत्रस्ते संरम्भाद्रक्तलोचनः
अर्जुनो भीमसेनश्च सात्यकिश्चापराजितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-130-003

उवाच चैनं पुत्रस्ते संरम्भाद् रक्तलोचनः
ससम्भ्रममिदं वाक्यमब्रवीत् कुरुनन्दनः

M. N. Dutt: And endued with the fleetness of the wind or thought, dashed towards Drona. Then your son with eyes red in rage addressing Drona said

Corresponding verse not found in BORI CE

MN DUTT: 05-130-004

अर्जुनो भीमसेनश्च सात्यक्श्चिपराजितः
विजित्य सर्वसैन्यानि सुमहान्ति महारथाः

M. N. Dutt: Arjuna and Bhimasena and the invincible Satyaki and many other mighty car-warriors, having defeated all our troops.

BORI CE: 07-105-004

विजित्य सर्वसैन्यानि सुमहान्ति महारथाः
संप्राप्ताः सिन्धुराजस्य समीपमरिकर्शनाः
व्यायच्छन्ति च तत्रापि सर्व एवापराजिताः

BORI CE: 07-105-005

यदि तावद्रणे पार्थो व्यतिक्रान्तो महारथः
कथं सात्यकिभीमाभ्यां व्यतिक्रान्तोऽसि मानद

MN DUTT: 05-130-004

अर्जुनो भीमसेनश्च सात्यक्श्चिपराजितः
विजित्य सर्वसैन्यानि सुमहान्ति महारथाः

MN DUTT: 05-130-005

सम्प्राप्ताः सिन्धुराजस्य समीपमनिवारताः
व्यायच्छन्ति च तत्रापि सर्व एवापराजिताः
यदि तावद् रणे पार्थो व्यतिक्रान्तो महारथः
कथं सात्यकिभीमाभ्यां व्यतिक्रान्तोऽसि मानद

M. N. Dutt: Arjuna and Bhimasena and the invincible Satyaki and many other mighty car-warriors, having defeated all our troops. Have succeeded in reaching near the ruler of the Sindhus, O slayer of foes. There they are fighting-all these indomitable and mighty car warriors vanquishing all our troops. But O giver of honour, how is it, that you have today been transgressed by Bhima and Satyaki?

BORI CE: 07-105-006

आश्चर्यभूतं लोकेऽस्मिन्समुद्रस्येव शोषणम्
निर्जयं तव विप्राग्र्य सात्वतेनार्जुनेन च

MN DUTT: 05-130-006

आश्चर्यभूतं लोकेऽस्मिन् समुद्रस्येव शोषणम्
निर्जयस्तव विप्रण्य सात्वतेनार्जुनेन च

M. N. Dutt: O foremost of the Brahmanas, your defeat by that scion of the Satvata race and by Arjuna is wonderful like the drying up of the ocean itself!

BORI CE: 07-105-007

तथैव भीमसेनेन लोकः संवदते भृशम्
कथं द्रोणो जितः संख्ये धनुर्वेदस्य पारगः

MN DUTT: 05-130-007

तथैव भीमसेनेन लोकः संवदते भृशम्
कथं द्रोणो जित: संख्ये धनुर्वेदस्य पारगः
इत्येवं ब्रुवते योधा अश्रद्धेयमिदं तव

M. N. Dutt: People are saying 'How is it that Drona that master of archery has been defeated by Bhimasena indeed all warriors are thus speaking and it should be disgraceful to you. I see that the destruction of my unfortunate self is inevitable.

BORI CE: 07-105-008

नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे
यत्र त्वां पुरुषव्याघ्रमतिक्रान्तास्त्रयो रथाः

BORI CE: 07-105-009

एवं गते तु कृत्येऽस्मिन्ब्रूहि यत्ते विवक्षितम्
यद्गतं गतमेवेह शेषं चिन्तय मानद

BORI CE: 07-105-010

यत्कृत्यं सिन्धुराजस्य प्राप्तकालमनन्तरम्
तद्ब्रवीतु भवान्क्षिप्रं साधु तत्संविधीयताम्

MN DUTT: 05-130-008

नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे
यत्र त्वां पुरुषव्याघ्रं व्यतिक्रान्तास्रयो रथाः
एवं गते तुकृत्येऽस्मिन् ब्रूहि यत् ते विवक्षितम्
यद् गतं गतमेवेदं शेषं चिन्तय मानद
यत् कृत्यं सिन्धुराजस्य प्राप्तकालमनन्तरम्
तत् संविधीयतां क्षिप्रं साधु संचिन्त्य नो द्विज

M. N. Dutt: But when, O foremost of men, all the three mighty car-warriors have transgressed you, tell us what you have to say on the business at hand. Let by gones be by-gones. O giver of honour, now think what is to be done at present. Speak quickly what should next be done for the ruler of the Sindhus on the present crisis and let that also be quickly carried out into action.

Corresponding verse not found in BORI CE

MN DUTT: 05-130-009

द्रोण उवाच चिन्त्यं बहुविधं तात यत् कृत्यं तच्छृणुष्व मे
त्रयो हि समतिक्रान्ताः पाण्डवानां महारथाः

M. N. Dutt: Drona said O mighty monarch, there are many things to be thought of, but hear what should be done now. Three mighty car-warriors of the Pandava host have penetrated into our army.

BORI CE: 07-105-011

द्रोण उवाच
चिन्त्यं बहु महाराज कृत्यं यत्तत्र मे शृणु
त्रयो हि समतिक्रान्ताः पाण्डवानां महारथाः
यावदेव भयं पश्चात्तावदेषां पुरःसरम्

BORI CE: 07-105-012

तद्गरीयस्तरं मन्ये यत्र कृष्णधनंजयौ
सा पुरस्ताच्च पश्चाच्च गृहीता भारती चमूः

BORI CE: 07-105-013

तत्र कृत्यमहं मन्ये सैन्धवस्याभिरक्षणम्
स नो रक्ष्यतमस्तात क्रुद्धाद्भीतो धनंजयात्

BORI CE: 07-105-014

गतौ हि सैन्धवं वीरौ युयुधानवृकोदरौ
संप्राप्तं तदिदं द्यूतं यत्तच्छकुनिबुद्धिजम्

MN DUTT: 05-130-009

द्रोण उवाच चिन्त्यं बहुविधं तात यत् कृत्यं तच्छृणुष्व मे
त्रयो हि समतिक्रान्ताः पाण्डवानां महारथाः

MN DUTT: 05-130-010

यावत् तेषां भयं पश्चात् तावदेषां पुरःसरम्
तद् गरीयस्तरं मन्ये यत्र कृष्णधनंजयौ

MN DUTT: 05-130-011

सा पुरस्ताच पश्चाच गृहीता भारती चमूः
तत्र कृत्यमहं मन्ये सैन्धवस्याभिरक्षणम्

MN DUTT: 05-130-012

स नो रक्ष्यतमस्तात क्रुद्धाद् भीतो धनंजयात्
गतौ च सैन्धवं भीमौ युयुधानवृकोदरौ

MN DUTT: 05-130-013

समप्राप्तं तदिदं द्यूतं यत् तच्छकुनिबुद्धिजम्
न सभायां जपो वृत्तो नापि तत्र पराजयः

M. N. Dutt: Drona said O mighty monarch, there are many things to be thought of, but hear what should be done now. Three mighty car-warriors of the Pandava host have penetrated into our army. We have as much cause of apprehension behind those three as we have before them. But to my mind the cause of apprehension is greater there where both Krishna and Dhananjaya are. The Bharata army have simultaneously been attacked both from the van and the rear. At this crisis, I consider our foremost duty is to protect the ruler of the Sindhus, Afraid as he is of the enraged Dhananjaya, he should be regarded as the primary object of our protection, O sire. The two heroes, Vrikodara and Yuyudhana have also proceeded towards the king of the Sindhus, The dire result of the game of dice, planned by the ingenuity of Shakuni, has now overtaken you. There were no actual victory or defeat in the assembly in that game.

BORI CE: 07-105-015

न सभायां जयो वृत्तो नापि तत्र पराजयः
इह नो ग्लहमानानामद्य तात जयाजयौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-105-016

यान्स्म तान्ग्लहते घोराञ्शकुनिः कुरुसंसदि
अक्षान्संमन्यमानः स प्राक्शरास्ते दुरासदाः

MN DUTT: 05-130-014

इह नो ग्लहमानानामद्य तावजयाजयौ
यान् स्म तान् ग्लहते घोराज्छकुनिः कुरुसंसदि
अक्षान् स मन्यमानः प्राक् शरास्ते हि दुरासदाः

M. N. Dutt: Now that we are engaged in this battle, we will reap victory or defeat. Those innocent things with which Shakuni played in the assembly of the Kurus. And which he knew to be dice, are in reality not dice, but mighty arrows incapable of being defeated. Those dice have now been changed into shafts capable of mangling your bodies.

BORI CE: 07-105-017

यत्र ते बहवस्तात कुरवः पर्यवस्थिताः
सेनां दुरोदरं विद्धि शरानक्षान्विशां पते

MN DUTT: 05-130-015

यत्र ते बहवस्तात कौरवेया व्यवस्थिताः
सेनां दुरोदरं विद्धि शरानक्षान् विशाम्पते

M. N. Dutt: Now in this field where numerous Kurus have been assembled, know the troops to be the players and arrows the dice, O ruler of men.

BORI CE: 07-105-018

ग्लहं च सैन्धवं राजन्नत्र द्यूतस्य निश्चयः
सैन्धवे हि महाद्यूतं समासक्तं परैः सह

MN DUTT: 05-130-016

ग्लहं च सैन्धवं राजंस्तत्र द्युतस्य निश्चयः
सैन्धवे तु महद् द्यूतं समासक्तं परैः सह

M. N. Dutt: In this game of dice, know the ruler of the Sindhus to be the stake. Indeed Jayadratha is the precious stake for which we are fighting today.

BORI CE: 07-105-019

अत्र सर्वे महाराज त्यक्त्वा जीवितमात्मनः
सैन्धवस्य रणे रक्षां विधिवत्कर्तुमर्हथ
तत्र नो ग्लहमानानां ध्रुवौ तात जयाजयौ

MN DUTT: 05-130-017

अत्र सर्वे महाराज त्यक्त्वा जीवितमात्मनः
सैन्धवस्य रणे रक्षा विधिवत् कर्तुमर्हथ

M. N. Dutt: For these reasons, O mighty monarch, it behoves us all to effect the protection of the Sindhu king at the very cost of our own lives.

BORI CE: 07-105-020

यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम्
तत्र याहि स्वयं शीघ्रं तांश्च रक्षस्व रक्षिणः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-130-018

तत्र नो ग्लहमानानां ध्रुवौ जयपराजयौ
यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम्

M. N. Dutt: O sire, there indeed will our victory of defeat be known where those fierce bowmen are exerting themselves in protecting the king of the Sindhus.

Corresponding verse not found in BORI CE

MN DUTT: 05-130-019

तत्र गच्छ स्वयं शीघ्रं तांश्च रक्षस्व रक्षिणः
इहैव त्वहमासिष्ये प्रेषयिष्यामि चापरान्

M. N. Dutt: Therefore do you hie yourself to that spot and endeavour to protect those protectors of the Sindhus king. I shall stay here and dispatch others (for helping the Sindhu king).

BORI CE: 07-105-021

इहैव त्वहमासिष्ये प्रेषयिष्यामि चापरान्
निरोत्स्यामि च पाञ्चालान्सहितान्पाण्डुसृञ्जयैः

BORI CE: 07-105-022

ततो दुर्योधनः प्रायात्तूर्णमाचार्यशासनात्
उद्यम्यात्मानमुग्राय कर्मणे सपदानुगः

BORI CE: 07-105-023

चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ
बाह्येन सेनामभ्येत्य जग्मतुः सव्यसाचिनम्

BORI CE: 07-105-024

तौ हि पूर्वं महाराज वारितौ कृतवर्मणा
प्रविष्टे त्वर्जुने राजंस्तव सैन्यं युयुत्सया

MN DUTT: 05-130-019

तत्र गच्छ स्वयं शीघ्रं तांश्च रक्षस्व रक्षिणः
इहैव त्वहमासिष्ये प्रेषयिष्यामि चापरान्

MN DUTT: 05-130-020

निरोत्स्यामि च पञ्चालान् सहितान् पाण्डुसृञ्जयैः
२४ ततोऽदुर्योधनोऽगच्छत् तूर्णमाचार्यशासनात्

MN DUTT: 05-130-021

उद्यम्यात्मानमुग्राय कर्मणे सपदानुगाः
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ

MN DUTT: 05-130-022

बाह्येन सेनामभ्येत्य जग्मतुः सव्यसाचिनम्
यौ तु पूर्व महाराज वारितौ कृतवर्मणा

MN DUTT: 05-130-023

प्रविष्टे त्वर्जुने राजंस्तव सैन्यं युयुत्सया
पार्वे भित्त्वा चमूं वीरौ प्रविष्टौ तव वाहिनीम्
पार्बेन सैन्यमायान्तौ कुरुराजो ददर्श ह

M. N. Dutt: Therefore do you hie yourself to that spot and endeavour to protect those protectors of the Sindhus king. I shall stay here and dispatch others (for helping the Sindhu king). I shall also engage with the Panchalas united with the Pandavas and the Srinjaya." Then at the command of the preceptor, Duryodhana quickly proceeded to the spot indicated by the former. Attend by his followers and bent on achieving a fierce feat. Mean-while the two protectors of Arjuna's car-wheels, viz., the Panchala princes, Yudhamanyu and Uttamanjas. Were proceeding towards Savyasachin, by the skirts of the Kaurava troops. The two princes o monarch, checked by Kritavarman. When they were trying to find Arjuna who had penetrated into your army desirous of battle. The king of the Kurus, saw them proceeding by the skirts of his army.

BORI CE: 07-105-025

ताभ्यां दुर्योधनः सार्धमगच्छद्युद्धमुत्तमम्
त्वरितस्त्वरमाणाभ्यां भ्रातृभ्यां भारतो बली

MN DUTT: 05-130-024

ताभ्यां दुर्योधनः सार्धमकरोत् संख्यमुत्तमम्
त्वरितस्त्वरमाणाभ्यां भ्रातृभ्यां भारतो बली

M. N. Dutt: Then the mighty Duryodhana of the Bharata race quickly began a terrible fight with those two broiners endued with great activity.

BORI CE: 07-105-026

तावभिद्रवतामेनमुभावुद्यतकार्मुकौ
महारथसमाख्यातौ क्षत्रियप्रवरौ युधि

MN DUTT: 05-130-025

तावेनमभ्यद्रवतामुभावुद्यतकार्मुकौ
महारथसमाख्यातौ क्षत्रियप्रवरौ युधि

M. N. Dutt: Then those two foremost of the Kshatriyas, both classed as Maharathas has assailed Duryodhana with bows ready for use. were

Corresponding verse not found in BORI CE

MN DUTT: 05-130-026

तमविध्यद् युधामन्युत्रिंशताः कङ्कपत्रिभिः
विंशत्या सारथिं चास्य चतुर्भिश्चतुरो हयान्

M. N. Dutt: Then Yudhamanyu pierced him with thirty arrows furnished with wings of the Kankafeathers; the former then pierced the latter's charioteer with twenty and his four horses with four arrows.

Corresponding verse not found in BORI CE

MN DUTT: 05-130-027

दुर्योधनो युधामन्योर्ध्वजमेकेषुणाच्छिनत्
एकेन कार्मुकं चास्य चकर्त तनयस्तव

M. N. Dutt: Then with a single arrows Duryodhana cutoff the standard of Yudhamnya; and then with another arrow your son cut-off the latter's bow.

Corresponding verse not found in BORI CE

MN DUTT: 05-130-028

सारथिं चास्य भल्लेन रथनीडादपाहरत्
ततोऽविध्यच्छरैस्तीक्ष्णैश्चतुर्भिश्चतुरो हयान्

M. N. Dutt: With a bhalla then he felled his adversary's charioteer from his nich in the car and with four arrows wounded the four steeds.

BORI CE: 07-105-027

युधामन्युस्तु संक्रुद्धः शरांस्त्रिंशतमायसान्
व्यसृजत्तव पुत्रस्य त्वरमाणः स्तनान्तरे

MN DUTT: 05-130-029

युधामन्युश्च संक्रुद्धः शरांत्रिंशतमाहवे
व्यसृजत् तव पुत्रस्य त्वरमाणः स्तनान्तरे

M. N. Dutt: Thereupon Yudhamanyu excited with wrath pierced your son of the breast with thirty arrows in the quickness.

Corresponding verse not found in BORI CE

MN DUTT: 05-130-030

तथोत्तमौजा: संक्रुद्धः शरैर्हेमविभूषितैः
अविध्यत् सारथिं चास्य प्राहिणोद् यमसादनम्

M. N. Dutt: Similarly Uttamoujas waxing wroth pierced Duryodhana's charioteer with arrows decked with gold and dispatched him to the abode of Death.

BORI CE: 07-105-028

दुर्योधनोऽपि राजेन्द्र पाञ्चाल्यस्योत्तमौजसः
जघान चतुरश्चाश्वानुभौ च पार्ष्णिसारथी

MN DUTT: 05-130-031

दुर्योधनोऽपि राजेन्द्र पाञ्चाल्यस्योत्तमौजसः
जघान चतुरोऽस्याश्वानुभौ तौ पाणिसारथी

M. N. Dutt: Duryodhana also, O foremost of kings, slew the four steeds of the Panchala prince Uttamoujas and also both this Parshni-drives.

BORI CE: 07-105-029

उत्तमौजा हताश्वस्तु हतसूतश्च संयुगे
आरुरोह रथं भ्रातुर्युधामन्योरभित्वरन्

MN DUTT: 05-130-032

उत्तमौजा हताश्वस्तु हतसूतश्च संयुगे
आरुरोह रथं भ्रातुर्युधामन्योरभित्वरन्

M. N. Dutt: Having his horses and his charioteer stain, Uttamoujas ascended the car of his brother Yudhamanyu with great celerity.

BORI CE: 07-105-030

स रथं प्राप्य तं भ्रातुर्दुर्योधनहयाञ्शरैः
बहुभिस्ताडयामास ते हताः प्रापतन्भुवि

MN DUTT: 05-130-033

स रथं प्राप्य तं भ्रातुर्दुर्योधनहयाशरैः
बहुभिस्ताडयामास ते हताः प्रापतन् भुवि

M. N. Dutt: Ascending the car of his brother, he wounded the horses of Duryodhana with numerous arrows and the horse then slain fell down dead on the ground.

BORI CE: 07-105-031

हयेषु पतितेष्वस्य चिच्छेद परमेषुणा
युधामन्युर्धनुः शीघ्रं शरावापं च संयुगे

BORI CE: 07-105-032

हताश्वसूतात्स रथादवप्लुत्य महारथः
गदामादाय ते पुत्रः पाञ्चाल्यावभ्यधावत

MN DUTT: 05-130-034

हयेषु पतितेष्वस्य चिच्छेद परमेषुणा
युधामन्युर्धनुः शीघ्रं शरावापं च संयुगे
हताश्वसूतात् स रथादवतीर्य नराधिपः
गदामादाय ते पुत्रः पाञ्चाल्यावभ्यधावत

M. N. Dutt: Then that foremost of warriors Duryodhana, jumping down from his chariot of which the steeds were slain rushed at the Panchala princes with a mace in his grasp.

BORI CE: 07-105-033

तमापतन्तं संप्रेक्ष्य क्रुद्धं परपुरंजयम्
अवप्लुतौ रथोपस्थाद्युधामन्यूत्तमौजसौ

MN DUTT: 05-130-035

तमापतन्तं सम्प्रेक्ष्य क्रुद्धं कुरुपतिं तदा
अवप्लुतौ रथोपस्थाद् युधामन्यूत्तमौजसो

M. N. Dutt: Beholding that enraged subduer of hostile cities make towards themselves, Yudhamanya and Uttamoujas jumped down from the terrace of their cars.

BORI CE: 07-105-034

ततः स हेमचित्रं तं स्यन्दनप्रवरं गदी
गदया पोथयामास साश्वसूतध्वजं रणे

MN DUTT: 05-130-036

ततः स हेमचित्रं तं गदया स्यन्दनं गदी
संक्रुद्धः पोथयामास साश्वसूतध्वजं नृप

M. N. Dutt: Then that one armed with the mace, with a stroke of his weapon pressed that excellent car decked with gold to the ground together with its horses charioteer and standards.

BORI CE: 07-105-035

हत्वा चैनं स पुत्रस्ते हताश्वो हतसारथिः
मद्रराजरथं तूर्णमारुरोह परंतपः

MN DUTT: 05-130-037

भक्त्वा रथं स पुत्रस्ते हताश्वो हतसारथिः
मद्रराजरथं तूर्णमारुरोह परंतपः

M. N. Dutt: Thus having slain the steeds and charioteer of his adversaries, your son that afflicter of his foes having his own horses and charioteer slain, ascended the car of the ruler of Madras.

BORI CE: 07-105-036

पाञ्चालानां तु मुख्यौ तौ राजपुत्रौ महाबलौ
रथमन्यं समारुह्य धनंजयमभीयतुः

MN DUTT: 05-130-038

पञ्चालानां ततो मुख्यौ राजपुत्रौ महारथौ
रथावन्यौ समारुह्य बीभत्सुमभिजग्मतुः

M. N. Dutt: Those two foremost of Panchalas, those princes both mighty car-warriors, ascending two others cars, proceeded towards Vibhatsu.

Corresponding verse not found in BORI CE

MN DUTT: 05-131-001

संजय उवाच वर्तमाने महाराज संग्रामे लोमहर्षणे
व्याकुलेषु च सर्वेषु पीड्यमानेषु सर्वशः

M. N. Dutt: Sanjaya said When that hair-stirring battle continued to be fought and when all the warriors were filled with anxiety and were greatly afflicted.

Corresponding verse not found in BORI CE

MN DUTT: 05-131-002

राधेयो भीममानछेद् युद्धाय भरतर्षभ यथा नागो वने मार्ग मत्तो मत्तमभिद्रवन्

M. N. Dutt: O foremost of the Bharatas, Radha's son advanced against Bhima for battle, like one infuriate elephant rushing against a compeer in the same state.

Home | About | Back to Book 07 Contents | ← Chapter 104 | Chapter 106 →