Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 106

BORI CE: 07-106-001

धृतराष्ट्र उवाच
यौ तौ कर्णश्च भीमश्च संप्रयुद्धौ महाबलौ
अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद्रणः

MN DUTT: 05-131-003

धृतराष्ट्र उवाच यौ तौ कर्णश्च भीमश्च सम्प्रयुद्धौ महाबलौ
अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद् रणः

M. N. Dutt: Dhritarashtra said How raged the battle, near Arjuna's chariot between those two mighty car-warriors, Bhima and Karna, both possessed of great strength?

BORI CE: 07-106-002

पूर्वं हि निर्जितः कर्णो भीमसेनेन संयुगे
कथं भूयस्तु राधेयो भीममागान्महारथः

MN DUTT: 05-131-004

पूर्व हि निर्जितः कर्णो भीमसेनेन संयुगे
कथं भूयः स राधेयो भीममागान्महारथः

M. N. Dutt: Once before, Karna was vanquished by Bhima in battle, how could he then again assail Bhimasena?

BORI CE: 07-106-003

भीमो वा सूततनयं प्रत्युद्यातः कथं रणे
महारथसमाख्यातं पृथिव्यां प्रवरं रथम्

MN DUTT: 05-131-005

भीमो वा सूततनयं प्रत्युद्यातः कथं रणे
महारथं समाख्यातं पृथिव्यां प्रवरं रथम्

M. N. Dutt: How could Bhima proceed against Suta's son, that mighty car-warriors regarded as the foremost of all warriors on earth.

BORI CE: 07-106-004

भीष्मद्रोणावतिक्रम्य धर्मपुत्रो युधिष्ठिरः
नान्यतो भयमादत्त विना कर्णं धनुर्धरम्

MN DUTT: 05-131-006

भीष्मद्रोणवतिक्रम्य धर्मराजो युधिष्ठिरः
नान्यतो भयमादत्त विना कर्णान्महारथात्

M. N. Dutt: Having worsted Bhisma and Drona, the very virtuous king Yudhishthira entertained not so much apprehension from any body else as he did from Karna.

BORI CE: 07-106-005

भयान्न शेते सततं चिन्तयन्वै महारथम्
तं कथं सूतपुत्रं हि भीमोऽयुध्यत संयुगे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-131-007

भयाद्यस्य महाबाहोर्न शेते बहुलाः समाः
चिन्तयन् नित्यशो वीर्य राधेयस्य महात्मनः
तं कथं सूतपुत्रं तु भीमोऽयोधयताहवे

M. N. Dutt: Thinking of the mighty car-warrior Karna, he passes many sleepless nights from fear. How then could Bhima proceed against that son of Suta?

BORI CE: 07-106-006

ब्रह्मण्यं वीर्यसंपन्नं समरेष्वनिवर्तिनम्
कथं कर्णं युधां श्रेष्ठं भीमोऽयुध्यत संयुगे

MN DUTT: 05-131-008

ब्रह्मण्यं वीर्यसम्पन्नं समरेष्वनिवर्तिनम्
कथं कर्ण युधां श्रेष्ठं योधयामास पाण्डवः

M. N. Dutt: O Sanjaya, how could indeed Bhima fight with Karna, that best of all warriors, that hero devoted to the Brahmana, endued with prowess and never flying away from fight.

BORI CE: 07-106-007

यौ तौ समीयतुर्वीरावर्जुनस्य रथं प्रति
कथं नु तावयुध्येतां सूतपुत्रवृकोदरौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-131-009

यौ तौ समीयतुर्वीरौ वैकर्तनवृकोदरौ
कथं तावत्र युध्येतां महाबलपराक्रमौ

M. N. Dutt: How did those two mighty car-warriors Karna and Vrikodara fight with each other, in that combat that raged in the neighborhood of Partha's chariot?

BORI CE: 07-106-008

भ्रातृत्वं दर्शितं पूर्वं घृणी चापि स सूतजः
कथं भीमेन युयुधे कुन्त्या वाक्यमनुस्मरन्

MN DUTT: 05-131-010

भ्रातृत्वं दर्शितं पूर्व घृणी चापि स सूतजः
कथं भीमेन युयुधे कुन्त्या वाक्यमनुस्मरन्

M. N. Dutt: Knowing his brotherhood towards the Pandavas and possessing a compassionate temperament and remembering the words of Kunti, how could the son of Şuta fight with Bhimasena?

BORI CE: 07-106-009

भीमो वा सूतपुत्रेण स्मरन्वैरं पुरा कृतम्
सोऽयुध्यत कथं वीरः कर्णेन सह संयुगे

MN DUTT: 05-131-011

भीमो वा सूतपुत्रेण स्मरन् वैरं पुरा कृतम्
अयुध्यत कथं शूरः कर्णेन सह संयुगे

M. N. Dutt: How did Bhima, that hero, fight with Suta's Karna, keeping alive the memory of the wrongs inflicted on him by the latter in days gone by?

BORI CE: 07-106-010

आशास्ते च सदा सूत पुत्रो दुर्योधनो मम
कर्णो जेष्यति संग्रामे सहितान्पाण्डवानिति

MN DUTT: 05-131-012

आशास्ते च सदा सूत पुत्रो दुर्योधनो मम
कर्णो जेष्यति संग्रामे समस्तान् पाण्डवानिति

M. N. Dutt: O Suta, my son Duryodhana fondly cherishes the hope that Karna will obtain victory in battle over the united Pandavas.

BORI CE: 07-106-011

जयाशा यत्र मन्दस्य पुत्रस्य मम संयुगे
स कथं भीमकर्माणं भीमसेनमयुध्यत

MN DUTT: 05-131-013

जयाशा यत्र पुत्रस्य मम मन्दस्य संयुगे
स कथं भीमकर्माणं भीमसेनमयोधयत्

M. N. Dutt: How did that one, on whom my wicked son's hope of victory rested, fight with Bhimasena of fierce deeds.

BORI CE: 07-106-012

यं समाश्रित्य पुत्रैर्मे कृतं वैरं महारथैः
तं सूततनयं तात कथं भीमो ह्ययोधयत्

MN DUTT: 05-131-014

यं समासाद्य पुत्रैर्मे कृतं वैरं महारथैः
तं सूततनयं तात कथं भीमो ह्ययोधयत्

M. N. Dutt: How did Bhima also fight with that son of Suta, O sire, relying on whom my sons provoked hostilities with many mighty carwarriors?

BORI CE: 07-106-013

अनेकान्विप्रकारांश्च सूतपुत्रसमुद्भवान्
स्मरमाणः कथं भीमो युयुधे सूतसूनुना

MN DUTT: 05-131-015

अनेकान् विप्रकारांश्च सूतपुत्रसमुद्भवान्
स्मरमाणः कथं भीमो युयुधे सूतसूनुना

M. N. Dutt: How did Bhima fight with that son of a charioteer, remembering the numerous wrongs inflicted on them to have their cause in him?

BORI CE: 07-106-014

योऽजयत्पृथिवीं सर्वां रथेनैकेन वीर्यवान्
तं सूततनयं युद्धे कथं भीमो ह्ययोधयत्

MN DUTT: 05-131-016

योऽजयत् पृथिवीं सर्वा रथेनैकेन वीर्यवान्
तं सूततनयं युद्धे कथं भीमो ह्ययोधयत्

M. N. Dutt: How did Bhima fight with that highly puissant son of Suta, who on a single car had vanquished the three worlds?

BORI CE: 07-106-015

यो जातः कुण्डलाभ्यां च कवचेन सहैव च
तं सूतपुत्रं समरे भीमः कथमयोधयत्

MN DUTT: 05-131-017

यो जात: कुण्डलाभ्यां च कवचेन सहैव च
तं सूतपुत्रं समरे भीमः कथमयोधयत्

M. N. Dutt: How did Bhima then fight with that son of Suta who was born with a pair of (natural) earrings and covered in a coat of mail.

BORI CE: 07-106-016

यथा तयोर्युद्धमभूद्यश्चासीद्विजयी तयोः
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि संजय

MN DUTT: 05-131-018

यथा तयोर्युद्धमभूद् यश्चासीद् विजयी तयोः
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि संजय

M. N. Dutt: As you are conversant with these topies, O Sanjaya, tell me truly in detail how the battle between these two heroes, was fought and who obtained victory.

BORI CE: 07-106-017

संजय उवाच
भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम्
इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनंजयौ

MN DUTT: 05-131-019

संजय उवाच भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम्
इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनंजयौ

M. N. Dutt: Sanjaya said Abandoning then that foremost of carwarriors namely, the son of Radha, Bhimasena strove to reach the spot where the heroic Krishna and Dhananjaya were.

BORI CE: 07-106-018

तं प्रयान्तमभिद्रुत्य राधेयः कङ्कपत्रिभिः
अभ्यवर्षन्महाराज मेघो वृष्ट्येव पर्वतम्

MN DUTT: 05-131-020

तं प्रयान्तमभिद्रुत्य राधेयः कङ्कपत्रिभिः
अभ्यवर्षन्महाराज मेघो वृष्ट्येव पर्वतम्

M. N. Dutt: Then as he was proceeding, the son of Radha assailing him began to shower shafts furnished with wings of Kanka-feather on him, like clouds showering rain on the mountain.

BORI CE: 07-106-019

फुल्लता पङ्कजेनेव वक्त्रेणाभ्युत्स्मयन्बली
आजुहाव रणे यान्तं भीममाधिरथिस्तदा

MN DUTT: 05-131-021

फुल्लता पङ्कजेनेव वक्त्रेण विहसन् बली
आजुहाव रणे यान्तं भीममाधिरथिस्तदा

M. N. Dutt: Then the valorous son of Adhiratha, with his beautiful face like a blooming lotus lighted up with a smile, challenged Bhimasena as he

Corresponding verse not found in BORI CE

MN DUTT: 05-131-022

कर्ण उवाच भीमाहितैस्तव रणे स्वप्नेऽपि न विभावितम्
तद् दर्शयसि कस्मान्मे पृष्ठं पार्थदिदृक्षया

M. N. Dutt: Karna said "O Bhima! your foes never thought of your fighting even in their dreams. Why do you show me your back from a desire for seeing Arjuna.

Corresponding verse not found in BORI CE

MN DUTT: 05-131-023

कुन्त्याः पुत्रस्य सदृशं नेदं पाण्डवनन्दन
तेन मामभितः स्थित्वा शरवर्षैरवाकिर

M. N. Dutt: O delighter of the Panchalas! this conduct is not worthy of the son of Kunti. Confronting me do you cover me with a shower of arrows."

BORI CE: 07-106-020

भीमसेनस्तदाह्वानं कर्णान्नामर्षयद्युधि
अर्धमण्डलमावृत्य सूतपुत्रमयोधयत्

MN DUTT: 05-131-024

भीमसेनस्तदाबानं कर्णान्नामर्षयद् युधि
अर्धमण्डलमावृत्य सूतपुत्रमयोधयत्

M. N. Dutt: Sanjaya said Bhimasena then did not put up with that challenge of Karna tamely. But wheeling his car in a semicircle, be began to fight with the son of Suta.

BORI CE: 07-106-021

अवक्रगामिभिर्बाणैरभ्यवर्षन्महायसैः
द्वैरथे दंशितं यत्तं सर्वशस्त्रभृतां वरम्

MN DUTT: 05-131-025

अवक्रगामिभिर्बाणैरभ्यवर्षन्महायशाः
दंशितं द्वैरथे यत्तं सर्वशस्त्रविशारदम्

M. N. Dutt: In that combat when that one conversant with all weapons and clad in mail viz., Karna was proceeding against him, the illustrious Bhima pierced him with straight-flying arrows.

BORI CE: 07-106-022

विधित्सुः कलहस्यान्तं जिघांसुः कर्णमक्षिणोत्
तं च हत्वेतरान्सर्वान्हन्तुकामो महाबलः

MN DUTT: 05-131-026

विधित्सुः कलहस्यान्तं जिघांसुः कर्णमक्षिणोत्
हत्वा तस्यानुगांस्तं च हन्तुकामो महाबलः

M. N. Dutt: Desirous of reaching the end of all those hostilities, he began to rob Karna's strength, out of a desire for slaying him. Having slain many other Kauravas the mighty Bhima.

BORI CE: 07-106-023

तस्मै प्रासृजदुग्राणि विविधानि परंतपः
अमर्षी पाण्डवः क्रुद्धः शरवर्षाणि मारिष

MN DUTT: 05-131-027

तस्मै व्यसृजदुग्राणि विविधानि परंतपः
अमर्षात् पाण्डवः क्रुद्धः शरवर्षाणि मारिष

M. N. Dutt: That vindictive son of Pandu, excited with wrath, that slayer of foes, O sire, began to discharge at Karna many showers of fearful arrows.

BORI CE: 07-106-024

तस्य तानीषुवर्षाणि मत्तद्विरदगामिनः
सूतपुत्रोऽस्त्रमायाभिरग्रसत्सुमहायशाः

MN DUTT: 05-131-028

तस्य तानीषुवर्षाणि मत्तद्विरदगामिनः
सूतपुत्रोऽस्रमायाभिरग्रसत् परमास्त्रवित्

M. N. Dutt: Then the highly puissant son of Suta, by means of the illusion of his weapon devoured up all those showers of arrows poured by that one of the gait of an infuriate elephant.

BORI CE: 07-106-025

स यथावन्महाराज विद्यया वै सुपूजितः
आचार्यवन्महेष्वासः कर्णः पर्यचरद्रणे

MN DUTT: 05-131-029

स यथावन्महाबाहुर्विद्यया वै सुपूजितः
आचार्यवन्महेष्वासः कर्णः पर्यचरद् बली

M. N. Dutt: O mighty monarch, duly favoured by knowledge, then that fierce bowman Karna began to career on the field of battle like a teacher of the military science.

BORI CE: 07-106-026

संरम्भेण तु युध्यन्तं भीमसेनं स्मयन्निव
अभ्यपद्यत राधेयस्तममर्षी वृकोदरम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-131-030

युध्यमानं तु संरम्भाद् भीमसेनं हसन्निवा अभ्यपद्यत कौन्तेयं कर्णो राजन् वृकोदरम्

M. N. Dutt: The wrathful son of Radha then seemed to insult with his smiles, Bhimasena who was fighting in great anger.

BORI CE: 07-106-027

तन्नामृष्यत कौन्तेयः कर्णस्य स्मितमाहवे
युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः

MN DUTT: 05-131-031

तन्नामृष्यत कौन्तेयः कर्णस्य स्मितमाहवे
युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः

M. N. Dutt: But the son of Kunti did not brook that derisive smile of Radha's, son in the midst of many other brave warriors, who were looking ai that fight between them.

BORI CE: 07-106-028

तं भीमसेनः संप्राप्तं वत्सदन्तैः स्तनान्तरे
विव्याध बलवान्क्रुद्धस्तोत्त्रैरिव महाद्विपम्

MN DUTT: 05-131-032

तं भीमसेनः सम्प्राप्तं वत्सदन्तैः स्तनान्तरे
विव्याध बलवान् क्रुद्धस्तोत्रैरिव महाद्विपम्

M. N. Dutt: Excited to the highest pitch of rage, the mighty Bhimasena, with several Vatsadantas, pierced Karna on the centre of his chest, like a guide goring a mighty elephant with the hook.

BORI CE: 07-106-029

सूतं तु सूतपुत्रस्य सुपुङ्खैर्निशितैः शरैः
सुमुक्तैश्चित्रवर्माणं निर्बिभेद त्रिसप्तभिः

MN DUTT: 05-131-033

पुनश्च सूतपुत्रं तु स्वर्णपुजैः शिलाशितैः
सुमुक्तेश्चित्रवर्माणं निर्बिभेद त्रिसप्तभिः

M. N. Dutt: Once more with twenty one whetted shafts furnished with wings and duly discharged, Bhimasena pierced Suta's son of variegated armour.

BORI CE: 07-106-030

कर्णो जाम्बूनदैर्जालैः संछन्नान्वातरंहसः
विव्याध तुरगान्वीरः पञ्चभिः पञ्चभिः शरैः

MN DUTT: 05-131-034

कर्णो जाम्बूनदैर्जालैः संछन्नान् वातरंहसः
हयान् विव्याध भीमस्य पञ्चभिः पञ्चभिः शरैः

M. N. Dutt: Then the heroic Karna pierced each of the steeds of Bhima with five shafts, steeds that were decked with golden caparisons and endued with the fleetness of the wind.

BORI CE: 07-106-031

ततो बाणमयं जालं भीमसेनरथं प्रति
कर्णेन विहितं राजन्निमेषार्धाददृश्यत

MN DUTT: 05-131-035

ततो बाणमयं जालं भीमसेनस्थं प्रति
कर्णेन विहितं राजन् निमेषार्धाददृश्यत

M. N. Dutt: O king, thereafter, a net-work-of arrows was woven, within the twinkling of an eye, around the car of Bhima by the mighty Karna.

BORI CE: 07-106-032

सरथः सध्वजस्तत्र ससूतः पाण्डवस्तदा
प्राच्छाद्यत महाराज कर्णचापच्युतैः शरैः

MN DUTT: 05-131-036

सरथः सध्वजस्तत्र ससूतः पाण्डवस्तदा
प्राच्छाद्यत महाराज कर्णचापच्युतैः शरैः

M. N. Dutt: O mighty monarch, the son of Pandu with his car, standard and charioteer, was covered all over with the arrows shot from Karna's bow.

BORI CE: 07-106-033

तस्य कर्णश्चतुःषष्ट्या व्यधमत्कवचं दृढम्
क्रुद्धश्चाप्यहनत्पार्श्वे नाराचैर्मर्मभेदिभिः

MN DUTT: 05-131-037

तस्य कर्णश्चतुःषष्ट्या व्यधमत् कवचं दृढम्
क्रुद्धश्चाप्यहनत् पार्थ नाराचैर्मर्मभेदिभिः

M. N. Dutt: Then with sixty-four arrows, Karna shattered the tough armour of Bhima to pieces; and waxing wroth he wounded Pritha's son with Narachas capable of penetrating through the very vitals.

BORI CE: 07-106-034

ततोऽचिन्त्य महावेगान्कर्णकार्मुकनिःसृतान्
समाश्लिष्यदसंभ्रान्तः सूतपुत्रं वृकोदरः

MN DUTT: 05-131-038

ततोऽचिन्त्य महाबाहुः कर्णकार्मुकनिःसृतान्
समाश्लिष्यदसम्भ्रान्तः सूतपुत्रं वृकोदरः

M. N. Dutt: Then the mighty-armed Vrikodara unmindful of all those shafts shot from Karna's bow, began to strike dauntlessly the son of Suta.

BORI CE: 07-106-035

स कर्णचापप्रभवानिषूनाशीविषोपमान्
बिभ्रद्भीमो महाराज न जगाम व्यथां रणे

MN DUTT: 05-131-039

स कर्णचापप्रभवानिषूनाशीविषोपमान्
बिभ्रद्र भीमो महाराज न जगाम व्यथां रणे

M. N. Dutt: Bhima then with the body struck with the arrows discharged from Karna's bow, that resembled snakes of virulent poison did indeed feel no pain, O mighty monarch.

BORI CE: 07-106-036

ततो द्वात्रिंशता भल्लैर्निशितैस्तिग्मतेजनैः
विव्याध समरे कर्णं भीमसेनः प्रतापवान्

MN DUTT: 05-131-040

ततो द्वात्रिंशता भल्लैर्निशितैस्तिग्मतेजनैः
विव्याध समरे कर्ण भीमसेनः प्रतापवान्

M. N. Dutt: Then the highly puissant Bhimasena pierced Karna in that battle, with thirty-two Vallas of great sharpness and energy.

BORI CE: 07-106-037

अयत्नेनैव तं कर्णः शरैरुप समाकिरत्
भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम्

MN DUTT: 05-131-041

अयत्नेनैव तं कर्णः शरैर्भृशमवाकिरत्
भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम्

M. N. Dutt: Then Karna, indifferently covered Bhima of mighty arms and desirous of the slaughter of the Sindhu king, with a tremendous shower of arrows.

BORI CE: 07-106-038

मृदुपूर्वं च राधेयो भीममाजावयोधयत्
क्रोधपूर्वं तथा भीमः पूर्ववैरमनुस्मरन्

MN DUTT: 05-131-042

मृदुपूव तु राधेयो भीममाजावयोधयत्
क्रोधपूर्व तथा भीमः पूर्व वैरमनुस्मरन्

M. N. Dutt: In that battle the son of Radha fought mildly with Bhima, but Bhima fought with the former wrathfully remembering all their former hostilities.

BORI CE: 07-106-039

तं भीमसेनो नामृष्यदवमानममर्षणः
स तस्मै व्यसृजत्तूर्णं शरवर्षममित्रजित्

MN DUTT: 05-131-043

तं भीमसेनो नामृष्यदवमानममर्षणः
स तस्मै व्यसृजत् तूर्ण शरवर्षममित्रहा

M. N. Dutt: Bhima excited with wrath, did not bear that insult; and that slayer of foes quickly sped a shower of shafts at Karna.

BORI CE: 07-106-040

ते शराः प्रेषिता राजन्भीमसेनेन संयुगे
निपेतुः सर्वतो भीमाः कूजन्त इव पक्षिणः

MN DUTT: 05-131-044

ते शरा: प्रेषितास्तेन भीमसेनेन संयुगे
निपेतुः सर्वतो वीरे कूजन्त इव पक्षिणः

M. N. Dutt: Those shafts then discharged by Bhimasena in that battle, fell upon the heroic Karna like so many humming birds.

BORI CE: 07-106-041

हेमपुङ्खा महाराज भीमसेनधनुश्च्युताः
अभ्यद्रवंस्ते राधेयं वृकाः क्षुद्रमृगं यथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-131-045

हेमपुङ्खा प्रसन्नाग्रा भीमसेनधनुश्च्युताः
प्राच्छादयंस्ते राधेयं शलभा इव पावकम्

M. N. Dutt: Furnished with golden wings, keen points and discharged from the bow of Bhimasena, those arrows covered Radha's son like fights of insects covering a blazing fire.

BORI CE: 07-106-042

कर्णस्तु रथिनां श्रेष्ठश्छाद्यमानः समन्ततः
राजन्व्यसृजदुग्राणि शरवर्षाणि संयुगे

MN DUTT: 05-131-046

कर्णस्तु रथिनां श्रेष्ठश्छाद्यमानः समन्ततः
राजन् व्यसृजदुग्राणि शरवर्षाणि भारत

M. N. Dutt: Then that foremost of car-warriors viz., Karna covered on all sides with those arrows, Oking, O Bharata, shot numerous fierce arrows at Bhima.

BORI CE: 07-106-043

तस्य तानशनिप्रख्यानिषून्समरशोभिनः
चिच्छेद बहुभिर्भल्लैरसंप्राप्तान्वृकोदरः

MN DUTT: 05-131-047

तस्य तानशनिप्रख्यानिषून् समरशोभिनः
चिच्छेद बहुभिर्भल्लैरसम्प्राप्तान् वृकोदरः

M. N. Dutt: Vrikodara then cut-off with many shafts all those arrows of Karna that ornaments of battle, arrows that resembled the bolt of heaven, before they could reach him.

BORI CE: 07-106-044

पुनश्च शरवर्षेण छादयामास भारत
कर्णो वैकर्तनो युद्धे भीमसेनं महारथम्

MN DUTT: 05-131-048

पुनश्च शरवर्षेण च्छादयामास भारत
कर्णो वैकर्तनो युद्धे भीमसेनमरिंदमः

M. N. Dutt: But once more, O Bharata, that subduer of foes viz., Vikartana's son Karna, covered Bhimasena with a shower of arrows.

BORI CE: 07-106-045

तत्र भारत भीमं तु दृष्टवन्तः स्म सायकैः
समाचिततनुं संख्ये श्वाविधं शललैरिव

MN DUTT: 05-131-049

तत्र भारत भीमं तु दृष्टवन्तः स्म सायकैः
समाचिततनुं संख्ये श्वाविधं शललैरिव

M. N. Dutt: O Bharata, we then beheld Bhimasena thus pierced all over with arrows, resemble a porcupine with its quills erect.

BORI CE: 07-106-046

हेमपुङ्खाञ्शिलाधौतान्कर्णचापच्युताञ्शरान्
दधार समरे वीरः स्वरश्मीनिव भास्करः

MN DUTT: 05-131-050

हेमपुङ्खाच्छिलाधौतान् कर्णचापच्युताञ्छरान्
दधार समरे वीरः खरश्मीनिव रश्मिवान्

M. N. Dutt: Then that hero Vikodara held all those shafts, furnished with golden wings, whetted on stone and shot from the bow of Karna, like the sun holding his own myriad rays.

BORI CE: 07-106-047

रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यरोचत
तपनीयनिभैः पुष्पैः पलाश इव कानने

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-131-051

रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यराजत
समृद्धकुसुमापीडो वसन्तेऽशोकवृक्षवत्

M. N. Dutt: His body steeped in blood, Bhima then appeared beautiful like a Asoka tree in the spring covered all over with blossoms.

BORI CE: 07-106-048

तत्तु भीमो महाराज कर्णस्य चरितं रणे
नामृष्यत महेष्वासः क्रोधादुद्वृत्य चक्षुषी

MN DUTT: 05-131-052

तत्तु भीमो महाबाहोः कर्णस्य चरितं रणे
नामृष्यत महाबाहुः क्रोधादुद्वत्तलोचनः

M. N. Dutt: But the mighty armed Bhima with his eyes roiling in rage, did not for long, bear that conduct of Karna in battle patiently.

BORI CE: 07-106-049

स कर्णं पञ्चविंशत्या नाराचानां समार्पयत्
महीधरमिव श्वेतं गूढपादैर्विषोल्बणैः

MN DUTT: 05-131-053

स कर्ण पञ्चविंशत्या नाराचानां समार्पयत्
महीधरमिव श्वेतं गूढपादैर्विषोल्बणैः

M. N. Dutt: Thereafter he pierced Karna in battle with twenty five Narachas; pierced therewith Karna appeared beautiful like a white mountain with his sides covered over with snakes of virulent poison.

BORI CE: 07-106-050

तं विव्याध पुनर्भीमः षड्भिरष्टाभिरेव च
मर्मस्वमरविक्रान्तः सूतपुत्रं महारणे

MN DUTT: 05-131-054

पुनरेव च विव्याध षभिरष्टाभिरेव च
मर्मखमरविक्रान्तः सूतपुत्रं तनुत्यजम्

M. N. Dutt: Then once more that one of prowess resembling that of the immortals, pierced that reckless son of a Suta in his vital limbs with two sets of arrows numbering six and eight respectively.

BORI CE: 07-106-051

ततः कर्णस्य संक्रुद्धो भीमसेनः प्रतापवान्
चिच्छेद कार्मुकं तूर्णं सर्वोपकरणानि च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-131-055

पुनरन्येन बाणेन भीमसेनः प्रतापवान्
चिच्छेद कार्मुकं तूर्णं कर्णस्य ग्रहसन्निव

M. N. Dutt: Again the valiant Bhimasena with another arrow smilingly cut-off the bow of Karna with great quickness.

BORI CE: 07-106-052

जघान चतुरश्चाश्वान्सूतं च त्वरितः शरैः
नाराचैरर्करश्म्याभैः कर्णं विव्याध चोरसि

MN DUTT: 05-131-056

जघान चतुरश्चाश्वान् सूतं च त्वरितः शरैः
नाराचैरर्करश्म्याभैः कर्ण विव्याध चोरसि

M. N. Dutt: Quickly did he then slay with his arrows Karna's four steeds and charioteer. He then pierced Karna on the breast with Narachas of the effulgence of solar rays.

BORI CE: 07-106-053

ते जग्मुर्धरणीं सर्वे कर्णं निर्भिद्य मारिष
यथा हि जलदं भित्त्वा राजन्सूर्यस्य रश्मयः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-131-057

ते जग्मुर्धरणीमाशु कर्ण निर्भिद्य पत्रिणः
यथा जलधरं भित्त्वा दिवाकरमरीचयः

M. N. Dutt: Those winged shafts piercing Karna through, fell down on the earth like the rays of the sun penetrating through masses of rain clouds.

BORI CE: 07-106-054

स वैकल्यं महत्प्राप्य छिन्नधन्वा शरार्दितः
तथा पुरुषमानी स प्रत्यपायाद्रथान्तरम्

MN DUTT: 05-131-058

स वैकव्यं महत् प्राप्य छिन्नधन्वा शराहतः
तथा पुरुषमानी स प्रत्यपायाद् रथान्तरम्

M. N. Dutt: Wounded with those arrows and with his bow cut open, Karna was afflicted with great pain; although proud of his manliness, he then proceeded to another part of the field.

Home | About | Back to Book 07 Contents | ← Chapter 105 | Chapter 107 →