Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 108

BORI CE: 07-108-001

धृतराष्ट्र उवाच
अत्यद्भुतमहं मन्ये भीमसेनस्य विक्रमम्
यत्कर्णं योधयामास समरे लघुविक्रमम्

MN DUTT: 05-133-001

धृतराष्ट्र उवाच अत्यद्भुमहं मन्ये भीमसेनस्य विक्रमम्
यत् कर्ण योधयामास समरे लघुविक्रमम्

M. N. Dutt: Dhritarashtra said Indeed I consider Bhima's prowess to be very wonderful, inasmuch as he fought with Karna of great agility.

BORI CE: 07-108-002

त्रिदशानपि चोद्युक्तान्सर्वशस्त्रधरान्युधि
वारयेद्यो रणे कर्णः सयक्षासुरमानवान्

MN DUTT: 05-133-002

त्रिदशानपि वा युक्तान् सर्वशस्त्रधरान् युधि
वारयेद् यो रणे कर्णः सयक्षासुरमानुषान्

M. N. Dutt: Indeed that Karna who is competent enough of resisting the celestials together with the Yakshas, Asuras and men all armed with numerous kinds of weapon.

BORI CE: 07-108-003

स कथं पाण्डवं युद्धे भ्राजमानमिव श्रिया
नातरत्संयुगे तात तन्ममाचक्ष्व संजय

MN DUTT: 05-133-003

स कथं पाण्डवं युद्धे भ्राजमानमिव श्रिया
नातरत् संयुगे पार्थ तन्ममाचक्ष्व संजय

M. N. Dutt: How is it that Karna could not vanquish in battle that son of Pritha, of great effulgence? O Sanjaya tell me all you know about it in detail.

BORI CE: 07-108-004

कथं च युद्धं भूयोऽभूत्तयोः प्राणदुरोदरे
अत्र मन्ये समायत्तो जयो वाजय एव वा

MN DUTT: 05-133-004

कथं च युद्धं सम्भूतं तयोः प्राणदुरोदरे
अत्र मन्ये समायत्तो जयो वाजय एव च

M. N. Dutt: Tell me how the battle them raged-battle in which each staked his very life. Messems each of them was capable of conquering or each mighty have suffered defeat, (at the hand of the other).

BORI CE: 07-108-005

कर्णं प्राप्य रणे सूत मम पुत्रः सुयोधनः
जेतुमुत्सहते पार्थान्सगोविन्दान्ससात्वतान्

MN DUTT: 05-133-005

कर्ण प्राप्य रणे सूत मम पुत्रः सुयोधनः
जेतुमुत्सहते पार्थान् सगोविन्दान् ससात्वतान्

M. N. Dutt: Obtaining Suta's son Karna to help him, my son Duryodhana is confident of securing victory over the Pandavas with Govinda and the Satwatas.

BORI CE: 07-108-006

श्रुत्वा तु निर्जितं कर्णमसकृद्भीमकर्मणा
भीमसेनेन समरे मोह आविशतीव माम्

MN DUTT: 05-133-006

श्रुत्व तु निर्जितं कर्णमसकृद भीमकर्मणा
भीमसेनेन समरे मोह आविशतीव माम्

M. N. Dutt: However, hearing of the repeated defeats of Karna by Bhimasena of dreadful deeds, a swoon seems to overtake me. pervert son

BORI CE: 07-108-007

विनष्टान्कौरवान्मन्ये मम पुत्रस्य दुर्नयैः
न हि कर्णो महेष्वासान्पार्थाञ्जेष्यति संजय

MN DUTT: 05-133-007

विनष्टान् कौरवान् मन्ये मम पुत्रस्य दुर्नयैः
न हि कर्णो महेष्वासान् पार्थाञ्जेष्यति संजय

M. N. Dutt: I regard the Kauravas as already slain, in consequence of the evil policy of my son. O Sanjaya, Karna will never be able to vanquish the sons of Pritha, those illustrious bowmen.

BORI CE: 07-108-008

कृतवान्यानि युद्धानि कर्णः पाण्डुसुतैः सह
सर्वत्र पाण्डवाः कर्णमजयन्त रणाजिरे

MN DUTT: 05-133-008

कृतवान् यानियुद्धानि कर्णः पाण्डुसुतैः सह
सर्वत्र पाण्डवाः कर्णमजयन्त रणाजिरे

M. N. Dutt: In all the battles that Karna has fought with the sons of Pandu, the latter have worsted him on the field of battle.

BORI CE: 07-108-009

अजय्याः पाण्डवास्तात देवैरपि सवासवैः
न च तद्बुध्यते मन्दः पुत्रो दुर्योधनो मम

MN DUTT: 05-133-009

अजेयाः पाण्डवास्तात देवैरपि सवासवैः
न च तद् बुध्यते मन्दः पुत्रो दुर्योधनो मम

M. N. Dutt: The Pandavas are incapable of being vanquished even by the celestials led by Vasava himself. But my Duryodhana will not take cognisance of this fact.

BORI CE: 07-108-010

धनं धनेश्वरस्येव हृत्वा पार्थस्य मे सुतः
मधुप्रेप्सुरिवाबुद्धिः प्रपातं नावबुध्यते

MN DUTT: 05-133-010

धनं धनेश्वरस्येव हृत्वा पार्थस्य मे सुतः
मधुप्रेप्सुरिवाबुद्धिः प्रपातं नावबुध्यते

M. N. Dutt: Having robbed Yudhishthira the son of Pritha's who is like the Lord of wealth, of his wealth, my foolish son sees not the impending fall, like a searcher of honey (on the mountains).

BORI CE: 07-108-011

निकृत्या निकृतिप्रज्ञो राज्यं हृत्वा महात्मनाम्
जितानित्येव मन्वानः पाण्डवानवमन्यते

MN DUTT: 05-133-011

निकृत्या निकृतिप्रज्ञो राज्यं हत्वा महात्मनाम्
जितमित्येव मन्वानः पाण्डवानवमन्यते

M. N. Dutt: Having robbed by means of his deceit, the kingdom of those high-souled ones, my son conversant with deceit, thinks it to be irrecoverably his own; and so always insults the Pandavas.

BORI CE: 07-108-012

पुत्रस्नेहाभिभूतेन मया चाप्यकृतात्मना
धर्मे स्थिता महात्मानो निकृताः पाण्डुनन्दनाः

MN DUTT: 05-133-012

पुत्रस्नेहाभिभूतेन मया चाप्यकृतात्मना
धर्मे स्थिता महात्मनो निकृताः पाण्डुनन्दनाः

M. N. Dutt: Those high-souled son of Pandu, who ever treaded the paths of rectitude, were also insulted by myself who am over-fondly attached to my sons and am of selfish temperament.

BORI CE: 07-108-013

शमकामः सदा पार्थो दीर्घप्रेक्षी युधिष्ठिरः
अशक्त इति मन्वानैः पुत्रैर्मम निराकृतः

MN DUTT: 05-133-013

शमकामः ससोदो दीर्घप्रेक्षी युधिष्ठिरः
अशक्त इति मत्वा तु मम पुत्रैर्निराकृतः

M. N. Dutt: The foresighted Yudhishthira that son of Pritha, was ever desirous of peace. But my sons turned him out, taking him to be incapable (of launching on war).

BORI CE: 07-108-014

तानि दुःखान्यनेकानि विप्रकारांश्च सर्वशः
हृदि कृत्वा महाबाहुर्भीमोऽयुध्यत सूतजम्

MN DUTT: 05-133-014

तानि दुःखान्यनेकानि विप्रकारंश्च सर्वशः
हृदि कृत्वा महाबाहुर्रमोऽयुध्यत सूतजम्

M. N. Dutt: Bearing in mind all those hardships and all other insults offered to the Pandavas, the mighty-armed Bhima fought with Suta's son.

BORI CE: 07-108-015

तस्मान्मे संजय ब्रूहि कर्णभीमौ यथा रणे
अयुध्येतां युधि श्रेष्ठौ परस्परवधैषिणौ

MN DUTT: 05-133-015

तस्मान्ते संजय ब्रूहि कर्णभीमौ यथा रणे
अयुध्येतां युधि श्रेष्ठौ परस्परवधैषिणौ

M. N. Dutt: O Sanjaya, relate to me, how Bhima and Karna, those two foremost of warriors fought with each other, desirous of taking each other's life.

BORI CE: 07-108-016

संजय उवाच
शृणु राजन्यथा वृत्तः संग्रामः कर्णभीमयोः
परस्परवधप्रेप्स्वोर्वने कुञ्जरयोरिव

MN DUTT: 05-133-016

संजय उवाच शृणु राजन् यथावृत्तं संग्रामं कर्णभीमयोः
परस्परवधप्रेप्स्वोर्वनकुञ्जरयोरिव

M. N. Dutt: Sanjaya said Hear, O king, how the battle between Karna and Bhima raged like that between two elephants desirous of slaughtering each other in the forest.

BORI CE: 07-108-017

राजन्वैकर्तनो भीमं क्रुद्धः क्रुद्धमरिंदमम्
पराक्रान्तं पराक्रम्य विव्याध त्रिंशता शरैः

MN DUTT: 05-133-017

राजन् वैकर्तनो भीमं क्रुद्धः क्रुद्धमरिंदमम्
पराक्रान्तं पराक्रम्य विव्याध त्रिंशता शरैः

M. N. Dutt: O king, the enraged son of Vikartana then pierced with thirty arrows that chastiser of foes viz., Bhimasena who excited with rage, had been putting forth his prowess.

BORI CE: 07-108-018

महावेगैः प्रसन्नाग्रैः शातकुम्भपरिष्कृतैः
आहनद्भरतश्रेष्ठ भीमं वैकर्तनः शरैः

MN DUTT: 05-133-018

महावेगैः प्रसन्नाग्रैः शातकुम्भपरिष्कृतैः
अहमद् भरतश्रेष्ठं भीमं वैकर्तनः शरैः

M. N. Dutt: O foremost of the Bharatas, Vikartana's son then wounded Bhima with many shafts of keen points and great impetuosity and decked with gold.

BORI CE: 07-108-019

तस्यास्यतो धनुर्भीमश्चकर्त निशितैस्त्रिभिः
रथनीडाच्च यन्तारं भल्लेनापातयत्क्षितौ

MN DUTT: 05-133-019

तस्यास्यतो धनुर्भीमश्चकर्त निशितैसिभिः
रथानीडाच यन्तारं भल्लेनापतयत् क्षितौ

M. N. Dutt: But when Karna was engaged in wounding him, Bhima cut-off his bow with three sharp shafts and then with a Bhalla felled his charioteer from the niche on the car.

BORI CE: 07-108-020

स काङ्क्षन्भीमसेनस्य वधं वैकर्तनो वृषः
शक्तिं कनकवैडूर्यचित्रदण्डां परामृशत्

MN DUTT: 05-133-020

स काङ्क्षन् भीमसनेसर वधं वैकर्तनो भृशम्
शक्तिं कनकवैदूर्यचित्रदण्डां परामृशत्

M. N. Dutt: Thereupon Vikartana's son longing to compass the slaughter of Bhimasena, took a lance with a staff variegated with gold and lapises.

BORI CE: 07-108-021

प्रगृह्य च महाशक्तिं कालशक्तिमिवापराम्
समुत्क्षिप्य च राधेयः संधाय च महाबलः
चिक्षेप भीमसेनाय जीवितान्तकरीमिव

MN DUTT: 05-133-021

प्रगृह्य च महाशक्तिं कालशक्तिमिवापराम्
समुत्क्षिप्य च राधेयः संधाय च महाबलः

M. N. Dutt: Taking up that fierce lance that resembled a second dart of Death and tilting it and aiming it, the powerful son of Radha.

Corresponding verse not found in BORI CE

MN DUTT: 05-133-022

चिक्षेप भीमसेनाय जीवितान्तकरीमिव
शक्तिं विसृज्य राधेयः पुरंदर इवाशनिम्

M. N. Dutt: Hurled it at Bhimasena, charging it with a force capable of taking out Bhima's life. Then like Indra hurling the bolt of heaven, hurling that lance, the son of Radha.

BORI CE: 07-108-022

शक्तिं विसृज्य राधेयः पुरंदर इवाशनिम्
ननाद सुमहानादं बलवान्सूतनन्दनः
तं च नादं ततः श्रुत्वा पुत्रास्ते हृषिताभवन्

MN DUTT: 05-133-023

नवाद सुमहानादं बलवान् सूतनन्दनः
तं च नादं ततः श्रुत्वा पुत्रास्ते हर्षिताऽभवन्

M. N. Dutt: That puissant descendant of a charioteer's race, uttered a loud roar; and then your sons hearing that loud shout uttered by Karna, became filled with delight.

BORI CE: 07-108-023

तां कर्णभुजनिर्मुक्तामर्कवैश्वानरप्रभाम्
शक्तिं वियति चिच्छेद भीमः सप्तभिराशुगैः

MN DUTT: 05-133-024

तां कर्णभुजनिर्मुक्तामकैवैश्वानरप्रभाम्
शक्तिं वियति चिच्छेद भीमः सप्तभिराशुगैः

M. N. Dutt: But as that lance of the radiance of fire or the sun was coursing through the skies, Bhima cut it off with seven swift-arrows.

BORI CE: 07-108-024

छित्त्वा शक्तिं ततो भीमो निर्मुक्तोरगसंनिभाम्
मार्गमाण इव प्राणान्सूतपुत्रस्य मारिष

MN DUTT: 05-133-025

छित्त्वा शक्तिं ततो भीमो निर्मुक्तोरगसंनिभाम्
मार्गमाण इव प्राणान् सूतपुत्रस्य मारिष

M. N. Dutt: Cutting off that lance resembling a snake just freed from its slough, Bhima, O sire, as if looking out for the opportunity of wrenching the life-breaths out of Suta's son.

BORI CE: 07-108-025

प्राहिणोन्नव संरब्धः शरान्बर्हिणवाससः
स्वर्णपुङ्खाञ्शिलाधौतान्यमदण्डोपमान्मृधे

MN DUTT: 05-133-026

प्राहिणोत् कृतसंरम्भः शरान् बहिणवाससः
स्वर्णपुङ्खाशिलाधौतान् यमदण्डोपमान् मृधे

M. N. Dutt: Wrathfully pierced the latter with many arrows furnished with wings of peacock's feathers or of gold and whetted on stone and resembling darts of Death.

BORI CE: 07-108-026

कर्णोऽप्यन्यद्धनुर्गृह्य हेमपृष्ठं दुरासदम्
विकृष्य च महातेजा व्यसृजत्सायकान्नव

MN DUTT: 05-133-027

कर्णोऽप्यपद् धनुर्गृह्य हेमपृष्ठं दुरासदम्
विकृष्य तन्महचापं व्यसृजत् सायकांस्तदा

M. N. Dutt: Karna also then taking up another terrible bow of golden staff, began to stretch it; and then that highly energetic one began to discharge arrows at Bhima.

BORI CE: 07-108-027

तान्पाण्डुपुत्रश्चिच्छेद नवभिर्नतपर्वभिः
वसुषेणेन निर्मुक्तान्नव राजन्महाशरान्
छित्त्वा भीमो महाराज नादं सिंह इवानदत्

MN DUTT: 05-133-028

तान् पाण्डुपुत्रश्चिच्छेद नवभिनतपर्वभिः
वसुषेणेन निर्मुक्तान् इव राजन् महाशरान्

M. N. Dutt: But the son of Pandu cut-off those shafts, with nine shafts of depressed knots shot by himself. Having cut-off, O foremost of men, those arrows shot by Karna.

Corresponding verse not found in BORI CE

MN DUTT: 05-133-029

छित्त्वा भीमो महाराज नादं सिंह इवानदत्
तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे

M. N. Dutt: O mighty monarch, Bhima uttered a loud war-cry. Roaring at each other like two bulls for the sake of consorting with the same cow.

BORI CE: 07-108-028

तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे
शार्दूलाविव चान्योन्यमत्यर्थं च ह्यगर्जताम्

BORI CE: 07-108-029

अन्योन्यं प्रजिहीर्षन्तावन्योन्यस्यान्तरैषिणौ
अन्योन्यमभिवीक्षन्तौ गोष्ठेष्विव महर्षभौ

MN DUTT: 05-133-029

छित्त्वा भीमो महाराज नादं सिंह इवानदत्
तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे

MN DUTT: 05-133-030

शार्दूलाविव चान्योन्यमामिषार्थेऽभ्यगर्जताम्
अन्योन्यं प्रजिहीर्षन्तावन्योन्यस्यान्तरैषिणौ

MN DUTT: 05-133-031

अन्योन्यमभिवीक्षन्तौ गोष्ठेष्विव महर्षभौ
महागजाविवासाद्य विषाणाप्रैः परस्परम्

M. N. Dutt: O mighty monarch, Bhima uttered a loud war-cry. Roaring at each other like two bulls for the sake of consorting with the same cow. Or like two fierce tigers for the sake of the same peace of meat; they strove vigorously to strike each other and each was desirous of finding out the laches of the other. Like two mighty bulls in a herd of cows, at times they looked at each other with eyes flashing rage. At another time, like two prodigious elephants striking each other with the point of their tusks.

Corresponding verse not found in BORI CE

MN DUTT: 05-133-032

शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः
निर्दहन्तौ महाराज शस्त्रवृष्ट्या परस्परम्

M. N. Dutt: They assailed each other with their arrows shot from their bow drawn to the fullest stretch. O king, burning each other with their arrowy shower, they put forth their prowess against each other, at the same time looking at each other in great wrath.

Corresponding verse not found in BORI CE

MN DUTT: 05-133-033

अन्योन्यमभिवीक्षन्तौ कोपाद् विवृतलोचनौ
प्रहसन्तौ तथान्योन्यं भर्त्सयन्तौ मुहुर्मुहुः

M. N. Dutt: Sometimes they laughed at each other, sometimes reproached each other and sometimes blew their conchs; and in this was they went on fighting.

Corresponding verse not found in BORI CE

MN DUTT: 05-133-034

शङ्खशब्दं च कुर्वाणौ युयुधाते परस्परम्
तस्य भीमः पुनश्चापं मुष्टौ चिच्छेद मारिष

M. N. Dutt: Oking, then once more Bhima cut-off the bow of Karna near the grasp and with his arrows dispatched the latter's steeds of the hue of conch to the regions of Death.

Corresponding verse not found in BORI CE

MN DUTT: 05-133-035

शङ्खवर्णाश्च तानश्वान् बाणैर्निन्ये यमक्षयम्
सारथिं च तथाप्यस्य रथनीडादपातयत्

M. N. Dutt: The former then felled the latter's charioteer from his niche on the car. Thereupon Vikartana's son was preyed upon by anxious thoughts.

Corresponding verse not found in BORI CE

MN DUTT: 05-133-036

ततो वैकर्तनः कर्णश्चिन्तां प्राप दुरत्ययाम्
स च्छाद्यमानः समरे हताश्वो हतसारथिः

M. N. Dutt: His steeds and his charioteer slain and himself covered and compounded with a network of arrows, he knew what to do.

Corresponding verse not found in BORI CE

MN DUTT: 05-133-037

मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत
तथा कृच्छ्रगतं दृष्ट्वा कर्ण दुर्योधनो नृपः

M. N. Dutt: Beholding Karna in that predictment, king Duryodhana trembling in rage, addressing

Corresponding verse not found in BORI CE

MN DUTT: 05-133-038

वेपमान व्यादिदेशाथ दुर्जयम्
गच्छ दुर्जय राधेयं पुरो ग्रसति पाण्डवः

M. N. Dutt: “Durjaya, hie yourself to the spot yonder where Pandu's son is on the point of devouring up as it were, the son of Radha. Slay that beardless eunuch soon and inspire strength into Karna.”

Corresponding verse not found in BORI CE

MN DUTT: 05-133-039

जहि तूबरकं क्षिप्रं कर्णस्य बलमादधत्
एवमुक्तस्तथेत्युक्त्वा तव पुत्रं तवात्मजः

M. N. Dutt: Thus spoken to, your son Durjaya bowed assent to the words of your royal son saying 'So be it then;' and then he rushed at Bhimasena engaged with Karna, covering the former with his arrows.

Corresponding verse not found in BORI CE

MN DUTT: 05-133-040

अभ्यद्रवद् भीमसेनं व्यासक्तं विकिरज्छरैः
स भीमं नवभिर्बाणैरश्वानष्टभिरापर्यत्

M. N. Dutt: He wounded Bhima with nine, his horses with eight, his charioteer with six, his standard with three, then again himself (Bhima) with seven shafts.

Corresponding verse not found in BORI CE

MN DUTT: 05-133-041

षभिः सूतं त्रिभिः केतुं पुनस्तं चापि सप्तभिः
भीमसेनोऽपि संक्रुद्धः साश्वयन्तारमाशुगैः

M. N. Dutt: Thereat excited with wrath, Bhima dispatched Durjaya, his horses and steeds to the abode of Death, piercing them to the vitals with his arrows.

Corresponding verse not found in BORI CE

MN DUTT: 05-133-042

दुर्जयं भिन्नमर्माणमनयद् यमसादनम्
स्वलंकृतं क्षितौ क्षुण्णं चेष्टमानं यथोरगम्

M. N. Dutt: Then Karna lamenting piteously circumambulated your son who decked with ornaments was then writhing like a slain snake on the earth.

Corresponding verse not found in BORI CE

MN DUTT: 05-133-043

रुदन्नातस्तव सुतं कर्णश्चके प्रदक्षिणम्
स तु तं विरथं कृत्वा स्मयन्नत्यन्तवैरिणम्

M. N. Dutt: Then having made that inveterate enemy of his (Karna) carless, Bhimasena smilingly covered him with numerous arrows and made him look like a Sataghni with numerous pikes on it.

Corresponding verse not found in BORI CE

MN DUTT: 05-133-044

समाचिनोद बाणगणैः शतनीभिश्च शङ्कुभिः
तथाप्यतिरथः कर्णो भिद्यमानोऽस्य सायकैः
न जहौ समरे भीमं क्रुद्धरूपं परंतपः

M. N. Dutt: Although thus mangled with those arrows, that slayer of foes, the Atiratha Karna, did not avoid the enraged Bhima in battle.

Corresponding verse not found in BORI CE

MN DUTT: 05-134-001

संजय उवाच सर्वथा विरथः कर्णः पुनर्भीमेन निर्जितः
रथमन्यं समास्थाय पुनर्विव्याध पाण्डवम्

M. N. Dutt: Sanjaya said. Thus though deprived of his car and completely vanquished by Bhima, Karna mounting on another car began speedily to pierce the son of Pandu.

BORI CE: 07-108-030

महागजाविवासाद्य विषाणाग्रैः परस्परम्
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः

MN DUTT: 05-134-002

महागजाविवासाद्य विषाणाप्रैः परस्परम्
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः

M. N. Dutt: Then like two huge elephants goring each other with the ends of their tusks, those two heroes began to pierce each other with arrows shot from bows drawn to the fullest stretch.

BORI CE: 07-108-031

निर्दहन्तौ महाराज शरवृष्ट्या परस्परम्
अन्योन्यमभिवीक्षन्तौ कोपाद्विवृतलोचनौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-108-032

प्रहसन्तौ तथान्योन्यं भर्त्सयन्तौ मुहुर्मुहुः
शङ्खशब्दं च कुर्वाणौ युयुधाते परस्परम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-108-033

तस्य भीमः पुनश्चापं मुष्टौ चिच्छेद मारिष
शङ्खवर्णांश्च तानश्वान्बाणैर्निन्ये यमक्षयम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-108-034

तथा कृच्छ्रगतं दृष्ट्वा कर्णं दुर्योधनो नृपः
वेपमान इव क्रोधाद्व्यादिदेशाथ दुर्जयम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-108-035

गच्छ दुर्जय राधेयं पुरा ग्रसति पाण्डवः
जहि तूबरकं क्षिप्रं कर्णस्य बलमादधत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-108-036

एवमुक्तस्तथेत्युक्त्वा तव पुत्रस्तवात्मजम्
अभ्यद्रवद्भीमसेनं व्यासक्तं विकिरञ्शरान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-108-037

स भीमं नवभिर्बाणैरश्वानष्टभिरर्दयत्
षड्भिः सूतं त्रिभिः केतुं पुनस्तं चापि सप्तभिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-108-038

भीमसेनोऽपि संक्रुद्धः साश्वयन्तारमाशुगैः
दुर्जयं भिन्नमर्माणमनयद्यमसादनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-108-039

स्वलंकृतं क्षितौ क्षुण्णं चेष्टमानं यथोरगम्
रुदन्नार्तस्तव सुतं कर्णश्चक्रे प्रदक्षिणम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-108-040

स तु तं विरथं कृत्वा स्मयन्नत्यन्तवैरिणम्
समाचिनोद्बाणगणैः शतघ्नीमिव शङ्कुभिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-108-041

तथाप्यतिरथः कर्णो भिद्यमानः स्म सायकैः
न जहौ समरे भीमं क्रुद्धरूपं परंतपः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Home | About | Back to Book 07 Contents | ← Chapter 107 | Chapter 109 →