Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 109

BORI CE: 07-109-001

संजय उवाच
स तथा विरथः कर्णः पुनर्भीमेन निर्जितः
रथमन्यं समास्थाय सद्यो विव्याध पाण्डवम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-109-002

महागजाविवासाद्य विषाणाग्रैः परस्परम्
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः

MN DUTT: 05-134-002

महागजाविवासाद्य विषाणाप्रैः परस्परम्
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः

M. N. Dutt: Then like two huge elephants goring each other with the ends of their tusks, those two heroes began to pierce each other with arrows shot from bows drawn to the fullest stretch.

BORI CE: 07-109-003

अथ कर्णः शरव्रातैर्भीमं बलवदर्दयत्
ननाद बलवन्नादं पुनर्विव्याध चोरसि

MN DUTT: 05-134-003

अथ कर्णः शरव्रातैर्भीमसेनं समार्पयत्
ननाद च महानादं पुनर्विव्याध चोरसि

M. N. Dutt: Thereupon Karna covered Bhima with mriyads of shafts and then uttered a loud warcry and once more pierced the latter on his breast.

BORI CE: 07-109-004

तं भीमो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः
पुनर्विव्याध विंशत्या शराणां नतपर्वणाम्

MN DUTT: 05-134-004

तं भीमो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः
पुनर्विव्याध सप्तत्या शराणां नतपर्वणाम्

M. N. Dutt: In return, Bhima pierced him with ten straight-flying arrows and next with twenty arrows of depressed knots.

BORI CE: 07-109-005

कर्णस्तु नवभिर्भीमं विद्ध्वा राजन्स्तनान्तरे
ध्वजमेकेन विव्याध सायकेन शितेन ह

MN DUTT: 05-134-005

कर्ण तु नवभिर्भीमो भित्त्वा राजन् स्तनान्तरे
ध्वजमेकेन विव्याध सायकेन शितेन ह

M. N. Dutt: Karna again, O king, piercing Bhima on the centre of his chest with nine arrows, struck his enemy's standard with one sharp arrow.

BORI CE: 07-109-006

सायकानां ततः पार्थस्त्रिषष्ट्या प्रत्यविध्यत
तोत्त्रैरिव महानागं कशाभिरिव वाजिनम्

MN DUTT: 05-134-006

सायकानां ततः पार्थस्रिषष्ट्या प्रत्यविध्यत
तोत्रैरिव महानागं कशभिरिव वाजिनम्

M. N. Dutt: Then with a group of sixty-three arrows Pritha's son, pierced Karna in return like a driver goring his elephant with so many hooks or a horseman lacerating his animal with so many whips.

BORI CE: 07-109-007

सोऽतिविद्धो महाराज पाण्डवेन यशस्विना
सृक्विणी लेलिहन्वीरः क्रोधसंरक्तलोचनः

MN DUTT: 05-134-007

सोऽतिविद्धो महाराज पाण्डवेन यशस्विना
सृक्किणी लेलिहन् वीरः क्रोधरक्तान्तलोचनः

M. N. Dutt: Thus deeply pierced, O king, by the highsouled son of Pandu, the heroic Karna began to lick the corners of his mouth and his eyes became red in rage.

BORI CE: 07-109-008

ततः शरं महाराज सर्वकायावदारणम्
प्राहिणोद्भीमसेनाय बलायेन्द्र इवाशनिम्

MN DUTT: 05-134-008

ततः शरं महाराज सर्वकायावदारणम्
प्राहिणोद् भीमसेनाय बलायेन्द्र इवाशनिम्

M. N. Dutt: Therefore, O mighty monarch with a view to bring about the slaughter of Bhima, Karna sped at him an arrow capable of penetrating through all bodies, like Indra hurling the thunder.

BORI CE: 07-109-009

स निर्भिद्य रणे पार्थं सूतपुत्रधनुश्च्युतः
अगच्छद्दारयन्भूमिं चित्रपुङ्खः शिलीमुखः

MN DUTT: 05-134-009

स निर्भिद्य रणे पार्थ सूतपुत्रधनुश्च्युतः
अगच्छद् दारयन् भूमिं चित्रपुलः शिलीमुखः

M. N. Dutt: That shaft or variegated wing shot from the bow of Suta's son pierced through the son of Pritha and then penetrating the earth went inside it.

BORI CE: 07-109-010

सर्वशैक्यां चतुष्किष्कुं गुर्वीं रुक्माङ्गदां गदाम्
प्राहिणोत्सूतपुत्राय षडस्रामविचारयन्

BORI CE: 07-109-011

तया जघानाधिरथेः सदश्वान्साधुवाहिनः
गदया भारतः क्रुद्धो वज्रेणेन्द्र इवासुरान्

BORI CE: 07-109-012

ततो भीमो महाबाहुः क्षुराभ्यां भरतर्षभ
ध्वजमाधिरथेश्छित्त्वा सूतमभ्यहनत्तदा

BORI CE: 07-109-013

हताश्वसूतमुत्सृज्य रथं स पतितध्वजम्
विस्फारयन्धनुः कर्णस्तस्थौ भारत दुर्मनाः

BORI CE: 07-109-014

तत्राद्भुतमपश्याम राधेयस्य पराक्रमम्
विरथो रथिनां श्रेष्ठो वारयामास यद्रिपुम्

BORI CE: 07-109-015

विरथं तं रथश्रेष्ठं दृष्ट्वाधिरथिमाहवे
दुर्योधनस्ततो राजन्नभ्यभाषत दुर्मुखम्

BORI CE: 07-109-016

एष दुर्मुख राधेयो भीमेन विरथीकृतः
तं रथेन नरश्रेष्ठं संपादय महारथम्

BORI CE: 07-109-017

दुर्योधनवचः श्रुत्वा ततो भारत दुर्मुखः
त्वरमाणोऽभ्ययात्कर्णं भीमं चावारयच्छरैः

BORI CE: 07-109-018

दुर्मुखं प्रेक्ष्य संग्रामे सूतपुत्रपदानुगम्
वायुपुत्रः प्रहृष्टोऽभूत्सृक्किणी परिलेलिहन्

BORI CE: 07-109-019

ततः कर्णं महाराज वारयित्वा शिलीमुखैः
दुर्मुखाय रथं शीघ्रं प्रेषयामास पाण्डवः

BORI CE: 07-109-020

तस्मिन्क्षणे महाराज नवभिर्नतपर्वभिः
सुपुङ्खैर्दुर्मुखं भीमः शरैर्निन्ये यमक्षयम्

BORI CE: 07-109-021

ततस्तमेवाधिरथिः स्यन्दनं दुर्मुखे हते
आस्थितः प्रबभौ राजन्दीप्यमान इवांशुमान्

BORI CE: 07-109-022

शयानं भिन्नमर्माणं दुर्मुखं शोणितोक्षितम्
दृष्ट्वा कर्णोऽश्रुपूर्णाक्षो मुहूर्तं नाभ्यवर्तत

BORI CE: 07-109-023

तं गतासुमतिक्रम्य कृत्वा कर्णः प्रदक्षिणम्
दीर्घमुष्णं श्वसन्वीरो न किंचित्प्रत्यपद्यत

BORI CE: 07-109-024

तस्मिंस्तु विवरे राजन्नाराचान्गार्ध्रवाससः
प्राहिणोत्सूतपुत्राय भीमसेनश्चतुर्दश

BORI CE: 07-109-025

ते तस्य कवचं भित्त्वा स्वर्णपुङ्खा महौजसः
हेमचित्रा महाराज द्योतयन्तो दिशो दश

BORI CE: 07-109-026

अपिबन्सूतपुत्रस्य शोणितं रक्तभोजनाः
क्रुद्धा इव मनुष्येन्द्र भुजगाः कालचोदिताः

BORI CE: 07-109-027

प्रसर्पमाणा मेदिन्यां ते व्यरोचन्त मार्गणाः
अर्धप्रविष्टाः संरब्धा बिलानीव महोरगाः

BORI CE: 07-109-028

तं प्रत्यविध्यद्राधेयो जाम्बूनदविभूषितैः
चतुर्दशभिरत्युग्रैर्नाराचैरविचारयन्

BORI CE: 07-109-029

ते भीमसेनस्य भुजं सव्यं निर्भिद्य पत्रिणः
प्राविशन्मेदिनीं भीमाः क्रौञ्चं पत्ररथा इव

BORI CE: 07-109-030

ते व्यरोचन्त नाराचाः प्रविशन्तो वसुंधराम्
गच्छत्यस्तं दिनकरे दीप्यमाना इवांशवः

BORI CE: 07-109-031

स निर्भिन्नो रणे भीमो नाराचैर्मर्मभेदिभिः
सुस्राव रुधिरं भूरि पर्वतः सलिलं यथा

BORI CE: 07-109-032

स भीमस्त्रिभिरायस्तः सूतपुत्रं पतत्रिभिः
सुपर्णवेगैर्विव्याध सारथिं चास्य सप्तभिः

MN DUTT: 05-134-010

ततो भीमो महाबाहुः क्रोधसंरक्तलोचनः
वज्रकल्पां चतुष्किष्कुंगुवीं रुक्माङ्गदां गदाम्
प्राहिणोत् सूतपुत्राय षडस्रामविचारयन्
तया जघानाधिरथेः सदश्वान् साधुवाहिनः
गदया भारतः क्रुद्धो वज्रणेन्द्र इवासुरान्
ततो भीमो महाबाहुः क्षुराभ्यां भरतर्षभ

MN DUTT: 05-134-011

ध्वजमाधिरथेश्छित्त्वा सूतमभ्यहनच्छरैः
हताश्वसूतमुत्सृज्य सरथं पतितध्वजम्

MN DUTT: 05-134-012

विस्फारयन् धनुः कर्णस्तस्थौ भारत दुर्मनाः
तत्राद्भुतमपश्याम राधेयस्य पराक्रसम्

MN DUTT: 05-134-013

विरथो रथिनां श्रेष्ठो वारयामास यद् रिपुम्
विरथं तं नरश्रेष्ठं दृष्ट्वाऽऽधिरथिमाहवे

MN DUTT: 05-134-014

दुर्योधनस्ततो राजन्नभ्यभाषत दुर्मुखम्
एष दुर्मुख राधेयो भीमेन विरथीकृतः

MN DUTT: 05-134-015

तं रथेन नरश्रेष्ठ सम्पादय महारथम्
ततो दुर्योधनवचः श्रुत्वा भारत दुर्मुखः

MN DUTT: 05-134-016

त्वरमाणोऽभ्ययात् कर्ण भीमं चावारयच्छरैः
दुर्मुखं प्रेक्ष्य संग्रामे सूतपुत्रपदानुगम्

MN DUTT: 05-134-017

वायुपुत्रः प्रहृष्टोऽभूत् सृक्किणी परिसंलिहन्
ततः कर्ण महाराज वारयित्वा शिलीमुखैः

MN DUTT: 05-134-018

दुर्मुखाय रथं तूर्ण प्रेषयामास पाण्डवः
तस्मिन् क्षणे महाराज नवभिनतपर्वभिः

MN DUTT: 05-134-019

सुमुखैर्दुर्मुखं भीमः शरैर्निन्ये यमक्षयम्
ततस्तमेवाधिरथिः स्यन्दनं दुर्मुखे हते
आस्थितः प्रबभौ राजन् दीप्यमान इवांशुमान्
शयानं भिन्नमर्माणं दुर्मुखं शोणितोक्षितम्
दृष्ट्वा कर्णोऽश्रुपूर्णाक्षो मुहूर्त नाभ्यवर्तत
तं गतासुमतिक्रम्य कृत्वा कर्णः प्रदक्षिणम्

MN DUTT: 05-134-020

दीर्घमुष्णं श्वसन वीरो न किंचित् प्रत्यपद्यत
तस्मिंस्तु विवरे राजन् नाराचान् गार्धवाससः
प्राहिणोत् सूतपुत्राय भीमसेनश्चतुर्दश
ते तस्य कवचं भित्त्वा स्वर्णचित्रं महौजसः

MN DUTT: 05-134-021

हेमपुङ्खा महाराज व्यशोभन्त दिशो दश
अपिबन् सूतपुत्रस्य शोणितं रक्तभोजनाः

MN DUTT: 05-134-022

क्रुद्धा इव मनुष्येन्द्र भुजङ्गाः कालचोदिताः
प्रसर्पमाणा मेदिन्यां ते व्यरोचन्त मार्गणाः

MN DUTT: 05-134-023

अर्धप्रविष्टाः संरब्धा बिलानीव महोरगाः
तं प्रत्यविध्यद् राधेयो जाम्बूनदविभूषितैः
चतुर्दशभिरत्युग्रैर्नाराचैरविचारयन्
ते भीमसेनस्य भुजं सव्यं निर्भिद्य पत्रिणः

MN DUTT: 05-134-024

प्राविशन् मेदिनी भीमाः क्रौचं पत्ररथा इव
ते व्यरोचन्त नारावाः प्रविशन्तो वसुंधराम्

MN DUTT: 05-134-025

गच्छत्यस्तं दिनकरे दीप्यमाना इवांशवः
स निर्भिन्नो रणे भीमो नाराचैर्मर्मभेदिभिः

MN DUTT: 05-134-026

सुस्राव रुधिरं भूरि पर्वतः सलिलं यथा
स भीमनिभिरायत्त: सूतपुत्रं पतत्रिभिः

MN DUTT: 05-134-027

सुवर्णवेर्विव्याध सारथिं चास्य सप्तभिः
स विह्वलो महाराज कर्णो भीमशराहतः

M. N. Dutt: Thereupon the mighty-armed Bhima with his eyes red in rage, hurled, without thinking for a moment, at the son of Suta, a heavy sixsided mace adorned with gold, measuring full four cubit in length and looking like the bolt of heaven. With that mace, that enraged descendant of the Bharata race slew the welltrained and excellent steeds of Adhiratha's son, like Indra slaying the Asuras with his thunderbolt. Then O mighty monarch, with a couple of razor-headed arrows, the mighty-armed Bhima. Cut down the standard of Adhiratha's son and then with other shafts he slew the latter's charioteer. Leaving that car of which the steeds and the charioteer had been slain and of which the standard had been cut down. O Bharata, Karna with a cheerless heart stood before Bhimasena, stretching his bow. Then we beheld the wonderful prowess of Radha's son. In as much as that foremost of car-warriors though deprived of his car, was successful in holding his enemy in check. Beholding then that foremost of men, that son of Adhiratha deprived of his car in that battle. King Duryodhana, O monarch, addressing Durmukha said-"O Durmukha yonder is the son of Radha rendered carless by Bhimasena! Do you supply that mighty car-warrior, that foremost of men with a chariot.” Thereupon, O Bharata, hearing the words of Duryodhana, Durmukha. Quickly rushed to the rescue of Karna, covering at the same time Bhima with his arrows. Beholding Durmukha approach to rescue the son of Suta in battle. The son of the wind god became filled with delight and he began to lick the corners of his mouth. Then, O monarch, holding Karna at bay by means of his keen arrows. The son of Pandu drove his chariot towards Durmukha. Then in the encounter that followed, with nine shafts of depressed knots. And keen points, Bhima dispatched Durmukha to the abode of Death. Then upon the slaughter of Durmukha, the son of Adiratha mounting in the car of this slain hero, looked beautiful like the effulgent fire, O king. Then beholding Durmukha prostrate, with his vital limbs torn off and weltering in his blood, Karna with his eyes overflowing with tears, refrained from the fight for a while. Circumambulating that slain prince and passing over him. The heroic Karna breathed hot and heavily and was embarrassed as to what he should do. At this opportunity O king, Bhimasena struck Suta's son with fourteen Narachas furnished with vulterine feathers. Those Narachas of great impetuosity and furnished with golden wings, pierced through Karna's armour; Those blood-drinking arrows decked with gold, then illumined the ten quaters and drank the life-blood of Suta's son. Then passing through his body those arrows sank into the earth and looked like so many snakes urged on by Death, O foremost of men. With only half their bodies inserted into their holes. Then the son of Radha, without a moment's reflection, pierced Bhimasena in return with fourteen fierce Narachas decked with gold. Those winged shafts piercing the left arm of Bhimasena. Entered the earth, like Krouncha birds entering into a grove of trees. Entering the earth, those Narachas looked beautiful. Like the burning rays of the sun while it towards the Western mountains. Pierced in both the arms with those Narachas capable of cutting to the very quick, Bhima. courses Shed blood profusely, like mountains ejecting streams of water. Then Bhima pierced Suta's son in return with three winged shafts endued with the energy of Suparna and he then pierced the driver of his enemy with seven arrows. Thereupon, O mighty monarch, afflicted with Bhima's mighty and highly distressed, Karna.

BORI CE: 07-109-033

स विह्वलो महाराज कर्णो भीमबलार्दितः
प्राद्रवज्जवनैरश्वै रणं हित्वा महायशाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-109-034

भीमसेनस्तु विस्फार्य चापं हेमपरिष्कृतम्
आहवेऽतिरथोऽतिष्ठज्ज्वलन्निव हुताशनः

MN DUTT: 05-134-028

प्राद्रवज्जवनैरश्वै रणं हित्वा महाभयात्
भीमसेनस्तु विस्फार्यं चापं हेमपरिष्कृतम्
आहवेऽतिरथोऽतिष्ठज्ज्वलन्निव हुताशनः

M. N. Dutt: Of illustrious renown fled from the field of battle, being borne away by his fleet steeds. Then Bhimasena, that Atiratha remained the master of the field, with his bow of golden staff stretched and looking like a burning fire.

Home | About | Back to Book 07 Contents | ← Chapter 108 | Chapter 110 →