Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 110

BORI CE: 07-110-001

धृतराष्ट्र उवाच
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम्
यत्राधिरथिरायस्तो नातरत्पाण्डवं रणे

MN DUTT: 05-135-001

धृतराष्ट्र उवाच दैवमेव परं मन्ये धिक् पौरुषमनर्थकम्
यत्राधिरथिरायत्तो नातरत् पाण्डवं रणे

M. N. Dutt: Dhritarastra said I consider Destiny to be supreme. Fie on the useless exertions of man, inasmuch the son of Adhiratha striving vigorously, was not able to conquer Pandus's son in battle.

BORI CE: 07-110-002

कर्णः पार्थान्सगोविन्दाञ्जेतुमुत्सहते रणे
न च कर्णसमं योधं लोके पश्यामि कंचन
इति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः

MN DUTT: 05-135-002

कर्णः पार्थान् सगोविन्दान् जेतुमुत्सहते रणे
न च कर्णसमं योधं लोके पश्यामि कञ्चन

M. N. Dutt: Karna is capable of conquering the Parthas together with Govinds himself; no where in the worlds do I find a warrior who is a match for Karna.

Corresponding verse not found in BORI CE

MN DUTT: 05-135-003

इति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः
कर्णो हि बलवाञ्छूरो दृढधन्वा जितक्लमः

M. N. Dutt: I have always heard Duryodhana speak in this strain. Karna is mighty, heroic, a resolute bowman and indefatigable in battle. was

BORI CE: 07-110-003

कर्णो हि बलवाञ्शूरो दृढधन्वा जितक्लमः
इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा

BORI CE: 07-110-004

वसुषेणसहायं मां नालं देवापि संयुगे
किमु पाण्डुसुता राजन्गतसत्त्वा विचेतसः

BORI CE: 07-110-005

तत्र तं निर्जितं दृष्ट्वा भुजंगमिव निर्विषम्
युद्धात्कर्णमपक्रान्तं किं स्विद्दुर्योधनोऽब्रवीत्

BORI CE: 07-110-006

अहो दुर्मुखमेवैकं युद्धानामविशारदम्
प्रावेशयद्धुतवहं पतंगमिव मोहितः

BORI CE: 07-110-007

अश्वत्थामा मद्रराजः कृपः कर्णश्च संगताः
न शक्ताः प्रमुखे स्थातुं नूनं भीमस्य संजय

BORI CE: 07-110-008

तेऽपि चास्य महाघोरं बलं नागायुतोपमम्
जानन्तो व्यवसायं च क्रूरं मारुततेजसः

BORI CE: 07-110-009

किमर्थं क्रूरकर्माणं यमकालान्तकोपमम्
बलसंरम्भवीर्यज्ञाः कोपयिष्यन्ति संयुगे

BORI CE: 07-110-010

कर्णस्त्वेको महाबाहुः स्वबाहुबलमाश्रितः
भीमसेनमनादृत्य रणेऽयुध्यत सूतजः

BORI CE: 07-110-011

योऽजयत्समरे कर्णं पुरंदर इवासुरम्
न स पाण्डुसुतो जेतुं शक्यः केनचिदाहवे

BORI CE: 07-110-012

द्रोणं यः संप्रमथ्यैकः प्रविष्टो मम वाहिनीम्
भीमो धनंजयान्वेषी कस्तमर्छेज्जिजीविषुः

BORI CE: 07-110-013

को हि संजय भीमस्य स्थातुमुत्सहतेऽग्रतः
उद्यताशनिवज्रस्य महेन्द्रस्येव दानवः

BORI CE: 07-110-014

प्रेतराजपुरं प्राप्य निवर्तेतापि मानवः
न भीमसेनं संप्राप्य निवर्तेत कदाचन

BORI CE: 07-110-015

पतंगा इव वह्निं ते प्राविशन्नल्पचेतसः
ये भीमसेनं संक्रुद्धमभ्यधावन्विमोहिताः

BORI CE: 07-110-016

यत्तत्सभायां भीमेन मम पुत्रवधाश्रयम्
शप्तं संरम्भिणोग्रेण कुरूणां शृण्वतां तदा

BORI CE: 07-110-017

तन्नूनमभिसंचिन्त्य दृष्ट्वा कर्णं च निर्जितम्
दुःशासनः सह भ्रात्रा भयाद्भीमादुपारमत्

BORI CE: 07-110-018

यश्च संजय दुर्बुद्धिरब्रवीत्समितौ मुहुः
कर्णो दुःशासनोऽहं च जेष्यामो युधि पाण्डवान्

BORI CE: 07-110-019

स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम्
प्रत्याख्यानाच्च कृष्णस्य भृशं तप्यति संजय

BORI CE: 07-110-020

दृष्ट्वा भ्रातॄन्हतान्युद्धे भीमसेनेन दंशितान्
आत्मापराधात्सुमहन्नूनं तप्यति पुत्रकः

BORI CE: 07-110-021

को हि जीवितमन्विच्छन्प्रतीपं पाण्डवं व्रजेत्
भीमं भीमायुधं क्रुद्धं साक्षात्कालमिव स्थितम्

BORI CE: 07-110-022

वडवामुखमध्यस्थो मुच्येतापि हि मानवः
न भीममुखसंप्राप्तो मुच्येतेति मतिर्मम

BORI CE: 07-110-023

न पाण्डवा न पाञ्चाला न च केशवसात्यकी
जानन्ति युधि संरब्धा जीवितं परिरक्षितुम्

MN DUTT: 05-135-003

इति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः
कर्णो हि बलवाञ्छूरो दृढधन्वा जितक्लमः

MN DUTT: 05-135-004

इति मामब्रवीत् सूत मन्दो दुर्योधनः पुरा
वसुषेणसहायं मां नालं देवाऽपि संयुगे

MN DUTT: 05-135-005

किं नु पाण्डुसुता राजन् गतसत्त्वा विचेतसः
तत्र तं निर्जितं दृष्ट्वा भुजङ्गमिव निर्विषम्

MN DUTT: 05-135-006

युद्धात् कर्णमपक्रान्तं किंख्दि दुर्योधनोऽब्रवीत्
अहो दुर्मुखमेवैकं युद्धानामविशादरम्
प्रावेशयद्भुतवहं पतङ्गमिव मोहितः
अश्वत्थामा मद्रराजः कृपः कर्णश्च संगताः

MN DUTT: 05-135-007

न शक्ताः प्रमुखे स्थातुं नूनं भीमस्य संजय
तेऽपि चास्य महाघोरं बलं नागायुतोपमम्
जानन्तो व्यवसायं च क्रूरं मारुततेजसः
किमर्थ क्रूरकर्माणं यमकालान्तकोपमम्
बलसंरम्भवीर्यज्ञाः कोपयिष्यन्ति संयुगे
कर्णस्त्वेको महाबाहुः स्वबाहुबलदर्पितः

MN DUTT: 05-135-008

भीमसेनमनादृत्य रणेऽयुध्यत सूतजः
योऽजयत् समरे कर्ण पुरंदर इवासुरम्

MN DUTT: 05-135-009

न स पाण्डुसुतो जेतुं शक्यः केनचिदाहवे
द्रोणं यः सम्प्रमथ्यैक प्रविष्टो मम वाहिनीम्

MN DUTT: 05-135-010

भीमो धनंजयान्वेषी कस्तमाछेजिजीविषुः
को हि संजय भीमस्य स्थातुमुत्सहतेऽग्रतः

MN DUTT: 05-135-011

उद्यताशनिहस्तस्य महेन्द्रस्येव दानवः
प्रेतराजपुरं प्राप्य निवर्तेतापि मानवः

MN DUTT: 05-135-012

न भीमसेनं सम्प्राप्य निवर्तेत कदाचन
पतङ्गा इव वह्निं ते प्राविशन्नल्पचेतसः
ये भीमसेनं संक्रुद्धमन्वधावन् विमोहिताः
यत् तत् सभायां भीमेन मम पुत्रवधाश्रयम्
उक्तं संरम्भिणोग्रेण कुरूणां शृण्वतां तदा
तन्नूनमभिसंचिन्त्य दृष्ट्वा कर्ण च निर्जितम्

MN DUTT: 05-135-013

दुःशासनः सह भ्रात्रा भयाद् भीमादुपारमत्
यश्च संजय दुर्बुद्धिरब्रवीत् समितौ मुहुः
कर्णो दुःशासनोऽहं च जेष्यामो युधि पाण्डवान्
स नूनं विस्थं दृष्ट्वा कर्ण भीमेन निर्जितम्

MN DUTT: 05-135-014

प्रत्याख्यानाच कृष्णस्य भृशं तप्यति पुत्रकः
दृष्ट्वा भ्रातृन् हतान् संख्ये भीमसेनेन दंशितान्

MN DUTT: 05-135-015

आत्मापराधे सुमहन्नूनं तप्यति पुत्रकः
को हि जीवितमन्विच्छन् प्रतीपं पाण्डवं व्रजेत्

MN DUTT: 05-135-016

भीमं भीमायुधं क्रुद्धं साक्षात् कालमिव स्थितम्
वडवामुखमध्यस्थो मुच्येतापि हि मानवः

MN DUTT: 05-135-017

न भीममुखसम्प्राप्तो मुच्येदिति मतिर्मम
न पार्था हि पञ्चाला न च केशवसात्यकी

MN DUTT: 05-135-018

जानते युधि संरब्धा जीवितं परिरक्षितुम्
अहो मम सुतानां हि विपन्नं सूत जीवितम्

M. N. Dutt: I have always heard Duryodhana speak in this strain. Karna is mighty, heroic, a resolute bowman and indefatigable in battle. was O Suta, This did my wretched son Duryodhana speak to me before. “Supported as I am by the heroic Vrisashena, even the celestials themselves will not be able to conquer me in battle. What to speak of the sons of Pandu, whose energy is gone and whose strength has been robbed, o king." (This said by Duryodhana say me.) So beholding Karna crushed like a poisonless snake. And fled from the field of battle, what did then Duryodhana say? Alas, foolishly did Duryodhana send the unsupported Durmukha to battle, ignorant though he was of the mode of fighting, like one throwing in insect upon a blazing fire Ashvatthaman, the Madra-king, Kripa and Karna, all united together. Are not capable, O Sanjaya, of standing before Bhima. They all know the dreadful prowess, equal to that of ten thousand elephants of Bhima possessed of the energy of Maruta himself. They also know his cruel purposes. Why did then those then those warriors, cognizant of Bhima's mighty anger and energy, incite the anger of the hero of cruel deeds, that warrior resembling Yama at the end of a Yuga? I seems that are mighty-armed Karna, relying on the strength of his own arms. Encountered Bhimasena in battle, totally disregarding him. He that has conquered Karna in battle, like Purandara conquering Asuras. That son of Pandu is incapable of being conquered by any one else. He that has entered into my army having vanquished Drona singlehandedly. What persons desirous of his life with will venture to stand before that Bhima when he will proceed in search of Dhananjaya? ) Sanjaya, what person venture to stand in front of Bhima. For, what Danava will venture to stand before Mahendra with his thunder-bolt uplifted? It is possible for a man to come back from a visit of the regions of Death; But it not possible for them to come back alive after an encounter with Bhima. Those who foolishly assail Bhimasena when he is inflamed with rage are-like insects rushing on the blazing flames of a fire. Such thinking what the irate Bhima of fearful hands had said to the assembly in the hearing of the Kurus about the slaughter of my sons and beholding the defeat of Karna. Dushasana and his brothers ceased to meet Bhima in battle out of fear. That pervert son of mine, O Sanjaya, who repeatedly said in the assembly these words-Karna and Dushasana and I myself will vanquish the Pandavas in battle-surely beholding Karna vanquished and deprived of his car by Bhima. Is now repenting his rejection of Krishna's offer for peace. Beholding his mail-clad brother's slain in battle by Bhimasena. In consequence of his own fault surely my son is being greatly afflicted. What person willing to live still, with hostile intentions, advance against Pandu's son. Bhima, inflamed with rage and armed with dreadful weapons and standing in battle like Death himself? It is possible for a man to escape from Varava fire. But it is not possible for one to fly from the presence of the enraged Bhima. Indeed neither Arjuna, nor the Panchalas, nor Keshava, nor Satyaki. When excited with rage in battle, pays the least regard to his life. Alas, O son of a charioteer, the very lives of my sons are in danger.

BORI CE: 07-110-024

संजय उवाच
यत्संशोचसि कौरव्य वर्तमाने जनक्षये
त्वमस्य जगतो मूलं विनाशस्य न संशयः

MN DUTT: 05-135-019

संजय उवाच यस्त्वं शोचसि कौरव्य वर्तमाने महाभये
त्वमस्य जगतो मूलं विनाशस्य न संशयः

M. N. Dutt: Sanjaya said O descendant of the Kuru dynasty, why are you now lamenting for the present carnage? Surely you are the root of this destruction of the worlds.

BORI CE: 07-110-025

स्वयं वैरं महत्कृत्वा पुत्राणां वचने स्थितः
उच्यमानो न गृह्णीषे मर्त्यः पथ्यमिवौषधम्

MN DUTT: 05-135-020

स्वयं वैरं महत् कृत्वा पुत्राणां वचने स्थितः
उच्यमानो न गृह्णीघे मर्त्यः पथ्यमिवौषधम्

M. N. Dutt: Accepting the counsels of your sons, it was you who provoked all those fierce hostilities. Though advised on the contrary, you did not pay any heed to those advices, like a dying man refusing to take proper medicines,

BORI CE: 07-110-026

स्वयं पीत्वा महाराज कालकूटं सुदुर्जरम्
तस्येदानीं फलं कृत्स्नमवाप्नुहि नरोत्तम

MN DUTT: 05-135-021

स्वयं पीत्वा महाराज कालकूटं सुदुर्जरम्
तस्येदानी फलं कृत्स्नमवाप्नुहि नरोत्तम

M. N. Dutt: O best of men, Oking, having drunk the fiercest and most indigestible poison, you should now feel the consequences.

BORI CE: 07-110-027

यत्तु कुत्सयसे योधान्युध्यमानान्यथाबलम्
अत्र ते वर्णयिष्यामि यथा युद्धमवर्तत

MN DUTT: 05-135-022

यत् तु कुत्सयसे योधान् युध्यमानान् महाबलान्
तत्र ते वर्तयिष्यामि यथा युद्धमवर्तत

M. N. Dutt: The warriors of your army are fighting to the best of their prowess, yet you speak depreciatingly of them. Hear now, as I go on describing how this battle raged.

BORI CE: 07-110-028

दृष्ट्वा कर्णं तु पुत्रास्ते भीमसेनपराजितम्
नामृष्यन्त महेष्वासाः सोदर्याः पञ्च मारिष

MN DUTT: 05-135-023

दृष्ट्वा कर्ण तु पुत्रास्ते भीमसेनपराजितम्
नामृष्यन्त महेष्वासाः सोदर्याः पञ्च भारत

M. N. Dutt: Beholding Karna defeated by Bhimasena, the following five and mighty bowmen all brothers.

BORI CE: 07-110-029

दुर्मर्षणो दुःसहश्च दुर्मदो दुर्धरो जयः
पाण्डवं चित्रसंनाहास्तं प्रतीपमुपाद्रवन्

MN DUTT: 05-135-024

दुर्मर्षणो दुःसहश्च दुर्मदो दुर्धरो जयः
पाण्डवं चित्रसंनाहास्तं प्रतीपमुपाद्रवन्

M. N. Dutt: Namely, Durmarsena, Dussaha, Durmada, Durdhara and Jaya, all clad in beautiful armours, rushed against the son of Pandu with hostile intentions.

BORI CE: 07-110-030

ते समन्तान्महाबाहुं परिवार्य वृकोदरम्
दिशः शरैः समावृण्वञ्शलभानामिव व्रजैः

MN DUTT: 05-135-025

ते समन्तान्महाबाहुं परिवार्य वृकोदरम्
दिशः शरैः समावृण्वशलभानामिव व्रजैः

M. N. Dutt: Surrounding the mighty-armed Vrikodara on all sides, they began to cover the quarters with their arrows resembling flights of locusts.

BORI CE: 07-110-031

आगच्छतस्तान्सहसा कुमारान्देवरूपिणः
प्रतिजग्राह समरे भीमसेनो हसन्निव

MN DUTT: 05-135-026

आगच्छतस्तान् सहसा कुमारान् देवरूपिणः
प्रतिजग्राह समरे भीमसेनो हसन्निव

M. N. Dutt: Then Bhimasena smilingly received those princes of godly presence as they advanced furiously against him.

BORI CE: 07-110-032

तव दृष्ट्वा तु तनयान्भीमसेनसमीपगान्
अभ्यवर्तत राधेयो भीमसेनं महाबलम्

MN DUTT: 05-135-027

तव दृष्ट्वा तु तनयान् भीमसेनपुरोगतान्
अभ्यवर्तते राधेयो भीमसेनं महाबलम्

M. N. Dutt: Then beholding your sons before the enraged Bhimasena, Radha's son rushed against the mighty-armed Bhima.

BORI CE: 07-110-033

विसृजन्विशिखान्राजन्स्वर्णपुङ्खाञ्शिलाशितान्
तं तु भीमोऽभ्ययात्तूर्णं वार्यमाणः सुतैस्तव

MN DUTT: 05-135-028

विसृजन विशिखांस्तीक्ष्णान् स्वर्णपुङ्खाञ्छिलाशितान्
तं तु भीमोऽभ्ययात् तूर्ण वार्यमाणः सुतैस्तव

M. N. Dutt: Although opposed by your sons, yet Bhima then quickly rushed against Karna shooting sharp arrows, furnished with golden wings and whetted on stone.

BORI CE: 07-110-034

कुरवस्तु ततः कर्णं परिवार्य समन्ततः
अवाकिरन्भीमसेनं शरैः संनतपर्वभिः

MN DUTT: 05-135-029

कुरवस्तु ततः कर्ण परिवार्य समन्ततः
अवाकिरन् भीमसेनं शरैः संनतपर्वभिः

M. N. Dutt: Thereupon the Kurus surrounding Karna, on all sides, began to shower upon Bhimasena, numerous arrows of depressed knots.

BORI CE: 07-110-035

तान्बाणैः पञ्चविंशत्या साश्वान्राजन्नरर्षभान्
ससूतान्भीमधनुषो भीमो निन्ये यमक्षयम्

MN DUTT: 05-135-030

तान् बाणैः पञ्चविंशत्या साश्वान् राजन् नरर्षभान्
ससूतान् भीमधनुषो भीमो निन्ये यमक्षयम्

M. N. Dutt: Then that fierce bowman Bhima, with twenty-five arrows dispatched to the abode of Yama, those foremost of men, with their steeds and charioteers.

BORI CE: 07-110-036

प्रापतन्स्यन्दनेभ्यस्ते सार्धं सूतैर्गतासवः
चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः

MN DUTT: 05-135-031

प्रापतन् स्यन्दनेभ्यस्ते सार्ध सूतैर्गतासवः
चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः

M. N. Dutt: They then fell down dead from their cars, after their charioteers, like so many mighty trees decked with flowers, overthrown by a hurricane.

BORI CE: 07-110-037

तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम्
संवार्याधिरथिं बाणैर्यज्जघान तवात्मजान्

MN DUTT: 05-135-032

तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम्
संवार्याधिरथिं बाणैर्यञ्जघान तवात्मजान्

M. N. Dutt: Then we beheld the wonderful prowess of Bhimasena, inasmuch as he succeeded in slaying your sons and withstanding Karna with his arrows simultaneously.

BORI CE: 07-110-038

स वार्यमाणो भीमेन शितैर्बाणैः समन्ततः
सूतपुत्रो महाराज भीमसेनमवैक्षत

MN DUTT: 05-135-033

य वार्यमाणो भीमेन शितैर्बाणैः समन्ततः
सूतपुत्रो महाराज भीमसेनमवैक्षत

M. N. Dutt: Opposed on all sides by sharp arrows shot by Bhimasena, that son of Suta, O mighty : monarch, began to eye Bhima.

BORI CE: 07-110-039

तं भीमसेनः संरम्भात्क्रोधसंरक्तलोचनः
विस्फार्य सुमहच्चापं मुहुः कर्णमवैक्षत

MN DUTT: 05-135-034

तं भीमसेनः संरम्भात् क्रोधसंरक्तलोचनः
विस्फार्य सुमहचापं मुहुः कर्णमवैक्षत

M. N. Dutt: Bhimasena also, with his eyes red in anger and stretching his bow, began to look to Karna.

Home | About | Back to Book 07 Contents | ← Chapter 109 | Chapter 111 →