Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 111

BORI CE: 07-111-001

संजय उवाच
तवात्मजांस्तु पतितान्दृष्ट्वा कर्णः प्रतापवान्
क्रोधेन महताविष्टो निर्विण्णोऽभूत्स जीवितात्

MN DUTT: 05-136-001

संजय उवाच तवात्मजांस्तु पतितान् दृष्ट्वा कर्णः प्रतापवान्
क्रोधेन महताऽऽविष्टो निर्विण्णोऽभूत् स जीवितात्

M. N. Dutt: Sanjaya said Beholding your sons fallen on the field, the puissant Karna, overwhelmed with rage, became regardless of his very life.

BORI CE: 07-111-002

आगस्कृतमिवात्मानं मेने चाधिरथिस्तदा
भीमसेनं ततः क्रुद्धः समाद्रवत संभ्रमात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-136-002

आगस्कृतमिवात्मानं मेने चाधिरथिस्तदा
यत्प्रत्यक्षं तव सुता भीमेन निहता रणे

M. N. Dutt: The son of Adhiratha then considered himself to be guilty of the slaughter of your sons, in as much as they were slain by Bhima under his very eyes.

Corresponding verse not found in BORI CE

MN DUTT: 05-136-003

भीमसेनस्ततः क्रुद्धः कर्णस्य निशिताशरान्
निचखान स सम्भ्रान्तः पूर्ववैरमनुस्मरन्

M. N. Dutt: Then Bhimasena waxing wroth and remembering their former enmity, dauntlessly struck Karna with numerous sharp arrows.

BORI CE: 07-111-003

स भीमं पञ्चभिर्विद्ध्वा राधेयः प्रहसन्निव
पुनर्विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः

MN DUTT: 05-136-004

स भीमं पञ्चभिर्विद्ध्वा राधेयः प्रहसन्निव
पुनर्विव्याध सप्तत्या स्वर्णपुङः शिलाशितैः

M. N. Dutt: Thereupon the son of Radha smilingly piercing Bhima with five shafts, once more pierced him with seventy shafts furnished with golden wings whetted on stone.

BORI CE: 07-111-004

अवहासं तु तं पार्थो नामृष्यत वृकोदरः
ततो विव्याध राधेयं शतेन नतपर्वणाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-136-005

अविचिन्त्याथ तान् बाणान् कर्णेनास्तान् वृकोदरः
रणे विव्याध राधेयं शतेनानतपर्वणाम्

M. N. Dutt: Without taking into consideration those shafts shot by Karna, Vrikodara pierced him with a hundred arrows of depressed knots.

BORI CE: 07-111-005

पुनश्च विशिखैस्तीक्ष्णैर्विद्ध्वा पञ्चभिराशुगैः
धनुश्चिच्छेद भल्लेन सूतपुत्रस्य मारिष

MN DUTT: 05-136-006

पुनश्च विशिखैस्तीक्ष्णैर्विद्ध्वा मर्मसु पञ्चभिः
धनुश्चिच्छेद भल्लेन सूतपुत्रस्य मारिष

M. N. Dutt: Once more, O sire, piercing him on his vital parts with five sharp arrows, Bhima severed the bow of Suta's son with a broad-headed shaft.

BORI CE: 07-111-006

अथान्यद्धनुरादाय कर्णो भारत दुर्मनाः
इषुभिश्छादयामास भीमसेनं समन्ततः

MN DUTT: 05-136-007

अथान्यद् धनुरादाय कर्णो भारत दुर्मनाः
इषुभिश्छादयामास भीमसेनं परंतपः

M. N. Dutt: Thereupon, O Bharata, highly dejected, Karna took up another bow and covered Bhima with arrows on all directions.

BORI CE: 07-111-007

तस्य भीमो हयान्हत्वा विनिहत्य च सारथिम्
प्रजहास महाहासं कृते प्रतिकृतं पुनः

MN DUTT: 05-136-008

तस्य भीमो हयान् हत्वा विनिहत्य च सारथिम्
प्रजहास महाहासं कृते प्रतिकृते पुनः

M. N. Dutt: Slaying Karna's horses and his charioteer also, Bhima then laughed a tremendous laugh, having thus counter-balanced the feats of the former.

BORI CE: 07-111-008

इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभः
तत्पपात महाराज स्वर्णपृष्ठं महास्वनम्

MN DUTT: 05-136-009

इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभः
तत् पपात महाराज स्वर्णपृष्ठं महाखनम्

M. N. Dutt: Then that foremost of men, cut-off the bow of Karna with his arrows; and O mighty monarch, that bow of golden staff, fell down, producing a great sound.

BORI CE: 07-111-009

अवारोहद्रथात्तस्मादथ कर्णो महारथः
गदां गृहीत्वा समरे भीमसेनाय चाक्षिपत्

MN DUTT: 05-136-010

अवारोहद् रथात् तस्मादथ कर्णो महारथः
गदां गृहीत्वा समरे भीमाय प्राहिणोद् रुषा

M. N. Dutt: Thereupon the mighty car-warrior Karna descended from his chariot and taking up a mace hurled it at Bhimasena with great fury.

BORI CE: 07-111-010

तामापतन्तीं सहसा गदां दृष्ट्वा वृकोदरः
शरैरवारयद्राजन्सर्वसैन्यस्य पश्यतः

MN DUTT: 05-136-011

तामापतन्तीमालक्ष्य भीमसेनो महागदाम्
शरैरवारयद् राजन् सर्वसैन्यस्य पश्यतः

M. N. Dutt: Beholding that mace towards himself with great impetuosity, Vrikodara repulsed it with his arrows before the eyes of all the troops.

BORI CE: 07-111-011

ततो बाणसहस्राणि प्रेषयामास पाण्डवः
सूतपुत्रवधाकाङ्क्षी त्वरमाणः पराक्रमी

MN DUTT: 05-136-012

ततो बाणसहस्राणि प्रेषयामास पाण्डवः
सूतपुत्रवधाकाङ्क्षी त्वरमाणः पराक्रमी

M. N. Dutt: Then the puissant son of Pandu quickly shot thousands of arrows, desirous of accomplishing the death of Suta's son.

BORI CE: 07-111-012

तानिषूनिषुभिः कर्णो वारयित्वा महामृधे
कवचं भीमसेनस्य पातयामास सायकैः

MN DUTT: 05-136-013

तानिषूनिषुभिः कर्णो वारयित्वा महामृधे
कवचं भीमसेनस्य पाट्यामास सायकैः

M. N. Dutt: Checking those arrows with his own, in that battle, Karna cut down Bhima's arīnour with numerous arrows. course

BORI CE: 07-111-013

अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्
पश्यतां सर्वभूतानां तदद्भुतमिवाभवत्

MN DUTT: 05-136-014

अथैनं पञ्चविंशत्या नाराचानां समार्पयत्
पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत्

M. N. Dutt: Then he pierced Bhima with twenty five small shafts before the eyes of all; and that seemed highly wonderful.

BORI CE: 07-111-014

ततो भीमो महाराज नवभिर्नतपर्वणाम्
रणेऽप्रेषयत क्रुद्धः सूतपुत्रस्य मारिष

MN DUTT: 05-136-015

ततो भीमो महाबाहुर्नवभिनतपर्वभिः
प्रेषयामास संक्रुद्धः सूतपुत्रस्य मारिष

M. N. Dutt: Thereupon, O sire, Bhima excited to the highest pitch of fury, sped at the son of Suta nine shafts of depressed knots.

BORI CE: 07-111-015

ते तस्य कवचं भित्त्वा तथा बाहुं च दक्षिणम्
अभ्यगुर्धरणीं तीक्ष्णा वल्मीकमिव पन्नगाः

MN DUTT: 05-136-016

ते तस्य कवचं भित्त्वा तथा बाहुं च दक्षिणम्
अध्ययुर्धरणी तीक्ष्णा वल्मीकमिव पन्नगाः

M. N. Dutt: Those sharp arrows penetrating through Karna's armour and piercing his right arm, sank into the earth, like so many fierce snakes entering their holes on ant hills.

BORI CE: 07-111-016

राधेयं तु रणे दृष्ट्वा पदातिनमवस्थितम्
भीमसेनेन संरब्धं राजा दुर्योधनोऽब्रवीत्
त्वरध्वं सर्वतो यत्ता राधेयस्य रथं प्रति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-136-017

स च्छाद्यमानो बाणौधैर्भीमसेनधनुश्चयुतैः
पुनरेवाभवत् कर्णो भीमसेनात् पराङ्मुखः

M. N. Dutt: Covered with the myriad shafts shot from Bhima's bow, Karna once more was compelled to turn away from Bhimasena.

Corresponding verse not found in BORI CE

MN DUTT: 05-136-018

तं पराङमुखमालोक्य पदाति सूतनन्दनम्
कौन्तेयशरसंछन्नं राजा दुर्योधनोऽब्रवीत्

M. N. Dutt: Beholding the son of Suta turn away and walk on foot and covered with the arrows shot from the bow of Kunti's son, king Duryodhana

Corresponding verse not found in BORI CE

MN DUTT: 05-136-019

त्वरध्वं सर्वतो यत्ता राधेयस्य रथं प्रति
ततस्तव सुता राजञ्छ्रुत्वा भ्रातुर्वचो द्रुतम्

M. N. Dutt: “Hie yourselves quickly near the car of Pandu's son.” Thereupon, o king, your sons hearing those words of your son.

BORI CE: 07-111-017

ततस्तव सुता राजञ्श्रुत्वा भ्रातुर्वचो द्रुतम्
अभ्ययुः पाण्डवं युद्धे विसृजन्तः शिताञ्शरान्

BORI CE: 07-111-018

चित्रोपचित्रश्चित्राक्षश्चारुचित्रः शरासनः
चित्रायुधश्चित्रवर्मा समरे चित्रयोधिनः

MN DUTT: 05-136-019

त्वरध्वं सर्वतो यत्ता राधेयस्य रथं प्रति
ततस्तव सुता राजञ्छ्रुत्वा भ्रातुर्वचो द्रुतम्

MN DUTT: 05-136-020

अभ्ययुः पाण्डवं युद्धे विसृजन्तः शिलीमुखान्
चित्रोपचित्रश्चित्राक्षश्चारुचित्र: शरासनः

MN DUTT: 05-136-021

चित्रायुधश्चित्रवर्मा समरे चित्रयोधिनः
तानापतत एवाशु भीमसेनो महारथः
एकैकेन शरेणाजौ पातयामास ते सुतान्
ते हता न्यपतन् भूमौ वातरुग्णा इव दुमाः

M. N. Dutt: “Hie yourselves quickly near the car of Pandu's son.” Thereupon, o king, your sons hearing those words of your son. Rushed against Pandu's son in battle shooting numerous sharp arrows. They were Chitra, Upachitra, Chitraksha, Charuchitra, Chitrasana. Chitrayudha and Chitravarman, all versed in various modes of warfare. Then the mighty car-warrior Bhimasena slew all your sons with a single arrows, as they were quickly proceeding against him. Slain they fell down on the earth like trees broken by the vehemence of the tempest.

BORI CE: 07-111-019

आगच्छतस्तान्सहसा भीमो राजन्महारथः
साश्वसूतध्वजान्यत्तान्पातयामास संयुगे
ते हता न्यपतन्भूमौ वातनुन्ना इव द्रुमाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-111-020

दृष्ट्वा विनिहतान्पुत्रांस्तव राजन्महारथान्
अश्रुपूर्णमुखः कर्णः कश्मलं समपद्यत

MN DUTT: 05-136-022

दृष्ट्वा विनिहतान् पुत्रांस्तव राजन् महारथान्
अश्रुपूर्णमुखः कर्णः क्षत्तुः सस्मार तद् वचः

M. N. Dutt: Beholding your sons all mighty carwarriors slain, o king, Karna with a tearful countenance, began to think of those words of Khatva.

BORI CE: 07-111-021

रथमन्यं समास्थाय विधिवत्कल्पितं पुनः
अभ्ययात्पाण्डवं युद्धे त्वरमाणः पराक्रमी

MN DUTT: 05-136-023

रथं चान्यं समास्थाय विधिवत् कल्पितं पुनः
अभ्ययात् पाण्डवं युद्धे त्वरमाणः पराक्रमी

M. N. Dutt: Then that puissant hero, mounting on another duly furnished car, quickly rushed at the son of Pandu.

BORI CE: 07-111-022

तावन्योन्यं शरैर्विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः
व्यभ्राजेतां महाराज पुष्पिताविव किंशुकौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-136-024

तावन्योन्यं शरैर्भित्त्वा स्वर्णपुजैः शिलाशितैः
व्यभ्राजेतां यथा मेघौ संस्यूतौ सूर्यरश्मिभिः

M. N. Dutt: Piercing each other with arrows furnished with golden wings and whetted on stone, those two heroes appeared beautiful like two clouds fringed with the rays of the sun.

BORI CE: 07-111-023

षट्त्रिंशद्भिस्ततो भल्लैर्निशितैस्तिग्मतेजनैः
व्यधमत्कवचं क्रुद्धः सूतपुत्रस्य पाण्डवः

MN DUTT: 05-136-025

षट्त्रिंशद्भिस्ततो भल्लैर्निशितैस्तिग्मतेजनैः
व्यधमत् कवचं क्रुद्धः सूतपुत्रस्य पाण्डवः

M. N. Dutt: Then Pandu's son, excited with rage cut-off the armour of Suta's son with thirty-six Vallas of great sharpness and energy.

Corresponding verse not found in BORI CE

MN DUTT: 05-136-026

सूतपुत्रोऽपि कौन्तेयं शरैः संनतपर्वभिः
पञ्चाशता महाबाहुर्विव्याध भरतर्षभ

M. N. Dutt: The son of Suta O foremost of the Bharatas, the mighty-armed hero, pierced Kunti's son with fifty arrows of depressed knots.

BORI CE: 07-111-024

रक्तचन्दनदिग्धाङ्गौ शरैः कृतमहाव्रणौ
शोणिताक्तौ व्यराजेतां कालसूर्याविवोदितौ

MN DUTT: 05-136-027

रक्तचन्दनदिग्धाङ्गो शरैः कृतमहाव्रणौ
शोणिताक्तौ व्यराजेतां चन्द्रसूर्याविवोदितौ

M. N. Dutt: Those two combatants then, smeared with red sandal-paste, covered with many wounds caused by each other's shaft and steeped in blood, appeared charming like the sun or the moon in full splendour.

BORI CE: 07-111-025

तौ शोणितोक्षितैर्गात्रैः शरैश्छिन्नतनुच्छदौ
विवर्माणौ व्यराजेतां निर्मुक्ताविव पन्नगौ

MN DUTT: 05-136-028

तौ शोणितोक्षितैर्गात्रैः शरैश्छिन्नमनुच्छदौ
कर्णभीमौ व्यराजेतां निर्मुक्ताविव पन्नगौ

M. N. Dutt: Then Karna and Bhima, with their bodies steeped in blood and armour shattered with arrows appeared beautiful like snakes freed from their sloughs.

BORI CE: 07-111-026

व्याघ्राविव नरव्याघ्रौ दंष्ट्राभिरितरेतरम्
शरदंष्ट्रा विधुन्वानौ ततक्षतुररिंदमौ

MN DUTT: 05-136-029

व्याघ्राविव नरव्याघ्रौ दंष्ट्राभिरितरेतरम्
शरधारासृजौ वीरौ मेघाविव ववर्षतुः

M. N. Dutt: Assailing each other like two tigers fighting with their teeth, those two foremost of men poured their showers of arrows on each other like two mighty clouds pouring rain.

BORI CE: 07-111-027

वारणाविव संसक्तौ रङ्गमध्ये विरेजतुः
तुदन्तौ विशिखैस्तीक्ष्णैर्मत्तवारणविक्रमौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-111-028

प्रच्छादयन्तौ समरे शरजालैः परस्परम्
रथाभ्यां नादयन्तौ च दिशः सर्वा विचेरतुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-111-029

तौ रथाभ्यां महाराज मण्डलावर्तनादिषु
व्यरोचेतां महात्मानौ वृत्रवज्रधराविव

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-111-030

सहस्ताभरणाभ्यां तु भुजाभ्यां विक्षिपन्धनुः
व्यरोचत रणे भीमः सविद्युदिव तोयदः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-111-031

स चापघोषस्तनितः शरधाराम्बुदो महान्
भीममेघो महाराज कर्णपर्वतमभ्ययात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-136-030

वारणाविव चान्योन्यं विषाणाभ्यामरिंदमौ
निर्भिन्दन्तौ स्वगात्राणि सायकैश्चारु रेजतुः

M. N. Dutt: Like two elephants goring each other with their tusks, those two subduers of foes mangling each other with their shafts, appeared highly beautiful.

Corresponding verse not found in BORI CE

MN DUTT: 05-136-031

नादयन्तौ प्रहर्षन्तौ विक्रीडन्तौ परस्परम्
मण्डलानि विकुर्वाणौ रथाभ्यां रथसत्तमौ

M. N. Dutt: Roaring at each other and covering each other with their arrows, those two foremost of car-warriors seemed to play with each other, causing their chariots to describe various circles.

Corresponding verse not found in BORI CE

MN DUTT: 05-136-032

वृषाविवाथ नर्दन्तौ बलिनौ वासितान्तरे
सिंहाविव पराक्रान्तौ नरसिंहौ महाबलौ

M. N. Dutt: Those two powerful heroes then appeared like two heifers roaring at each other for consorting with a cow in her season, those two foremost of men, endued with prowess, then looked like two mighty lions engaged with one another.

Corresponding verse not found in BORI CE

MN DUTT: 05-136-033

परस्परं वीक्षमाणौ क्रोधसंरक्तलोचनौ
युयुधाते महावी? शक्रवैरोचनी यथा

M. N. Dutt: Looking at each other with eyes red in rage, those two heroes of mighty energy fought on with each other like Indra and Virochana.

Corresponding verse not found in BORI CE

MN DUTT: 05-136-034

ततो भीमो महाबाहुर्बाहुभ्यां विक्षिपन् धनुः
व्यराजत रणे राजन्सविद्युदिव तोयदः

M. N. Dutt: Then the mighty-armed Bhima stretching his bow with both his hands, appeared beautiful like a mass of clouds charged with lightning flashes.

Corresponding verse not found in BORI CE

MN DUTT: 05-136-035

स नेमिघोषस्तनितश्चापविद्युच्छराम्बुभिः
भीमसेनमहामेघः कर्णपर्वतमावृणोत्

M. N. Dutt: Then, O mighty monarch, the Bhima-cloud, having ihe twang of the bow for its peal of thunder and the arrows for showers of rain, began to drench the mountain constituted by Karna.

BORI CE: 07-111-032

ततः शरसहस्रेण धनुर्मुक्तेन भारत
पाण्डवो व्यकिरत्कर्णं घनोऽद्रिमिव वृष्टिभिः

MN DUTT: 05-136-036

ततः शरसहस्रेण सम्यगस्तेन भारत
पाण्डवो व्यकिरत् कर्ण भीमो भीमपराक्रमः

M. N. Dutt: Then that son of Pandu, Bhima of terrible prowess, 0 Bharata, covered Karna with thousands of arrows shot from his own bow.

BORI CE: 07-111-033

तत्रावैक्षन्त पुत्रास्ते भीमसेनस्य विक्रमम्
सुपुङ्खैः कङ्कवासोभिर्यत्कर्णं छादयच्छरैः

BORI CE: 07-111-034

स नन्दयन्रणे पार्थं केशवं च यशस्विनम्
सात्यकिं चक्ररक्षौ च भीमः कर्णमयोधयत्

BORI CE: 07-111-035

विक्रमं भुजयोर्वीर्यं धैर्यं च विदितात्मनः
पुत्रास्तव महाराज ददृशुः पाण्डवस्य ह

MN DUTT: 05-136-037

तत्रापश्यंस्तव सुता भीमसेनस्य विक्रमम्
सुपुङ्खैः कङ्कवासोभिर्यत् कर्ण छादयच्छरैः
स नन्दयन् रणे पार्थ केशवं च यशस्विनम्
सात्यकिं चक्ररक्षौ च भीमः कर्णमयोधयत्
विक्रमं भुजयोर्वीर्य धैर्य च विदितात्मनः
पुत्रास्तव महाराज दृष्ट्वा विमनसोऽभवन्

M. N. Dutt: Then your sons beheld the prowess of Bhimasena, when he covered Karna with arrows decked with beautiful wings made of the feathers of the Kanka bird. Thus then Bhima fought on with Karna, affording delight there by to Arjuna and the illustrious Keshava and Satyaki and his two protectors of carwheels. Then your sons, O mighty monarch, became depressed, seeing the prowess, the strength of arms and the patience of Bhima, who thoroughly knew his self.

Home | About | Back to Book 07 Contents | ← Chapter 110 | Chapter 112 →