Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 112

BORI CE: 07-112-001

संजय उवाच
भीमसेनस्य राधेयः श्रुत्वा ज्यातलनिस्वनम्
नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम्

MN DUTT: 05-137-001

संजय उवाच भीमसेनस्य राधेयः श्रुत्वा ज्यातलनि: स्वनम्
नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम्

M. N. Dutt: Sanjaya said Then the son of Radha hearing the sound of the twanging of Bhima's bow and of the slappings of his palm, did not brook it, like an infuriate elephant not brooking the roar of its rival.

BORI CE: 07-112-002

अपक्रम्य स भीमस्य मुहूर्तं शरगोचरात्
तव चाधिरथिर्दृष्ट्वा स्यन्दनेभ्यश्च्युतान्सुतान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-137-002

सोऽपक्रम्य मुहूर्त तु भीमसेनस्य गोचरात्
पुत्रांस्तव ददर्शाथ भीमसेनेन पातितान्

M. N. Dutt: Retiring for a moment only from the presence of Bhimasena, Karna looked at your sons felled by him.

BORI CE: 07-112-003

भीमसेनेन निहतान्विमना दुःखितोऽभवत्
निःश्वसन्दीर्घमुष्णं च पुनः पाण्डवमभ्ययात्

MN DUTT: 05-137-003

तानवेक्ष्य नरश्रेष्ठ विमना दुःखितस्तदा
निःश्वसन् दीर्घमुष्णं च पुनः पाण्डवमभ्ययात्

M. N. Dutt: O foremost of men, beholding them he became cheerless and filled with sorrow; then breathing like a snake, he once more assailed Bhima.

BORI CE: 07-112-004

स ताम्रनयनः क्रोधाच्छ्वसन्निव महोरगः
बभौ कर्णः शरानस्यन्रश्मिवानिव भास्करः

MN DUTT: 05-137-004

स ताम्रनयनः क्रोधाच्छ्वसन्निव महोरगः
बभौ कर्णः शरानस्यन् रश्मीनिव दिवाकरः

M. N. Dutt: With his eyes coppery in rage and breathing like a fierce snake, Karna then shooting arrows, appeared beautiful like the sun shooting his myriad rays.

BORI CE: 07-112-005

रश्मिजालैरिवार्कस्य विततैर्भरतर्षभ
कर्णचापच्युतैर्बाणैः प्राच्छाद्यत वृकोदरः

MN DUTT: 05-137-005

किरणैरिव सूर्यस्य महीथ्रो भरतर्षभ
कर्णचापच्युतैर्बाणैः प्राच्छाद्यत वृकोदरः

M. N. Dutt: Vrikodara then, O foremost of the Bharatas, was covered with those shafts shot from Karna's bow, as if with the scattering rays of the blazing sun.

BORI CE: 07-112-006

कर्णचापच्युताश्चित्राः शरा बर्हिणवाससः
विविशुः सर्वतः पार्थं वासायेवाण्डजा द्रुमम्

MN DUTT: 05-137-006

ते कर्णचापप्रभवाः शरा बर्हिणवाससः
विविशुः सर्वतः पार्थ वासायेवाण्डजा द्रुमम्

M. N. Dutt: Diverse kinds of arrows furnished with wings of peacock-feathers and shot from the bow of Karna, then penetrated into the body of Pritha's son, like so many birds entering their nests on the tree.

BORI CE: 07-112-007

कर्णचापच्युता बाणाः संपतन्तस्ततस्ततः
रुक्मपुङ्खा व्यराजन्त हंसाः श्रेणीकृता इव

MN DUTT: 05-137-007

कर्णचापच्युता बाणा: सम्पतन्तस्ततस्ततः
रुक्मपुङ्खा व्यराजन्त हंसाः श्रेणीकृता इव

M. N. Dutt: Arrows of golden wings shot from the bow of Karna appeared everywhere, like rows of swans (flying through the welkin).

BORI CE: 07-112-008

चापध्वजोपस्करेभ्यश्छत्रादीषामुखाद्युगात्
प्रभवन्तो व्यदृश्यन्त राजन्नाधिरथेः शराः

MN DUTT: 05-137-008

चापध्वजोपस्करेभ्यश्छत्रादीषामुखाद् युगात्
प्रभवन्तो व्यदृश्यन्त राजन्नाधिरथेः शराः

M. N. Dutt: The arrows of Adhiratha's son were so numerous that they seemed to come out not only from his bow, but also, from his standard, Upaskara, umbrella and the shafts, yoke and bottom of his car.

BORI CE: 07-112-009

खं पूरयन्महावेगान्खगमान्खगवाससः
सुवर्णविकृतांश्चित्रान्मुमोचाधिरथिः शरान्

MN DUTT: 05-137-009

खं पूरयन् महावेगान् खगमान् गृध्रवाससः
सुवर्णविकृतांश्चित्रान् मुमोचाधिरथिः शरान्

M. N. Dutt: Filling the sky, the son of Adhiratha showered arrows decked with gold and furnished with vulturine feathers, that ranged variously through the entire welkin.

BORI CE: 07-112-010

तमन्तकमिवायस्तमापतन्तं वृकोदरः
त्यक्त्वा प्राणानभिक्रुध्य विव्याध नवभिः शरैः

MN DUTT: 05-137-010

तमन्तकमिवायस्तमापतन्तं वृकोदरः
त्यक्त्वा प्राणानतिक्रम्य विव्याध निशितैः शरैः

M. N. Dutt: Then reckless of his very life, Vrikodara got the better of his foe and then pierced the latter with a shaft as he was rushing like Death incarnate at him.

BORI CE: 07-112-011

तस्य वेगमसंसह्यं दृष्ट्वा कर्णस्य पाण्डवः
महतश्च शरौघांस्तान्नैवाव्यथत वीर्यवान्

MN DUTT: 05-137-011

तस्य वेगमसह्य स दृष्ट्वा कर्णस्य पाण्डवः
महतश्च शरौघांस्तान् न्यवारयत वीर्यवान्

M. N. Dutt: Then beholding the unbearable charge of Karna and the shower of mighty arrows shot by him, Vrikodara flinched not in fear, inasmuch as he was possessed of mighty energy.

BORI CE: 07-112-012

ततो विधम्याधिरथेः शरजालानि पाण्डवः
विव्याध कर्णं विंशत्या पुनरन्यैः शितैः शरैः

MN DUTT: 05-137-012

ततो विधम्याधिस्थेः शरजालानि पाण्डवः
विव्याध कर्ण विंशत्या पुनरन्यैः शिलाशितैः

M. N. Dutt: Then that son of Pandu shot net-works of arrows at the son of Adhiratha. He pierced Karna with twenty sharp arrows.

BORI CE: 07-112-013

यथैव हि शरैः पार्थः सूतपुत्रेण छादितः
तथैव कर्णं समरे छादयामास पाण्डवः

MN DUTT: 05-137-013

यथैव हि स कर्णेन पार्थः प्रच्छादितः शरैः
तथैव स रणे कर्ण छादयामास पाण्डवः

M. N. Dutt: As Pritha's son himself had been covered by Suta's son, even in the same manner was the latter now covered by the former with his arrows.

BORI CE: 07-112-014

दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत
अभ्यनन्दंस्त्वदीयाश्च संप्रहृष्टाश्च चारणाः

MN DUTT: 05-137-014

दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत
अभ्यनन्दंस्त्वदीयाश्च सम्प्रहृष्टाश्च चारणाः

M. N. Dutt: Beholding then the prowess of Bhimasena in battle, 0 Bharata, even your troops applauded him and the Charanas were filled with delight.

BORI CE: 07-112-015

भूरिश्रवाः कृपो द्रौणिर्मद्रराजो जयद्रथः
उत्तमौजा युधामन्युः सात्यकिः केशवार्जुनौ

MN DUTT: 05-137-015

भूरिश्रवाः कृपो द्रौणिर्मद्रराजो जयद्रथः
उत्तमौजा युधामन्युः सात्यकिः केशवार्जुनौ

M. N. Dutt: Then Bhurisravas, Kripa, the son of Drona, the ruler of the Madras, Jayadratha, Uttamoujas, Yudhamanyu, Satyaki, Keshava and Arjuna.

BORI CE: 07-112-016

कुरुपाण्डवानां प्रवरा दश राजन्महारथाः
साधु साध्विति वेगेन सिंहनादमथानदन्

MN DUTT: 05-137-016

कुरुपाण्डवप्रवरा दश राजन् महारथाः
साधु साध्विति वेगेन सिंहनादमथानदन्

M. N. Dutt: These ten best of mighty car-warriors of the Kuru and the Pandava hosts, applauding Bhima with shouts of 'well-done' 'well-done' uttered their war-cries.

BORI CE: 07-112-017

तस्मिंस्तु तुमुले शब्दे प्रवृत्ते लोमहर्षणे
अभ्यभाषत पुत्रांस्ते राजन्दुर्योधनस्त्वरन्

MN DUTT: 05-137-017

तस्मिन् समुत्थिते शब्दे तुमुले लोमहर्षणे
अभ्यभाषत पुत्रस्ते राजन् दुर्योधनस्त्वरन्

M. N. Dutt: When that dreadful and hair-stirring sound arose, your son, king Duryodhana, thus spoke.

BORI CE: 07-112-018

राज्ञश्च राजपुत्रांश्च सोदर्यांश्च विशेषतः
कर्णं गच्छत भद्रं वः परीप्सन्तो वृकोदरात्

MN DUTT: 05-137-018

राज्ञः सराजपुत्रांश्च सोदर्याश्च विशेषतः
कर्ण गच्छत भद्रं वः परीप्सन्तो वृकोदरात्

M. N. Dutt: Addressing the kings and princes of his army and specially his brothers. "May good betide you. Hie yourselves to the rescue of Karna from Vrikodara.

BORI CE: 07-112-019

पुरा निघ्नन्ति राधेयं भीमचापच्युताः शराः
ते यतध्वं महेष्वासाः सूतपुत्रस्य रक्षणे

MN DUTT: 05-137-019

पुरा निघन्ति राधेयं भीमचापच्युताः शराः
ते यतध्वं महेष्वासाः सूतपुत्रस्य रक्षणे

M. N. Dutt: Yonder, the shafts shot from Bhima's bow are piercing Karna (to the quick). O mighty bowmen, do you all now exert vigourously for protecting the son of the charioteer."

BORI CE: 07-112-020

दुर्योधनसमादिष्टाः सोदर्याः सप्त मारिष
भीमसेनमभिद्रुत्य संरब्धाः पर्यवारयन्

MN DUTT: 05-137-020

दुर्योधनसमादिष्टाः सोदर्याः सप्त भारत
भीमसेनमभिद्रुत्य संरब्धाः पर्यवारयन्

M. N. Dutt: Commanded by Duryodhana, O sire, seven uterine (Kaurava) brothers, rushing with fury at Bhimnasena surrounded him on all sides.

BORI CE: 07-112-021

ते समासाद्य कौन्तेयमावृण्वञ्शरवृष्टिभिः
पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः

MN DUTT: 05-137-021

ते समासाद्य कौन्तेयमावृण्वशरवृष्टिभिः
पर्वतं वारिधाराभिः प्रावृषीव वलाहकाः

M. N. Dutt: Encountering the son of Kunti, they poured their arrowy torrents on him, like clouds pouring rain on the mountain breast during the rainy season.

BORI CE: 07-112-022

तेऽपीडयन्भीमसेनं क्रुद्धाः सप्त महारथाः
प्रजासंहरणे राजन्सोमं सप्त ग्रहा इव

MN DUTT: 05-137-022

तेऽपीडयन् भीमसेनं क्रुद्धाः सप्त महारथाः
प्रजासंहरणे राजन् सोमं सप्त ग्रहा इव

M. N. Dutt: Then those seven mighty car-warriors inflamed with rage, began to afflict Bhima, like the seven planets afflicting the Sun at the time of the universal annihilation, O king.

BORI CE: 07-112-023

ततो वामेन कौन्तेयः पीडयित्वा शरासनम्
मुष्टिना पाण्डवो राजन्दृढेन सुपरिष्कृतम्

MN DUTT: 05-137-023

ततो वेगेन कौन्तेयः पीडयित्वा शरासनम्
मुष्टिना पाण्डवो राजन् दृढेन सुपरिष्कृतम्

M. N. Dutt: Thereupon, drawing his effulgent bow with great force and firm grasp, the son of Kunti.

BORI CE: 07-112-024

मनुष्यसमतां ज्ञात्वा सप्त संधाय सायकान्
तेभ्यो व्यसृजदायस्तः सूर्यरश्मिनिभान्प्रभुः

MN DUTT: 05-137-024

मनुष्यसमतां ज्ञात्वा सप्त संधाय सायकान्
तेभ्यो व्यसृजदायस्तः सूर्यरश्मिनिभान् प्रभुः

M. N. Dutt: Knowing that his adversaries were nothing but men, fixed seven shafts on his bowstring. And then the mighty Bhima sped those arrows radiant like the solar rays, at them.

BORI CE: 07-112-025

निरस्यन्निव देहेभ्यस्तनयानामसूंस्तव
भीमसेनो महाराज पूर्ववैरमनुस्मरन्

MN DUTT: 05-137-025

निरस्यन्निव देहेभ्यस्तनयानामसूंस्तव
भीमसेनो महाराज पूर्ववैरमनुस्मरन्

M. N. Dutt: Bhimasena then keep alive the memory of the former wrongs inflicted on them, sped those arrows as if for wrenching out the very lives out of your sons.

BORI CE: 07-112-026

ते क्षिप्ता भीमसेनेन शरा भारत भारतान्
विदार्य खं समुत्पेतुः स्वर्णपुङ्खाः शिलाशिताः

MN DUTT: 05-137-026

ते क्षिप्ता भीमसेनेन शरा भारत भारतान्
विदार्य खं समुत्पेतुः स्वर्णपुङ्खाः शिलाशिताः

M. N. Dutt: Those shafts furnished with golden wings and whetted on stone shot by Bhimasena, O Bharata, penetrating through the body of the Bharata princes, flew through the sky.

BORI CE: 07-112-027

तेषां विदार्य चेतांसि शरा हेमविभूषिताः
व्यराजन्त महाराज सुपर्णा इव खेचराः

MN DUTT: 05-137-027

तेषां विदार्य चेतांसि शरा हेमविभूषिताः
व्यराजन्त महाराज सुपर्णा इव खेचराः

M. N. Dutt: Those gold-decked arrows tearing their hearts, looked beautiful, O mighty monarch, like birds of beautiful plumage.

BORI CE: 07-112-028

शोणितादिग्धवाजाग्राः सप्त हेमपरिष्कृताः
पुत्राणां तव राजेन्द्र पीत्वा शोणितमुद्गताः

MN DUTT: 05-137-028

शोणितादिग्धवाजाग्राः सप्त हेमपरिष्कृताः
पुत्राणां तव राजेन्द्र पीत्वा शोणितमुद्गताः

M. N. Dutt: Those seven arrows of the effulgence of molten gold, steeped in blood, came out, O king after having drank the life-blood of your sons.

BORI CE: 07-112-029

ते शरैर्भिन्नमर्माणो रथेभ्यः प्रापतन्क्षितौ
गिरिसानुरुहा भग्ना द्विपेनेव महाद्रुमाः

MN DUTT: 05-137-029

ते शरैर्भिन्नमर्माणो रथेभ्यः प्रापतन् क्षितौ
गिरिसानुरुहा भग्ना द्विपेनेव महाद्रुमाः

M. N. Dutt: With their armour shattered by those arrows, your sons then fell down from their cars on the earth, like tall trees growing on the slopes of mountains, broken down by elephants.

BORI CE: 07-112-030

शत्रुंजयः शत्रुसहश्चित्रश्चित्रायुधो दृढः
चित्रसेनो विकर्णश्च सप्तैते विनिपातिताः

MN DUTT: 05-137-030

शत्रुजयः शत्रुसहश्चित्रश्चित्रायुधो दृढः
चित्रसेनो विकर्णश्च सप्तैते विनिपातिताः

M. N. Dutt: Satrunjaya, Satrusaha, Chitra, Chitrayudha, Dridha, Chitrasena and Vikarna these seven sons of yours were then slain by Bhima.

Corresponding verse not found in BORI CE

MN DUTT: 05-137-031

पुत्राणां तव सर्वेषां निहतानां वृकोदरः
शोचत्यतिभृशं दुःखाद् विकर्ण पाण्डवः प्रियम्

M. N. Dutt: Of all your sons thus slain, Vrikodara lamented piteously for Vikarna who was very dear to the Pandavas.

Corresponding verse not found in BORI CE

MN DUTT: 05-137-032

प्रतिज्ञेयं मया वृत्ता निहन्तव्यास्तु संयुगे
विकर्ण तेनासि हतः प्रतिज्ञा रक्षिता मया

M. N. Dutt: Bhima then said-"I vowed saying, You shall all be slain by me. O Vikarna, for this vow it is that you have been slain. And thus have I kept my bow inviolate.

Corresponding verse not found in BORI CE

MN DUTT: 05-137-033

त्वमागाः समरं वीर क्षात्रधर्ममनुस्मरन्
ततो विनिहत: संख्ये युद्धधर्मो हि निष्ठुरः

M. N. Dutt: O hero, you proceeded against me with hostile intentions, bearing in mind the duties of a Kshatriya. You were ever engaged in doing our, special the king's (Yudhishthira's) good.

Corresponding verse not found in BORI CE

MN DUTT: 05-137-034

विशेषतो हि नृपतेस्तथास्माकं हिते रतः
न्यायतोऽन्यायतो वापि हतः शेते महाद्युतिः

M. N. Dutt: It is therefore not fit that I should lament for you, O your of great effulgence.” O mighty monarch then slaying them before the very eyes of Radha's son.

BORI CE: 07-112-031

तान्निहत्य महाबाहू राधेयस्यैव पश्यतः
सिंहनादरवं घोरमसृजत्पाण्डुनन्दनः

MN DUTT: 05-137-035

अगाधबुद्धिर्गाङ्गेयः क्षितौ सुरगुरोः समः
त्याजितः समरे प्राणांस्तस्माद् युद्धं हि निष्ठुरम्
तान् निहत्य महाबाहू राधेयस्यैव पश्यतः
सिंहनादरवं घोरमसृजत् पाण्डुनन्दनः

M. N. Dutt: That son of Pandu uttered a dreadful warcry. The shout of that hero, then O Bharata, carried to the very virtuous king Yudhishthira as if the intelligence of his victory. Hearing that loud cry of that fierce bowman Bhimasena.

BORI CE: 07-112-032

स रवस्तस्य शूरस्य धर्मराजस्य भारत
आचख्याविव तद्युद्धं विजयं चात्मनो महत्

BORI CE: 07-112-033

तं श्रुत्वा सुमहानादं भीमसेनस्य धन्विनः
बभूव परमा प्रीतिर्धर्मराजस्य संयुगे

MN DUTT: 05-137-036

स रवस्तस्य शूरस्य धर्मराजस्य भारत
आचख्याविव तद् युद्धं विजयं चात्मनो महत्
तं श्रुत्वा तु महानादं भीमसेनस्य धन्विनः
बभूव परमा प्रीतिधर्मराजस्य धीमतः
ततो दृष्टमना राजन् वादित्राणां महाखनैः
सिंहनादरवं भ्रातुः प्रतिजग्राह पाण्डवः
हर्षेण महता युक्तः कृतसंज्ञो वृकोदरे
अभ्ययात् समरे द्रोणं सर्वशस्त्रभृतां वरः

M. N. Dutt: The very virtuous king Yudhishthira obtained great delight in battle. Then highly delighted, that son of Pandu, O mighty monarch, received the sound of the war-cry of his brother with the beating of drums and other musical instruments. After Vrikodara had given him that intelligence by the hint agreed upon by both, that foremost of persons Yudhishthira versed in the use of all weapons, joyfully rushed against Drona in that battle. On the other hand, O monarch, seeing thirty-one of your son's slain in battle, Duryodhana recalled to mind the words of Vidura thus, "those salutary words spoken by Vidura are now being realised.

BORI CE: 07-112-034

ततो हृष्टो महाराज वादित्राणां महास्वनैः
भीमसेनरवं पार्थः प्रतिजग्राह सर्वशः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-112-035

अभ्ययाच्चैव समरे द्रोणमस्त्रभृतां वरम्
हर्षेण महता युक्तः कृतसंज्ञे वृकोदरे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-112-036

एकत्रिंशन्महाराज पुत्रांस्तव महारथान्
हतान्दुर्योधनो दृष्ट्वा क्षत्तुः सस्मार तद्वचः

BORI CE: 07-112-037

तदिदं समनुप्राप्तं क्षत्तुर्हितकरं वचः
इति संचिन्त्य राजासौ नोत्तरं प्रत्यपद्यत

MN DUTT: 05-137-037

एकत्रिंशन्महाराज पुत्रांस्तव निपातितान्
हतान् दुर्योधनो दृष्ट्वा क्षत्तुः सस्मार तद् वचः
तदिदं समनुप्राप्तं क्षत्तुनिःश्रेयसं वचः
इति संचिन्त्य ते पुत्रो नोत्तरं प्रत्यपद्यत
दुर्बुद्धिरब्रवीत् तनयस्तव
सभामानाय्य पाञ्चाली कर्णेन सहितोऽल्पधीः
यच्च कर्णोऽब्रवीत् कृष्णां सभायां परुषं वचः
प्रमुख पाण्डुपुत्राणां तव चैव विशाम्पते

M. N. Dutt: Thinking thus, king Duryodhana was unable to do what he should do. All those words that your wicked-minded and foolish son, urged on by Karna, said to that princess of the Panchala race, having brought her in the assembly shall; also all those harsh words which Karna himself addressed in the assembly hall to her before yourself and the sons of Pandu, O monarch, at your and the Kauravas' hearing words to this effect, 'O Krishna, the

BORI CE: 07-112-038

यद्द्यूतकाले दुर्बुद्धिरब्रवीत्तनयस्तव
यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-112-039

प्रमुखे पाण्डुपुत्राणां तव चैव विशां पते
कौरवाणां च सर्वेषामाचार्यस्य च संनिधौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-137-038

M. N. Dutt: sessamum Pandavas are destroyed and they have fallen into eternal hell; so do you choose a second husband'-the result of all these has now overtaken you.

BORI CE: 07-112-040

विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः
पतिमन्यं वृणीष्वेति तस्येदं फलमागतम्

MN DUTT: 05-137-039

शृण्वतस्तव राजेन्द्र कौरवाणां च सर्वशः
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः
पतिमन्यं वृणीष्वेति तस्येदं फलमागतम्
यच षण्ढतिलादीनि परुषाणि तवात्मजैः
श्रावितास्ते महात्मानः पाण्डवाः कोपयिष्णुभिः
तं भीमसेनः क्रोधाग्नि त्रयोदश समाः स्थितम्
उद्गिरंस्तव पुत्राणामन्तं गच्छति पाण्डवः

M. N. Dutt: Then again, O you of Kuru's race, various abusive language like kernel, without seeds were directed by your enraged sons to these illustrious ones, viz., the sons of Pandu, Bhimasena vomitting forth the fire of wrath held in check for these thirteen years, is now achieving the destruction of your sons.

BORI CE: 07-112-041

यत्स्म तां परुषाण्याहुः सभामानाय्य द्रौपदीम्
पाण्डवानुग्रधनुषः क्रोधयन्तस्तवात्मजाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-112-042

तं भीमसेनः क्रोधाग्निं त्रयोदश समाः स्थितम्
विसृजंस्तव पुत्राणामन्तं गच्छति कौरव

MN DUTT: 05-137-039

शृण्वतस्तव राजेन्द्र कौरवाणां च सर्वशः
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः
पतिमन्यं वृणीष्वेति तस्येदं फलमागतम्
यच षण्ढतिलादीनि परुषाणि तवात्मजैः
श्रावितास्ते महात्मानः पाण्डवाः कोपयिष्णुभिः
तं भीमसेनः क्रोधाग्नि त्रयोदश समाः स्थितम्
उद्गिरंस्तव पुत्राणामन्तं गच्छति पाण्डवः

M. N. Dutt: Then again, O you of Kuru's race, various abusive language like kernel, without seeds were directed by your enraged sons to these illustrious ones, viz., the sons of Pandu, Bhimasena vomitting forth the fire of wrath held in check for these thirteen years, is now achieving the destruction of your sons.

BORI CE: 07-112-043

विलपंश्च बहु क्षत्ता शमं नालभत त्वयि
सपुत्रो भरतश्रेष्ठ तस्य भुङ्क्ष्व फलोदयम्
हतो विकर्णो राजेन्द्र चित्रसेनश्च वीर्यवान्

MN DUTT: 05-137-040

विलपंश्च बहु क्षत्ता शमं नालभत त्वयि
सपुत्रो भरतश्रेष्ठ तस्य भुटव फलोदयम्

M. N. Dutt: Entreating you repeatedly, Khattwa failed to bend you towards peace. O foremost of the Bharatas, now do you, together with your son, suffer the consequences (of your folly).

Corresponding verse not found in BORI CE

MN DUTT: 05-137-041

त्वया वृद्धेन धीरेण कार्यतत्त्वार्थदर्शिना
न कृतं सुहृदां वाक्यं दैवमत्र परायणम्

M. N. Dutt: That you old, patient and capable of foreseeing the consequences of acts as you are, would not accept the well-meaning words of your friends, is due to the influence of (adverse) fate.

Corresponding verse not found in BORI CE

MN DUTT: 05-137-042

तन्मा शुचो नरव्याघ्र तवैवापनयो महान्
विनाशहेतुः पुत्राणां भवानेव मतो मम

M. N. Dutt: O foremost of men, it therefore behoves you not to weep. Yours is the greatest fault in the matter. In my opinion your are the cause of the ruin of your sons.

Corresponding verse not found in BORI CE

MN DUTT: 05-137-043

हतो विकर्णो राजेन्द्र चित्रसेनश्च वीर्यवान्
प्रवराश्चात्मजानां ते सुताश्चान्ये महारथाः

M. N. Dutt: O foremost of kings, Vikarna and the puissant Chitrasena, have been slain; as also numerous other mighty car-warriors and your other sons have fallen.

BORI CE: 07-112-044

प्रवरानात्मजानां ते सुतांश्चान्यान्महारथान्
यान्यांश्च ददृशे भीमश्चक्षुर्विषयमागतान्
पुत्रांस्तव महाबाहो त्वरया ताञ्जघान ह

MN DUTT: 05-137-044

यानन्यान् ददृशे भीमश्चक्षुर्विषयमागतान्
पुत्रांस्तव महाराज त्वरया ताञ्जघान ह

M. N. Dutt: O mighty-armed one, other sons of yours, who became the objects of Bhima's sight, were slain by him in a moment,

BORI CE: 07-112-045

त्वत्कृते ह्यहमद्राक्षं दह्यमानां वरूथिनीम्
सहस्रशः शरैर्मुक्तैः पाण्डवेन वृषेण च

MN DUTT: 05-137-045

त्वत्कृते ह्यहमद्राक्षं दह्यमानां वरूथिनीम्
सहस्रशः शरैर्मुक्तैः पाण्डवेन वृषेण च

M. N. Dutt: It was through your fault that I had to see our army consumed in thousands by the shafts discharged by Pandu's son and by Vrisha. numerous other mighty car-warriors and your other sons have fallen.

Corresponding verse not found in BORI CE

MN DUTT: 05-137-046

यानन्यान् ददृशे भीमश्चक्षुर्विषयमागतान्
पुत्रांस्तव महाराज त्वरया ताञ्जघान ह

M. N. Dutt: O mighty-armed one, other sons of yours, who became the objects of Bhima's sight, were slain by him in a moment,

Corresponding verse not found in BORI CE

MN DUTT: 05-137-047

त्वत्कृते ह्यहमद्राक्षं दह्यमानां वरूथिनीम्
सहस्रशः शरैर्मुक्तैः पाण्डवेन वृषेण च

M. N. Dutt: It was through your fault that I had to see our army consumed in thousands by the shafts discharged by Pandu's son and by Vrisha.

Home | About | Back to Book 07 Contents | ← Chapter 111 | Chapter 113 →