Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 113

BORI CE: 07-113-001

धृतराष्ट्र उवाच
महानपनयः सूत ममैवात्र विशेषतः
स इदानीमनुप्राप्तो मन्ये संजय शोचतः

MN DUTT: 05-138-001

धृतराष्ट्र उवाच महानपनयः सूत ममैवात्र विशेषतः
स इदानीमनुप्राप्तो मन्ये संजय शोचतः

M. N. Dutt: Dhritarashtra said I see, O son of a charioteer, that mine has been the greatest fault in this matter; O Sanjaya, the consequences have now overtaken me, grieve though I may!

BORI CE: 07-113-002

यद्गतं तद्गतमिति ममासीन्मनसि स्थितम्
इदानीमत्र किं कार्यं प्रकरिष्यामि संजय

MN DUTT: 05-138-002

यद् गतं तद् गतमिति ममासीन्मनसि स्थितम्
इदानीमत्र किं कार्य प्रकरिष्यामि संजय

M. N. Dutt: Hitherto I thought that what is gone for good. But, O Sanjaya, what measures is gone should now be adopted.

BORI CE: 07-113-003

यथा त्वेष क्षयो वृत्तो ममापनयसंभवः
वीराणां तन्ममाचक्ष्व स्थिरीभूतोऽस्मि संजय

MN DUTT: 05-138-003

यथा ह्येष क्षयो वृत्तो ममापनयसम्भवः
वीराणां तन्ममाचक्ष्व स्थिरीभूतोऽस्मि संजय

M. N. Dutt: I have now become calm, O Sanjaya; relate to me how this slaughter of heroes is went onslaughter that owes its origin to my evil policy.

BORI CE: 07-113-004

संजय उवाच
कर्णभीमौ महाराज पराक्रान्तौ महाहवे
बाणवर्षाण्यवर्षेतां वृष्टिमन्ताविवाम्बुदौ

MN DUTT: 05-138-004

संजय उवाच कर्णभीमौ महाराज पराक्रान्तौ महाबलौ
बाणवर्षाण्यसृजतां वृष्टिमन्ताविवाम्बुदौ

M. N. Dutt: Sanjaya said O mighty monarch, then the two powerful heroes Karna and Bhima began to pour showers of arrows, like two rain clouds pouring their contents.

BORI CE: 07-113-005

भीमनामाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः
विविशुः कर्णमासाद्य भिन्दन्त इव जीवितम्

MN DUTT: 05-138-005

भीमनामाङ्किता बाणा: स्वर्णपुलाः शिलाशिताः
विविशुः कर्णमासाद्य च्छिन्दन्त इव जीवितम्

M. N. Dutt: Then gold-winged arrows, whetted on stone and engraved with the name of Bhima, reaching Karna, penetrated thought him cutting him to the very quick.

BORI CE: 07-113-006

तथैव कर्णनिर्मुक्तैः सविषैरिव पन्नगैः
आकीर्यत रणे भीमः शतशोऽथ सहस्रशः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-138-006

तथैव कर्णनिर्मुक्ता:शरा बर्हिणवाससः
छादयाञ्चकिरे वीरं शतशोऽथ सहस्रशः

M. N. Dutt: Similarly Bhima was pierced hundreds and thousands of times by the arrows shot by Karna, that resembled snakes of virulent poison.

BORI CE: 07-113-007

तयोः शरैर्महाराज संपतद्भिः समन्ततः
बभूव तव सैन्यानां संक्षोभः सागरोपमः

MN DUTT: 05-138-007

तयोः शरैर्महाराज सम्पतद्भिः समन्ततः
बभूव तत्र सैन्यानां संक्षोभः सागरोत्तरः

M. N. Dutt: An agitation like that produced in the ocean, was then produced in your troops by the arrows of them both, falling on all sides.

BORI CE: 07-113-008

भीमचापच्युतैर्बाणैस्तव सैन्यमरिंदम
अवध्यत चमूमध्ये घोरैराशीविषोपमैः

MN DUTT: 05-138-008

भीमचापच्युतैर्बाणैस्तव सैन्यमरिंदम
अवध्यत चमूमध्ये घोरैराशीविषोपमैः

M. N. Dutt: O subduer of foes, shot from Bhima's bow, shafts resembling dreadful snakes, began to slay your troops amidst your own army.

BORI CE: 07-113-009

वारणैः पतितै राजन्वाजिभिश्च नरैः सह
अदृश्यत मही कीर्णा वातनुन्नैर्द्रुमैरिव

MN DUTT: 05-138-009

वारणैः पतितै राजन् वाजिभिश्च नरैः सह
अदृश्यत मही कार्णा वातभग्नैरिव दुमैः

M. N. Dutt: With fallen elephants, horses and men, the Earth became covered and looked as if covered with trees broken by the force of the wind.

BORI CE: 07-113-010

ते वध्यमानाः समरे भीमचापच्युतैः शरैः
प्राद्रवंस्तावका योधाः किमेतदिति चाब्रुवन्

MN DUTT: 05-138-010

ते वध्यमानाः समरे भीमचापच्युतैः शरैः
प्राद्रवंस्तावका योधाः किमेतदिति चाब्रुवन्

M. N. Dutt: Wounded with the arrows shot from Bhima's bow, your troops then began to fly away from the field saying what is it?

BORI CE: 07-113-011

ततो व्युदस्तं तत्सैन्यं सिन्धुसौवीरकौरवम्
प्रोत्सारितं महावेगैः कर्णपाण्डवयोः शरैः

MN DUTT: 05-138-011

ततो व्युदस्तं तत सैन्यंसिन्धुसौवीरकौरवम्
प्रोत्सारितं महावेगैः कर्णपाण्ड्योः शरैः

M. N. Dutt: That host composed of the Sindhus, the Souviras and the Kauravas, afflicted and wounded with the terrible shafts of Bhima and

BORI CE: 07-113-012

ते शरातुरभूयिष्ठा हताश्वनरवाहनाः
उत्सृज्य कर्णं भीमं च प्राद्रवन्सर्वतोदिशम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-138-012

M. N. Dutt: Karna, was then driven back to a great distance.

Corresponding verse not found in BORI CE

MN DUTT: 05-138-013

शूरा हतभूयिष्ठा हताश्वरथवारणाः
उत्सृज्य भीमकर्णौ च सर्वतो व्यद्रवन् दिशः

M. N. Dutt: Then those heroes, with their ranks thinned and their horses and elephants slain, fled in all directions, leaving Bhima and Karna on the field.

BORI CE: 07-113-013

नूनं पार्थार्थमेवास्मान्मोहयन्ति दिवौकसः
यत्कर्णभीमप्रभवैर्वध्यते नो बलं शरैः

MN DUTT: 05-138-014

नूनं पार्थार्थमेवास्मान् मोहयन्ति दिवौकसः
यत् कर्णभीमप्रभवैर्वध्यते नो बलं शरैः

M. N. Dutt: 'Indeed for the sake of the Parthas even the gods are robbing us of our senses, inasmuch as those arrows shot both by Bhima and Karna and slaying us.'

BORI CE: 07-113-014

एवं ब्रुवन्तो योधास्ते तावका भयपीडिताः
शरपातं समुत्सृज्य स्थिता युद्धदिदृक्षवः

MN DUTT: 05-138-015

एवं ब्रुवाणा योधास्ते तावका भयपीडिताः
शरपातं समुत्सृज्य स्थिता युद्धदिदृक्षवः

M. N. Dutt: Speaking such words, your warriors, struck with panic as they were, stood at a distance out of the range of arrows, for witnessing the combat.

BORI CE: 07-113-015

ततः प्रावर्तत नदी घोररूपा महाहवे
बभूव च विशेषेण भीरूणां भयवर्धिनी

MN DUTT: 05-138-016

ततः प्रावर्तत नदी घोररूपा रणाजिरे
शूराणां हर्षजननी भीरूणां भयवर्धिनी

M. N. Dutt: Then on the field of battle a terrible river started up into existence and began to flow there adding to the joy of heroes and to the feat of the cowards.

BORI CE: 07-113-016

वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा
संवृता गतसत्त्वैश्च मनुष्यगजवाजिभिः

MN DUTT: 05-138-017

वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा
संवृता गतसत्त्वैश्च मनुष्यगजवाजिभिः

M. N. Dutt: It caused by the blood of elephants, horses and men. Covered with the lifeless bodies of men, elephants and horses;

BORI CE: 07-113-017

सानुकर्षपताकैश्च द्विपाश्वरथभूषणैः
स्यन्दनैरपविद्धैश्च भग्नचक्राक्षकूबरैः

MN DUTT: 05-138-018

सानुकर्षपताकैश्च द्विपाश्वरथभूषणैः
स्यन्दनैरपविद्धैश्च भग्नचक्राक्षकूबरैः

M. N. Dutt: With flag-staffs and car-bottoms; with ornaments of cars, elephants and steeds; with shattered chariots, wheels, axels and Kuvaras;

BORI CE: 07-113-018

जातरूपपरिष्कारैर्धनुर्भिः सुमहाधनैः
सुवर्णपुङ्खैरिषुभिर्नाराचैश्च सहस्रशः

MN DUTT: 05-138-019

जातरूपपरिष्कारैर्धनुर्भिः सुमहाखनैः
सुवर्णपु?रिषुभिर्नाराचैश्च सहस्रशः

M. N. Dutt: With gold-decked bows of fierce twang and with thousands of arrows and darts furnished with wings of gold.

BORI CE: 07-113-019

कर्णपाण्डवनिर्मुक्तैर्निर्मुक्तैरिव पन्नगैः
प्रासतोमरसंघातैः खड्गैश्च सपरश्वधैः

MN DUTT: 05-138-020

कर्णपाण्डवनिर्मुक्तैर्निर्मुक्तैरिव पन्नगैः
प्रासतोमरसंघातैः खङ्गैश्च सपरश्वधैः

M. N. Dutt: Shot by Bhima and Karna and resembling snakes just freed from their sloughs; with numerous lances, javelins, swords and battle axes.

BORI CE: 07-113-020

सुवर्णविकृतैश्चापि गदामुसलपट्टिशैः
वज्रैश्च विविधाकारैः शक्तिभिः परिघैरपि
शतघ्नीभिश्च चित्राभिर्बभौ भारत मेदिनी

MN DUTT: 05-138-021

सुवर्णविकृतैश्चापि गदामुसलपट्टिशैः
ध्वजैश्च विविधाकारैः शक्तिभिः परिधैरपि

M. N. Dutt: With maces and clubs and axes all adorned with gold; with standards of various descriptions and darts and piked bludgeons;

BORI CE: 07-113-021

कनकाङ्गदकेयूरैः कुण्डलैर्मणिभिः शुभैः
तनुत्रैः सतलत्रैश्च हारैर्निष्कैश्च भारत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-113-022

वस्त्रैश्छत्रैश्च विध्वस्तैश्चामरव्यजनैरपि
गजाश्वमनुजैर्भिन्नैः शस्त्रैः स्यन्दनभूषणैः

BORI CE: 07-113-023

तैस्तैश्च विविधैर्भावैस्तत्र तत्र वसुंधरा
पतितैरपविद्धैश्च संबभौ द्यौरिव ग्रहैः

BORI CE: 07-113-024

अचिन्त्यमद्भुतं चैव तयोः कर्मातिमानुषम्
दृष्ट्वा चारणसिद्धानां विस्मयः समपद्यत

BORI CE: 07-113-025

अग्नेर्वायुसहायस्य गतिः कक्ष इवाहवे
आसीद्भीमसहायस्य रौद्रमाधिरथेर्गतम्
निपातितध्वजरथं हतवाजिनरद्विपम्

BORI CE: 07-113-026

गजाभ्यां संप्रयुक्ताभ्यामासीन्नडवनं यथा
तथाभूतं महत्सैन्यमासीद्भारत संयुगे
विमर्दः कर्णभीमाभ्यामासीच्च परमो रणे

MN DUTT: 05-138-022

शतघ्नीभिश्च चित्राभिर्बभौ भारत मेदिनी
कनकाङ्गदहारैश्च कुण्डलैर्मुकुटैस्तथा
वलयैरपविद्धैश्च तत्रैवाङ्गुलिवेष्टकैः
चूडामणिभिरुष्णीषैः स्वर्णसूत्रैश्च मारिष
तनुत्रैः सतलत्रैश्च हारैर्निष्कैश्च भारत
वस्त्रैश्छत्रैश्च विध्वस्तैश्चामरव्यजनैरपि
गजाश्वमनुजैभिन्नैः शोणिताक्तैश्च पत्रिभिः
तैस्तैश्च विविधौर्भिन्नस्तत्र तत्र वसुंधरा
पतितैरपविद्धैश्च विबभौ द्यौरिव ग्रहैः
अचिन्त्यमद्भुतं चैव तयोः कर्मातिमानुषम्
दृष्ट्वा चारणसिद्धानां विस्मयः समजायत
अग्नेर्वायुसहायस्य गतिः कक्ष इवाहवे
आसीद् भीमसहायस्य रौद्रमाधिरथर्गतम्
निपातितध्वजरथं हतवाजिनरद्विपम्
गजाभ्यां सम्प्रयुक्ताभ्यामासीन्नलवनं यथा
मेघजालनिभं सैन्यमासीत् तव नराधिप
विमर्दः कर्णभीमाभ्यामासीच परमो रणे

M. N. Dutt: And with beautiful Sataghnis, the earth looked, O Bharata beautiful, Strewn all over with ear-rings and neck-laces of gold and fallen-off bracelets and rings and precious gems worn on diadems and crowns and turbans and golden ornaments of diverse kinds and armours and leathern fences and elephantgirths and umbrellas dropped from their place and chamaras and fans; with the mangled bodies of elephants steeds and men; with arrows bathed in blood and with various other objects lying scattered about loosened from their places, the field of battle appeared beautiful like the sky bespangled with the planets. Beholding their inconceivable, wonderful and super-human feats, the Siddha and the Charanas were filled with surprise. The son of Adhiratha engaged with Bhima coursed on the field in the same way as fire helped on by the wind courses through an extended heap of fuel; both of them cut down numerous standards and chariots and slew countless horses, men and elephants. They fought on like a pair of elephants crushing forests of reeds, when engaged with each other. O ruler of men, then your host looked like a mass of clouds and the carnage caused by Karna and Bhima in that battle was terrible to the extreme.

Home | About | Back to Book 07 Contents | ← Chapter 112 | Chapter 114 →