Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 114

BORI CE: 07-114-001

संजय उवाच
ततः कर्णो महाराज भीमं विद्ध्वा त्रिभिः शरैः
मुमोच शरवर्षाणि चित्राणि च बहूनि च

MN DUTT: 05-139-001

संजय उवाच ततः कर्णोमहाराज भीमं विद्धवा त्रिभिः शरैः
मुमोच शरवर्षाणि विचित्राणि बहूनि च

M. N. Dutt: Sanjaya said Thereafter, O mighty monarch, Karma piercing Bhima with three arrows, began to shower of of various description.

BORI CE: 07-114-002

वध्यमानो महाराज सूतपुत्रेण पाण्डवः
न विव्यथे भीमसेनो भिद्यमान इवाचलः

MN DUTT: 05-139-002

वध्यमानो महाबाहुः सुतपुत्रेण पाण्डवः
न विव्यथे भीमसेनो भिद्यमान इवाचलः

M. N. Dutt: The mighty-armed son of Pandu viz., Bhimasena, though thus pierced by the son of Suta, felt no pain, like a mountain having no sensation when cleft open.

BORI CE: 07-114-003

स कर्णं कर्णिना कर्णे पीतेन निशितेन च
विव्याध युधि राजेन्द्र भीमसेनः पतत्रिणा

MN DUTT: 05-139-003

स कर्ण कर्णिना कर्णे पीतेन निशितेन च
विव्याध सुभृशं संख्ये तैलधौतेन मारिष

M. N. Dutt: Then O sire, he pierced Karna on his car with a sharp arrows. Well-tempered and washed with oil.

BORI CE: 07-114-004

स कुण्डलं महत्कर्णात्कर्णस्यापातयद्भुवि
तपनीयं महाराज दीप्तं ज्योतिरिवाम्बरात्

MN DUTT: 05-139-004

स कुण्डलं महच्चारु कर्णस्यापातयद् भुवि
तपनीयं महाराज दीप्तं ज्योतिरिवाम्बरात्

M. N. Dutt: That dart, O mighty monarch, cut down one of the charming golden ear-rings of great luster belonging to Karna and it dropped down like a luminary from the sky.

BORI CE: 07-114-005

अथापरेण भल्लेन सूतपुत्रं स्तनान्तरे
आजघान भृशं भीमः स्मयन्निव महाबलः

MN DUTT: 05-139-005

अथापरेण भल्लेन सूतपुत्रं स्तनान्तरे
आजघान भृशं क्रुद्धो हसन्निव वृकोदरः

M. N. Dutt: Then excited to the highest pitch of anger, Vrikodara with the greatest ease struck Suta's son on the breast with a broad headed arrow,

BORI CE: 07-114-006

पुनरस्य त्वरन्भीमो नाराचान्दश भारत
रणे प्रैषीन्महावेगान्यमदण्डोपमांस्तथा

MN DUTT: 05-139-006

पुनरस्य त्वरन् भीमो नाराचान् दश भारत
रणे प्रैषीन्महाबाहुर्निमुक्ताशीविषोपमान्

M. N. Dutt: Then once more, O Bharata, the mighty armed Bhima sped at him with great quickness ten Narachas resembling snakes just first freed from the sloughs.

BORI CE: 07-114-007

ते ललाटं समासाद्य सूतपुत्रस्य मारिष
विविशुश्चोदितास्तेन वल्मीकमिव पन्नगाः

MN DUTT: 05-139-007

ते ललाटं विनिर्भिद्य सूतपुत्रस्य भारत
विविशुश्चोदितास्तेन वल्मीकमिव पन्नगाः

M. N. Dutt: Shot by him, O sire, those arrows penetrating through the forehead of Suta's son entered it, like so many snakes entering their holes in the ant-hills.

BORI CE: 07-114-008

ललाटस्थैस्तु तैर्बाणैः सूतपुत्रो व्यरोचत
नीलोत्पलमयीं मालां धारयन्स पुरा यथा

MN DUTT: 05-139-008

ललाटस्थैस्ततो बाणैः सूतपुत्रो व्यरोचत
नीलोत्पलमयीं मालां धारयन् वै यथा पुरा

M. N. Dutt: With those shafts struck upon his forehead, the son of Suta, looked beautiful, as he did before while his forehead was encircled with a chaplet of blue lotuses.

Corresponding verse not found in BORI CE

MN DUTT: 05-139-009

सोऽतिविद्धो भृशं कर्णः पाण्डवेन तरस्विना
रथकूबरमालम्ब्य न्यमीलयत लोचने

M. N. Dutt: Thus deeply pierced by the son of Pandu endued with great agility, Karna held the Kuvara of his car for support and then shut his eyes.

Corresponding verse not found in BORI CE

MN DUTT: 05-139-010

स मुहूर्तात् पुनः संज्ञां लेभे कर्णः परंतपः
रुधिरोक्षितसर्वाङ्ग क्रोधमाहारयत् परम्

M. N. Dutt: But within a moment, that afflicter of foes Karna regaining his senses, found his body steeped in blood and became furious with rage.

BORI CE: 07-114-009

ततः क्रुद्धो रणे कर्णः पीडितो दृढधन्वना
वेगं चक्रे महावेगो भीमसेनवधं प्रति

MN DUTT: 05-139-011

ततः क्रुद्धो रणे कर्णः पीडितो दृढधन्वना
वेगं चक्रे मगवेगो भीमसेनस्थं प्रति

M. N. Dutt: Inflamed with rage in consequence of his being pierced thus by the firm bowmen Bhima, Karna endued with great acitivy, dashed against the car of Bhimasena.

BORI CE: 07-114-010

तस्मै कर्णः शतं राजन्निषूणां गार्ध्रवाससाम्
अमर्षी बलवान्क्रुद्धः प्रेषयामास भारत

MN DUTT: 05-139-012

तस्मै कर्णः शतं राजनिघूणां गार्धवाससाम्
अमर्षी बलवान् क्रुद्धः प्रेषयामास भारत

M. N. Dutt: Then, O king, the revengeful and enraged and mighty Karna, sped at Bhima a group of hundred arrows furnished with wings of the feathers of the vultures.

BORI CE: 07-114-011

ततः प्रासृजदुग्राणि शरवर्षाणि पाण्डवः
समरे तमनादृत्य नास्य वीर्यमचिन्तयत्

MN DUTT: 05-139-013

ततः प्रासृजदुग्राणि शरवर्षाणि पाण्डवः
समरे तमनादृत्य तस्य वीर्यमचिन्तयन्

M. N. Dutt: Thereat Pandu's son, disregarding the display of Karna's prowess began to shower fierce arrows on him.

BORI CE: 07-114-012

ततः कर्णो महाराज पाण्डवं निशितैः शरैः
आजघानोरसि क्रुद्धः क्रुद्धरूपं परंतपः

MN DUTT: 05-139-014

कर्णस्ततो महाराज पाण्डवं नवभिः शरैः
आजघानोरसि क्रुद्धः क्रुद्धरूपं परंतप

M. N. Dutt: Then, O afflicter of foes, the enraged Karna, O monarch, struck the irate Bhima on the breast with nine shafts.

Corresponding verse not found in BORI CE

MN DUTT: 05-139-015

तावुभौ नरशार्दूलौ शार्दूलाविव दंष्ट्रिणौ
जीमूताविव चान्योन्यं प्रववर्षतुराहवे

M. N. Dutt: Then both those tigers among men, resembling a couple of tigers with fierce teeth, showered upon each other, in that battle, their torrents of arrows like two mighty masses of clouds.

BORI CE: 07-114-013

जीमूताविव चान्योन्यं तौ ववर्षतुराहवे
तलशब्दरवैश्चैव त्रासयन्तौ परस्परम्

BORI CE: 07-114-014

शरजालैश्च विविधैश्छादयामासतुर्मृधे
अन्योन्यं समरे क्रुद्धौ कृतप्रतिकृतैषिणौ

MN DUTT: 05-139-015

तावुभौ नरशार्दूलौ शार्दूलाविव दंष्ट्रिणौ
जीमूताविव चान्योन्यं प्रववर्षतुराहवे

MN DUTT: 05-139-016

तलशब्दरवैश्चैव त्रासयेतां परस्परम्
शरजालैश्च विविधैस्रासयामासतुर्मधे

MN DUTT: 05-139-017

अन्योन्यं समरे क्रुद्धौ कृतप्रतिकृतैषिणौ
ततो भीमो महाबाहुः सूतपुत्रस्य भारत
क्षुरप्रेण धनुश्छित्त्वा ननाद परवीरहा
तदपास्य धनुश्छिन्नं सूतपुत्रो महारथः
अन्यत् कार्मुकमादत्त भारघ्नं वेगवत्तरम्

M. N. Dutt: Then both those tigers among men, resembling a couple of tigers with fierce teeth, showered upon each other, in that battle, their torrents of arrows like two mighty masses of clouds. They tried to terrify one another in that battle, with the sound of their palms and with showers of arrows of diverse descriptions. Inflamed with rage, each endeavoured to counteract the feats of the other in battle. Then that slayer of hostile heroes, viz., Bhima of mighty arms, O Bharata, cutting off with a razor-headed arrow the bow of Karna, uttered a loud war-cry. Then leaving aside that severed bow, the son of Suta that mighty car-warrior took up a tougher and stronger bow.

BORI CE: 07-114-015

ततो भीमो महाबाहू राधेयस्य महात्मनः
क्षुरप्रेण धनुश्छित्त्वा कर्णं विव्याध पत्रिणा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-114-016

तदपास्य धनुश्छिन्नं सूतपुत्रो महामनाः
अन्यत्कार्मुकमादत्त वेगघ्नं भारसाधनम्

MN DUTT: 05-139-017

अन्योन्यं समरे क्रुद्धौ कृतप्रतिकृतैषिणौ
ततो भीमो महाबाहुः सूतपुत्रस्य भारत
क्षुरप्रेण धनुश्छित्त्वा ननाद परवीरहा
तदपास्य धनुश्छिन्नं सूतपुत्रो महारथः
अन्यत् कार्मुकमादत्त भारघ्नं वेगवत्तरम्

M. N. Dutt: Inflamed with rage, each endeavoured to counteract the feats of the other in battle. Then that slayer of hostile heroes, viz., Bhima of mighty arms, O Bharata, cutting off with a razor-headed arrow the bow of Karna, uttered a loud war-cry. Then leaving aside that severed bow, the son of Suta that mighty car-warrior took up a tougher and stronger bow.

BORI CE: 07-114-017

दृष्ट्वा च कुरुसौवीरसैन्धवानां बलक्षयम्
सवर्मध्वजशस्त्रैश्च पतितैः संवृतां महीम्

BORI CE: 07-114-018

हस्त्यश्वनरदेहांश्च गतासून्प्रेक्ष्य सर्वतः
सूतपुत्रस्य संरम्भाद्दीप्तं वपुरजायत

BORI CE: 07-114-019

स विस्फार्य महच्चापं कार्तस्वरविभूषितम्
भीमं प्रैक्षत राधेयो राजन्घोरेण चक्षुषा

BORI CE: 07-114-020

ततः क्रुद्धः शरानस्यन्सूतपुत्रो व्यरोचत
मध्यंदिनगतोऽर्चिष्माञ्शरदीव दिवाकरः

MN DUTT: 05-139-018

तदप्यथ निमेषार्धाचिच्छेदास्य वृकोदरः
तृतीयं च चतुर्थ च पञ्चमं षष्ठमेव हि
सप्तमं चाष्टमं चैव नवमं दशमं तथा
एकादशं द्वादशं च त्रयोदशमथापि च
चतुर्दशं पञ्चदशं षोडशं च वृकोदरः
तथा सप्तदशं वेगादष्टादशमथापि वा
बहूनि भीमश्चिच्छेद कर्णस्यैवं धनूंषि हि
निमेषार्धात् ततः कर्णो धनुर्हस्तो व्यतिष्ठत
दृष्ट्वा स कुरुसौवीरसिन्धुवीरबलक्षयम्
सवर्मध्वजशस्त्रैश्च पतितैः संवृतां महीम्
हस्त्यश्वरथदेहांश्च गतासून प्रेक्ष्य सर्वशः

MN DUTT: 05-139-019

सूतपुत्रस्य संरम्भाद् दीप्तं वपुरजायत
स विस्फार्य महचापं कार्तस्वरविभूषितम्
भीमं प्रेक्षत राधेयो घोरं घोरेण चक्षुषा
ततः क्रुद्धः शरानस्यन् सूतपुत्रो व्यरोचत
मध्यंदिनगतोऽर्चिष्माशरदीव दिवाकरः

M. N. Dutt: He also cut off that within a moment. Then he cut off one by one upto eighteen number of arrows respectively. Thus he cut off many arrows of Karna. Then Karna took up the bow in very moment. Then beholding the slaughter of the Sindhus and Souviras and the Kurus. And marking that the Earth was covered over with armours and standards and weapons lying scattered about and seeing also the dead bodies of elephants, foot-soldiers and horsemen and car-warriors on all sides. T'he body of Suta's son blazed up with radiance, in consequence of wrath. Thereupon stretching his terrible bow decked with gold. The son of Radha. O monarch, looked at Bhima with eyes flashing rage. Inflamed with rage the son of Suta, while discharging his shafts, looked beautiful. Like the autumnal sun of burning rays at mid-day.

BORI CE: 07-114-021

मरीचिविकचस्येव राजन्भानुमतो वपुः
आसीदाधिरथेर्घोरं वपुः शरशतार्चिषः

BORI CE: 07-114-022

कराभ्यामाददानस्य संदधानस्य चाशुगान्
विकर्षतो मुञ्चतो वा नान्तरं ददृशू रणे

MN DUTT: 05-139-020

मरीचिविकचस्येव राजन् भानुमतो वपुः
आसीदाधिरथे
रं वपुः शरशताचितम्
कराभ्यामाददानस्य संदधानस्य चाशुगान्
कर्षतो मुञ्चतो बाणान् नान्तरं ददृशे रणे

M. N. Dutt: The body of the son of Adhiratha covered with various shafts, which appeared like a sun with its rays. While engaged in taking up an arrows, placing it on the bow-string, stretching the string and letting it off, no one could notice any interval between those acts of his.

BORI CE: 07-114-023

अग्निचक्रोपमं घोरं मण्डलीकृतमायुधम्
कर्णस्यासीन्महाराज सव्यदक्षिणमस्यतः

MN DUTT: 05-139-021

अग्निचक्रोपमं घोरं मण्डलीकृतमायुधम्
कर्णस्यासीन्महीपाल सव्यदक्षिणमस्यतः
स्वर्णपुङ्खाः सुनिशिताः कर्णचापच्युताः शराः

M. N. Dutt: While Karna was shooting his arrows right and left, his bow always appeared to be drawn to a circle like a dreadful circle of fire. Arrows of sharp heads, shot from the bow of Karna and furnished with wings of gold,

BORI CE: 07-114-024

स्वर्णपुङ्खाः सुनिशिताः कर्णचापच्युताः शराः
प्राच्छादयन्महाराज दिशः सूर्यस्य च प्रभाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-114-025

ततः कनकपुङ्खानां शराणां नतपर्वणाम्
धनुश्च्युतानां वियति ददृशे बहुधा व्रजः

BORI CE: 07-114-026

शरासनादाधिरथेः प्रभवन्तः स्म सायकाः
श्रेणीकृता व्यराजन्त राजन्क्रौञ्चा इवाम्बरे

BORI CE: 07-114-027

गार्ध्रपत्राञ्शिलाधौतान्कार्तस्वरविभूषितान्
महावेगान्प्रदीप्ताग्रान्मुमोचाधिरथिः शरान्

BORI CE: 07-114-028

ते तु चापबलोद्धूताः शातकुम्भविभूषिताः
अजस्रमन्वकीर्यन्त शराः पार्थरथं प्रति

BORI CE: 07-114-029

ते व्योम्नि रत्नविकृता व्यकाशन्त सहस्रशः
शलभानामिव व्राताः शराः कर्णसमीरिताः

MN DUTT: 05-139-022

प्राच्छादयन्महाराज दिशः सूर्यस्य च प्रभाः
ततः कनकपुड्वानां शराणां नतपर्वणाम्
धनुश्च्युतानां वियति ददृशे बहुधा व्रजः
बाणासनादाधिरथेः प्रभवन्ति स्म सायकाः

MN DUTT: 05-139-023

श्रेणीकृता व्यरोचन्त राजन् क्रौञ्चा इवाम्बरे
गार्धपत्राशिलधौतान् कार्तस्वरविभूषितान्
महावेगान् प्रदीप्ताग्रान् मुमोचाधिरथिः शरान्
ते तु चापबलोद्धता: शातकुम्भविभूषिताः

MN DUTT: 05-139-024

अजस्रमपतन् बाणा भीमसेनस्थं प्रति
ते व्योम्नि रुक्मविकृता व्यकाशन्त सहस्रशः
शलभानामिव वाताः शराः कर्णसमीरिताः
चापादाधिरथेर्बाणा: प्रपतन्तश्चकाशिरे
एको दीर्घ इवात्यर्थमाकाशे संस्थितः शरः
पर्वतं वारिधाराभिश्छादयन्निव तोयदः

M. N. Dutt: Covered, () monarch, all the quarters, intercepting the very rays of the solar orb. In the skies then were seen numerous groups of shafts, furnished with golden wings and shot from the bow of Karna. The arrows discharged from Karna's bow. Then looked beautiful like rowe of cranes ranging through the skies. All the arrows discharged by the son of Adiratha were winged with the feathers of vultures, whetted on stone, adorned with gold, endued with great impetuosity and furnished with exceedingly keen points. Thrown by the force of his bowstring, those gold-decked arrows. Coursed in continuous lines towards the chariot of Bhima; those gold-decked arrows hurled by Karna, while ranging through the skies in large numbers, looked beautiful like continuous fights of locusts. The shaAs shot from the bow of the son of Adhiratha, as they flew through the heavens, appeared like one long arrows poised in the sky. Like a cloud covering the mountain breast with torrents of rain.

BORI CE: 07-114-030

चापादाधिरथेर्मुक्ताः प्रपतन्तः स्म सायकाः
एको दीर्घ इव प्रांशुः प्रभवन्दृश्यते शरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-114-031

पर्वतं वारिधाराभिश्छादयन्निव तोयदः
कर्णः प्राच्छादयत्क्रुद्धो भीमं सायकवृष्टिभिः

BORI CE: 07-114-032

तत्र भारत भीमस्य बलवीर्यपराक्रमम्
व्यवसायं च पुत्रास्ते प्रैक्षन्त कुरुभिः सह

BORI CE: 07-114-033

तां समुद्रमिवोद्धूतां शरवृष्टिं समुत्थिताम्
अचिन्तयित्वा भीमस्तु क्रुद्धः कर्णमुपाद्रवत्

MN DUTT: 05-139-024

अजस्रमपतन् बाणा भीमसेनस्थं प्रति
ते व्योम्नि रुक्मविकृता व्यकाशन्त सहस्रशः
शलभानामिव वाताः शराः कर्णसमीरिताः
चापादाधिरथेर्बाणा: प्रपतन्तश्चकाशिरे
एको दीर्घ इवात्यर्थमाकाशे संस्थितः शरः
पर्वतं वारिधाराभिश्छादयन्निव तोयदः

MN DUTT: 05-139-025

कर्णः प्राच्छादयत् क्रुद्धो भीमं सायकवृष्टिभिः
तत्र भारत भीमस्य बलं वीर्ये पराक्रमम्
व्यवसायं च पुत्रास्ते ददृशुः सहसैनिकाः
तां समुद्रमिवोद्धतां शरवृष्टिं समुत्थिताम्
अचिन्तयित्वा भीमस्तु क्रुद्धः कर्णमुपाद्रवत्
रुक्मपृष्ठं महचापं भीमस्यासीद् विशाम्पते

M. N. Dutt: Coursed in continuous lines towards the chariot of Bhima; those gold-decked arrows hurled by Karna, while ranging through the skies in large numbers, looked beautiful like continuous fights of locusts. The shaAs shot from the bow of the son of Adhiratha, as they flew through the heavens, appeared like one long arrows poised in the sky. Like a cloud covering the mountain breast with torrents of rain. Karna, excited to the highest pitch of fury, poured on Bhima his arrowy showers; then 0 Bharata, your sons and their soldiers all beheld the mighty energy, prowess and perseverance of Bhima inasmuch as the latter, unmindful of that shower of arrows resembling the furious ocean, dashed with wrath against Karna. O monarch, Bhima then wielded a bow that was formidable and the back of which was adorned with gold.

BORI CE: 07-114-034

रुक्मपृष्ठं महच्चापं भीमस्यासीद्विशां पते
आकर्षान्मण्डलीभूतं शक्रचापमिवापरम्
तस्माच्छराः प्रादुरासन्पूरयन्त इवाम्बरम्

MN DUTT: 05-139-026

आकर्षान्मण्डलीभूतं शक्रचापमिवापरम्
तस्माच्छरा: प्रादुरासन् पूरयन्त इवाम्बरम्

M. N. Dutt: In consequence of his repeated stretching, the bow looked like a circle and it resembled the bow of Indra himself. From it then were shot shafts that filled the entire welkin.

BORI CE: 07-114-035

सुवर्णपुङ्खैर्भीमेन सायकैर्नतपर्वभिः
गगने रचिता माला काञ्चनीव व्यराजत

MN DUTT: 05-139-027

सुवर्णपुङ्खीमेन सायकैर्नतपर्वभिः
गगने रचिता माला काञ्चनीव व्यरोचत

M. N. Dutt: Then with his gold-winged arrows of depressed knots, Bhima constructed a festoon in the welkin that looked like a veritable garland of gold.

BORI CE: 07-114-036

ततो व्योम्नि विषक्तानि शरजालानि भागशः
आहतानि व्यशीर्यन्त भीमसेनस्य पत्रिभिः

MN DUTT: 05-139-028

ततो व्योम्नि विषक्तानि शरजालानि भागशः
आहतानि व्यशीर्यन्त भीमसेनस्य पत्रिभिः

M. N. Dutt: Then the net-work of arrows spread in the skies by Kamna, began to be shattered and torn, being struck with the winged arrows of Bhimasena.

BORI CE: 07-114-037

कर्णस्य शरजालौघैर्भीमसेनस्य चोभयोः
अग्निस्फुलिङ्गसंस्पर्शैरञ्जोगतिभिराहवे
तैस्तैः कनकपुङ्खानां द्यौरासीत्संवृता व्रजैः

MN DUTT: 05-139-029

कर्णस्य शरजालौघैर्भीमसेनस्य चोभयोः
अग्निस्फुलिङ्गसंस्पर्शेरञ्जोगतिभिराहवे

M. N. Dutt: Shot both by Bhima and Karna, myriads of arrows of the touch of fire-sparks and straightcoursing.

Corresponding verse not found in BORI CE

MN DUTT: 05-139-030

तैस्तैः कनकपुङ्खानां द्यौरासीत् संवृता व्रजैः
न स्म सूर्यस्तदा भाति न स्म वाति समीरणः

M. N. Dutt: And furnished with golden wings, entirely covered the welkin over. The sun then did not shine, nor did the wind blow.

Corresponding verse not found in BORI CE

MN DUTT: 05-139-031

शरजालावृते व्योम्नि न प्राज्ञायत किंचन
स भीमं छादयन् बाणैः सूतपुत्रः पृथग्विधैः

M. N. Dutt: The welkin being shrouded in that net-work of arrows, nothing could be then distinguished. Then the son of Suta covering Bhima with arrows of various descriptions.

BORI CE: 07-114-038

स भीमं छादयन्बाणैः सूतपुत्रः पृथग्विधैः
उपारोहदनादृत्य तस्य वीर्यं महात्मनः

BORI CE: 07-114-039

तयोर्विसृजतोस्तत्र शरजालानि मारिष
वायुभूतान्यदृश्यन्त संसक्तानीतरेतरम्

MN DUTT: 05-139-031

शरजालावृते व्योम्नि न प्राज्ञायत किंचन
स भीमं छादयन् बाणैः सूतपुत्रः पृथग्विधैः

MN DUTT: 05-139-032

उपारोहदनादृत्य तस्य वीर्य महात्मनः
तयोर्विसृजतोस्तत्र शरजालानि मारिष

MN DUTT: 05-139-033

वायुभूतान्यदृश्यन्त संसक्तानीतरेतरम्
अन्योन्यशरसंस्पर्शात् तयोर्मनुजसिंहयोः

M. N. Dutt: The welkin being shrouded in that net-work of arrows, nothing could be then distinguished. Then the son of Suta covering Bhima with arrows of various descriptions. And totally unmindful of the latter's prowess, strove to prevail over him. O sire, those myriads of arrows, discharged by both those warriors. Appeared to clash against one another like two contrary currents of wind. Consequent on that clash of arrowy showers shot by those two foremost of men.

BORI CE: 07-114-040

तस्मै कर्णः शितान्बाणान्कर्मारपरिमार्जितान्
सुवर्णविकृतान्क्रुद्धः प्राहिणोद्वधकाङ्क्षया

BORI CE: 07-114-041

तानन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत्
विशेषयन्सूतपुत्रं भीमस्तिष्ठेति चाब्रवीत्

BORI CE: 07-114-042

पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः
अमर्षी बलवान्क्रुद्धो दिधक्षन्निव पावकः

MN DUTT: 05-139-034

आकाशे भरतश्रेष्ठ पावकः समजायत
तथा कर्णः शितान् बाणान् कर्मारपरिमार्जितान्
सुवर्णविकृतान् क्रुद्धः प्राहिणोद् वधकाङ्क्षया
तातन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत्

MN DUTT: 05-139-035

विशेषयन् सूतपुत्रं भीमस्तिष्ठेति चाब्रवीत्
पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः
अमर्षी बलवान् क्रुद्धो दिधक्षन्निव पावकः
ततश्चटचटाशब्दो गोधाघातादभूत् तयोः

M. N. Dutt: A fire, O foremost of the Bharatas, was engendered in the welkin. Desirous of slaying Bhima, Karna then, sped at the former numerous arrows, furnished with golden wings and cleansed by the forger himself. Bhima, however, with his own shafts, cut every one of Karna's arrows into three fragments. And then obtaining some advantage over the son of Suta, he cried out saying wait, wait, then the irate and powerful son of Pandu, like an all-destroying fire once more shot excitedly showers of arrows. Then a loud sound was produced there, in consequence of the leathern gloves of the combatants striking against their bow-strings.

Corresponding verse not found in BORI CE

MN DUTT: 05-139-036

तलशब्दश्च सुमहान् सिंहनादश्च भैरवः
स्थनेमिनिनादच ज्याशब्दश्चैव दारुणः

M. N. Dutt: Then tremendous became the sound of their slapping palms, dreadful the sound of their war-cries and fierce the clash of their war-cries and fierce the clash of their cars and the twang of their bows.

Corresponding verse not found in BORI CE

MN DUTT: 05-139-037

विशेषयन् सूतपुत्रं भीमस्तिष्ठेति चाब्रवीत्
पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः
योधा व्युपारमन् युद्धाद् दिदृक्षन्तः पराक्रमम्
कर्णपाण्डवयो राजन् परस्परवधैषिणोः

M. N. Dutt: Then o king, desirous of beholding the prowess of Karna and that son of Pandu who were striving to slay each other, the other combatants giving up fighting became spectators.

Corresponding verse not found in BORI CE

MN DUTT: 05-139-038

देवर्षिसिद्धगन्धर्वाः साधु साध्वित्यपूजयन्
मुमुचुः पुष्पवर्ष च विद्याधरगणास्तथा

M. N. Dutt: The celestial sages, the Siddhas and the Gandharvas, applauded them both saying 'Excellent, Excellent'; and hosts of Vidyadharas then showered flowers on those two heroes.

Corresponding verse not found in BORI CE

MN DUTT: 05-139-039

ततो भीमो महाबाहुः संरम्भी दृढविक्रमः
अस्त्रैरस्त्राणि संवार्य शरैर्विव्याधय सूतजम्

M. N. Dutt: Thereafter, the mighty-armed and wrathful Bhima of resolute prowess, repulsing the weapons of Karna by his own, began to pierce that son of Suta.

Corresponding verse not found in BORI CE

MN DUTT: 05-139-040

कर्णोऽपि भीमसेनस्य निवार्येषून् महाबलः
प्राहिणोन्नव नाराचानाशीविषसमान् रणे

M. N. Dutt: Karna also, that mighty hero, baffling Bhima's darts, wounded Bhima with nine Narachas resembling snakes of virulent venom.

Corresponding verse not found in BORI CE

MN DUTT: 05-139-041

तावद्भिरथ तान् भीमो व्योम्नि चिच्छेद पत्रिभिः
नाराचान् सूतपुत्रस्य तिष्ठ तिष्ठेति चाब्रवीत्

M. N. Dutt: With as many winged shafts, Bhima then cut-off those Narachas sped by Suta's sons when they were coursing through the sky and said wait, wait.

Corresponding verse not found in BORI CE

MN DUTT: 05-139-042

ततो भीमो महाबाहुः शरं क्रुद्धान्तकोपमम्
मुमोचाधिरथर्वीरो यमदण्डमिवापरम्

M. N. Dutt: Then the mighty armed Bhima possessed of great valour, shot at Adhiratha's son a shaft looking like the enraged god of Death and resembling a mace second to that wielded by Yama.

Corresponding verse not found in BORI CE

MN DUTT: 05-139-043

तमापतन्तं चिच्छेद राधेयः प्रहसन्निवा त्रिभिः शरैः शरं राजन् पाण्डवस्य प्रतापवान्

M. N. Dutt: The son of Radha, however, O king, smilingly cut-off that dart of Pandu's son as it flew through the sky with three shafts of his Own.

Corresponding verse not found in BORI CE

MN DUTT: 05-139-044

पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः
तस्य तान्याददे कर्णः सर्वाण्यस्राण्यभीतवत्

M. N. Dutt: The son of Pandu then once more shot showers of dreadful arrows; and Karna also dauntlessly received all those weapons of his.

BORI CE: 07-114-043

तस्य तान्याददे कर्णः सर्वाण्यस्त्राण्यभीतवत्
युध्यतः पाण्डुपुत्रस्य सूतपुत्रोऽस्त्रमायया

BORI CE: 07-114-044

तस्येषुधी धनुर्ज्यां च बाणैः संनतपर्वभिः
रश्मीन्योक्त्राणि चाश्वानां कर्णो वैकर्तनोऽच्छिनत्

MN DUTT: 05-139-044

पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः
तस्य तान्याददे कर्णः सर्वाण्यस्राण्यभीतवत्

MN DUTT: 05-139-045

युध्यमानस्य भीमस्य सूतपुत्रोऽसमायया
तस्येषुधी धनुर्ध्या च बाणैः संनतपर्वभिः
रश्मीन् योक्त्राणि चाश्वानां क्रुद्धः कर्णोऽच्छिनन्मृधे
तस्याश्वांश्च पुनर्हत्वा सूतं विव्याध पञ्चभिः

M. N. Dutt: The son of Pandu then once more shot showers of dreadful arrows; and Karna also dauntlessly received all those weapons of his. Inflamed with wrath, Karna, the son of Suta by virtue of the illusion of his weapons, cut-off in that combat, with his straight arrows the pairs of quivers and the bow-string and the traces of the steeds of the fighting Bhima. Thereafter slaying his antagonist's steeds, Karna pierced the latter's charioteer with five shafts.

BORI CE: 07-114-045

अथास्याश्वान्पुनर्हत्वा त्रिभिर्विव्याध सारथिम्
सोऽवप्लुत्य द्रुतं सूतो युयुधानरथं ययौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-114-046

उत्स्मयन्निव भीमस्य क्रुद्धः कालानलप्रभः
ध्वजं चिच्छेद राधेयः पताकाश्च न्यपातयत्

BORI CE: 07-114-047

स विधन्वा महाराज रथशक्तिं परामृशत्
तामवासृजदाविध्य क्रुद्धः कर्णरथं प्रति

BORI CE: 07-114-048

तामाधिरथिरायस्तः शक्तिं हेमपरिष्कृताम्
आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः

BORI CE: 07-114-049

सापतद्दशधा राजन्निकृत्ता कर्णसायकैः
अस्यतः सूतपुत्रस्य मित्रार्थे चित्रयोधिनः

BORI CE: 07-114-050

स चर्मादत्त कौन्तेयो जातरूपपरिष्कृतम्
खड्गं चान्यतरप्रेप्सुर्मृत्योरग्रे जयस्य वा
तदस्य सहसा कर्णो व्यधमत्प्रहसन्निव

BORI CE: 07-114-051

स विचर्मा महाराज विरथः क्रोधमूर्छितः
असिं प्रासृजदाविध्य त्वरन्कर्णरथं प्रति

MN DUTT: 05-139-046

सोऽपसृत्य दुतं सूतो युधामन्यो रथं ययौ
विहसन्निव भीमस्य क्रुद्धः कालानलद्युतिः
ध्वज चिच्छेद राधेयः पताकां च व्यपातयत्
स विधन्वा महाबाहुरथ शक्तिं परामृशत्

MN DUTT: 05-139-047

तां व्यवासृजदाविध्य क्रुद्धः कर्णरथं प्रति
तामाधिरथिरायस्तः शक्तिं काञ्चनभूषणाम्
आपतन्ती महोल्काभां चिच्छेद दशभिः शरैः
सापतद् दशधा छिन्ना कर्णस्य निशितैः शरैः
अस्यतः सूतपुत्रस्य मित्रार्थे चित्रयोधिनः
स चर्मादत्त कौन्तेयो जातरूपपरिष्कृतम्

MN DUTT: 05-139-048

खङ्गं चान्यतरप्रेप्सुर्मृत्योरगे जयस्य वा
तदस्य तरसा क्रुद्धो व्यधमचर्म सुप्रभम्
शरैर्बहुभिरत्युग्रैः प्रहसन्निव भारत
स विचर्मा महाराज विरथः क्रोधमूर्छितः

MN DUTT: 05-139-049

असिं प्रासृजदाविध्य त्वरन् कर्णरथं प्रति
स धनुः सूतपुत्रस्य सज्यं छित्त्वा महानसिः

M. N. Dutt: Thereupon the charioteer running in haste, ascended the car of Yudhamyu. Burning with Wrath, Radha's son, whose effulgence then equaled the effulgence of the Yuga-fire, cut-off the standard of Bhima and felled his banner, smiling the while. Deprived of the use of his bow, Bhima then grasped a fearful lance. Inflamed with rage, he balanced it in his hands and then hurled it vehemently at the chariot of Karna. Adhiratha's son then with ten shafts, cut-off that glad-decked dart hurled by Bhima, as it was flying swiftly towards him like a blazing meteor; that lance then fell down, severed into fragments by those sharp arrows of Suta's son Karna, that warrior versed in all modes of warfare, then engaged in the fight for the sake of friends. Then the son of Kunti grasped a buckler adorned with gold. And a resplendent sword, desirous of reaping either victory or death. But O Bharata, Karna again smilingly cut-off that effulgent buckler of Bhima with numerous dreadful arrows. Bhima then deprived of the use of his car and his shield, became infuriate in wrath. Then with great vehemence he hurled at Karna's chariot that sword; that mighty sword then cutting off the stringed bow of Suta's son.

BORI CE: 07-114-052

स धनुः सूतपुत्रस्य छित्त्वा ज्यां च सुसंशितः
अपतद्भुवि निस्त्रिंशश्च्युतः सर्प इवाम्बरात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-114-053

ततः प्रहस्याधिरथिरन्यदादत्त कार्मुकम्
शत्रुघ्नं समरे क्रुद्धो दृढज्यं वेगवत्तरम्

MN DUTT: 05-139-050

पपात भुवि राजेन्द्र क्रुद्धः सर्प इवाम्बरात्
ततःप्रहस्याधिरथिन्यदादाय कार्मुकम्
शत्रुघ्नं समरे क्रुद्धो दृढज्यं वेगवत्तरम्
व्यायच्छत् स शरान् कर्णः कुन्तीपुत्रजिघांसया
सहस्रशो महाराज रुक्मपुङ्खान् सुतेजनान्
स वध्यमानो बलवान् कर्णचापच्युतैः शरैः

M. N. Dutt: Dropped down on the earth like O king, an angry snake from the heavens. Then the son of Adhiratha, inflamed with rage in that battle, smilingly grasped another bow destructive of foes, having a tougher string and stronger than the one that had been cut-off. Desirous of slaying the son of Kunti, O king, Karna, then began to discharge by thousands, arrows furnished with golden wings and endued with great impetuously. Wounded with those shafts shot from Karna's bow, the puissant Bhima.

BORI CE: 07-114-054

स भीमसेनः कुपितो बलवान्सत्यविक्रमः
विहायसं प्राक्रमद्वै कर्णस्य व्यथयन्मनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-139-051

वैहायसं प्राक्रमद् वै कर्णस्य व्यथयन्मनः
स तस्य चरितं दृष्ट्वा संग्रामे विजयैषिणः

M. N. Dutt: Bounded up into the air, thereby filling Karna's mind with great pain. Beholding that conduct of the victory-desiring Bhima, Karna.

BORI CE: 07-114-055

तस्य तच्चरितं दृष्ट्वा संग्रामे विजयैषिणः
लयमास्थाय राधेयो भीमसेनमवञ्चयत्

BORI CE: 07-114-056

तमदृष्ट्वा रथोपस्थे निलीनं व्यथितेन्द्रियम्
ध्वजमस्य समासाद्य तस्थौ स धरणीतले

BORI CE: 07-114-057

तदस्य कुरवः सर्वे चारणाश्चाभ्यपूजयन्
यदियेष रथात्कर्णं हन्तुं तार्क्ष्य इवोरगम्

BORI CE: 07-114-058

स छिन्नधन्वा विरथः स्वधर्ममनुपालयन्
स्वरथं पृष्ठतः कृत्वा युद्धायैव व्यवस्थितः

BORI CE: 07-114-059

तद्विहत्यास्य राधेयस्तत एनं समभ्ययात्
संरब्धः पाण्डवं संख्ये युद्धाय समुपस्थितम्

BORI CE: 07-114-060

तौ समेतौ महारङ्गे स्पर्धमानौ महाबलौ
जीमूताविव घर्मान्ते गर्जमानौ नभस्तले

BORI CE: 07-114-061

तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः
अमृष्यमाणयोः संख्ये देवदानवयोरिव

MN DUTT: 05-139-051

वैहायसं प्राक्रमद् वै कर्णस्य व्यथयन्मनः
स तस्य चरितं दृष्ट्वा संग्रामे विजयैषिणः

MN DUTT: 05-139-052

लयमास्थाय राधेयो भीमसेनमवञ्चयत्
तं च दृष्ट्वा रथोपस्थे निलीनं व्यथितेन्द्रियम्

MN DUTT: 05-139-053

ध्वजमस्य समासाद्य तस्थौ भीमो महीतले
तदस्य कुरवः सर्वे चारणाश्चाभ्यपूजयन्

MN DUTT: 05-139-054

यदियेष रथात् कर्ण हतु तार्क्ष्य इवोरगम्
स च्छिन्नधन्वा विस्थः स्वधर्ममनुपालयन्

MN DUTT: 05-139-055

स्वरथं पृष्ठतः कृत्वा युद्धायैव व्यवस्थितः
तद् विहत्यास्य राधेयस्तत एनं समभ्ययात्

MN DUTT: 05-139-056

संरम्भात् पाण्डवं संख्ये युद्धाय समुपस्थितम्
तौ समेतौ महाराज स्पर्धमानौ महाबलौ

MN DUTT: 05-139-057

जीमूताविव धर्मान्ते गर्जमानौ नरर्षभौ
तयोरासीत् सम्प्रहारः क्रुद्धयोर्नरसिंहयोः

MN DUTT: 05-139-058

अमृष्यमाणयोः संख्ये देवदानवयोरिव
क्षीणशस्त्रस्तु कौन्तेयः कर्णेन समभिद्रुतः

M. N. Dutt: Bounded up into the air, thereby filling Karna's mind with great pain. Beholding that conduct of the victory-desiring Bhima, Karna. The son of Radha deceived Bhimasena by hiding himself inside his chariot. Beholding Karna hide himself in the terrace of his car with a frightened heart. Bhima, catching hold of the former's flagstaff, remained on the ground. Then all the Kurus and the Charanas applauded that feat of his, viz., His attempt to snatch away Karna from his car, like Garuda snatching away a serpent (from its hole). Then Bhima, with his bow burst open and car useless but still observant of his duties. Remained on the field, keeping his car behind him and firmly resolved to continue that battle. In that combat, the son of Radha once more rushed. In rage, against that son of Pandu who stood before him in the attitude of fighting. O mighty monarch, those two highly puissant heroes, looking at their respective feats and encountering each other. Began to roar at each other like two rain clouds at the end of the summer season. The combat between those two foremost of men who were excited to the highest pitch of fury. And who would not brook each other's feat, looked like that between the gods and the Danavas. His stock of weapons exhausted, Kunti's son (Bhima) was assailed by Karna.

BORI CE: 07-114-062

क्षीणशस्त्रस्तु कौन्तेयः कर्णेन समभिद्रुतः
दृष्ट्वार्जुनहतान्नागान्पतितान्पर्वतोपमान्
रथमार्गविघातार्थं व्यायुधः प्रविवेश ह

MN DUTT: 05-139-059

दृष्ट्वार्जुनहतान् नागान् पतितान् पर्वतोपमान्
रथमार्गविघातार्थ व्यायुधः प्रविवेश ह

M. N. Dutt: Then deprived as he was of his weapons, beholding the huge mountain-like elephant slain by Arjuna lying on the field, he entered into their midst for impeding the progress of the car of Karna.

BORI CE: 07-114-063

हस्तिनां व्रजमासाद्य रथदुर्गं प्रविश्य च
पाण्डवो जीविताकाङ्क्षी राधेयं नाभ्यहारयत्

MN DUTT: 05-139-060

हस्तिनां व्रजमासाद्य रथदुर्ग प्रविश्य च
पाण्डवो जीविताकाङ्क्षी राधेयं नाभ्यहारयत्

M. N. Dutt: Entering into that host of elephants, that was inaccessible to a chariot, the son of Pandu desirous of saving his life, did no longer strike the son of Radha.

BORI CE: 07-114-064

व्यवस्थानमथाकाङ्क्षन्धनंजयशरैर्हतम्
उद्यम्य कुञ्जरं पार्थस्तस्थौ परपुरंजयः

MN DUTT: 05-139-061

व्यवस्थानमथाकासन् धनंजयशरैर्हतम्
उद्यम्य कुञ्जरं पार्थस्तस्थौ परपुरंजयः

M. N. Dutt: Then searching eagerly for protection, that subjugator of hostile cities, that son of Pritha, uplifting an elephant slain by the arrows of Arjuna, stayed on the field of battle.

Corresponding verse not found in BORI CE

MN DUTT: 05-139-062

महौषधिसमायुक्तं हनूपानिव पर्वतम्
तमस्य विशिखैः कर्णो व्यधमत् कुञ्जरं पुनः

M. N. Dutt: Looking like Hanumat holding the (Gandhamadana) mountain over-grown with Oshadhis. But Karna, then cut that elephant, to pieces with his sharp arrows.

BORI CE: 07-114-065

तमस्य विशिखैः कर्णो व्यधमत्कुञ्जरं पुनः
हस्त्यङ्गान्यथ कर्णाय प्राहिणोत्पाण्डवो नदन्

BORI CE: 07-114-066

चक्राण्यश्वांस्तथा वाहान्यद्यत्पश्यति भूतले
तत्तदादाय चिक्षेप क्रुद्धः कर्णाय पाण्डवः

MN DUTT: 05-139-062

महौषधिसमायुक्तं हनूपानिव पर्वतम्
तमस्य विशिखैः कर्णो व्यधमत् कुञ्जरं पुनः

MN DUTT: 05-139-063

हस्त्यङ्गान्यथ कर्णाय प्राहिणोत् पाण्डुनन्दनः
चक्राण्यश्वांस्तथा चान्यद् यत् यत् पश्यति भूतले

MN DUTT: 05-139-064

तत् तदादाय चिक्षेप क्रुद्धः कर्णाय पाण्डवः
तदस्य सर्व चिच्छेद क्षिप्त क्षिप्तं शितैः शरैः

M. N. Dutt: Looking like Hanumat holding the (Gandhamadana) mountain over-grown with Oshadhis. But Karna, then cut that elephant, to pieces with his sharp arrows. Then the son of Pandu began to throw at Barna, limbs of slain elephants and horses and car-wheels and everything he saw lying on the field. The son of Pandu then inflamed with rage, threw at Karna, everything that then came within his reach. But all those things hurled at him, Karna cut-off with sharp arrows.

BORI CE: 07-114-067

तदस्य सर्वं चिच्छेद क्षिप्तं क्षिप्तं शितैः शरैः
व्यायुधं नावधीच्चैनं कर्णः कुन्त्या वचः स्मरन्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-114-068

धनुषोऽग्रेण तं कर्णस्त्वभिद्रुत्य परामृशत्
उत्स्मयन्निव राधेयो भीमसेनमुवाच ह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-139-065

भीमोऽपि मुष्टिमुद्यम्य वज्रगर्मी सुदारुणाम्
हन्तुमैच्छत् सूतपुत्रं संस्मरन्नर्जुनं क्षणात्

M. N. Dutt: Bhima also raising his clenched fists endued with the force of thunder and terrible desired to kill Suta's son. But he then came to recollect the vow of Arjuna (for slaying Karna).

Corresponding verse not found in BORI CE

MN DUTT: 05-139-066

शक्तोऽपि नावधीत् कर्ण समर्थः पाण्डुनन्दनः
रक्षमाणः प्रतिज्ञां तां या कृता सव्यसाचिना

M. N. Dutt: Thus the son of Pandu, though competent, did not slay Karna, desirous of keeping inviolate the vow that Arjuna had made.

Corresponding verse not found in BORI CE

MN DUTT: 05-139-067

तमेवं व्याकुलं भीमं भूयो भूयः शितैः शरैः
मूर्च्छयाभिपरीताङ्गमकरोत् सूतनन्दनः

M. N. Dutt: But the son of Suta then repeatedly caused the already afflicted Bhima, to lose his senses by striking him with his sharp arrows.

Corresponding verse not found in BORI CE

MN DUTT: 05-139-068

धनुषा स्पृष्टमात्रेण व्यायुधं नावधीच्चैनं कर्णः कुन्त्या वचः स्मरन्
धनुषोऽग्रेण तं कर्ण सोऽभिद्रुत्य परामृशत्

M. N. Dutt: Recollecting the words of Kunti, Karna then did not slay Bhima who was then weaponless but with the handle of his bow he poked and pierced him.

Corresponding verse not found in BORI CE

MN DUTT: 05-139-069

क्रुद्धः सर्प इव वसन्
आच्छिद्य स धनुस्तस्य कर्ण मूर्धन्यताडयत्

M. N. Dutt: Soon as he was struck with the end of Karna's bow, Bhima was inflamed with rage and breathing like a snake and snatching away Karna's bow, he began to strike him on the head.

Corresponding verse not found in BORI CE

MN DUTT: 05-139-070

ताडितो भीमसेनेन क्रोधादारक्तलोचनः
विहसन्निव राधेयो वाक्यमेतदुवाच ह

M. N. Dutt: Stuck by Bhimasena, the son of Radha with his eyes red in rage smilingly spoke these words to the former.

BORI CE: 07-114-069

पुनः पुनस्तूबरक मूढ औदरिकेति च
अकृतास्त्रक मा योत्सीर्बाल संग्रामकातर

MN DUTT: 05-139-071

पुनः पुनस्तूबरक मूढ औदरिकेति च
अकृतास्रक मा योत्सीर्बाल संग्रामकातर

M. N. Dutt: Over and over again, Beardless eunuch, ignorant fool, glutton, without any skill in the use of weapons, do you never again venture to fight (with any one)? You are but a boy, a laggard in battle!

BORI CE: 07-114-070

यत्र भोज्यं बहुविधं भक्ष्यं पेयं च पाण्डव
तत्र त्वं दुर्मते योग्यो न युद्धेषु कथंचन

MN DUTT: 05-139-072

यत्र भोज्यं बहुविधं भक्ष्यं पेयं च पाण्डव
तत्र त्वं दुर्मते योग्यो न युद्धेषु कदाचन

M. N. Dutt: O son of Pandu where there are various kinds of food and drink and edibles, that is really the place fit for you and not the field of battle, O wicked-souled one!

Corresponding verse not found in BORI CE

MN DUTT: 05-139-073

मूलपुष्पफलाहारो व्रतेषु नियमेषु च
उचितस्त्वं वने भीम न त्वं युद्धविशारदः

M. N. Dutt: Devouring esculent roots, fruits fruits and flowers, it is proper that you should engage yourself in the observance of vows and rites, in the woods. O Bhima, you know not how to fight!

Corresponding verse not found in BORI CE

MN DUTT: 05-139-074

क्व युद्धं व मुनित्वं च वनं गच्छ वृकोदर
न त्वं युद्धोचितस्तात वनवासरतिर्भवान्

M. N. Dutt: Vast is the difference, O Vrikodara, between fighting and the occupation of a hermit. So, do you repair to the forest O master; you are not capable of fighting and have an inclination for dwelling in the wood.

Corresponding verse not found in BORI CE

MN DUTT: 05-139-075

सूदान् भृत्यजनान् दासांस्त्वं गृहे त्वरयन् भृशम्
योग्यस्ताडयितुं क्रोधाद् भोजनार्थ वृकोदर

M. N. Dutt: Urging cooks and servants and orderlies to make haste in making your dinner ready, O Vrikodara, you are capable of striking and reproving them.

BORI CE: 07-114-071

मुनिर्भूत्वाथ वा भीम फलान्यद्धि सुदुर्मते
वनाय व्रज कौन्तेय न त्वं युद्धविशारदः

MN DUTT: 05-139-076

मुनिर्भूत्वाथवा भीम फलान्यादत्ख दुर्मते
वनाय व्रज कौन्तेय न त्वं युद्धविशारदः

M. N. Dutt: Becoming a hermit, O Bhima, do you began eating fruits, O wicked-minded wretch. O son of Kunti, betake to the forest, for you are incapable of fighting.

BORI CE: 07-114-072

फलमूलाशने युक्तस्त्वं तथातिथिभोजने
न त्वां शस्त्रसमुद्योगे योग्यं मन्ये वृकोदर

MN DUTT: 05-139-077

फलमूलाशने शक्तस्त्वं तथातिथिपूजने
न त्वां शत्रसमुद्योगे योग्यं मन्ये वृकोदर

M. N. Dutt: You are fit, O Vrikodara, for eating large quantities of esculent roots and for receiving and welcoming guests, O Vrikodara, I do not consider you fit for wielding weapons.”

BORI CE: 07-114-073

पुष्पमूलफलाहारो व्रतेषु नियमेषु च
उचितस्त्वं वने भीम न त्वं युद्धविशारदः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-114-074

क्व युद्धं क्व मुनित्वं च वनं गच्छ वृकोदर
न त्वं युद्धोचितस्तात वनवासरतिर्भव

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-114-075

सूदान्भृत्यजनान्दासांस्त्वं गृहे त्वरयन्भृशम्
योग्यस्ताडयितुं क्रोधाद्भोजनार्थं वृकोदर

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-114-076

कौमारे यानि चाप्यासन्नप्रियाणि विशां पते
पूर्ववृत्तानि चाप्येनं रूक्षाण्यश्रावयद्भृशम्

MN DUTT: 05-139-078

कौमारे यानि वृत्तानि विप्रियाणि विशाम्पते
तानि सर्वाणि चाप्येव रूक्षाण्यश्रावयद् भृशम्

M. N. Dutt: O monarch, he was also reminded by Karna in harsh language, of all the wrongs done to him in his days of childhood.

BORI CE: 07-114-077

अथैनं तत्र संलीनमस्पृशद्धनुषा पुनः
प्रहसंश्च पुनर्वाक्यं भीममाह वृषस्तदा

MN DUTT: 05-139-079

अथैनं तत्र संलीनमस्पृशद् धनुषा पुनः
प्रहसंश्च पुनर्वाक्यं भीममाह वृषस्तदा

M. N. Dutt: And once more as Bhima greatly weakened stood there, Vrishasena poked him with horn of his bow and smilingly addressed these words to him.

BORI CE: 07-114-078

योद्धव्यमाविशान्यत्र न योद्धव्यं तु मादृशैः
मादृशैर्युध्यमानानामेतच्चान्यच्च विद्यते

MN DUTT: 05-139-080

योद्धव्यं मारिषान्यत्र न योद्धव्यं च मादृशैः
मादृशैर्युध्यमानानामेतचान्यच विद्यते

M. N. Dutt: O child, you should fight with others and not with men like myself. Those who fight with men like myself, have to undergo this and many things else.

BORI CE: 07-114-079

गच्छ वा यत्र तौ कृष्णौ तौ त्वा रक्षिष्यतो रणे
गृहं वा गच्छ कौन्तेय किं ते युद्धेन बालक

MN DUTT: 05-139-081

गच्छ वा यत्र तौ कृष्णौ तौ त्वां रक्षिष्यतो रणे
गृहं वा गच्छ कौन्तेय किं ते युद्धेन बालक

M. N. Dutt: Hie yourself to the spot where the Krishnas are and they will then protect you in battle. Or, O son of Kunti, return to your home, O child what is the good of fighting?"

Corresponding verse not found in BORI CE

MN DUTT: 05-139-082

कर्णस्य वचनं श्रुत्वा भीमसेनोऽतिदारुणम्
उवाच कर्ण प्रहसन् सर्वेषां शृण्वतां वचः

M. N. Dutt: Then hearing those very harsh words of Karna, Bhima smilingly spoke these words to him at the presence of every body.

Corresponding verse not found in BORI CE

MN DUTT: 05-139-083

जितस्त्वमसकृद् दुष्ट कत्थसे किं वृथाऽऽत्मना
जयाजयौ महेन्द्रस्य लोके दृष्टौ पुरातनैः

M. N. Dutt: "O wicked fool! Your have been repeatedly defeated by me, how then can you indulge in this vain brag? The ancients have seen the victory and defeat of the mighty Indra himself!

Corresponding verse not found in BORI CE

MN DUTT: 05-139-084

मल्लयुद्धं मया सार्ध कुरु दुष्कुलसम्भव
महाबलो महाभोगी कीचको निहतो यथा

M. N. Dutt: O scion of a mean family, come and wrestle with me. Then even as I have slain the mighty and luxurious Kichaka.

Corresponding verse not found in BORI CE

MN DUTT: 05-139-085

तथा त्वां घातयिष्यामि पश्यत्सु सर्वराजसु
भीमस्य मतमाज्ञाया कर्णो बुद्धिमतां वरः

M. N. Dutt: I will slay you before the very eyes of all the kings. “But knowing Bhima's intention, that foremost of intelligent beings Karna.

Corresponding verse not found in BORI CE

MN DUTT: 05-139-086

विररामरणात् तस्मात् पश्यतां सर्वधन्विनाम्
एवं तं विरथं कृत्वा कर्णो राजन् व्यकत्थयत्

M. N. Dutt: Refrained from that fight before they very eyes of the bowmen present. Thus o king, making Bhima carless, Karna reproved him in such harsh language.

BORI CE: 07-114-080

एवं तं विरथं कृत्वा कर्णो राजन्व्यकत्थत
प्रमुखे वृष्णिसिंहस्य पार्थस्य च महात्मनः

BORI CE: 07-114-081

ततो राजञ्शिलाधौताञ्शराञ्शाखामृगध्वजः
प्राहिणोत्सूतपुत्राय केशवेन प्रचोदितः

BORI CE: 07-114-082

ततः पार्थभुजोत्सृष्टाः शराः काञ्चनभूषणाः
गाण्डीवप्रभवाः कर्णं हंसाः क्रौञ्चमिवाविशन्

BORI CE: 07-114-083

स भुजंगैरिवायस्तैर्गाण्डीवप्रेषितैः शरैः
भीमसेनादपासेधत्सूतपुत्रं धनंजयः

BORI CE: 07-114-084

स छिन्नधन्वा भीमेन धनंजयशराहतः
कर्णो भीमादपायासीद्रथेन महता द्रुतम्

BORI CE: 07-114-085

भीमोऽपि सात्यकेर्वाहं समारुह्य नरर्षभः
अन्वयाद्भ्रातरं संख्ये पाण्डवं सव्यसाचिनम्

BORI CE: 07-114-086

ततः कर्णं समुद्दिश्य त्वरमाणो धनंजयः
नाराचं क्रोधताम्राक्षः प्रैषीन्मृत्युमिवान्तकः

BORI CE: 07-114-087

स गरुत्मानिवाकाशे प्रार्थयन्भुजगोत्तमम्
नाराचोऽभ्यपतत्कर्णं तूर्णं गाण्डीवचोदितः

MN DUTT: 05-139-086

विररामरणात् तस्मात् पश्यतां सर्वधन्विनाम्
एवं तं विरथं कृत्वा कर्णो राजन् व्यकत्थयत्

MN DUTT: 05-139-087

प्रमुखे वृष्णिसिंहस्य पार्थस्य च महात्मनः
ततो राजशिलाधौताशराशाखामृगध्वजः
प्राहिणोत् सूतपुत्राय केशवेन प्रचोदितः
ततः पार्थभुजोत्सृष्टाः शराः कनकभूषणाः

MN DUTT: 05-139-088

गाण्डीवप्रभवाः कर्ण हंसाः क्रौञ्चमिवाविशन्
स भुजङ्गैरिवाविष्टैर्गाण्डीवप्रेषितैः शरैः

MN DUTT: 05-139-089

भीमसेनादपासेधत् सूतपुत्रं धनंजयः
स च्छिन्नधन्वा भीमेन धनंजयशराहतः

MN DUTT: 05-139-090

कर्णो भीमदपासासीद् रथेन महता दुतम्
भीमोऽपि सात्यकेहिं समारुह्य नरर्षभः

MN DUTT: 05-139-091

अन्यवयाद् भ्रातरं संख्ये पाण्डवं सव्यसाचिनम्
ततः कर्णे समुद्दिश्य त्वरमाणो धनंजयः
नाराचं क्रोधताम्राक्षः प्रैषीन्मृत्युमिवान्तकः
स गरुत्मानिवाकाशे प्रार्थयन् भुजगोत्तमम्

MN DUTT: 05-139-092

नाराचोऽभ्यपतत् कर्ण तूर्ण गाण्डीवचोदितः
तमन्तरिक्षे नाराचं द्रौणिश्चिच्छेद पत्रिणा

M. N. Dutt: Refrained from that fight before they very eyes of the bowmen present. Thus o king, making Bhima carless, Karna reproved him in such harsh language. In the presence of that best of the Vrishnis and the son of Pritha. Then O king, the apebannered Arjuna, being urged on by Keshava, sped a the son of Suta numerous arrows whetted on stone. Then those gold-decked arrows hurled by the force Partha's arm. And issuing out of the Gandiva, penetrated into Karna's body like so many cranes entering into the Krouncha mountains. Wounding Karna with those arrows shot from the Gandiva, that entered his body like so many snakes. Dhananjaya, drove away the son of Suta from the vicinity of Bhimasena. Then with his bow burst open by Bhima and pierced sore with the arrows of Dhananjaya. Karna fled away from Bhima being borne hastily on his swift-coursing car. Bhima also, O foremost of men, ascending Satyaki's Vehicle. Followed his brother Savyasachin the son of Pandu in battle. Then Dhananjaya with his eyes red in rage and with great celerity sped at Karna a Naracha like the Destroyer urging death forward. Then like. Garuda ranging through the welkin in quest of a mighty snake. That Naracha shot form the Gandiva, flew through the sky towards Karna in all quickness. Then the son of Drona cut-off that Naracha as it coursed through the sky, with a singed arrows.

BORI CE: 07-114-088

तमन्तरिक्षे नाराचं द्रौणिश्चिच्छेद पत्रिणा
धनंजयभयात्कर्णमुज्जिहीर्षुर्महारथः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-139-093

धनंजय भयात् कर्णमुजिहीर्षन् महारथः ततो द्रौणिं चतुःषष्ट्या विव्याध कुपितोऽर्जुनः

M. N. Dutt: Desirous as he was of freeing Karna from his fear of Dhananjaya. Thereupon Arjuna inflamed with rage, pierced Drona's son with sixty-four arrows.

BORI CE: 07-114-089

ततो द्रौणिं चतुःषष्ट्या विव्याध कुपितोऽर्जुनः
शिलीमुखैर्महाराज मा गास्तिष्ठेति चाब्रवीत्

MN DUTT: 05-139-093

धनंजय भयात् कर्णमुजिहीर्षन् महारथः ततो द्रौणिं चतुःषष्ट्या विव्याध कुपितोऽर्जुनः

MN DUTT: 05-139-094

शिलीमुखैमहाराज् मा गास्तिष्ठेति चाब्रवीत्
स तु मत्तगजाकीर्णमानकं रथसंकुलम्
१२० तूर्णमभ्याविशद् द्रौणिर्धनंजयशरादितः
ततः सुवर्णपृष्ठानां चापानां कूजतां रणे
१२१ शब्दं गाण्डीवघोषेण कौन्तेयोऽभ्यभवद् बली
धनंजयस्तथा यान्तं पृष्ठतौ द्रौणिमभ्यगात्
नातिदीर्घमिवाध्वानं शरैः संत्रासयन् बलम्
विदार्य देहान् नाराचैर्नरवारणवाजिनाम्

M. N. Dutt: Desirous as he was of freeing Karna from his fear of Dhananjaya. Thereupon Arjuna inflamed with rage, pierced Drona's son with sixty-four arrows. Whetted on stone and O monarch addressed the latter saying 'Fly not'. But afflicted with the arrows of Dhananjaya, Drona's son quickly entered into the army teeming with infuriated elephants and numerous chariots. Then the puissant son of Kunti drowned the sound of the other twangs of bows decked with gold, with the tremendous twang of his own bow Gandiva. Then the mighty Dhananjaya pursued Drona's son from behind who was thus flying and who had not then proceeded to a long way, frightening him all the way with his shafts. Tearing open the body of men, elephants and steeds with his Narachas.

BORI CE: 07-114-090

स तु मत्तगजाकीर्णमनीकं रथसंकुलम्
तूर्णमभ्याविशद्द्रौणिर्धनंजयशरार्दितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-114-091

ततः सुवर्णपृष्ठानां धनुषां कूजतां रणे
शब्दं गाण्डीवघोषेण कौन्तेयोऽभ्यभवद्बली

BORI CE: 07-114-092

धनंजयस्तथा यान्तं पृष्ठतो द्रौणिमभ्ययात्
नातिदीर्घमिवाध्वानं शरैः संत्रासयन्बलम्

MN DUTT: 05-139-094

शिलीमुखैमहाराज् मा गास्तिष्ठेति चाब्रवीत्
स तु मत्तगजाकीर्णमानकं रथसंकुलम्
१२० तूर्णमभ्याविशद् द्रौणिर्धनंजयशरादितः
ततः सुवर्णपृष्ठानां चापानां कूजतां रणे
१२१ शब्दं गाण्डीवघोषेण कौन्तेयोऽभ्यभवद् बली
धनंजयस्तथा यान्तं पृष्ठतौ द्रौणिमभ्यगात्
नातिदीर्घमिवाध्वानं शरैः संत्रासयन् बलम्
विदार्य देहान् नाराचैर्नरवारणवाजिनाम्

M. N. Dutt: Whetted on stone and O monarch addressed the latter saying 'Fly not'. But afflicted with the arrows of Dhananjaya, Drona's son quickly entered into the army teeming with infuriated elephants and numerous chariots. Then the puissant son of Kunti drowned the sound of the other twangs of bows decked with gold, with the tremendous twang of his own bow Gandiva. Then the mighty Dhananjaya pursued Drona's son from behind who was thus flying and who had not then proceeded to a long way, frightening him all the way with his shafts. Tearing open the body of men, elephants and steeds with his Narachas.

BORI CE: 07-114-093

विदार्य देहान्नाराचैर्नरवारणवाजिनाम्
कङ्कबर्हिणवासोभिर्बलं व्यधमदर्जुनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-114-094

तद्बलं भरतश्रेष्ठ सवाजिद्विपमानवम्
पाकशासनिरायस्तः पार्थः संनिजघान ह

MN DUTT: 05-139-095

कङ्कबर्हिणवासोभिर्बलं व्यधमदर्जुनः
तद् बलं भरतश्रेष्ठ सवाजिद्विपमानवम्
पाकशासनिरायत्तः पार्थः स निजघान ह

M. N. Dutt: Furnished with wings made of the feathers of the peacock and the Kanka, Arjuna began to agitate that army of yours. O foremost of the Bharatas, Partha, the son of Pakasasani (Indra) then began to carnage that host of yours, consisting of horses elephants and men.

Home | About | Back to Book 07 Contents | ← Chapter 113 | Chapter 115 →